Book Title: Dasveyaliya Uttarjzhayanaim Avassay suttam
Author(s): Shayyambhavsuri, Pratyekbuddha, Ganadhar, Punyavijay, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/001026/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ JAINA-AGAMA-SERIES DASAVEYALIYSUTTAM UTTARAJHAYANAIM AND AVASSAYASUTTAM Page #2 -------------------------------------------------------------------------- ________________ jaina-Agama-granthamAlA granthAGka 15 Page #3 -------------------------------------------------------------------------- ________________ Page #4 -------------------------------------------------------------------------- ________________ jaina-Agama-ग्रन्थमाला : ग्रन्थाङ्क 15 सिरिसेजंभवथेरभदंतविरइयं दसवेयालियसुत्तं अणेगथेरभदंतविरइयाई उत्तरज्झयणाई । आवस्सयसुत्तं सम्पादको पुण्यविजयो मुनिः [जिनागमरहस्यवेदिजैनाचार्यश्रीमद्विजयानन्दसूरिवर(अपरनाम-आत्मारामजी महाराज)शिष्यरत्न-प्राचीनजैनभाण्डागारोद्धारकप्रवर्तकश्रीमत्कान्तिविजयान्तेवासिनां श्रीजैनआत्मानन्दग्रन्थमालासम्पादकानां मुनिप्रवरश्रीचतुरविजयानां विनेयः] पण्डित अमृतलाल मोहनलाल भोजक इति च E श्री महावीर जैन विद्यालय बम्बई 400 036 Page #5 -------------------------------------------------------------------------- ________________ प्रथम संस्करण : वीर सं. 2503/विक्र. सं. 2033/I. स. 1977 सर्व हक्क प्रकाशकाधीन मूल्य 50 रुपया प्रकाशक जयंतीलाल रतनचंद शाह बालचंद गांडालाल दोशी रतिलाल चीमनलाल कोठारी मानद मंत्रीओ श्री महावीर जैन विद्यालय ओण्गस्ट क्रान्ति मार्ग, बम्बई 400 036 मुद्रक pra0 पु. भागवत मौज प्रिंटिंग ब्यूरो खटाववाडी, बम्बई 400004 Page #6 -------------------------------------------------------------------------- ________________ Jaina-Agama-Series No. 15 DASAVEYALIYSUTTAM * UTTARAJHAYANAIM AVASSAYASUTTAN AND Editors Late MUNI SHRI PUNYAVIJAYAJI And PT. AMRITLAL MOHANLAL BHOJAK mahAvIra jaina EIGU / 3 1 thg sur SHRI MAHAVIRA JAINA VIDYALAYA BOMBAY 400 036 Page #7 -------------------------------------------------------------------------- ________________ First published: 1977 1977, by the Publishers Price: Rs. 50 Printed in India. By P. P. Bhagwat Mouj Printing Bureau Khatau Wadi, Bombay 400 004 Published by Jayantilal Ratanchand Shah Balachand Gandalal Doshi Ratilal Chimanlal Kothari Hon. Secretaries Shri Mahavira Jaina Vidyalaya August Kranti Marg, Bombay 400 036 Page #8 -------------------------------------------------------------------------- ________________ गंथसमप्पणं आयार- विणय - लामण्णथेजकरणाइएसु भावेसु । सुत्तरयणाए जेहिं परोवयारो कओऽनूणो ॥ 1 ॥ तेलि थेरभदंताण ताणभूयाण भव्वजीवाणं । सिरिसेजंभवसूरिष्पमुहाणं परमपुरिसाणं ॥ 2 ॥ करजुयलकमलमज्झे दसयालियपभी सुत्ततयमेयं । मुणिपुण्णविजय - अमया विणओवणया समप्पेमो ॥ 3 ॥ तुम्ह पसाया लद्धं वत्युं तुम्हाण अप्पयंताणं । अम्हाण बालचरियं खमंतु पुज्जा खमासमणा ॥ 4 ॥ Page #9 -------------------------------------------------------------------------- ________________ ग्रंथसमर्पण आचार, विनय अने श्रमणधर्ममां शैर्य अर्पनार भावोना संबंधमां जेमणे सूत्ररचना करीने अनल्प परोपकार कर्यो छे ते भव्यजीवोने शरणभूत परमपुरुष श्री शय्यभवसूरि वगेरे स्थविर भगवंतोना करकमलमां अमे "मुनि पुण्यविजय" अने "अमृत"--A दशवैकालिकादि त्रण सूत्रो भेट धरीए छीए. आपना ज कृपाप्रसादथी मेळवेली-संशोधित करेली वस्तु आपने समर्पित करवानी अमारी बालक्रीडाने आप क्षमाश्रमण भगवंतो क्षमा करशो. Page #10 -------------------------------------------------------------------------- ________________ ग्रंथानुक्रम पूछांक 11-12 13 15-37 39-58 59-65 67-85 87-88 88 90-91 गंथसमप्पणं ग्रंथसमर्पण धंथानुक्रम प्रकाशकीय निवेदन रणुस्वीकार प्रस्तावना INTRODUCTION दशवैकालिकसूत्रस्य विषयानुक्रमः उत्तराध्ययनसूत्रस्य विषयानुक्रमः आवश्यकसूत्रस्य विषयानुक्रमः परिशिष्टानामनुक्रमः दशवैकालिकसूत्रस्य सङ्केतसूचिः उत्तराध्ययनसूत्रस्य सङ्केतसूचिः आवश्यकसूत्रस्य सङ्केतसूचिः परिशिष्टगतसङ्केतसूचिः दसवेयालियसुत्तं उत्तरज्झयणाणि आवस्सयसुत्तं पढम परिसिटुं-दसवेयालियसुत्तस्स सुत्ताणुक्कमो बीयं परिसिटुं-दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो तैयं परिसिटुं- , विसेसनामाणमणुक्कमो चउत्थं परिसिटुं-उत्तरायणसुत्तस्स सुत्ताणुक्कमो पंचमं परिसिटुं-उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो छर्ट परिसिहं , विसेसनामाणमणुक्कमो सत्तमं परिसिटुं-आवस्सयसुत्तस्स सुत्ताणुक्कमो अट्टमं परिसिटुं-आवस्सयसुत्तंतग्गयाणं सहाणमणुक्कमो नवमं परिसिटुं विसेसनामाणमणुक्कमो बुढिपत्तयं सुद्धिपत्तयं 1-81 85-329 333-58 359-68 369-443 445-70 471-630 635-36 658 659 660-64 Page #11 -------------------------------------------------------------------------- ________________ Page #12 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन जैन आगम ग्रंथमालाना प्रस्तुत ग्रंथांक पंदरमाने प्रकाशित करीने अमे हर्ष तथा धन्यतानी लागणी अनुभवीए छीए. आ ग्रंथमां कुल त्रण आगमां प्रकाशित कर्या छे, ते आ प्रमाणे 1. श्री दशवैकालिकसूत्र, 2. श्री उत्तराध्ययनसूत्र अने 3. श्री आवश्यकसूत्र. उक्त त्रण आगमो पैकी श्री दशवैकालिकसूत्र तथा श्री आवश्यकसूत्रनुं संपूर्ण संशोधन, दिवंगत पूज्यपाद आगमप्रभाकर श्रुतशीलवारिधि मुनिभगवंत श्री पुण्यविजयजी महाराज साहेबे करेलुं, तेना ज आधारे मुद्रण अंगेनुं कार्य 50 अमृतलाल मोहनलाल भोजके काळजीपूर्वक कर्युं छे. श्री उत्तराध्ययनसूत्रना संपादननुं कार्य पूज्यपाद आगमप्रभाकरजी महाराजसाहेबे, तेमना सहकार्यकर अने अमारी जैन-आगम ग्रंथमाला साथे सक्रियपणे जोडायेला 50 अमृतलाल भोजकने सोंपेलुं. आथी 50 श्री भोजकनी संपादनकार्यनी योग्यता सहजभावे स्पष्ट थाय छे. अहीं अमने जणावता आनंद थाय छे के तेमणे प्राचीनतम प्रतिओनो उपयोग करीने श्री उत्तराध्ययनसूत्रनुं महत्वपूर्ण आधारभूत संपादन कर्युं छे. आ संबंधमां तेमणे लखेली प्रस्तावना जोवा भलामण करीए छीए. चंपमालानी साथे आत्मीयभावे जोडायेला कार्यकर माटे आटलुं पर्याप्त छे. पूज्यपाद मुनि भगवंत श्री जेबूविजयजी महाराजसाहेबे, प्रस्तुत ग्रंथना संपादन अंगे पं. अमृतलाल भोजकने ज्यारे पण जरूरत जणाई त्यारे सहयोग आपीने जे उपकार कर्यो छे ते बदल अमे तेओश्री प्रत्ये विनम्र ऋणिभाव दर्शावीए छीए. तेओश्रीए आगमप्रकाशन कार्यनी जवाबदारी स्वीकारीने अमने निश्चित कर्या छे, आ हकीकत अमारा आ पहेलांनां बे प्रकाशनोमां अमे जणावेली ज छे. पं. श्री दलसुखभाई मालवणीआए अमारा प्रत्येक प्रकाशननी जेम आ ग्रंथना संबंधमां पण पं. भोजकने तदुचित सहकार विनाविलंबे आप्यो छे. तथा मुद्रण आदिना संबंधमां पं. श्री रतिलालभाई दीपचंद देसाईए जयारे भाग्यो त्यारे सहकार आप्यो छे. आ संबंधनी नोंध pi0 भोजके प्रस्तावनामां लीधी छे. आ निःस्वार्थ सहकार बदल अमे आ बन्ने महानुभावो प्रत्ये आदर अने आभारनी लागणी व्यक्त करीए छीए. आ पवित्र मूळ आगमोनी प्रवृत्ति अंगे आचारांगसूत्र' प्रकाशित थया बाद नीचे मुजब मदद मळी छे, जे बदल अमे तेओनो अंत:करणपूर्वक आभार मानीए छीए ? 1. श्री लुणावा जैन संघ (सूत्रकृतगसूत्र माटे) 2,08 0 * 00 2. श्री देवकरण मूळजी जैन ज्ञानखाता ट्रस्ट, मुंबई । (सूत्रकृतांगसूत्र खरीदी माटे) 5,000 * 00 3. श्री बेडा जैन संघ (स्थानांगसूत्र माटे) 2,000 * 00 4. श्री सरियद जैन ज्ञान फंड, सरियद 1,001 00 5. श्री शाहपुर मंगळपारेख खांचा जैन मूर्तिपूजक संघ, अमदावाद 1,001 00 6. श्री सागर जैन उपाश्रय, पाटण 500 * 0 0 7. छूटक सहाय , 3pa947 Page #13 -------------------------------------------------------------------------- ________________ 12 प्रकाशकीय निवेदन आ ग्रन्थनी प्रस्तावनानो आधारभूत अंग्रेजी अनुवाद अमदावादना लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिरना डायरेकटर डओं. नगीनदास जीवणलाल शाहे करी Apyo che. A mATe ame temano हार्दिक आभार मानीए छीए. विद्यालयना प्रत्येक कार्यनी साथे सतत वणायेला निष्ठावान कार्यकर महामात्र श्री कान्तिलाल डाह्याभाई कोरा, विद्यालयनां अन्य कार्योनी जेम आगम प्रकाशनकार्यमां पण संपूर्ण रसपूर्वक ओतप्रोत थईने प्रत्येक प्रकाशनने सर्वांगसुंदर बनाववा प्रयत्नशील रह्या छे, ते माटे अमे एमने धन्यवाद आपीए छीए. * मुंबईने सुविख्यात मौज प्रिन्टिंग ब्युरोना मुख्य संचालक स्व. श्री वि. पु. भागवत अने वर्तमान संचालक श्री प्रभाकरभाई भागवत तथा अन्य कार्यकर भाईओए मुद्रणकार्यमां खूब ज काळजीपूर्वक सहकार आप्यो छे, ते माटे ते सौनी प्रत्ये अमे कृतज्ञतानी लागणी दर्शावीए छीए. आगमोना संशोधन अने प्रकाशन माटे "श्री महावीर जैन विद्यालय जिनागम ट्रस्ट नामनुं रजिस्टर थयेल स्वतंत्र ट्रस्ट छे, जेना ट्रस्टीओ नीचे मुजब छे : 1. श्री भोगीलाल लहेरचंद 3. श्री जयंतिलाल रतनचंद शाह 2. श्री प्रवीणचंद हेमचंद कापडिया 4. श्री व्रजलाल कपुरचंद महेता 5. श्री रसिकलाल मोतीचंद कापडिया आगम संशोधन प्रकाशनना कार्य अंगे जरूरी सलाहसूचना आपवा बदल जिनागम प्रकाशन समितिना नीचे जणावेल सभ्योए अर्पेल सेवा बदल आभार मानीए छीए : 1. श्री केशवलाल कलाचंद श्री पाटण 8. डओं. रमणलाल चीमनलाल शाह 2. श्री सेवंतीलाल खेमचंद शाह जेन मंडळना 9. डओं. जयंतीलाल सुरचंद्र बदामी 3. श्री पोपटलाल भीखाचंद J प्रतिनिधिओ 10. श्री कान्तिलाल डाह्याभाई कोरा 11. श्री जयंतीलाल रतनचंद शाह ). 4. श्री जेसिंगलाल लल्लुभाई 12. श्री बालचंदभाई जी. दोशी मंत्रीओ 5. श्री धीरजलाल मोहनलाल शाह 13. श्री रतिलाल चीमनलाल कोठारी) 6. श्री प्राणलाल कानजीभाई दोशी 14. श्री मनुभाई गुलाबचंद कापडिया (कोषाध्यक्ष 7. श्री सेवंतीलाल चीमनलाल शाह 15. श्री माणेकलाल झवेरचंद वसा । आ समितिना कार्यदक्ष साहित्योपासक सभ्य श्री अमृतलाल काळीदास दोशीनो ता. 7-1-1977ना रोज देहविलय थतां आ समितिने मोटी खोट पडी छे. सदगतन आत्माने परम शांति अने दिव्य प्रसन्नता मळे एवी प्रार्थना साथे तेओश्रीना कुटुंबीजनोना शोकमां अमे सहभागी बनीए छीए. आगम संशोधन प्रकाशन कार्यमां सीधी या परोक्ष रीते अनेक व्यक्तिओ अने संस्थाओनो सहकार मळेल छे, तेओनो अमे आभार मानीए छीए. श्री महावीर जैन विद्यालय ओण्गस्ट क्रांति मार्ग मुंबई 400 036 ता. 21-4-1977 जयंतीलाल रतनचंद शाह बालचंद गांडालाल दोशी रतिलाल चीमनलाल कोठारी मंत्रीओ Page #14 -------------------------------------------------------------------------- ________________ ऋण स्वीकार जैन आगम ग्रंथोना संशोधन-संपादन अने प्रकाशनना कार्यमां वेग आपवाना उद्देशथी, वि. सं. 2001नी सालमां पाटण (u. गु.) मां पूज्यपाद मुनि श्री पुण्यविजयजी महाराजनी प्रेरणाथी अने मु. श्री केशवलाल किलाचंदना प्रयासोथी स्थपायेल श्री जिनागम प्रकाशिनी संसद (के. श्री पाटण जैन मंडळ, 77, मरीन ड्राईव, मुंबई 20) तरफथी श्री महावीर जैन विद्यालय (मुंबई) नी मूळ जैन आगमो प्रकाशित करवानी योजना माटे रू. 1,35,566 * 00 अंके एक लाख, पांत्रीस हजार, पांचसो छासठ रूपिया पूरा मळ्या छे; आ भव्य सहकार माटे अमे श्री जिनागम प्रकाशिनी संसदनो, श्री पाटण जैन मंडळनो तथा ए बन्ने संस्थाना कार्यकरोनो अंतःकरणपूर्वक आभार मानीए छीए. जयंतीलाल रतनचंद शाह बालचंद गांडालाल दोशी रतिलाल चीमनलाल कोठारी मानद मंत्रीओ श्री महावीर जैन विद्यालय Page #15 -------------------------------------------------------------------------- ________________ Page #16 -------------------------------------------------------------------------- ________________ प्रस्तावना प्रतिपरिचय दशवैकालिकसूत्रनी प्रतिओनो परिचय पूज्यपाद आगमप्रभाकर श्रुत-शीलवारिधि मुनिभगवंत श्री पुण्यविजयजी महाराजसाहेबे दशवैकालिकसूत्रनी मूलवाचनानी त्रण परंपराओनी अलग अलग त्रण नकलो तेमना स्वहस्ते लखेली छे, ते आ प्रमाणे-- 1. प्राचीन स्थविरभगवंत श्री अगस्त्यसिंहगणितचूणिसम्मत वाचना, 2. वृद्धविवरणसम्मत वाचना, 3. आचार्यभगवंत श्रीहरिभद्रसूरिष्कृतवृत्तिसम्मत वाचना. आ त्रणमांथी आचार्य श्रीहरिभद्रसूरिष्कृतवृत्तिसम्मत दशवैकालिकसूत्रवाचना अहीं प्रकाशित करवामां आवी छे; आना पाठभेदो पण पूज्यपाद आगमप्रभाकरजी महाराजे स्वहरते ज लखेला हता ते मुजब अहीं नोंध्या छे. दशवैकालिकसूत्रना संशोधनमां पूज्यपाद आगमप्रभाकरजी महाराजे मूलसूत्रनी कुल छ प्रतिओनो उपयोग कर्यो छे. आमां एक जी संज्ञक प्रति मुद्रित आवृत्ति छे; शेष पांच प्रतिओ ताडपत्र उपर लखायेली che. A prationo paricaya nIce प्रमाणे छे : हुं ? -- विक्रमना तेरमा शतकना पूर्वार्धमां ताडपत्र उपर लखायेली आ प्रति श्री शान्तिनाथ जैन ताडपत्रीय ज्ञानभंडार-खंभात-मां सुरक्षित छे. आनी लंखाई-पहोळाई 3554 से.