________________
१६८
श्रीमद्भगवद्गीता हो ऐसे अणुको आश्रय कराके मनुष्य-लोकसे अवीचि नरक पर्यन्त भोग कराता है ॥२॥
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च संप्रतिष्ठा। अश्वत्थमेनं सुविरूढमूल
मसंगशस्त्रेण हर्न छित्त्वा ॥३॥ ततः पदं तत् परिमार्गितव्यं ।
यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्य पुरुषं प्रपद्य
यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥ अन्वयः। इह ( संसारे ) अस्य (संसारवृक्षस्य ) न तथा (ऊर्ध्वमूलत्वादिप्रकारेण ) रूपं, न अन्तः (अवसानं ) न च आदिः, न च संप्रतिष्ठा ( स्थितिः) उपलभ्यतेः सुविरूदमूलं ( अत्यन्तबद्धमूलं) एनं अश्वत्थं असंगशस्त्रेण ( असंगः अहंममतात्यागः तेन शस्त्रेण ) दृढ़ेन ( सभ्यग्विचारेण ) छित्त्वा ( पृथक् कृत्वा ) ततः ( पश्चात् ) यस्निन् ( पदे ) गताः ( प्रविष्टाः ) भूयः (पुनः संसाराय ) न निवतन्ति (नावर्तन्ते ) तत्पदं परिमागितव्यं ( अन्वेष्टव्यं ); यतः ( यस्मात् पुरुषात् ) पुराणी प्रवृतिः (चिरन्तनी संसारप्रवृत्तिः ) प्रसूता (विस्तृता ) तं एव च आद्य पुरुषं प्रपद्य (शरणं व्रजामि इत्येवमेकान्त-भक्त्या अन्वेण्टय्यमित्यर्थः ॥ ३ ॥ ४ ॥
अनुषाद। इस लोकमें इस संसार-वृक्ष का न उस प्रकारका ( ऊर्ध्वमूलत्वादि प्रकार ) रूप, न अन्त, न आदि न स्थिति उपलब्धि होती है; अत्यन्त बद्धमूल इस अश्वत्थ को असंग रूप शस्त्रद्वारा दृढ़ रूपसे छेदन करनेके पश्चात् जिस पदमें गमन करने वाले साधकगण पुनराय लौट नहीं आते, उसी पद का अन्वेषण करना होगा, जहाँसे पुराणो संसारप्रवृत्ति विस्तृत हुई है, उसी आद्य पुरुष को शरण लेता हूं, (इस प्रकार एकान्त भक्ति द्वारा अन्वेषण करना होग) ॥ ३ ॥ ४ ॥
व्याख्या। यह जो कल्पनाका संसार अश्वत्थ वृक्ष बनाया गया, बह जैसे आकाशमें मेघसे गढ़ा हुआ नगर सदृश असत्य है। मेयके