________________
१८६
श्रीमद्भगवद्गीता व्याख्या। शरीरमें रजोगुणकी क्रिया समयमें शरीर त्याग करने से मनुष्यको कर्मके साथ मिलन कराकर पुनर्जन्म देता है अर्थात् मनुष्य लोककी प्राप्ति कराता है। तसे तमोगुणके प्रकाश कालमें मरण होनेसे मनुष्यको पशु पक्षी आदि मूठ योनिमें जन्म लेने होता है (८म अ६ष्ठ श्लोक) ॥१५॥
कर्मणः सुकृतस्याहुः सास्विकं निर्मलः फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥ अन्वयः। सुकृतस्य ( सात्त्विकस्य ) कर्मणः सात्विक ( सत्त्व-प्रधानं ) निर्मलं (प्रकाशबहुलं) फलं ( सुखमित्यर्थः ) आहुः ( शिष्टाः ), रजसस्तु ( राजसस्य कर्मणः) दुःखं फलं आहुः; तमसः ( तामसस्य कर्मणः ) अज्ञानं ( मूढत्वं ) फलं आहुः ॥ १६ ॥
अनुवाद। शिष्ट गण कहे हैं कि, सात्त्विक कर्म का फल सत्त्व प्रधान तथा निर्मल, राजस कर्म का फल दुःख और तामस कर्म का फल अज्ञानता ( मुढ़त्व ) है॥१६॥
व्याख्या। सुकृत सात्विक कमका फल निर्मलत्व प्राप्ति ( सुखलाभ) है। राजस कर्मका फल दुःख प्राप्ति ( मनुष्य-लोक में भला बुराका झगड़ा) और तामसिक कर्मका फल अज्ञानता है अर्थात् आहार-निद्रा मैथुन-भयका प्रवाह चलाना। यह प्रवाह नीच जातीय मनुष्यसे लेकर स्थावर पर्यन्त है ॥ १६ ॥
'सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहो तमसो भवतोऽज्ञानमेव च ॥ १७ ॥ अन्वयः। सत्त्वात् ज्ञानं संजायते ( अतः सात्त्विकस्य कर्मणः प्रकाशबहुलं सुख फलं भवति ), रजसः लोभः एव च संजायते ( तस्य च दुःखहेतुत्वात् तत्पूर्वकस्य कर्मणः दुःख फलं भवति ), तमसः प्रमाद मोहौ भवतः आज्ञानमेव च भवति ( अत: तामसस्य कर्मण: अज्ञानमात्रं फलं भवतीति युक्तमेवेत्यर्थः ) ॥ १७ ॥