मी. प्रमाण छे अने स्थिति सारी छे. प्राच्यविद्यामंदिर-वडोदरा--तरफथी प्रकाशित थयेली आ भंडारनी सूचिमां आनो ग्रंथक्रमांक 73 छे. आ प्रतिमां पत्र 1 थी 57 सुधीमां दशवैकालिकसूत्र लखेलुं छे. ते पछी पत्र 58 थी 82 सुधीमां पाक्षिकसूत्र तथा क्षामणुकसूत्र लखेलुं छे. 82 मा पत्रना अंतभागमां, लखावनारनी प्रशस्तिनी पहेली गाथानुं "guravaMtasamuccavasomanamaM'riyasla न्यूया" आ पूर्वार्ध पूर्ण थाय छे. आ पछी लखावनारनी विशेष हकीकत जणावतो पाठ 83मा पत्रमां होवो जोईए, अने ते नष्ट थयेलुं छे. आथी अहीं एटलुं ज सूचवी शकाय के गुर्जरवंशीय 'भंडारी' अटकवाळा शोभन नामना शेठनी पुत्रीए के ते पुत्रीना कोई वंश आ प्रति लखावेली छे. हुं -विक्रमना 14 मा शतकना उत्तरार्धमां ताडपत्र उपर लखायेली आ प्रति पण उपर्युक्त ज्ञानभंडारनी छे. सूचिमां आनो ग्रंथक्रमांक 74 छे. आनी पत्रसंख्या 60 छे. लंबाई पहोळाई 2008 x 4 से.मी. प्रमाण छे, स्थिति सारी अने लिपि सुवाच्य छे. हुं रू -- विक्रमना 14मा शतकना उत्तरार्धमां ताडपत्र उपर लखायेली आ प्रति पण उपर्युक्त ज्ञानभंडारनी छे. सूचिमां आनो ग्रंथक्रमांक 75 छे. आनी पत्रसंख्या 53 छे, लंबाई-- पहोळाई 355 X 55 से. मी. प्रमाण छे, स्थिति सारी अने लिपि सुवाच्य छे. हुं 4--विक्रमना 14मा शतकना उत्तरार्धमां ताडपत्र उपर लखायेली आ प्रति पण उपर्युक्त ज्ञानभंडारनी छे. सूचिमां आनो क्रमांक 76/1 छे. आनी लंबाई-पहोळाई 35845 से. मी. प्रमाण छे, स्थिति सारी अने लिपि सुवाच्य छे. पत्र 1थी 73मां दशवैकालिकसूत्र लखेल छे. 73मा पत्रमां दशवैकालिकसूत्र पूर्ण थया पछी नीचे जणावेली आठ कृतिओ आ प्रतिमां लखेली che :-- Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावना पगामसजझाय- पत्र 104 थी 110 पाक्षिक सूत्र पत्र 73 थी 102 प्रवज्याविधान. पत्र 118थी 120 पाक्षिक क्षामणुक पत्र 102 थी 104 विरावली. पत्र 120 थी 125 श्रमणप्रतिक्रमण सूत्र - पिंडविशुद्धिप्रकरण. पत्र 126 थी 136 अजितशान्तिस्तव पत्र 111 थी 117 शोभनतुतिचतुर्विशतिका पत्र 137थी 157 ते - विक्रम संवत 1289 मां ताडपत्र उपर लखायेली आ प्रति खरतरगर छीय युगप्रधानाचार्य श्री जिनभद्रसूरि जैन ज्ञानभंडार जेसलमेरमां सुरक्षित छे. श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर, अमदावाद तरफथी प्रकाशित थयेली आ भंडारनी सूचिमां आ प्रतिनो ग्रंथक्रमांक 83 (3) छे. प्रस्तुत प्रतिमां आ प्रमाणे त्रण ग्रंथो लखेला छे-1. आचार्य श्री हरिभद्रसूरित दशवैकालिकसूत्रवृत्ति पत्र 1 थी 202; 2. दशवैकालिकसूत्रनिर्युक्ति पत्र 203 थी 221; 3. दशवैकालिकसूत्र मूल पत्र 222 थी 247. प्रतिनी स्थिति सारी अने लिपि सुंदर छे, लंबाई-पहोळाई 80465 से.मी. प्रमाण छे. दशवैकालिकसूत्र मूल पूर्ण थया पछी ग्रंथलखावनारनी पुष्पिका आ प्रमाणे छे- संवत् 1289 मुन मुद्रि 4 सोमे तैमतीर्थनानिवासिना । श्री श्रीमालवंशोद्भवेन ठ. साढासुतेन ठ. कुमरसिंहेन दशवैकालिकश्रुतस्कंधवृत्ति 1 नियुक्ति 2 सूत्र 3 पुस्तकं लेखयांचने श्रीजिनराजसूरीणां ॥ छ । प्रस्तुत प्रतिमां ज्यां दशवैकालिकसूत्रनी वृत्ति अने निर्युक्ति पूर्ण थाय छे त्यां एटले पत्रक 202 अने 22 मां पण उपर प्रमाणे पुपिका लखेली छे; फरक एटलो ज छे के उपर जणावेली पुपिकामां जे "श्रीनिनानसूरळ छा" छे तेना बदले वृत्ति अने निर्युक्तिना अंतनी पुपिकामां "पछी शु मवतु छा" लखेलुं छे. आ प्रतिना पाठभेदो पूज्यपाद मुनिभगवंत श्री आगमप्रभाकरजीए स्वहस्ते नोंधेला छे. जोके तेमणे तेमनी नोंधमां ग्रंथनो क्रमांक जणाव्यो नथी, पण जेसलमेरना भंडारोमांनी दशवैकालिकसूत्रनी समग्र प्रतिओमां आ प्रति सौथी प्राचीन छे तेथी तेमणे आनो ज उपयोग करेलो होवो जोईए ema lAge che. zu-prasiddha jarmana विद्वान डओं. शुबिंगना अंग्रेजी अनुवाद sahita oN लओण्यमान संपादित दशवैकालिकसूत्रनी I. स. 1932मां शेठश्री आणंदजी कल्याणजी द्वारा प्रकाशित मुद्रित आवृत्ति छे. उत्तराध्ययनसूत्रनी प्रतिओनो परिचय उत्तराध्ययनसूत्रना संपादनमां में कुल नव प्रतिओनो उपयोग कर्यो छे. आमां त्रण मुद्रित प्रतिओ छे. शेष छ हस्तलिखित प्रतिओमां be pratio ताडपत्र उपर लखाएली छे, अने त्रण प्रतिओ कागळ उपर लखाएली छे. एक प्रति (ha0 संज्ञक)ना संबंधमां निश्चित माहिती मळी नथी, जुओ आगळ dR0 प्रतिनो परिचय. रं -विक्रम संवत 1589मां ताडपत्र उपर लखायेली आ प्रति संघवीपाडा जैन ज्ञानभंडार-पाटण (गुजरात)-नी छे. प्राच्यविद्यामंदिर-वडोदरा-तरफथी प्रकाशित थयेली वृत्तनथप्रचंन्नेमाष्फरन्थसूत्तिमां आ प्रतिनो क्रमांक 10 (2) छे. आजे भंडारनी नवी सूचिमां आनो क्रमांक 4 (3) छे. प्रस्तुत प्रतिनी माईक्रोफील्म उपरथी फोटोकोपी करावीने तेनो उपयोग कर्यो छे. प्रकाशित तथा नवी सूचिमां प्रतिनी लंबाई-पहोळाईनी नोंध नहीं होवाथी ते अहीं जणावी शकाई नथी. पत्रसंख्या 106 छे. प्रत्येक पत्रनी प्रत्येक पृष्टिमां वधारेमां वधारे छे अने ओछामां ओछी 4 पंक्तिओ छे. केवळ ra1, 24, 41, 47, 63 अने 76मां पत्रमां त्रण पंक्तिओ Page #18 -------------------------------------------------------------------------- ________________ प्रस्तावना छे. प्रत्येक पंक्तिमां ओछामां ओछा 62 अने वधुमां वधु 66 अक्षर छे. प्रथम पत्रनी पहेली पंडी करी छे. अंतिम 106 मा पत्रनी बीजी पंकीनी पहेली पंक्तिमां उत्तराध्ययनसूत्र पूर्ण थाय छे ते पछी लेखकनी प्रशस्ति आ प्रमाणे छे - संवत् 1189 वर्षे भाद्रपद...श्रीमदणहिलपाटकाभिधानराजधान्यां स्थितसमस्तनिजराजाबलीसमलंकृतमहाराजाधिराजपरमेश्वरत्रिभुवनगंडश्रीसिद्धचक्रवर्तिश्रीमजयसिंहदेषकल्याणविजयराज्ये प्रवर्द्धमाने एतस्मात् परमस्वामिनः पूज्यपादद्वयप्रसादात् श्रीश्रीक[र]णे महामात्य श्रीआशुकः समस्तव्यापारान् करोतीत्येतस्मिन् काले इह कर्णावत्यां श्रीकर्णेश्वरदेवभुज्यमानसुयां(? सुपां)तीजग्रामनिवासी परमश्रावक प्रद्युम्न तथैतदीयभार्यया(भार्या) बेल्लिका च अपरं नेमिप्रभृतिसमस्तगोष्ठिकैः परत्रहेलवे निर्जराथै च आर्जिका मरुदेविगणिनी तथैतदीयचेल्लिका बालमतिगणिन्योः पठनाय उत्तराध्ययनश्रुतस्कंधो यक्षदेवपाआलिखाप्य प्रदत्त इति ॥ छ । यादृशं पुस्तके दृष्टं तादृशं लिखितं म्या। यदि शुद्धमशुद्धं वा मम दोषो न दीयते 1॥ch । मंगलं महाश्रीः ॥ छ । शिवमस्तु जिनशासनाय । / आ भंडारनी प्रकाशित थयेली सूचिमां आ प्रशस्तिनो पाठ छे. तेमां संवत 1189ना स्थानमां 1179 छे. फोटोकोपीमां जोके पत्रनो आ भाग थोडो खरी गयेलो आव्यो छे. छतां संवतदर्शक संख्याना अंतिम be aMka "8 9' to सपष्ट वांची शकाय छे. आ प्रशस्ति उपरथी जाणी शकाय छे के- विक्रम संवत 1189मां प्रांतीजगाम (1)ना वतनी परमश्रावक प्रम, तेनी पत्नी वेलिका अने नेमि वगेरे मुख्य आगेवानोए, पोताना कमीनी निर्जरा माटे तथा परलोकना हित माटे, यक्षदेव नामना लेखक द्वारा, प्रस्तुत प्रति लखावीने श्री मरूदेवगाणिनी तथा बालमतिगणिनीने भणवा माटे अर्पित करेली छे. अहीं संपादित करेली उत्तराध्ययनसूत्रनी मूलवाचनामां आवता न, , त, 3, 5 वगेरे वर्षो आ प्रतिने पादमुजब स्वीकार्या छे. अर्थात् आ प्रतिनी वाचना मूलमां रवीकारी छे. ज्यां ज्यां आम थयुं नथी त्यां त्यां आ प्रतिना पाठने नीचे टिप्पणमां नोंधेल छे. अहीं उपयुक्त प्रतिओमां आ प्रति सविशेष महत्त्वनी बनी छे. आथी आनी विशेषता नीचे जणावुं छुं: 1. केवळ रे 1 प्रतिए आपेले पाठ भूलवाचनामां स्वीकार्यो छे ते स्थान- म-पृ. 103 Ti5, पृ. 157 टि. 1, पृ. 169 टि. 7 अने पृ. 295 टि. 6; जेना उपर छे ते मूलपाठ. मा-पृ. 97 टि, 18 अने 50 98 Ti1 जेना उपर छे ते मूलमां रवीकारेलो चूणिसम्मत पाठ.. -पृ. 111 टि जेना उपर छे ते मूलमां रवीकारेलो चूर्णि-पाइयटीका नेमिचन्द्रीयटीकासम्मत पाठ. -pR0 160 कि. 14 जेना उपर छे ते मूलपाठ. भूलनुं आ विमान मौलिक सूत्रपद सं 1 सिवायनी कोई पण प्रतिमां नथी. 3-पृ 168 कि. 14 जेना उपर छे ते मूलमां रवीकारेलो चूर्णि-पाइयटीकासम्मत पाठ. -पृ. 292 टि. 10 जेना उपर छे ते मूलमां स्वीकारेलो पाइयटीका-नेमिचन्द्रीयटीकासम्मत पाठ. 2. केवळ रे 1 प्रतिए ज आपेला चूर्णिसम्मत पाठनां स्थान (A पाठोने मूलवाचनामां स्वीकार्य नथी.)- pR0 112 टि, 18, pR0 138 Ti16, पृ. 154 Ti12. 3. केवळ रे 1 प्रतिए ज आपेला पाईयटीकासम्मत पाठनां स्थान (A पाठोने मूलवाचनामां रवीकायां नथी.)-50 167 di0 10, pR0 169 0i 11, पृ. 270 टि. 1. आ Page #19 -------------------------------------------------------------------------- ________________ प्रस्तावना उपरांत पृ. 300 नी टि. 14,20 अने 23 वाळो पायटीकासम्मत पाठ पण meM1 प्रति आपे छे. विशेष एटलो ज के आ पाडे खीजी एक # 2 प्रति पण आपे छे. 4. पाइयटीकाकारे पोतानी व्याख्यामां अनेक स्थळे मूलवाचनाना पाठभेदो नोंध्या छे. ते पैकीना केटलाक पाडभेद केवळ saM1 प्रतिमांथी ज उपलब्ध थया छे ते स्थान-- 50 टि पृ टि टि पृ टि. पृ 112 11 190 144 19 191 2,11 164 ह 200 182 25 22} 17 18 165 5,9 1}} 17 168 3 21 19 169 1 170 1 171 1 176 1 177 5 उपर जणावेलां स्थानोमांनो pR0 144 Ti0 19 वाळो पाठ संर प्रतिमां पण छे. 5. ए स्थानमां प्रक्षिप्त सूत्रगाथाना निर्णयमां संप्रति विशेषे करीने उपयोगी थई छे. आ माटे जुओ pR0 108 टि. 12 तथा pR0 174 Ti0 11. 6. आ प्रतिमां एक स्थानमां संस्कृतरूपनी साथे साम्य धरावतुं प्राकृतरूप 'यमरी' = चावी मळे छे. अहीं समग्र प्रतिओमां नर्मसी पाठ छे. जुओ pR0 200 Ti0 6. पृ 227 228 18 263 3 264 } 280 12 7. सूत्रांक 325मां आवेला नन्जीसि सूत्रपदने नोंधीने पायटीका अने नेमिचन्द्रीयटीकामां teno artha nighdhati che, ज्यारे अहीं अर्थानुसंधानमां विशेष उपयोगी थाय तेवो ईसि पार्ट केवळ = 1 प्रति ज आपे छे. जुओ, pR0 130 टि 14. 8. कोई पण प्रतिमां न मळ्या होय तेवा तथा कोई पण व्याख्याग्रंथमां पार्दभेदरूपे नोंधाय ना होय तेवा पाठ saM1 प्रतिमांथी ठीक ठीक प्रमाणमां प्राप्त थया छे. आ पाठोनां स्थान आ प्रमाणे छे-- पृ. टि. पृ. टि. पृष्ठ टि पृ टि पृ. टि 164 2 186 24 242 6 178 4,6,15, 209 4 19,21 7-8,11 189 10 216 16 192 14-15 218 1,9 193 2,10,19 223 13, टिन 287 1 294 20 288 21,25 298 8 289 1,29 301 11 1 303 12-13 पृ. टि 213 22 16,26 195 7,21,22 228 2,12 197 18 198 21 202 12 235 4, 238 16 252 1 255 7,1 257 2 259 5 230 11,20 20 10 232 8 234 10 236 10 262 6,17 28 15 269 4 271 10 पृ दि 304 13 307 ' 281 13, 397 14 283 14 285 18 26 2} 287 12 28, 18 296 6 298 8,15 302 8,1 303 2,4, - 9. उत्तराध्ययनसूत्रनी समग्र वायनामां #1 प्रति एक सूत्रश्लोक वधारे आपे छे जे अन्य कोई पण प्रतिमां नथी तथा जेनी व्याख्या कोई पण व्याख्याकारे करी नथी. जुओ pR0 242 टि 1. ', 18,21 Page #20 -------------------------------------------------------------------------- ________________ प्रस्तावना 10. एक स्थळे संइ तथा संर प्रतिनो जे पाठभेद छे ते बीजी कोई पण अहीं उपयुक्त प्रतिमां मळ्यो नथी. केवळ रा. संज्ञक मुद्रित आवृत्तिमां अहीं मूलमां स्वीकारेला पाठनी साथे आ पादएण्भेद पण मूलवाचनामां स्वीकार्यो छे. 11. सूत्रांक 246 (pR0 120)मां आवेला गोमू सूत्रपदना निर्णय माटे केवळ सुं 1 प्रति ज आधारभूत थई छे. अद्यावधि प्रकाशित समग्र आवृत्तिओमां आ स्थाने मूळा आवुं खोटुं सूत्रपद छे. आ खोटा सूत्रपदना संबंधमां जो वर्तमान समयना कोई पण विद्वानने शंका थई होय तो केवळ जार्क शार्पेन्टीयरने ज थई छे, तेओ तेमनी नोंधमां जणावे छे के-- 3क्षानो अर्थ 'खाई' शी रीते थई शके? 19 उपर जणावेली विगतवार हकीकत उपरथी संकू प्रतिनुं महत्त्व जाणी शकाशे. अहीं प्रसंगोपात्त जणावुं छुं के कोई पण ग्रंथनुं संशोधन-संपादन करवा माटे प्राचीनप्राचीन. तम प्रतिओ मेळवीने तेमना पार्कनी चकासणी करी निर्णय लेवामां पूरतो समय आपीने संशोधन करवुं जोईए, आ भलामणु पूज्यपाद आगमप्रभाकरजी महाराजसाहेबे अनेक वार लेखित अने मौखिक करेली छे. तेने आपणे जराय उपेक्ष्य गणुवी जोई ए नहीं. - नं 2 -- विक्रम संवत 1232मां ताडपत्र उपर लखायेली आ प्रति पण उपर्युक्त ज्ञानभंडारनी छे. प्रकाशित सूचिमां आनो क्रमांक 32 छे. नवी सूचिमां आनो क्रमांक 92 (2) छे. लंबाई-पहोळाई 37X5 से.मी. प्रमाण छे, पत्रसंख्या 139 छे. प्रत्येक पत्रनी प्रत्येक पृष्टिमां ओछामां ओछी त्रण अने वधुमां वधु छ पंक्तिओ छे. एक 60मा पत्रमां ए पंक्तिओ छे. प्रत्येक पंक्तिमां ओछामां ओछा 58 अने वधुमां वधु 64 अक्षर छे. प्रथम पत्रनी प्रथम वृद्धि कोरी छे: अंतेम 139मा पत्रनी बीजी पूंठीमां ग्रंथसमाप्ति पछी "संवत् 1232 ह्रास्तुनिव्रुति क्रू सोमे' आटली टूंकी लेखन संवत जणावती पुष्टिका छे. आ प्रति चार स्थानमां जे रूणिसम्मत पाठ आपे छे, ते खीजी कोई प्रति आपती नथी. जुओ, पृ. 102 Ti0 11, pR0 110 टि. 8, 50 117 टि. 4, pR0 198 टि. 9. चूर्णि-पायटीकानिष्टि पाठभेद केवळ सं र प्रति ज आपे छे ते स्थान--pR0 114 Ti0 11. पाइयटीकासम्मत पाडे केवळ सं 2 प्रति ज आपे छे ते स्थान--pR0 146 टि. 6, पृ 167 टि. 6, पृ. 172 टि 24, pR0 198 टि. 9, pR0 216 टि. 10, pR0 245 टि. 19, 50 246 Ti0 3. पायटीकानिष्टि पाडभेद केवळ सं र प्रतिमांथी ज मळ्या छे ते स्थान--pR0 144 टि 19, pR0 154 Ti0 21, pR0 157 Ti0 12, pR0 200 Ti0 5, pR0 203 Ti0 9. आ प्रतिमां अन्यत्रसामान्य रीते आवे छे ते करतां जुदी रीते तें श्रुति छे. जिज्ञासुनी जाण माटे आ बधां स्थाननी नोंध आगळ आपी छे. pu0--श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर, अमदावादमां सुरक्षित अनेक हस्तलिखित भंडारो पैकीना पूज्यपाद आगमप्रभाकर7 मुनिवर्य श्री पुण्यविजयजी महाराजसाहेबना महाकाय ग्रंथसंग्रहनी कागळ उपर लखायेली आ प्रति छे. सचिमां आनो क्रमांक 5464 छे. पत्रसंख्या 42 छे. पत्र 1थी 3 नी प्रत्येक सृष्टिमां 13 पंक्तिओ छे अने 4 थी 42 सुधीनां पत्रोनी प्रत्येक पृष्टिमां 15 पंक्तिओ छे. 1 थी 3 पत्रनी प्रत्येक पृष्टिमां उपरनी चार अने नीचेनी चार पंक्ति सिवाय मध्यनी पांच पंक्तिओना मध्यभागमां अने 4 थी 42 सुधीनां पत्रोनी प्रत्येक सृष्टिमां उपर-नीचे पांच पांच पंक्तिओ सिवाय मध्यनी पांच पंक्तिओना मध्यभागमां कोरो भाग राखीने रिक्ताक्षर शोभन करेलुं छे. प्रत्येक पंक्तिमां ओछामां ओछा 47 Page #21 -------------------------------------------------------------------------- ________________ 20 प्रस्तावना अने वधुमां वधु पंचावन अक्षर छे. कोईक पंकितमां 44 अक्षर पण छे. अंतमां लेखकनी पुष्पिका नथी छतां आकार-प्रकार अने लिपिना मरोडना आधारे जणाय छे के आ प्रति विक्रमना 16मा शतकमां लखायेली होवी जोईए. स्थिति सारी अने लिपि सुंदर छे. लंबाई-पहोळाई 264113 से.मी. छे. स्टा 2 श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर, अमदावाद तरफथी वेचाण लईने संग्रहीत करेला हस्तलिखित ग्रंथसंग्रहनी कागळ उपर लखायेली आ प्रति छे. आने क्रमांक 338 छे. पत्रसंख्या 48 छे. प्रत्येक पत्रनी प्रत्येक पृषिमां 15 पंक्तिओ छे. प्रत्येक पृष्टिनी उपर-नीचेनी पांच पांच पंक्तिओ सिवायनी मध्यगत पांच पंकितओना मध्यभागमां कोरो भाग राखीने रिक्ताक्षर शोभन करेलुं छे. प्रत्येक पंक्तिमां ओछामां ओछा 41 अने वधुमां वधु 49 अक्षर che. rithati सारी अने लिपि सुंदर छे. लंबाइ-पहोळाई 26411 से.मी. छे. अणहिलपुर पाटणनिवासी प्राग्वाटज्ञातीय श्री कर्मण शेठे तपागच्छीय श्री सूरसुंदरसूरिना शिष्य श्री रत्नमंडनगुरुना उपदेशथी जैन आगम ग्रंथो लखावेला. ते पैकीना आ उत्तराध्ययनसूत्रनी प्रति विक्रम संवत 1525 ना माह सुद 15 ने शुक्रवारे "आंबा" नामना लेखक पासे लखावेली छे. प्रति लखावनार श्री कर्मण शेठे सिद्धाचल, गिरनार, आबु अने छराउलातीर्थना यात्राधो काढीने संघपति' पदवी मेळवी हती. तेमनां पत्नीनुं नाम कर्मादेवी हतुं. तेओ कुल चार भाई हता. तेमनां नाम अनुक्रमे आ प्रमाणे छे- 1. वरसिंघ, 2. नरसिंघ, के. कर्मण अने 4. नरदेव. तेमना पिता अने मातानुं नाम अनुक्रमे-"आकाशेठ अने "पूरी" शेठाणुं हतुं. तेमना दादानुं नाम "सगा" शेठ हतुं. आ हकीकतने जणावती पुपिका-प्रशस्ति, प्रतिना कमा पत्रनी बीजी पंडीमां छे, तेनो अक्षरशः पाठ आ प्रमाणे छे - संवत् 1525 वर्षे माघशुदी 15 shukrvaare। श्रीश्रीश्रीतपागच्छनायक सूरसंदरसूर(रि) शि. पं. महीसमुद्र लि. आंबालिखितं ॥ प्राग्वाटः श्रीपत्तननगरे व्यवहारिहारिकोटीरः । सांगाख्यः समजनि जिन्साधुज्ञोपास्नाप्य्स्नी॥ राकानिशाकराकारकीर्तिराकाभिधः sutstsy। तत्सहचरी च pUrIY=रीकृतदुष्टदोषततिः ॥ तत्तनयाः सद्विनयाश्चत्वारः शोभितान्वयाः स्द्याः। वरसिंघ-श्रीनरसिंघ-कर्मणाश्चैव न्र्देव्ः॥ श्रीपतिसेव्यकलावत्प्रियाःश्रियाढयाश्च स्त्त्म्स्ताघाः। परितः पावितगोत्राश्चत्वारस्ते म्होद्ध्य्ः॥ श्रीसिद्धाचल-रैवतार्बुदगिरि-श्रीजीरपल्लीमहायात्रासंधपतिर्भवन् बहुमहैः संघान् सुख कारयन् । श्रीसम्यक्त्वसजायशीलकलनामुख्यैर्महर्दर्शनप्रोद्यन्मोदकलंभनैश्च विपुलं विस्मापयन् विष्टपं ॥ कर्मादेवीप्रियः कान्तक्रियः पुण्यमहोदयः । कर्मणः शर्मणे तेषु लेखयन् श्रीजिनागमं ॥ श्रीसूरसुंदरगणाधिपसूरिशिष्यश्रीरत्नमंडनगुरुप्रवरोपदेशात् । तत्त्वाक्षसोमशरदि 1525 श्रुतलेखनाय व्यग्रो व्यलीलिखदिमा प्रतिमागमस्य ॥ ढा 2-विक्रमना सोळमा शतकमां कागळ उपर लखायेली आ प्रति उपर्युक्त ग्रंथसंग्रहनी छे. सूचिमां आनो कमांक 2684 छे. पत्रसंख्या 42 छे. 1 थी 41 सुधीना पत्रोनी प्रत्येक पृष्टिम 15 पंक्तिओ छे. प्रत्येक पृष्टिनी उपर-नीचेनी पांच पांच पंक्तिओ सिवाय मध्यनी पांच पंक्तिओना मध्यभागमां कोरो भाग राखीने रिक्ताक्षर शोभन करेलुं छे. स्थिति सारी अने लिपि सुंदर छे. लंबाई-पहोळाई 265411 से. मी. छे. लेखकनी पुपिका-प्रशस्ति नथी. उपर जणावेली पांचे pratio (be ताडपत्रीय अने त्रण कागदीय) कोई अभ्यासी विद्वाने शोधेली छे. आ सुधारा ज्यां ज्यां छे ते ते स्थानो प्रस्तुत प्रकाशनमां नीचे टिप्पणरूपे आप्यां che. Page #22 -------------------------------------------------------------------------- ________________ प्रस्तावना --पूज्यपाद आगमप्रभाकरजी महाराजसाहेबे जे भाई ने आ प्रतिना पाठ नोंधवानुं काम सोंप्युं हरो ते भाई e, पूज्यपाद आगमप्रभाकरछना संग्रहनी मुद्रित पाइयटीकाना प्रथम भागना मुखपृष्ठनी पाछळना भागमां पेनसिलथी लखेलु छे के " हैं. सविनयनी, आमां नियुक्ति अने मूत्र छे." आ नोंध उपरथी जाणी शकाय छे के आ हु. संज्ञक प्रति शांतमूर्ति मुनि श्री हंसविजयजीना संग्रहनी होवी जोई e. श्री हंसविजयजीना वडोदराना संग्रहनी सूचि जोतां आ प्रति कई हशे ने निर्पीत करी शकायुं नथी. उत्तराध्ययनसूत्रनां 1 थी 15 अध्ययन सुधीमां ज आ प्रतिना पाठभेदोनी नोंध लीधेली छे. आथी आ प्रति अपूर्ण हशे के सोळमा अध्ययनथी आगळ पाडभेदो नोंधवानी उपयोगिता ओछी जणाई हशे? आ संबंधमां कशुं ज निश्चित करी शकाय तेम नथी. शा.--I. स. 1921-22मां श्री जालू शार्पेन्टीयर द्वारा संपादित थई ते प्रकाशित थयेली उत्तराध्ययनसूत्रनी मुद्रित आवृत्ति. ---श्रेष्ठि देवचन्द्र लालभाई-सुरत-द्वारा I. स. 1916-17मां त्रण भागमां प्रकाशित आचार्यश्री शान्तिसूरिकृत पाईयटीकाना नामे ओळखाती उत्तराध्ययनसूत्रटीकानी मुद्रित आवृत्तिमां तेना संपादकश्रीजीए मूलपाडरूपे आपेली उत्तराध्ययनसूत्रनी मूलवाचना. ने--रोड पुष्पयन्द्र खेमचन्द्र-वळाद, गुजरात द्वारा I. स. 1937मां प्रकाशित आचार्य श्री नेमिचन्द्रसूरिष्कृत उत्तराध्ययनसूत्रटीकानी मुद्रित आवृत्तिमां तेना संपादकजीए मूलपाठरूपे आपेली उत्तराध्ययनसूत्रनी मूलवाचना. आवश्यकसूत्रनी प्रतिओनो परिचय आवश्यकसूत्रनी चूर्णि अने टीकाओना आधारे, पूज्यपाद आगमप्रभाकरजी महाराजसाहेबे आवश्यकसूत्रनी मूलवाचना तैयार करीने पोताना हाथे ज लखेली, ते ज अहीं प्रकाशित करवामां आवी छे. 21 - -- आगममंदिर-पालीताणा--मां जे आगमो शिलोकीर्ण करीने प्रस्थापित करवामां आव्या छे ते सर्व आगमोने पूज्यपाद श्रुतस्थविर आगमोद्धारकजी आचार्य भगवंत श्री सागरानंदसूरिजी महाराजे सौप्रथम सुधारीने ते ते शिलानी लंबाई-पहोळाई प्रमाणेना कागळोमां मुद्रित करावेला छे. आ समग्र आगमोनी मूलवाचनाने ऽआगमरत्नमंजूषाऽना नामे प्रकाशित करेली छे. आ आगमरत्नमंजूषागत आवश्यकसूत्रनी मूलवाचनानी अहीं म. संज्ञा समजवी. ने--जेसलमेरना भंडारनी क्रमांक 34-35 वाळी आचार्य श्री हरिभद्रसूरिष्कृत आवश्यकसूत्रवृत्तिगत आवश्यकसूत्रनो मूलपाठ. पूज्यपाद आगमप्रभाकरजी महाराजसाहेबे तेमना संग्रहनी हरिभद्रसूरिष्कृत आवश्यकसूत्रवृत्तिनी मुद्रित प्रतिमां आना पाभेदो नोंधावेला छे. मु.~~आगमोदयसमिति-सुरत-द्वारा आचार्य श्री हरिभद्रसूरिकृतवृत्तिसहित प्रकाशित आवश्यकसूत्रनी मूलवाचना. प्रस्तुत ग्रंथमां आवेला त्रण आगमो-दशवैकालिकसूत्र, उत्तराध्ययनसूत्र अने आवश्यकसूत्र-ना विषय माटे आगळ विस्तारथी संस्कृत भाषामां आपेला विषयानुक्रमने जोवानी भलामण करूं छुं. आ त्रण आगमो अंगे अनेक विद्वानोए धणुं धणुं लख्युं छे तेथी जिज्ञासुओने आ संबंधमां तथाप्रकारना अभ्यासी विद्वानो द्वारा माहिती मेळववा माटे विनंति करुं छुं. आवा माहितीप्रद ग्रंथो के स्थानोनी नोंध लेवा माटे पण तथाप्रकारना अन्वेषणनी अपेक्षाए मारा माटे समयनी मुश्केली समस्यारूप बनी छे. मारी जवाबदारीना आगम प्रकाशनकार्य माटे एक रीते हुं एकलो Page #23 -------------------------------------------------------------------------- ________________ 22 प्रतापना छुं; गुरुवर्य श्री आगमप्रभाकरजी महाराज साहेबनो विरह आ प्रसंगे मने गदगद करे छे. टूंकमां जणाववानुं के व्याख्याप्रज्ञप्ति-भगवतीसूत्रना बीजा-त्रीजा भागना महत्वना कामनी जवाबदारी तथा, जे मारा माटे शक्य हशे तो, पूज्यपाद आगमप्रभाकरजी महाराजसाहेबे तैयार करेला अने केटलाक पोताना हाथे पण लखेला पन्ना-प्रकीर्णक आगमो तैयार करवानुं काम पण, मारी सामे छे ज. आथी अहीं विशेष माहिती अन्यत्रथी जाणवा माटे भलामण करी छे. अलबत, पूज्यपाद विद्वदर्य मुनिभगवंत श्री जंबूविजयजी महाराज साहेब तथा सुख्यातनाम पंडितवर श्री दलसुखभाई मालवणियाजीनी मने संपादन अंगेना कार्यमां दूफ छे अने ते मने बळ पण आपे छे ज. अहीं प्रारंभमां जणाव्युं छे ते मुजब पूज्यपाद आगमप्रभाकरजी महाराजसाहेबे दशवैकालिक सूत्र अने आवश्यकसूत्रनां पाठ-पाठांतरोनो निर्णय लईने तेनी मुद्रणार्ड नकल पोताना हाथे ज लखी हती, तेना आधारे ज आ बे सूत्रो अहीं प्रकाशित कर्यो छे. आथी आ बे सूत्रोनी वाचना अने संपादन अंगेनी विशेष प्रामाणिक माहिती आपवानुं काम तेना संपादकश्रीजीना अभावमां मारा माटे अतिश्रमसाध्य अने समय लागे तेवुं होवाथी तेना संबंधमां अहीं विशेष नोंध लखी शकाई नथी, ज्यारे में संपादित करेला उत्तराध्ययनसूत्रनी मूलवाचना अने अने तेना संशोधन अंगे केटलीक उपयोगी नोंध अहीं जणावुं छुं- अहीं जणावेली प्रतिओना आधारे उत्तराध्ययनसूत्रनुं संपादन-संशोधन करतां, प्राचीन व्याख्याकारोए भूलवाचनानां जे जे सूत्रपदोनुं व्याख्यान कर्युं छे अने जे जे रथानोमां तेमणे प्रत्यंतरना के वाचनान्तरना पाठभेदरूपे सूत्रपदो जणाव्यां छे तेमांनां अनेक सूत्रपदो अहीं उपयुक्त प्रतिओमां मळ्यां नथी. आनी विगत नीचे प्रमाणे छे : 1. चूर्णिकारे व्याख्या करी छे ते सूत्रपाठ अहीं उपयुकत प्रतिमां नथी. ते माटे जुओ, पृ. टि, pR0 टि, पृ. टि, पृ. टि, पृ. टि, पृ. टि 91 6 99 3,5 106 1 116 12,19 139 12 189 3 93 8 9,13 107 6 117 9 140 1 19 13 94 11 100 6,10 108 3 124 12 141 25 267 3 95 12,17, 102 14 109 2,7 125 0 145 18 302 1,6,11 21 103 9,11 110 2 136 1. 151 9 328 16 96 3 104 2,5 111 2-3, 5 137 18 153 23 97 11,15 105 7,10, 112 4,6 138 16 166 1 17,21 2. चूर्णिमां पाठभेदरूपे जणावेल सूत्रपाठ कोई पण प्रतिए आप्यो नथी. ते माटे जुओ, पृ. 95 Ti0 1, पृ. 119 Ti0 6. 3. चूणि अने पाइयटीकामां मौलिक सूत्रपाकरूपे स्वीकारीने जेनी व्याख्या करी छे ते सूत्रपाठ कोई पण प्रतिए आप्यो नथी. ते माटे जुओ, पृ. 90 di0 1, पृ. 92 0i 5, pR0 93 टि. 1 टि. 6 Ti10 Ti19, पृ. 94 टि, 28, पृ. 97 टि. 1, pR0 104 Ti0 4, पृ. 110 टिक टि. 15, पृ. 19 टिव 3, पृ 148 टि 2, पृ. 177 Ti16. 4. चूणि अने पाइयटीकामां पाठभेदरूपे जणावेल सूत्रपाठ कोई पण प्रतिए आप्यो नथी, ते माटे जुओ, पृ. 90 Ti18, पृ. 94 टि. 14, पृ. 96 टि-3, पृ. 97 Ti5 टिव 6, Page #24 -------------------------------------------------------------------------- ________________ प्रस्तावना pR0 99 टि & Ti0 12, pR0 102 टि. 7 टि. 12, pR0 113 टि. 14, pR0 116 टि. 11, pR0 146 Ti0 16, 5. पाइटीकामां मौलिक सूत्रपाठरूपे स्वीकारीने जेनी व्याख्या करी छे ते सूत्रपाठ कोई पण प्रतिए आप्यो नथी. ते माटे जुओ, पृ टि टि पृ 94 3 116 7 ए 3 125 4 97 15 140 20 104 2,7 175 14 15 21 181 11 50 90 15,20 112 20 91 2, 118 45 93 6,9 121 7 94 29 124 2, 95 1 97 1, 18,21 पृ 187 190 191 194 197 ' } पर 21 111 17 182 20 200 1,9 255 13 296 1 6. पाइयटीकामां पाठभेदरूपे जणावेल सूत्रपाठ कोई पण प्रतिए आप्यो नथी. ते माटे जुओ, दि पृफि पृ. टि. पृ. टि पृ. टि टि 225 22 233 5 239 12 248 18 टि. पृ. 16 23 1. 127 7 136 1 145 18 152 17 166 1 168 4 170 13 173 24 209 224 246 247 टि पृ 1 17 18 15 198 14 199 13 200 4 201 12 टि 267 4,9 270 2 25 5 292 9,11 293 13-14 202 12 206 6 219 4,11 223 26 251 4,6 252 4 पृ 326 Ti 19,24 23 10-11 99 3,16 137 18 175 7,12 207 3 253 17 104 5 138 1 189 3,17 216 2 255 9 105 10 139 13 190 19 217 1 260 3 303 2 109 3 140 1 191 12 326 17 264 19 267 3,19 327 3 110 2 141 2,28 192 13 111 33 144 23 194 8,12 224 16 268 2,7,12 328 16,21 7. पाइयटीका अने नेमिचन्द्रीयटीकाने सम्मत पाठ कोई पण प्रतिए नथी आप्यो, ते pR0 260 Ti0 17. स्थान उपर जणावेली माहिती उपरथी जाणी शकाय छे के प्राचीन परंपरानी वाचनानां समग्र सूत्रपदो आजे कोई प्रतिमां अलग अलग रूपे पण मळतां नथी. अति समय लई ते विविध भंडारोनी प्रतिओ तपासवामां आवे तो आमांनां थोडांक सूत्रपदो मळी शके खरा. पृ 269 9,15-16 270 2,10-11 280 7,9,21 281 3 285 19 28 24 287 5 302 11 उत्तराध्ययनसूत्रनी मूलवाचना अने तेनुं संशोधन अहीं प्रथम किआरना समयनी वाचनाना संबंधमां केटलांक सूचक स्थान जणावुं छुं 1. सूत्रांक 168 (ठ्ठा अध्ययनना सातमा श्लोक)नुं त्रीजुं चरण टोळुंछी अव्वळो वार् छे. समग्र सूत्रप्रतिओए आपेला आ पाठ मुजब ज पायटीका अने नेमिचन्द्रीयटीकामां व्याख्या Page #25 -------------------------------------------------------------------------- ________________ 24 प्रस्तावना छे; जयारे चूर्णिकार सामे आ पाठ न हतो. चूर्णिकारनी सामे पाठभेदरूपे पण जो आ पाठ होत तो तेओए अन्यत्र अनेक पाठभेदोनी नोंध लीधी छे तेम आ पाठनी पण पाठभेदरूपे नोंध जरूर लीधी होत. चूर्णिकारनी सामे आ त्रीजा चरणना स्थाने gaqLo वाळटी[ [ ] आवो पाठ ज हतो. आथी ज आनी व्याख्या करतां तेओए स्पष्टीकरण कर्युं छे के बिनहि प्रतीय, जुओ, pR0 109 टि. 7. पाइयटीकाकार महाराजे अनेक स्थळे चूसिम्मत पाठोनी नोंध लीधी छे, पण आनी नोंध लीधी नथी ते सूचक छे. 2. चूर्णिकार महाराजना समयमां 204 क्रमांकवाळो सूत्रश्लोक (सातमा अध्ययनने 26 मो श्लोक) मूलवाचनामां न हतो, पण प्रस्तुत श्लोकनुं जे उत्तरार्ध छे तेने 203 क्रमांकवाळा सूत्रोक (सातमा अध्ययनने 25 मा श्लोक)ना उत्तरार्धना पाठभेदरूपे जणाव्युं छे. अर्थात सोना नेवाकर्थ मै = मुझो मिस (203 क्रमांकवाळा सत्रश्लोकनुं उत्तरार्ध)ना बदले केटलाक दूनिरि म सेवे 7i मे सुयं आ प्रमाणे बोले छे, एम चूर्णकारे स्पष्टीकरण कर्युं छे. चूणिनिर्दिष्ट आ पाठभेदरूप उत्तरार्धना आगळ 66 छाननिय 4 सरके नावर्ड आ पूर्वार्धयक्त संपूर्ण सूत्रलोक समग्र सूत्रप्रतिओ आपे छे अने ते मुजब पाईयटीका तथा नेमिचन्द्रीयटीकामां स्वतंत्र संपूर्ण मूलसूत्रश्लोक प्रमाणे व्याख्या छे. . 1102 क्रमांकवाळा सूत्र (29 मा अध्ययनना बीजा सूत्रोना अंतमां जणावेला 7र मा अने 73मा द्वारना सूत्रपदने अनुसरीने आगळ 1174मुं अने 1175 मुं (29मा अध्ययननुं 74 मुं अने 75 मुं) सूत्र चूर्णिमां छे. धारसंख्या प्ररूपकसूत्र (1102)ने अनुसरतां आ बे सूत्रोना मूलपाठथी भिन्न पाठ (जे समग्र सूत्रप्रतिओमां पण छे ते ज) पाइयटीकाकारने मळेलो छे. तेथी पोताने उपलब्ध पाठ प्रमाणे पाईयटीकामां व्याख्या छे. आम छतां अहीं निदिष्ट चूणिसम्मत मौलिक पाठनी नोंध पाईयटीकामां छे, जुओ, पृ. 257 Ti0 17. अहीं नेमिचन्द्रीयटीका पाईयटीका प्रमाणे छे. 4. 13 65 क्रमांकवाळा सूत्रलोक (33मा अध्ययनना वीसमा श्लोक) मां वेदनीयाकर्मनी जधन्य स्थिति अंतर्मुहूर्त जणावी छे. अहीं पाइयटीकाकारे मूलपाठने अनुसरती व्याख्या करीने "वेदनीय कर्मनी जधन्य स्थिति बार मुहूर्तप्रमाण छे" एम मतांतर नोंध्युं छे, आ उपरांत "A मतांतरनो अभिप्राय अमे जाणी शकता नथी एम पण पाईयटीकाकारे लख्युं छे. अहीं पाइयटीकाकारे जे मतांतर जणाव्युं छे ते ज आपणी अने पाटीकाकारना पहेलांनी आगमिक कर्मग्रंथविषयक मौलिक परंपरा छे. आ वस्तु जणाववा माटे प्रस्तुत पाठ उपर विस्तारथी टिप्पण लख्युं छे ते अभ्यासी वाचको समजी शकशे. चूर्णिमां वेदनीयकर्मनी स्थिति जघन्यथी बार मुहूर्त जणावी छे. अने अंगत रीते आभास थाय छे के चूर्णिकार महाराजनी सामे आ स्थानमां समग्र जैन वाड्मयने अनुसरतो जे "वेदनीयकर्मनी जघन्यथी बार मुहूर्त स्थितिने दर्शावतो' पाठ हशे ते लुप्त थईने तेना स्थानमां समग्र सूत्रप्रतिओमां छे ते पाठ आवेलो होवो जोईए. आनी विशेष माहिती माटे जुओ, पृ. 283 Ti13. अहीं पाईलटीकाकार महाराजे आ पाठनी चकासणी केम न करी, ए पण सूचक छे. नेमिचन्द्रीयटीकामां प्रस्तुत संदर्भने सुगम जणावीने व्याख्या करी नथी. उत्तराध्ययनसूत्रना संशोधन अने मूलवाचना अंगे ज्ञातव्य विगतो 1. शक्य होय त्यां सुधी आचार्यश्री नेमिचन्द्रसूरिनी व्याख्याए स्वीकारेली वाचना मूलपादरूपे आपवी" एम पूज्यपाद श्री आगमप्रभाकरजी महाराजसाहेबे सूचवेलुं. आना Page #26 -------------------------------------------------------------------------- ________________ प्रस्तावना 25 कारणमां आजे लगभग एक हजार वर्षथी जे वाचना तदधिकारी वर्गनी जीभे छे तेने गाण न करवी एम जणावेलुं. अलबत, एमां ज्यां ज्यां सुधारवा के बदलवा जेवुं जणाय त्यां त्यां अचूक सुधारवुं, एम पण जणावेलुं. आथी अहीं केटलांक स्थानो सिवाय नेमिचन्द्रीयटीकासम्मत मूलवाचना स्वीकारी छे. टिप्पणोमां ज्यां ज्यां पाईयटीकानुसारी सूत्रपाठ नोंध्यो छे त्यां त्यां मूलवाचनामां नेमिचन्द्रीयटीकासम्मत सूत्रपाठ समजवो. अहीं प्रसंगोपात जणावुं छुं के-दशवैकालिकसूत्रनी प्राचीनतम व्याख्या सम्मत वाचनाना बदले प्रचलित वाचना जाळववाना हेतुथी पूज्यपाद आगमप्रभाकरजीए तेनी हरिभद्रीयकृत्तिसम्मत वाचना आपी छे. 2. मूल सूत्रपाठना अर्थनी स्पष्टता माटे अथवा विशेषावबोध माटे केटलांक स्थानोमां पाईयटीका, नेमिचन्द्रीयटीका अने चूणिनी व्याख्यानां अवतरण आप्यां छे. ते जोतां तेनी उपयोगिता जणशे ज. 3. मूलसूत्रपाठना अर्थने जणावता जे टिप्पणना अंतमां कोई संकेत नथी ते टिप्पण व्याख्याग्रंथना आधारे संपादके लख्युं छे एम जाणवुं. 4. केवळ सूत्रप्रतिओने अनुसरीने कोईक ठेकाणे मूलपाठ स्वीकार्यो छे, जुओ पण सागि (सूत्रक 19). आ पाठने पाईयटीकामां पाठान्तररूपे जणाव्यो छे, चूणिमां एनी व्याख्या नथी. नेमिचन्द्रीयटीकामां अने मुख्यपणे पाईयटीकामां पण पाई वसाहू पाठ स्वीकार्यो छे. आम छतां समग्र प्रतिओमां Hig qsAgi पाठ छे अने ते पाइयटीकाकारनी पूर्वे पण प्रत्यंतरोमां हतो तेथी तेने मूलमां स्वीकार्यो छे. 5. सूत्रांक 320मां वरिफाय पाठने मूलमां स्वीकार्यो छे. अहीं, उपयुक्त बने ताडपत्रीय प्रतिओ सिवायनी हस्तलिखित प्रतिओमां अने मुद्रित आवृत्तिओमां कवयि पाठ छे. अहीं व्याख्याग्रंथोमां 3 पोइ अर्थ लख्यो छे, पण मूलपाठनुं प्रतीक नोंध्युं नथी. सूत्रांक 627मां आवतुं मवरूक्षर सूत्रपद समग्र प्रतिओ आपे छे. केवळ वाव अने ने. संज्ञक मुकित प्रतिओमां अहीं अवसरू पाठ छे. जोके पाईयटीकानी मुद्रित आवृत्तिमां अवरक्षा पाठनुं प्रतीक व्याख्यामां छे, पण पाइयटीकानी प्राचीनतम ताडपत्रीय प्रतिमां तो, समग्र सूत्रप्रतिओ प्रमाणे, मवकाफ प्रतीक व्याख्यामां नोंधेल छे. आथी 6ra7मा सत्रमां अफडा पाठने मौलिक पाठरूपे स्वीकार्यो छे, आने अनुसरीने तथा प्राचीनतम ताडपत्रीय be pratione अनुसरीने 320मां सूत्रमां अवसा पाठने मूलवाचनामां स्वीकार्यो छे. 6. बधीय सूत्रप्रतिओ न आपती होय छतां जे पाठ चूर्णि, पाईयटीका अने नेमिचन्दीयटीकाने सम्मत होय ते पाठनी सविशेष उपयोगिताने लक्षीने तेने मूलमां स्वीकार्यो छे. जुओ, pR0 147 टि. 11. अहीं समग्र प्रतिना पाठने पाईयटीकामां पाठान्तररूपे जणावेल छे. 7. सविशेष संगति माटे एक स्थळे केवळ चूर्णिनिदर्शित पाठने पण भूलमां स्वीकायो छे. जुओ, पृ. 154 टि. 14. 8. एक स्थळे za0 प्रतिनो, तथा एक स्थळे वाने प्रतिने पाठ मूलमां स्वीकायो छे, जुओ, अनुक्रमे pR0 163 टि. 9 तथा pR0 163 Ti0 10. 9. एक स्थळे चूर्णिसम्मत पाठ समग्र सुत्रप्रतिओ आपे छे, तेने मूलमां स्वीकार्यो छे. अहीं पाइयटीका अने नेमियन्द्रीयटीकाने सरमत पाठ टिप्पणुमां जणाव्यो छे, जुओ पृ. 200 Ti0 1. 10. सुगम होवाने कारणे जे सूत्रपदनो अर्थ कोई पण व्याख्याग्रंथमां न कर्यो होय ते सूत्रपदना पाठांतरना संबंधमां प्राचीनतम प्रतिओना पाठने मूलमां स्वीकार्यो छे, जुओ 824मा श्लोकनी अंतर्गत राहिणि सूत्रपद. Page #27 -------------------------------------------------------------------------- ________________ 2 प्रस्तावना 11. एक स्थळे चूर्णि अने नेमिचन्द्रीयटीकामां सुगम होवाने कारणे व्याख्या नथी. अहीं पाइयटीकानी व्याख्याने अनुसरीने तथा upayukta pratione पाठभेदोना ध्वनिने अनुलक्षीने पाईलटीकासम्मत सूत्रपद मूलमां स्वीकार्युं छे. जुओ, 50 250 Ti0 4. 12. सूत्रांक 166 (छठ्ठा अध्ययनना पांचमा सूत्रोक) पछी मुद्रित पाइयटीका अने मुद्रित नेमिचन्द्रीयटीकाना संपादकजीए आपेली मूलवाचनामां थावर जंगम जेव0 सूत्रश्लोक स्वीकारेलो छे. आ प्रक्षिप्त सूत्रश्लोक अहीं उपयुक्त प्राचीनतम 3 1 प्रतिमां तथा . प्रतिमनथी, शार्पेन्टीयर संपादित आवृत्तिमां पण नथी. आ सूत्रोकनी अमौलिक्ता माटे पृ. 10 81 माना 12मा टिप्पणमां विस्तारथी जणाव्युं छे; आना निर्णयमाटे उत्तराध्ययनसूत्रनी नेमिचन्द्रीयवृत्तिनी बार प्राचीन हस्तलिखित प्रतिओनां अवतरण पण आप्यां छे. 13. 218मा श्लोक (आठमा अध्ययनना दसमा श्लोक)ना पूर्वार्धनो पाठ समग्र सूत्रप्रतिमां छे तेथी ते मूलवाचनामां स्वीकार्यो छे. चुर्णि अने पाईयटीकामां आ पाठने पाठान्तर रूपे जणव्यो छे. अहीं नेमिचन्द्रीयटीकासम्मत पाठ पाईयटीकासम्मत पाठना जेवो ज छे. अर्थनी दृष्टिए भेद न होवाथी अहीं समग्र सूत्रप्रतिओना पाठने प्राधान्य आप्युं छे. 14. 246मा श्लोक (नवमां अध्ययनना 18 मा श्लोक)ना उत्तरार्धना प्रारंभमां गोमूत्रा सूत्रपद छे तेना बदले अद्यावधि प्रकाशित समग्र आवृत्तिमां सदा आवुं खोटुं सत्रपद छे. चूर्णि, पाईयटीका अने नेमिचन्द्रीयटीकानी मुद्रित आवृत्तिओमां प्रतीकरूपे आवेलो पाठ पण सूर छे. अहीं उपयुक्त रे 1 के 2 संज्ञक ताडपत्रीय प्रतिओमां तथा चूर्णि, पाईयटीका अने नेमिचन्द्रीयटीकानी हस्तलिखित प्रतिओमां प्रतीकरूपे लेवायेल मोबूट शुद्ध पाठ मळ्यो छे. अहीं जाणववानुं एटलुं ज के अर्थहीन कस्तूरा सूत्रपदना स्थाने सार्थक अने शुद्ध मौलिक सूत्रपद सोनू मळ्युं छे तेनो खूब आनंद छे. जुओ, pR0 120 टि. 20. * 15. 595 क्रमांवाळो श्लोक (18मा अध्ययननो 45मो श्लोक) प्रक्षिप्त छे. आ श्लोक 31 सिवायनी शेष प्रतिओमां मळे छे. नेमिचन्द्रीयटीकानी मुद्रित तथा हस्तलिखित प्रतिओमां आ श्लोकने मूलवाचनामां स्वीकारेलो होवाथी अहीं पण एने मूलमां ज स्वीकार्यो छे. जुओ, पृ. 174 Ti0 11. 16. 612 क्रमांकवाळो श्लोक (19मा अध्ययननो 8मो श्लोक) र प्रतिमां, शार्पेन्टीयरसंपादित आवृत्तिमां तेम ज ने संज्ञक मुद्रित आवृत्तिमां नथी. pa0 संज्ञक मुद्रित आवृत्तिमां आ श्लोकने प्रक्षितरूपे जणाव्यो छे. आम छतां अहीं उपयुक्त रे 2 सिवायनी प्राचीन-प्राचीनतम सूत्रप्रतिओमां आ श्लोक मळे छे तेथी, तेम ज आ श्लोकमां आवेला safor IIM सूत्रपदनी चूर्णिमां व्याख्या पण छे, तेथी आ श्लोक मौलिक वाचनानो निश्चित थयाथी अहीं तेने मूलवाचनामां स्वीकार्यो छे. जुओ, पृ. 177 टि. 1. 17. 973मां श्लोक (पचीसमा अध्ययनना 21मा श्लोक)नी पछी शार्पेन्टीयरसंपादित आवृत्तिमां तवत्तियं विण तंतं श्लोक वधारे छे. आ श्लोकने pa0 संज्ञक मुद्रित आवृत्तिमां पुस्तकान्तरमां अधिक पाठरूपे उपलब्ध सूत्रपाठ तरीके जणावेल छे. अही उपयुक्त समग्र सूत्रप्रतिओमां (वा सिवायनी) आ अधिक श्लोक नथी तेथी, तेम ज पाइयटीका अने नेमियटीकामां आनी व्याख्या नथी तेथी अहीं तेने मूलवाचनामां लीधो नथी. पचीसमा अध्ययननी चूर्णिव्याख्या अति संक्षिप्त छे तेथी तेमां पण आ श्लोकनो उल्लेख नथी. जुओ, pR0 224 टि. 15. 18. 979ह्मा श्लोक (पचीसमा अध्ययनना 27मा श्लोक)नी पछी गहरा पुत्ररंगो ब्लोक आवे छे. तेने अहीं प्रक्षिप्त सूत्रपाकरूपे मूलवाचनामां आप्यो छे. आ श्लोक प्राचीनतम Page #28 -------------------------------------------------------------------------- ________________ प्रस्तावना 27 # 1, 4 2 प्रतिओमां छे, ज्यारे कागळ उपर लखायेली शेष प्रतिमां नथी. पाइयटीका अने नेमिचन्द्रीयटीकामां आ श्लोकने 979मा मोटुयं0 श्लोकना पाठभेदरूपे जणावेल होवाथी तेने मूलवाचना सूत्रमांक आप्यो नथी, जुओ पृ. 225 टि. 18. चूर्णिमां आ समग्र अध्ययननी व्याख्या अति संक्षिप्त छे तेथी तेमां आनो उल्लेख नथी. 19. ज्यां पूर्वसूत्रनां पदो प्रमाणे उत्तरसूत्रोनां पदो आवतां होय छे त्यां ते ते उत्तरसूत्रना पाठने टूंकावीने संक्षेपमां लखवामां आवे छे. आ हकीकत अनेक आगमग्रंथोनी प्राचीन-प्राचीनतम प्रतिओ जोतां सहेजे जोई-जाणी शकाय छे. अहीं पण 1566, 1167, 1168, 1170, 1171 अने 1172मा सूत्रनो संपूर्ण पाठ पूर्वसूत्रवत जणावीने मूलवाचनानो संक्षिप्त पाठ समग्र हस्तलिखित प्रतिओमां छे. आथी अहीं सूत्रप्रतिओना पाठने एटले संक्षिप्त पाठने प्राधान्य आप्युं छे. शार्पेन्टीयरसंपादित अने नेसंज्ञक मुकित आवृत्तिमां आ छ सूत्रोनो संपूर्ण पाठ मूलवाचनामां आप्यो छे, अने ते ते संपादकजीए स्वयं सूचवेला पाकरूपे समजवो जोईए. अहीं 2 1 संज्ञक प्रतिना शोधके पण स्पष्ट रीते समजवा-समजाववाना आशयथी, 1170 थी 117र सूत्रना संक्षिप्त मौलिक सूत्रपाठनी पछी उमेरानुं चिह्न करीने बहार मार्जीनमां विस्तृत पाठ लखेलो छे. 20. 1355मा श्लोक (33मां अध्ययनना 10मा श्लोक)मां आवेला सायनिबं सूत्रपदना बदले ra0 vA0 अने ते संज्ञक मुद्रित आवृत्तिओमां अने ते 1 तथा अ 1 संज्ञक हस्तलिखित प्रतिओमां वसायनोळिगं सूत्रपद छे. अहीं मूलमां स्वीकारेला वसावळिस् सूत्रपदने अनुसरीने पाईयटीकामां व्याख्या छे, आथी अहीं तेने मूलमां स्वीकार्युं छे. चूर्णि अने नेमिचन्द्रीयटीकामां आ स्थाननी व्याख्या नथी. आ उपरथी जाणी शकाशे के प्राचीनतम प्रतिए आपेल पाठनी पण चकासणी करीने सूत्रपदोने मूलवाचनामां स्वीकारवा माटे शक्य प्रयत्न क्यो छे. जुओ, पृ. 286 टि. 6. प्रस्तुत सायळिगं सूत्रपदनी मौलिकता प्रज्ञापना सूत्रना आधारे पण स्पष्ट थाय छे, ते पण सूचित टिप्पणमां नोंध्युं छे. 21. 1431 क्रमांकवाळा श्लोक (34मा अध्ययनना 61मा श्लोक) ना अंतिम दिग् पदनी पछी शाह 0 ने संज्ञक मुद्रित आवृत्तिओमां तथा 3 1 0 2 संज्ञक प्रति सिवायनी हस्तलिखित सूत्रप्रतिओमां मुख पद वधारे मळे छे. आ मुळ पद पाइयटीका अने नेमिचन्द्रीयटीकानी व्याख्यामां अथनुसंधान माटे व्याख्याकारे पोता तरफथी सूचवेला मुनि शब्दना आधारे प्रक्षिप्त थयेलुं होय एम जाणी शकाय छे. जुओ, pR0 292 Ti22. 22. 1512 क्रमांकवाळी गाथा (36मा अदययननी 60मी गाथा) समग्र सूत्रप्रतिमां छे अने ते नेमिचन्द्रीयटीकासम्मत पण छे. आ गाथाने पाईयटीकामां वाचनान्तरमां उपलब्ध गाथा तरीके जणावी छे. जुओ, pR0 303 0i 6. 23. 1519मो श्लोक (36 मा अध्ययननो 67मो श्लोक) समग्र सूत्रप्रतिमां छे. पाइयटीका अने नेमिचन्द्रीयटीकामां "A श्लोक प्रत्यतरमां मळतो नथी" एम सूचव्युं छे. जुओ, पृ. 304 टि. 3. 24. 1939मो श्लोक (36मां अध्ययन 187मो श्लोक) 0 0 ने संज्ञक मुद्रित आवृत्तिओमां तथा केटलीक हस्तलिखित प्रतिओमां पण मळतो नथी, छतां पाईयटीका अने नेमिचन्द्रीयटीकानी व्याख्या मुजब आ श्लोक मूलवाचनानो छे ते निश्चित थाय छे. आ निर्णय माटे अहीं उपयुक्त अने अनुपयुक्त कुल तेत्रीस हस्तलिखित प्रतिओ जोईने विरतारथी टिप्पण लख्युं छे. जुओ, pR0 318 टि. 19. अहीं टिप्पणमां पाईयटीका अने नेमिचन्द्रीयटीकाना संपादनमां थयेला अनवधानने पण सूचव्युं che. Page #29 -------------------------------------------------------------------------- ________________ प्रस्तावना 25. टिप्पणोमां व्याख्याग्रंथोनां जे अवतरणुं आप्यां छे ते अवतरणो, ते ते व्याख्याग्रंथनी मुद्रित आवृत्तिथी भिन्न होय तो ते ते व्याख्याग्रंथना प्राचीन-प्राचीनतम हस्तलिखित प्रत्यंतरनां समजवां. आवी ज रीते टिप्पणमां ज्यां जे अवतरणने मुद्रित आवृत्तिनुं जणाव्युं छे त्यां तेथी भिन्न प्राचीन हस्तलिखित प्रत्यंतरनुं अवतरण समजवुं, जे मूलपाठने संवादी छे. 26. प्रस्तुत ग्रन्थमां त्रण आगमो छे. ते प्रत्येकनां त्रण परिशिष्ट आ प्रमाणे आप्यां छे-1 मूत्रानुक्रम, 2 शब्दानुक्रम अने 3 विशेषनामानुक्रम. आम कुल नव परिशिष्टो छे, ते पैकी शब्दानुक्रमनां जे परिशिष्टो छे तेमां प्रत्येक शब्दनी सामे तेनां बधां ज स्थान जणाव्यां छे. फक्त त्तिओ, 3, 4, ग्व =ग्व, , तमो, रस्थ = सत्र, तु,त्ति = कृति, 7, 8, व =वा अने वि, आ शब्दो प्रमाणमां बहु आवता होईने तेना स्थान दर्शक सूत्रांको मर्यादित संख्यामां आप्या छे. बीजुं, जे शब्दना बे अर्थ थता होय तेवा शब्दने ते क्या अर्थमां अहीं उपयुक्त छे ते जणाववा माटे तेनी सामे तेनो अर्थ आप्यो छे. वळी अभ्यासीओनी अनुकूळता माटे केटलाक शब्दोने तेनी विभक्ति साथे आप्या छे अने तेनी साथे तेनो संस्कृत पर्याय पण आप्यो छे. विशेषमां जणाववानुं के-शब्दना प्रारंभमां अने मध्यादि स्थानोमां पण स्वरनी आगळ त श्रुति आपती एक र संज्ञक ताडपत्रीय प्रतिना पाठनी नोंध टिप्पणोमां लीधी छे. आवा शब्दो शब्दकोशमां अनादेय होवा छतां अभ्यासीनी जाणुं खातर परिशिष्टमां लीधा छे. आमां, कोईक प्राकृतकृतिनी एक ज प्रति मळती होय अने तेमां आवी ते श्रुति विपुल मात्रामां होय तो तेनुं संशोधन करनारने अहीं नोंधेला त कृतिवाळा शब्दोथी दिशासूचन मळे अने कामनो भार ते प्रमाणमां हळवो थाय, ए पण मुख्य आशय छे. प्राकृत भाषाना अभ्यासनी दष्टिए उत्तरायनसूत्रगत केटलीक उपयोगी विगतो 1. "पाइयसदमहणवो" कोशमां नहीं नोंधायेला उत्तराध्ययनसूत्रमंतर्गत विशिष्ट शब्दो अनुषा (jU0 510) = गग्षायिन, उर्जिन, अनुत्कषायिन् अणुपुव्वसो (sU0 1558) = आनुपूर्त्या थग (फू. 43) = प्रधान अश्व गाविया (B0 243 di0 24, ("पाइयसमहष्णवोमां आ शब्दनो अर्थ pR0 250 Ti0 1)= अप्रतिबन्धता अश्व उ राति" छे). मौरिया (jU0 1102, 113 2) = लेन्द्रिय (पृ. 182 di10)= लिन अप्रतिबन्धता घोरासम (sU0 270) = घोराश्रम = गाईस्थ्य गरा (पृ. 182 टि. 20) =झराविको ज (TU0 311, 410, 166, 1266) अविसंवायण (sU0 1150)= पराविप्रतारण वसिंचारे अलि (phU0 405) =रा--मोनिम् ण (sU0 1262) = पूरणे आ +फक (पृ. 120 0i 5) = +विवुं टुर (TU0 67) = कुटु आयरिय (sU0 169) = आर्य दुरप्पा (sU0 751) = दुरात्मता माया (sU0 1102, 1126)= आराधन निवेसणया (sU0 1102, 1127) = निवेशना शास्त्रोथळया (sU0 1102, 1107) निस्सेस (sU0 806) निःश्रेयस् = आलोचना नीयावत्ति (sU0 1397) = नीचैर्वृत्ति आवेद्दिय्। (पृ. 139 टि. 13) अवकोटित- परियट्टणया (sU01102) = परावर्तना आवडिय -अधस्तादामोटित पाविअ (sU0 662) = पापिक ल्टिर 1661) = ब्रिलित Page #30 -------------------------------------------------------------------------- ________________ प्रस्तावना भुज (पृ. 149 टि. 12)=भोजित मड (sU0 1383) = मृतक मुंडिण (सू. 150)= मुण्डित्व विहड (sU0 317) = वि+पत् विहम्माण (sU0 1050)= विशेषेण घ्नन् सग (sU0 729) = स्वक-सहोदरार्थे समाहारणया (sU0 1102, 1158-59-60) -समाधारणा समुच्छुय (sU0 815)= समवसृत-अवष्टब्ध संघायणिज (sU0 1161)= मीलनीय संपन्न (pR0 187टि. 16)=सम्प्रज्ञ सामाइयंग (pR0 134 Ti0 13) अतस्यादि धान्य सिं (sU0 426) =पूणे 2. उत्तराध्ययनसूत्रमंतर्गत सुव्यत्यय-विभक्तिव्यत्ययनां स्थान प्रथमार्थे द्वितीया- आणुपुचि (sU0 1,1346) विसभक्खणं (sU0 882) मोहं = मोघः (sU0 439) अप्पाणमेव judeg (sU0 263) पञ्चम्यर्थे तृतीयागोयम (sU0 858) मोहं = मोहेन (sU0 439) तेण (sU0 1414) विणिम्मुकं (sU0 984) विहारजत्तं (sU0 705) पञ्चम्यर्थ षष्ठीप्रथमार्थे सप्तमीतृतीयार्थे षष्ठी कडाण कम्माण (sU0 416) संपराए (sU0 744) सव्वदुक्खाणं (sU0 216) परेसिं (sU0 505-6) द्वितीयार्थे प्रथमासुयस्स (sU0 358) पसिणाणं (sU0581) जिए (sU0 197) विउलस्स , तस्स (sU0435,1344,1550) अग्गिसिहा दित्ता (sU0 644) तेसिं (sU0 504) सव्वस्स (sU0 1344) मुहाजीवी (sU0 979) तृतीयार्थे सप्तमीगुरुपूया (sU0 1002) वच्छे = वृक्षः (सू. 239) पञ्चम्यर्थे सप्तमीद्वितीयाथै षष्ठी जर्हिसि (sU0 406) गारवेसु (sU0 696) जायणजीविणो (sU0 369) गयणंफुसे (sU0 799) कसाएसु , तैस्स (sU0 390) सौरीरमाणसे दुक्खे (sU0 516) भएसु ,, द्वितीयार्थे सप्तमी गुत्तिसु (sU0 1401) असुभत्येसु (सु. 951) हिं (sU0 469) चतुर्थ्यथै षष्ठी असंजमे (sU0 1215) तृतीयार्थे प्रथमा गुत्तस्स (sU0 376) सव्वजीवेसु (sU0 1369) माया (sU0 282) जींदियस्स , षष्ठ्यर्थे प्रथमाहयाणीए (sU0 552) सुसमाहियस्स , महामुणी (sU0 848) गयाणीए " सिद्धाण (sU0 704) संपया (sU0 970) रहाणीए , संजयाणं , चरमाणो (sU0 1196) पायत्ताणीए तेसिं (sU0 960) एसंतो (sU0 1197) मोहिनाण-सुए (sU0 839) चतुर्थ्यर्थे सप्तमी षष्ट्यर्थे सप्तमीमहामुणी (sU0 848) मित्तेसु (sU0 335) आतुरे (sU0 502) मरणाणि (sU0 1713) वेयावच्चे (sU0 1027) तम्मी (sU0 840) तृतीयार्थे द्वितीयापञ्चम्यर्थे प्रथमा सप्तम्यर्थे प्रथमा 1. आ प्रयोगने टीकामां विभक्तिव्यय न जणावतां सौत्रप्रयोगरूपे जणाव्यो छे. 2. आ प्रयोगने टीकामां विभक्तिव्यत्यय न जणावतां आर्षप्रयोगरूपे जणाव्यो che. Page #31 -------------------------------------------------------------------------- ________________ प्रस्तावना भिक्खू (sU0 342) भणेगाई (sU0 1086) पयाई पल्ली (sU0 1192) थलि =थली (sU0 1193) / सप्तम्यर्थे द्वितीयादुरुत्तरं (sU0 130) जन्नवाड (sU0 362) उत्तिमढें (sU0 752) एगंतं (sU0 1204) . सप्तम्यर्थे तृतीयाचोदसहिं ठाणेहिं (sU0 333) विसएहिं (sU0 614) वल्लरेहिं सरेहिं (sU0 686) / सम्वेहिं भूएहिं (sU0 776) / मागवेहिं (sU0 779) देग्पदेहिं (sU0 784) जिएहि (sU0 805) चित्ताहि (sU0 810) तेणं (sU0 841, 956) कालेणं (sU0 956) तवसा (sU0 970) सोलंसएहिं (sU0 1226) भावणाहिं (sU0 1230) गुणेहिं (sU0 1231) सप्तम्यर्थे षष्ठीतेसिं (sU0 218) 3. उत्तराध्ययनसूवांतर्गत लिंगव्यत्ययनां स्थान साणस्स (sU06)= शून्याः पढमे (sU0 937)प्रथमायाम् नारीजणाई (sU0 420, 426, 474) बीए , = द्वितीयायाम् =नारीजनान् असंलोए (sU0 941) = असंलोकम् भोगाई, = भोगान् अणावाए , अनापातम् इमाई , इमान् संलोए संलोकम् असासयाई (sU0 426) = अशाश्वतान् आवाए , आपातम् ते (sU0 492)= तान् भयातीयं (sU0 973) = भयातीतः बुद्धा , बुद्धानि अणैक्कमणा (sU0 1028)= अनतिक्रमणम् सन्वे = सर्वाणि देग्सेवणा (sU0 1092)सेवनम् देग्परायणा - परायणानि देग्बजणा =वर्जनम् देगुग्विग्गा, = उद्विग्नानि देग्सद्दहणा , श्रद्धानम् गवेसिणो ,, = गवेषकाणि सुस्सूसणया (sU0 1102)= सुश्रूषणम् 'भाविया (sU0 493)=भावितानि उस्सिचणा (sU0 1181) = उत्सिञ्चनम् उवागया , - उपागतानि , तपनम् जं (sU0 513) = यः भिक्खायरियं (sU0 1201) = भिक्षाचर्या विवित्त = विविक्तः विसप्पे (sU0 1443)= विसर्पम् अणाइण्णं -अनाकीर्णः धारे धारम् रहिये , रहितः देग्विणासणे = विनाशनम् आलयं = आलयः जोइसमे =ज्योतिःसमम् किरियं (sU0 573)= क्रिया अकिरियं ,, =अक्रिया शस्त्रम् विणयं =विनयः षय-विकओ (sU0 1446)=क्रयविक्रयम् कामाई (sU0 584) = कामान् आगासा (sU0 1460) =आकाशानि साहस्सीओ (sU0 855)=सहस्राणि " =एतानि 'साहणा (sU0 869)= साधनानि अणादिया = अनादिकानि एए (सू. 936)= एताः अपज्जवसिया ,, -अपर्यवसितानि तिलि , = तिनः वियाहिया , = व्याख्यातानि तवणा सत्थे Page #32 -------------------------------------------------------------------------- ________________ प्रस्तावना 4. उत्तराध्ययनसूत्रान्तर्गत वचनव्यत्ययनां स्थानजो (sU0 337) =ये समिती (sU0 926)= समितयः चरेज (pR0 141 Ti0 2) = चरेयुः गुत्ती (sU0 926, 951)= गुप्तयः जयई (sU0 401)=यजन्ति देग्सेजाए (sU0 936)= शय्यासु परिभुंजामो (sU0 415)= परिभुञ्जे जे (sU0 971) = यः , तानि बंभणा , ब्राह्मण: सम्मुच्छई (sU0 459) = सम्मूर्छन्ति वुत्ता , उक्तः नासइ = नश्यन्ति समुर्वेति (पृ. 270 Ti0 1)= समुपैति लमे (sU0 462) = लभावहे विहरिस्सामो (sU0 487) = विहरिष्यामि तं (sU0 1500) = तान् चरिस्सामो (pR0 156 Ti0 1) = चरिष्यामि सिज्झइ (sU0 1507) = सिद्धयन्ति दारे (sU0 566) = दारेषु जस्स (sU0 1516) = येषाम् परिरक्खिए , परिरक्षितेषु भवे (sU0 1608) = भवेयुः ताइं (sU0 582)= तत् संसारी (sU0 1712)=संसारिणः बिति (sU0 681)= ब्रूते चुया (sU0 188) = च्युतः विमोयति (sU0 727) = विमोचयति विहिंसगा ,, = विहिंसकः पंचम (sU0 853)= पञ्चसंख्यापूरणानि बोला ,, = बालः अग्गी (sU0 886)= अग्नयः गच्छंति ,, = गच्छति मुणी (sU0 920) =मुनयः अवसा ,, = अवशः 5. उत्तराध्ययनसूत्रान्तर्गत सौर-आर्षप्रयोगोनां स्थान जिचं (sU0 200) हार्येत विजा (lU0 277, 581) =विद्वान् " , जेयम्-जेतव्यम् अणुक्कसाई (sU0 510) = अणुकषायी " , = जीयते महं (sU0 703) = महतीम् संविदे , संवित्ते-जानीते सव्वसो (sU0 877) = सर्वान् मंदिए (sU0 213)मन्दः , (sU0 882) = सर्वाम् विज्जा (sU0 277)= विदित्वा ,, (sU0 951) = सर्वेभ्यः पंडुयए (sU0 291)= पाण्डुरकम् जीविय (sU0 746) = जीविकायै जायणजीविणो (sU0 369)= याचनजीवनः, अणुपुव्वसो (sU0 944)= आनुपूर्ध्या याचनजीवनम् - याचनेन जीवनशीलम् समुदाय (sU0 986) = समादाय छे. उत्तराध्ययनसूत्रान्तर्गत प्राकृतजन्य प्रयोगोनां स्थान जत्तं (sU0 21) = यत् तत् आसा (sU0 336) = आशया पंजलीयडो (सू. 22) = कृतप्राञ्जलिः रूवंधरे (sU0 549) = रूपधरः 1. आ वचनव्यत्यय पाइयटीकानिर्दिष्ट छे. अहीं चूर्णि अने नेमिचन्द्रीय टीकामां bahuvacana che. Page #33 -------------------------------------------------------------------------- ________________ प्रतावना सव्वकामसमप्पिए (sU0 718) : समर्पितसर्वकामे जीमूतनिद्धसंकासा (sU0 1374) =स्निग्धजीमत. गोच्छगलैयंगुलिओ (sU0 1018) = अङ्गुलिला- सङ्काशा तगोच्छकः वेरुलियनिद्धसंकासा (sU0 1375) = स्निग्धाट्ठविहगोयरग्गं (sU0 1201) = भष्टविधान- वैडूर्यसङ्काशा गोचरः जिब्भादंते (sU0 1448) = दान्तजिहः ' छे. उत्तराध्ययनसूत्रान्तर्गत विभक्तिलोपनां रथान असिणेह (sU0 210)=अस्नेहः विउला, विपुलायाः अणंत (sU0 299) = अनन्तम् आयाण-निक्खेव (sU0743) = आदान-निक्षेपयोः गाम (sU0 326)=ग्रामे संजय (sU0 746) = संयतम् इसि (sU0 378) = ऋषिम् वैजोग (sU0 777) = वाग्योगम् खंडिय (sU0 389) खण्डिकान् सव्व (sU0 778) = सर्वम् माण (सू. 400)=मानम् पइट्ठा (sU0 901) = प्रतिष्ठाम् संजमजोग (सू. 403)=संयमयोगाः उल्लंघण (sU0 949) = उल्लङ्घने * धण (V0 430)= धनम् पल्लंघण , प्रलङ्घने सुंदर , =सुन्दरम् अलित्त (sU0 978)= अलिप्तः संजम (sU0 441)=संयमम् दस (sU0 1010)= दशभिः निविणे (sU0 443) = निर्विण्णाः । सज्झाय (sU0 1014) स्वाध्यायात् कुमार (sU0 444) = कुमारौ गयण , = गगने पोरौणिय (sU0 446)= पौराणिकीम् वेयण (sU0 1027) = वेदनोपशमाय तव , तपः सैंधयार (sU0 1076)= शब्दः अन्धकार : हत्थ (sU0 486)%ढस्तम् सयणासण (sU0 1212)= शयने आसने माहण (sU0 503)माहनाः देग्सागरोवम (sU0 1365)= सागरोपमाणि भोइय , = भोगिकाः नेरइय (sU0 1605) = नैरयिकाः वेयणा (sU0 735)% वेदनायाः mA~sa (sU0 1707) =मासिकेन 8. उत्तराध्ययनसूत्रान्तर्गत अनुरवारलोपनां स्थान माटे जुओ, pR0 98 टि 4, 5. 222 208, 50 24180 12, 50 245 Ti0 22, 5. 268 टि. 17, 50 282 टि... 9. उत्तराययनसूत्रान्तर्गत अलाक्षणिक वर, अलाक्षणिक कार अने अलाक्षणिक अनुसार्ना स्थान : अलाक्षणिक मकारनुं स्थान-pR0 130 Ti10. अलाक्षणिक कारनुं रथान-pR0 20.टि. 4. अलाक्षणिक कारनां स्थान-50 100 0i 14, 50 104 टिप, पृ 14 टि. 10. 11, पृ. 179 टि. 9, पृ. 187 टि. 17, पृ. 182 टि. 13, पृ. 195 टि. 10, पृ. 199 टि. 5, pR0 208 टि. 13, 50 222 टि.8, 50 224 2. 11, . 238 टि. 17, पृ* 248 कि. 22, पृ. 262 Ti13, पृ. 281 टि. 15. 1. टीकामां अने प्राकृतजन्य प्रयोग जणाव्यो छे. 2. टीकामां आने आर्षप्रयोग जणाव्यो छे. 3. रीक्षामां आने सौत्र प्रयोग जणाव्यो che. Page #34 -------------------------------------------------------------------------- ________________ प्रस्तावना 33 अलाक्षणिक अनुस्वारनां स्थान-pR0 ra09 टि 15, पृ 16 टि, 1पृ. 295 Ti0 18. 10. उत्तराध्ययनसूत्रान्तर्गत विशिष्टार्थधात प्रयोग--उभओ= उभौ sU0 845, 850, 854. उभओ= उभयोः sU0846, 1070. 11. भानार्थे मधुपयनप्रयोग-अज्झावयाणं sU0 378. 12. सम संरत सन्धिप्रयोग-वाहिरिव = व्याधिरिव sU0 1241. 13. उत्तराध्ययनसूत्रनी चूर्णिथी भिन्न अर्थदर्शक, पाईयटीका-नेमिचन्द्रीयटीकानां स्थानपृ0 10 8 ri0 4, पृ. 111 टि, 18, pR0 133 0i 18, pR0 137 Ti0 24, pR0 156 Ti0 22, पृ. 157 Ti0 4, pR0 158 Ti0 11, pR0 171 टि. 22, पृ. 175 Ti0 13, पृ. 148 Ti0 8. 10. उत्तराध्ययनसूत्रनी पाईयटीकाथी भिन्न अर्थदर्शक नेमिचन्द्रीयटीकानां स्थान-पृ. 175 ri0 3, pR0 183 Ti0 4, 50 188 Ti08, pR0 21820 13, pR0 228 टि. 18. 15. मही पूर्व सं 2.प्रतिना पश्यियना तमा न त श्रुतिनां स्थाननी नोंध आधु छुअगंतत = अणंतय pR0 192 Ti0 23 देग्णातीया = देग्णाईया pR0 309 Ti0 20, पृ.:. अणेगत = अणेगय pR0 186 Ti0 2 319 टि. 2 अभिरोयतेजा=अभिरोयएजा pR0 199 Ti04 तप्पतेसे = तप्पएसे pR0 296 Ti0 14 अंतराते= अंतराए pR0 283 Ti0 25 तुलाते= तुलाए pR0 181 Ti0 1 आलत= आलय pR0 177 टि. 18 तेते= एए pR0 297 Ti0 3, pR0 298 टि. आलुते= आलुए पृ. 307 टि. 17 16, pR0 311 टि. 20, pR0 314 टि. आलोतेइ = आलोएइ pR0 176 Ti0 11 __ 7, pR0 322 Ti0 10 आलोतेज= आलोएज pR0 233 Ti0 28 तेतेण =एएण pR0 277 Ti0 25, pR0 279 . इरियाते=इरियाए pR0 193 Ti0 24 . Ti0 12 एयातो-एयाओ pR0 327 Ti0 5 तेतेसिं=एएसिं pR0 319 Ti0 11 काते काए-काये pR0 306 टि. 1, pR0 308 तेतेसु = एएसु pR0 266 Ti0 15 Ti0 21, pR0 310 Ti0 2, pR0 311 तेतेहिं = एएहिं पृ. 328 Ti0 9 Ti0 5, pR0 314 Ti0 21, पृ. 316 तेक= एक pR0 324 टि. 8 टि. 11 तेक = एक pR0 322 Ti0 21 टि. 27, pR0 किण्हाते= किण्हाए pR0 286 Ti0 10, पृ. 325 टि. 12 290 Ti0 23, pR0 291 टि. 1 तेग = एग pR0 216 Ti0 5, pR0 258 टि. खेत्तिते=देग्खेत्तिए pR0 296 Ti0 21 11, pR0 293 Ti0 1, पृ. 309 टि. गरुयते - गरुयए pR0 300 Ti0 8 16, pR0 315 Ti0 3 Ti0 16, pR0 देग्गोलते = गोलए pR0 227 Ti0 9 317 टि. 17, पृ. 322 टि. 12 च उरंगिणीते =चौरंगिणीए पृ. 202 टि. 5 0 264 टि. 1 चित्तासोतेसु = चित्तासोएसु pR0 229 Ti0 14 / / तेगंत= एगंत pR0 267 टि. 7 छट्ठाते= छट्ठीए pR0 316 टि. 3 तेगूणदेग् = एगण' pR0 258 टि. 17 जराते जराए pR0 179 टि. 2 तेत्तो-एत्तो pR0 310 Ti0, 17, pR0 315 जोतेणं-जोएणं पृ. 326 टि. 14 टि. 6 तेगओ Page #35 -------------------------------------------------------------------------- ________________ 34 प्रस्तावना तेया: = एया pR0 221 Ti0 तेयाओ = एयाओ pR0 292 Ti0 4 तेवं = एवं pu0 149 Ti0 19, pR0 186 Ti0 6, pR0 271 Ti018, pR0 277 Ti0 11 Ti016, pR0 304 Ti0 13, pR0 306 Ti0 7, pR0 308 di0 5, pR0 309 Ti0 10, pR0 310 Ti09 Ti0 13, pR0 311 Ti0 21, pR0 314 Ti08, pR0 318 Ti0 1 तेस = = एस pR0 214 Ti04, pR0 262 Ti0 7, pR0 296 Ti0 3 Ti0 5 तेसणं = एसणं pR0 219 Ti0 17 'एसणाते = 'एसणाए pR0 193 Ti0 24 तेसा = एसा pR0 297 Ti0 21 तोराला = ओराला pR0 309 Ti0 6 तोरालिय = भोरालिय pR0 258 Ti0 8 नरतेसु = नरएसु pR0 184 Ti0 18 नीलाते = नीलाए pR0 291 Ti0 4 पते = पए pR0 294 Ti0 8 पम्हाते = = पम्हाए pR0 291 Ti0 19 पयणुते = = पयणुए pR0 208 Ti0 12 पयावते = पयावए pR0 294 Ti0 8 परियत्तिंती ते = परियत्तंतीए pR0 193 Ti0 3 पलितोवम = पलिओवम pR0 322 Ti0 27 Ti0 29 बाहिरत = बाहिरय pR0 186 Ti0 20 भात = भाग pR0 229 Ti07, pR0 230 Ti0 1 Ti0 3 Ti0 10, pR0 232 Ti0 11 भासाते = भासाए pR0 193 Ti0 24, भेते = भेए pR0 304 Ti09, pR0 313 Ti0 20, pR0 316 Ti0 20 भोत = भोग, भोय pR0 152 Ti0 28, pR0 173 Ti0 30, pR0 181 Ti0 8 मते = मए - मया pR0 169 Ti0 22, pR0 181 Ti0 15 Ti0 23, pR0 184 Ti0 16 Ti0 19, pR0 185 Ti0 3 मत = मय-मद pR0 265 Ti0 7 माणुसते = माणुस्सए pR0 181 Ti0 8 मित = : मिय - मृग pR0 169 Ti0 18 मूलते - मूलए pR0 307 Ti0 17 मोतीते = मुक्त्तीए pR0 203 Ti0 20 रैयाते = रैयाए pR0 202 Ti0 5 रिते = रिए pR0 218 Ti014, pR0 219 Ti0 3 लोत = लोय-लोक pR0 158 Ti0 10, pR0 172 Ti0 9, pR0 179 Ti0 1, pR0 187 Ti0 4, pR0 213 Ti0 21, pR0 269 Ti04, pR0 296 Ti0 3, pR0 302 Ti0 13 Ti0 16 Ti0 21, pR0 311 Ti0 22, pR0 312 Ti0 30, pR0 323 Ti09 लोभातिल = लोभाविल pR0 272 Ti0 8 वति' 0 = वै - वचस् pR0 244 TiM0 1 वते : = वए - व्रजेत् pR0 154 Ti0 11 विच्छिते = विच्छिए pR0 313 Ti0 26 विमोतेइ = विमोएइ pR0 192 Ti0 21 विमोतेंति = विमोयंति pR0 192 Ti0 12 वीरिते = वीरिए pR0 282 Ti0 25 वेतेति = वेएइ, वेदेति pR0 235 Ti0 11 सते = सए - स्वके pR0 306 Ti0 1, pR0 308 Ti0 21, pR0 310 Ti02, pR0 311 Ti0 5, pR0 314 Ti0 21, pR0 316 Ti0 11 सज्झाते : = सज्झाए pR0 229 Ti0 4 समते = समए pR0 296 di0 15 समतेण = = समएण pR0 302 Ti0 4 संजोतेमाण = संजोएमाण pR0 255 Ti0 10 संपराते = संपराए pR0 194 Ti0 20 संलोत = संलोय pR0 220 Ti0 2 सातीया = सादीया, साईया pR0 303 Ti0 21, pR0 322 Ti0 19 सुक्काते = = सुक्काए सेणाते = सेणाए pR0 286 Ti0 30 pR0 202 Ti0 5 Page #36 -------------------------------------------------------------------------- ________________ प्रस्तावना 35 प्राचीन ग्रंथोना पुनर्मुद्रण अंगे जरूरी सूचन उत्तराध्ययनसूत्रनी चूर्णि, पाइयटीका अने नेमिचन्द्रीयटीकानी मुकित आवृत्तिमां तथा पाइयटीकानी तेम ज नेमिचन्द्रीयटीकानी साथे प्रकाशित मूलवाचनामां अनेक स्थान एवां छे के जे साचां नथी. आथी अहीं आग्रहपूर्वक जणावुं छुं के आ ग्रंथोनुं पुनर्मुद्रण करतां पहेलां ते ते ग्रंथनी प्राचीनतम प्रतिओ साथे मेळवीने ज छपाववा जोईए. आगमग्रंथो उपरांत कोई पण प्राचीन ग्रंथना पुनर्मुद्रण वखते तेनी प्राचीनतम प्रति साथे मेळवीने ज ते ग्रंथ छपाववो जोईए. अहीं उत्तराध्ययनसूत्रनी मुद्रित चूणि अने बे टकाना तथा तेनी साथेना मूलना केटलाक अशुद्ध पाठ जणावुं छुं-- 1. 248मा सूत्रमां आवेलुं नार पद समग्र सूत्रप्रतिमां तथा पाईयटीकानी प्राचीन हस्तलिखित प्रतिमां छे, ज्यारे पाईयटीकानी मुद्रित आवृत्तिमां तेम ज तेनी साथेनी मूलवाचनामां अनुक्रमे नर अने नारि पद . 2. उत्तराध्ययनसूत्रनी चूणिमां पाठ पडी गयो छे ते स्थान माटे जुओ, 50 121 Ti0 12. 3. अहीं upayukta pratio paikInI be prati सिवायनी हरतलिखित प्रतिओमां, चूर्णि, पाईपटीक अने नेमिचन्द्रीयटीकाने सम्मत नी वस्ती (sU0 337) पाठ छे, ज्यारे बे हरतलिखित प्रतिओमां तथा चूर्णि, पाईयटीका अने नेमिचन्द्रीयटीकानी मुद्रित आवृत्तिओमां तेम ज तेनी साथेनी मूलवाचनामां नियावित्ती पाठ छे. 4. pa37मा सूत्रमां आवेलो वरू वर्ड पाठ अहीं उपयुक्त समग्र सूत्रप्रतिमां छे; आ पाठ पाटीकासम्मत पण छे तेम ज नेमिचन्द्रीयटीकानी हस्तलिखित प्रतिओमां पण आ पाठ मुजब व्याख्या छे; ज्यारे नेमिचन्द्रीयटीकानी मुद्रित आवृत्तिमां तथा तेनी साथेनी मूलवाचनामां घरना स्थाने संवर्ड पाठ छे. 5. 538मा सूत्रमां आवेलो पाठ अहीं उपयुक्त समग्र सूत्रप्रतिओमां तथा पाइयटीका-नेमिचन्द्रीयटीकानी हस्तलिखित प्रतिओमां तेम ज मुद्रित नेमिचन्द्रीयटीकामां पण छे, ज्यारे पाईयटीकानी मुक्ति आवृत्तिमां तथा पाईयटीका-नेमिचन्द्रीयटीकानी साथे प्रकाशित मूलवाचनामां वढेरामर (देग्फरो ने) पाठ छे. 6. 610मा सूत्रमां आवेलुं रेती अथवा ते पद अहीं उपयुक्त समग्र सूत्रप्रतिओमां अने नेमिचन्द्रीयटीकामां तथा पाईयटीकानी प्राचीन हरतलिखित प्रतिमां छे, ज्यारे पाईयटीकानी मुकित आवृत्तिमां तथा तेनी साथेनी मूलवाचनामां पेर्युं पद छे. ( 7. 630मा सूत्रमां आवेलो मजुवाछिया पाठ अहीं उपयुक्त समग्र सूत्रप्रतिओमां, नेमिचन्द्रीयटीकामां, पाईयटीका-नेमिचन्द्रीयटीकानी साथे प्रकाशित मूलवाचनामां अने पाईयटीकानी प्राचीन हस्तलिखित प्रतिमां छे, ज्यारे पाईयटीकानी मुद्रित आवृत्तिमां मग्वारेक पाठ छे. 8. 735मां सूत्रमां आवेलुं घाग् पद अहीं उपयुक्त समग्र हरतलिखित सूत्रप्रतिओमां अने पाईयटीका-नेमिचन्द्रीयटीकानी प्राचीन हस्तलिखित प्रतिमां छे, ज्यारे पाईयटीका-नेमिचन्द्रीय टीकानी मुद्रित आवृत्तिमां अने तेनी साथेनी मूलवाचनामां घवज्ञट् 5da छे. 9पाईयटीकानी प्राचीन प्रतिमां सर्वम् पाठ छे; ज्यारे तेनी मुद्रित आवृत्तिमां सर्वतः पाठ छे. जुओ, पृ. 212 टि. 1 10. 1028मा सूत्रमां आवेलो सफळ पाठ अहीं उपयुक्त समग्र सूत्रप्रतिओमां तथा पाईयटीकानेमिचन्द्रीयटीकानी प्राचीन हस्तलिखित प्रतिमां छे, ज्यारे पाछयटीका-नेमिचन्द्रीयटीकानी मुकित आवृत्तिमां गामना पाठ che. Page #37 -------------------------------------------------------------------------- ________________ प्रस्तावना 11. 1368मा सूत्रमां आवेलो मदमुहुरा पाठ pa0 ने सिवायनी सूत्रप्रतिओमां छे; आ पाठ पाइयटीकासम्मत छे, नेमिचन्द्रीयटीकामां आ पाठनी व्याख्या नथी; ज्यारे पाईयटीकानेमिचन्द्रीयटीकानी साथे प्रकाशित मूलवाचनामां अंतमुहुरं आवो खोटो पाठ छे. 12. नेमिचन्द्रीयटीकानी हस्तलिखित प्रतिओना जेवज्ञानं आ शुद्ध पाठने बदले तेनी मुद्रित आवृत्तिमां वरुं ज्ञान पाठ छे. जुओ, पृ. 295 Ti18. 13. मुद्रित पाईयटीकामां व्याख्या होवा छतां तेनी साथेनी मूलवाचनामां खोटा पाठ माटे जुओ, पृ. 308 Ti19. 14. मुदित पाइयटीका अने नेमिचन्द्रीयटीकामां प्राचीन प्रत्यंतरो जेवानी उपेक्षाने कारणे शुद्ध पाठ आपी शकायो नथी, ते माटे जुओ, पृ. 318 टि. 19. त्रण स्वीकार जेमनी असीम कृपाथी मने संशोधन करवानी योग्यता मळी अने जेमनी शुभाशीर्वादपूर्वकनी अनुज्ञाथी श्री उत्तराध्ययनसूत्रना संपादननुं कार्य मने सोंपायुं, अने में कर्युं, ते दिवंगत परमोपकारक श्रुत-शीलवारिधि आगमप्रभाकर पूज्यपाद मुनिभगवंत श्री पुण्यविजयजी महाराजसाहेबना चरणकमलमां सविनय वंदनावली करीने धन्यता अनुभवुं छुं. पूज्यपाद आगमप्रभाकरजीना देहांत पछी श्री महावीर जैन विद्यालय संचालित जैन आगमप्रकाशनना कार्यना अधिकारी विद्वान, तथा भारतीय दर्शनोना गंभीर अभ्यासी विद्वदरेण्य पूज्यपाद मुनिभगवंत श्री जंबू विजयजी महाराजसाहेबे प्रस्तुत संपादनकार्यमां कोईक वार सूचन करीने तथा आ प्रस्तावनाने मुद्रण पहेलां वांचीने मने अनुगृहीत कर्यो छे. आ माटे हुं तेओश्री प्रत्ये विनयावनति पूर्वक ऋणिभाव दर्शावुं छुं. भारतीय दर्शनोना UMDA अभ्यासी अने श्री लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर (अमदावाद)ना निवृत्त मुख्य नियामक (हालमां मानद सलाहकार) सुख्यात विद्वदर श्री दलसुखभाई मालवणियाए मने प्रस्तुत कार्यमां उपयोगी सूचनो कर्या छे तथा आ प्रस्तावनाने तेम ज विषयानुक्रमने मुद्रण पहेलां वांचीने योग्य सूचनो कर्यो छे तेम ज प्रस्तुत संपादनकार्य माटे अनेक हस्तलिखित अने मुद्रित ग्रन्यो तेम ज माईक्रोफिल्म वगेरे उपयोग करवा माटे आपेल छे ते बदल तेमनी प्रत्ये आभारनी लागणी दर्शावीने ऋणिभाव व्यक्त करुं छुं. मारा स्नेही डो. श्री हरिवल्लभभाई भायाणीए केटलाक शब्दोनी चर्चा अने निर्णयमां अनेकवार सहाय करी छे तेम ज शब्दानुक्रमनां त्रणेय परिशिष्टोने मुद्रण पहेलां साद्यन्त वांची योग्य सूचन करीने मने उपकृत कर्यो छे ते माटे तेमनो आदरनी लागणीपूर्वक आभार मानुं छुं. श्री महावीर जैन विद्यालय संचालित जैन आगमप्रकाशन ग्रन्थमाळाना कार्यनी असाधारण आवश्यकताने अनेक वार सक्रिय रीते सूचवनार अने मारा समान्य मायाळु मुरब्बी श्री रतिलालभाई दीपचंद देसाईए आ प्रस्तावनाने मुद्रण पहेलां वांची उपयोगी सूचन कर्युं छे, ते बदल तेमनो आभार मानुं छुं. श्री महावीर जैन विद्यालयना मानद मंत्रीओ श्री जयंतीलाल रतनचंद शाह, श्री बालचंद गांडालाल दोशी अने श्री रतिलाल चीमनलाल कोठारी तथा श्री जैन आगमप्रकाशन समितिना सद्महस्थोए मने आगम संशोधननुं काम करवानी तक आपी छे तेम ज आगमप्रकाशन कार्यने वेग आपवा माटे सतत अभिलाषा सेवी छे, ते बदल तेमना ज्ञानप्रकाशन अंगेना प्रशंसनीय कार्यनी अनुमोदना करीने तेमने धन्यवाद जणावुं छुं. Page #38 -------------------------------------------------------------------------- ________________ प्रस्तावना श्री कांतिलाल डाह्याभाई कोरा (महामात्र, श्री महावीर जैन विद्यालय) ए पोते प्रेसना अने मारा सतत संपर्कमां रहीने मुद्रण आदि समग्र कार्यमां निरंतर सुविधा करी आपी छे तथा डओं. श्री नगीनभाई जीवणलाल शाह (मुख्य नियामक, श्री ला. द. भारतीय संस्कृति विद्यामंदिर, अमदावाद) प्रस्तुत प्रस्तावनानो अंग्रेजी अनुवाद करी आप्यो छे. आ बन्ने महानुभावो प्रत्ये सादर आभारनी लागणी व्यक्त करुं छुं. पं. श्री हरिशंकर अंबाराम पंड्याए उत्तराध्ययनसूत्रनी प्राथमिक नकल करीने बे हरतलिखित प्रतिओना काचा पाठभेद नोंधेला हता (जेनो उपयोग प्रस्तुत संपादनमां कर्यो छे), अने प्रस्तुत ग्रंथना विषयानुक्रमने वांचीने योग्य सूचन कर्युं छे ते बदल तेमनो तथा प्रस्तुत ग्रंथना प्रकाशन समयमां कोईक वार श्री नगीनदास केवळशी शाहे पृफ मेळवी आप्यां छे ते बदली तेमनो पण आभारी छुं, मुंबईना सुख्यात मौज प्रिन्टिग ब्युरोना दिवंगत संचालक श्री वि. पु. भागवत अने वर्तमान संचालक श्री प्रभाकरभाई भागवत आदि सजजनोए मुद्रणकार्यमां संपूर्ण सुविधा आपी छे ते बदल तेओ मारा माटे अविस्मरणीय बनी रह्या छे. शक्य काळजी राखवा छतां कोई क्षति रही गई छे ते, अने कोईक स्थळे प्रेसना अनवधानथी पण जे क्षति रही गई छे ते, ग्रंथना अंते आपेला शुद्धिपत्रमां जणावी छे. कृपा करीने शुद्धिपत्रक प्रमाणे सुधारीने वांचवा तथा जे कोई अन्य क्षति रही गई होय तेनुं सूचन करवा सविनय विनति करुं छुं. सं. 2033, वैशाख शुदि 3, गुरुवार ता. 21-4-1977 श्री लाद. भारतीय संस्कृति विद्यामंदिर अमदावाद 9 अमृतलाल mo. bhojaka Page #39 -------------------------------------------------------------------------- ________________ Page #40 -------------------------------------------------------------------------- ________________ INTRODUCTION DESCRIPTION OF MANUSCRIPTS DASAVAIKALIKASUTRA Late Agamaprabhakara Muniraja Shri Punyavijayaji himself prepared the three copies of the three versions of the Dasavaikalikasutra, yielded by three different traditions. These three versions are as follows: 1. One followed by Shri Agastyasimhagani in his Curni. 2. The other followed in the Vtddhavivarana. 3. The third followed by Ac. Haribhadra in his Vrtti: The version followed by Ac. Haribhadra is printed in the present volume. And the variants that were noted by Muniraja Shri Punyavijayaji are given in foot-notes. Muniraja Shri Punyavijayaji has utilized five palm-leaf mss. in preparing the critical edition of the text of the Dasavaikalikasutra. These mss. contain the text of the Dasavaikalikasutra alone. Over and above these mss., he utilized one printed edition of the text of the Dasavaikalikasutra. And the sign To refers to this printed edition. Now let us describe these mss. and the printed edition one by one. 1- This is the palm-leaf ms. preserved in the Santinatha Jaina Tadapatriya Jnana-Bhandara, Cambay. It is numbered 73 in the catalogue of this Bhandara, published by the Oriental Institute, Baroda. Folios 1-57 contain the Dasavaikalikasutra, and the folios 58-82 contain the Paksikasutra and the Ksamanakasutra. At the end of the 82nd folio there occurs the first half of the first verse of the colophon containing the description of the person who got this ms copied. The concerned first half reads as follows: gujjaravansasamubbhavasobhanabhandariyassa dhuyae. The 83rd folio which must have contained the remaining part of the colophon is lost to us. So, we can say only this much that the ms. was got copied either by a daughter of Sobhana, a merchant who flourished in Gurjara lineage and had the surname 'bhadari' or by her descendant. Its size is 35.5 cms. x 4 cms. Its condition is good. -This is the palm-leaf ms. belonging to the same Bhandara. In the catalogue it is listed under No. 74. It contains 60 folios. Its size is 30.8 cms. x 4 cms. The script is excellent. The condition is good. The ms, is written in the second half of the 14th century of Vikrama Era. 3-This is a palm-leaf ms. It too belongs to the same Bhandara. In the catalogue it is listed under No. 75. It contains 53 folios. Its size is 35.5 cms. X 5.5 cms. The script is excellent. It is in good condition. Page #41 -------------------------------------------------------------------------- ________________ INTRODUCTION 8- This is a palm-leaf ms. It is also preserved in the same Bhandara. It is listed under No. 76/1. Its size is 35.8 cms. X 5 cms. Its script is legible. Its condition is good. Folios 1-73 contain the complete text of the Dasavaikalikasutra. From folio No. 73 onward we find the following eight works written one after another : folios 73-102 Paksikasutra 102-104 Paksikaksamanaka 104-110 Pagamasajjhaya-sramana-pratikramanasutra 111-117 Ajitasantistava 118-120 Pravrajyavidhana 120-125 Sthaviravali 126-136 Pindavisuddhiprakarana 137-153 Sobhanastuticaturvimsatika To-This is the palm-leam ms. written in V.S. 1289. It is preserved in the Sri Jinabhadrasuri Jaina Jnana-mandir, Jesalmer. It is numbered 83 (3) in the catalogue of this Bhandara, published by the L.D. Institute of Indology, Ahmedabad-9. It contains three works: [1] Dasavaikilikavrtti by Ac. Haribhadra (folios 1-202), [2] Dasavaikalikasutraniryukti (folios 203-221) and [3] Dasavaikalikasutra (folios 222-247). The script is excellent and the condition is good. Its size is 80 cms. X 6.5 cms. At the end of the ms. there occurs a colophon giving some account of the person who got the ms. copied. The colophon runs as follows: संवत् 1289 फाल्गुन सुदि 4 सोमे स्त्ण्भ्तीर्थ्न्ग्र्निवासिना। श्रीश्रीमालवंशोद्भवेन ठ. साढासुतेन ठ. कुमरसिंहेन दशवैकालिकश्रुतस्कंधवृत्ति 1 नियुक्ति 2 सूत्र 3 पुस्तक लेखयांचक्रे xtffaggatoi 11 3 11 The same colophon occurs at the end of the Dasavaikalikasutravrtti (folio 202) as also at the end of the Niryukti (folio 221), the only difference being that here we find ' || cha | subham bhavatu I chal' in place of Sri Jinarajasurinam' Late Agamaprabhakara Muniraja Shri Punyavijayaji himself noted down all the variants yielded by this ms. Though he has not mentioned as to which ms. from the Jesalmera Bhandara he used for noting down the variants, we feel that he must have used the ms. under description as it is the oldest one in the concerned Bhandara. To --This is the text of the Dasavaikalikasutra edited by Dr. Leumann, along with the English translation of the text by the well known German scholar Dr. Schubring. The work was published by Sheth Shri Anandaji Kalyanji Pedhi in 1932 A.D. UTTARADHYAYANASUTRA I have utilized six manuscripts and three printed editions in preparing the present critical edition of the text of the Uttard Page #42 -------------------------------------------------------------------------- ________________ INTRODUCTION yanasutra. Out of the six mss., the two are palm-leaf mss. and the remaining four are paper mss. Regarding one ms. which is given the sign so I am not able to decide correctly as to which this ms. is. A 9 -- This is the palm-leaf ms. belonging to the Sanghavipada Jaina Jnana-bhandara, Patan. In the catalogue entitled 'PattanasthaJaina-Bhandagariya-grantha-suci', published by the Oriental Institute Baroda, it is listed under No. 10 (2). But in the new list of the Bhandara it is listed under No. 4 (3). I utilised the photocopy developed from the microfilm of this ms. As in the published catalogue the size of the ms. is not recorded, I could not mention it here. It contains 106 folios. Each side of the folio has 4 to 7 lines. Folios 21, 24, 41, 47, 63 and 76 have only three lines. Each line has 62 to 66 letters. The first side of the first folio is blank. There ends the Uttaradhyayanasutra in the second side of the last folio which is numbered 106. After the end of the text of the Uttaradhyayanasutra there occurs a colophon. For the text of the colophon refer to Gujarati Introduction, p. 17. This colophon is printed in the catalogue. Therein we find prined 'samvat 1179'. But it should be 'samvat 1189'. Though this part is seen mutilated in the photocopy, the last two units of the complete figure, which we can clearly decipher, are '89'. From the colophon we gather that paramasravaka Pradyumna, a resident of Prantija, his wife Vellika and other leading persons like Nemi got this ms. copied by the copyist Yaksadeva and presented it to two nuns-Marudevi-ganini and Balamati-ganini-for study; they did it in order to be free from karmans as also to cause good to others. I have accepted at the concerned places letters a, a, a, 3, 4, etc. in this critical edition, following the version of this ms. Among all the mss. I utilized this is the most important one. So, I would like to point out the special features of this ms. They are as follows: 1. The readings which I have accepted and are yielded by og ms. only: (a) Those accepted readings in the text, on which I have written foot-notes 5 (p. 103), 1 (p. 157), 7 (p. 169) and 6 (p. 295). (b) Those accepted readings in the text, which exactly tally with the readings found in the Curni and on which I have written foot-notes 18 (p. 97) and 1 (p. 98). (c) That accepted reading in the text, which exactly tallies with the reading found in the Curni, Paiyatika and Nemicandriya-tika and on which I have written the footnote 9 (p. 111). Page #43 -------------------------------------------------------------------------- ________________ INTRODUCTION (d) The accepted reading in the text, on which there is a foot-note 14 (p. 160). This reading 'viharamanassa' is yielded by no ms. exceptes. (e) That accepted reading in the text, on which there is a footnote 14 (p. 168), is found in the Curni and Paiyatika. (f) The accepted reading in the text, on which there is a foot-note 10 (p. 292), is found only in the Paiyatika and the Nemicandriyatika. 2. The readings yielded by 9 ms. only and found accepted in the Curni but not accepted in the present critical edition are noted in foot-notes 18 (p. 112), 16 (p. 138) and 12 (p. 154). 3. The readings yielded by e ,ms. only but found in Paiyatika are noted in foot-notes 10 (p. 167), 11 (p. 169) and 1 (p. 270). Again, this is the only ms. except is, which yields readings noted in foot-notes 14, 20 and 23 on page 300. 4. The author of the Paiyatika has recorded different variants. Some of them are found in 9 ms. alone. These variants are noted in foot-notes 11 (p. 112), 19 (p. 144), 3 (p. 164), 25 (p. 182), 21 (p. 190), 19 (p. 191), 2 (p. 200), 11 (p. 200), 17 (p. 226), 12 (p. 227), 18 (p. 228), 3 (p. 263), 6 (p. 264), 16 (p. 287), 21 (p. 288), 25 (p. 288), 1 (p. 289), 29 (p. 289), 1 (p. 290), 20 (p. 294), 8 (p. 298), 11 (p. 301), 12-13 (p. 303), 13 (p. 304) and 8 (p. 307). The reading noted in the foot-note 19 on p. 144 is found in 3 ms. also. 5. The 9 ms. has helped me in taking decision as to whether the concerned two gathas occurring in the text are inter polated. Refer to foot-notes 12 (p. 108) and 11 (p. 174). 6. The 9 ms. yields a Prakrit form 'yasassi' which is very close to the Sanskrit form 'yasasvi'. All other mss. have at this place the reading "jasisi'. Refer to the foot-note 6 on p. 200. 7. After having recorded the verbal form 'gacchasi' occurring in sutra 325 the authors of the Paiyatika and the Nemicandriyatika explain it in the sense of 'gamisyasi'. But it is only the 9 ms. that yields the reading 'gacchisi' which fits well in the context. Refer to the foot-note 14 on p. 130. 8. This ms. yields a good number of readings that are neither found in any other ms. nor recorded in any commentary. They are noted in foot-notes 2 (p. 164), 5 (p. 165), 9 (p. 165), 17 (p. 166), 3 (p. 168), 1 (p. 169), 1 (p. 170), 1 (p. 171), 16 (p. 176), 5 (p. 177), 4 (p. 178), 6 (p. 178), 15 (p. 178), 19 (p. 178), 21 (p. 178), 24 (p. 186), 10 (p. 189), 14-15 (p. 192), 2 (p. 193), 10 (p. 193), 19 (p. 193), 7 (p. 195), 21 (p. 195), 22 Page #44 -------------------------------------------------------------------------- ________________ INTRODUCTION (p. 195), 18 (p. 197), 21 (p. 198), 12 (p. 202), 4 (p. 205), 7-8 (p. 205), 11 (p. 205), 4 (p. 209), 22 (p. 211), 16 (p. 216), 1 (p. 218), 9 (p. 218), 13 (p. 223), 16 (p. 223), 26 (p. 223), 2 (p. 228), 12 (p. 228), 15 (p. 230), 20 (p. 230), 8 (p. 232), 10 (p. 234), 10 (p. 236), 16 (p. 238), 6 (p. 242), 1 (p. 251), 7 (p. 255), 16 (p. 255), 2 (p. 257), 5 (p. 259), 10 (p. 260), 6 (p. 262), 17 (p. 262), 15 (p. 268), 4 (p. 269), 10 (p. 271), 13-14 (p. 281), 14 (p. 283), 19 (p. 285), 26 (p. 286), 12 (p. 287), 18 (p. 288), 6 (p. 296), 8 (p. 298), 15 (p. 298), 8 (p. 302), 16 (p. 302), 2 (p. 303), 4 (p. 303), 8 (p. 303), 9 (p. 307), 18 (p. 307) and 21 (p. 307). 9. ms. contains one verse which is not found in any other ms. Nor has any commentator commented on this verse. Refer to the foot-note 1 on p. 242. 10. One reading which is yielded by both the and the mss. is not found in any other ms. Only the printed to edition has accepted this reading along with the reading which we have accepted in the present edition. 43 11. In sutra 246 (p. 120) there occurs the term 'omulaga'. This ms. has enabled us to select the correct reading. All the editions printed up to this date have the incorrect reading 'ussulaga' at this concerned place. Only Jarl Charpentier in modern times has expressed his doubt regarding the correctness of this 'ussulaga'. He in his notes explicitly states that the term 'ussulaga' can never mean 'having eaten.' All this proves the importance of the oms. The editor who has undertaken the task of critically editing the old text should spend enough time in reading old mss., in scrutinising the readings yielded by them and in selecting the correct reading from among so many. This is the invaluable piece of advice which Late Muniraja Shri Punyavijayaji used to give to those who took up the task of editing old texts. This is the palm-leaf ms. belonging to the same Bhandara. It is written in 1232 V.S. In the published catalogue it is listed under No. 32. In the new list it is given No. 92(2). Its size is 37 cms. X 5 cms. It has 139 folios. Only folio No. 60 has two lines per side. All other folios have 3 to 6 lines per side. Each line has 58 to 64 letters. The first side of the first folio is blank. The text ends on the second side of the last folio (No. 139). At the end there occurs a very brief colophon, viz., 'samvat 1232 phalguni sudi 5 some'. This ms. yields four readings which are accepted by the author of the Curni but are not available in any other ms. notes 11 (p. 102), 8 (p. 110), 4 (p. 117), 9 (p. 198). Refer to foot Page #45 -------------------------------------------------------------------------- ________________ 44 INTRODUCTION The reading which is accepted by the authors of the Curni and Paiyatika is yielded by ms. only. Refer to the footnote 11 (p. 114). The readings accepted by the author of the Paiyatika and yielded by ms. only are noted in the foot-notes 6 (p. 146), 6 (p. 167), 24 (p. 172), 9 (p. 198), 10 (p. 216), 19 (p. 245) and 3 (p. 246). The variants mentioned in the Paiyatika and yielded by ms. only are noted in footnotes 19 (p. 144), 21 (p. 154), 12 (p. 157), 5 (p. 200) and 9 (p. 203). This ms. uses a sruti in a manner which is peculiar to it. All these instances are noted by us elsewhere in this volume. go- This is a paper ms. It belongs to Muni Shri Punyavijayaji's collection preserved in the L.D. Institute of Indology, Ahmedabad 9. It bears No. 5464. It contains 42 folios. Folios 1-3 have 13 lines per side, folios 4-42 have 15 lines per side. In the middle of each folio there is a blank portion which gives rise to a decorative figure. Each line contains 47 to 55 letters. At the end there is no colophon by the copyist. On the basis of the script, size, etc., we can infer that it should have been written in the 16th century V.S. The script is excellent and the condition is good. Its size is 26 cms. x 11.3 cms. 19 - This is a paper ms. It belongs to the Lalbhai Dalpatbhai Collection preserved in the L. D. Institute of Indology. It bears No. 338. It has 48 folios, 15 lines per side and 41 to 49 letters per line. All the folios have blank portion in the centre. This blank portion gives rise to a decorative design. The script is excellent. The size is 26 cms. x 11 cms. The condition is good. At the instance of Shri Ratnamandana, a pupil of Shri Surasundarasuri of Tapagaccha, Shri Karmana Shetha, a resident of Anahilapura Patan, got the Agama works copied. He got this ms. of the Uttaradhyayanasutra copied by the copysit named 'Amba' on Friday, the fifteenth day of the bright half of Magha, 1525 V.S. Karmana Shetha bore all the expenditure of the collective pilgrimage (yatrasangha) to Siddhacala, Girnara, Abu and Jiraulatirtha, and earned the title of 'sanghapati' ('Leader of the Collective Pilgrimage'). The name of his wife was Karmadevi. They were four brothers: 1. Varasimgha, 2. Narasimgha, 3. Karmana, and 4. Naradeva. The name of their father was 'Raka' Shetha and the name of their mother was 'Puri' Shethani. The name of their grand-father was 'Sanga' Shetha. All this information is contained in the colophon written on the second side of folio 48. For the text of the colophon refer to Gujarati Introduction, p. 20. - This is a paper ms. It also belongs to the Lalbhai Dalpatbhai Collection. In the catalogue it is listed under No. 2684. It contains 42 folios. Folios 1-41 have 15 lines per side. Each folio has in the centre a blank portion giving rise to a decorative design. The Page #46 -------------------------------------------------------------------------- ________________ INTRODUCTION 45 script is legible. Its condition is good. Its size is 26.5 cms. x 11 cms. with no colophon of the copyist. All the five mss. described above are corrected by some scholar. All these corrections are given in foot-notes on those concerned portions of the text. go - The person who was asked by Late Muniraja Shri Punyavijayaji to note down the variants from this ms. has written at the back of the title page of the first volume of the printed Paiyatika : 'zo sign is for [the ms. belonging to] Hamsavijayaji. It contains the Niryukti and the Sutra.' This means that the ms. indicated by sign belongs to the Hamsavijayaji Collection, Baroda. We studied the catalogue of this collection. But we could not identify this ms. The variants noted from this ms. cover only 1-15 chapters of the Uttaradhyayanasutra. This suggests the incompleteness of the ms. or the less utility of the remaining chapters for the one searching for good variants. I cannot decide as to which of these two alternatives is correct. TTO - This is the printed text of the Uttaradhyayanasutra edited critically by Jarl Charpentier. This edition was published in 192122 A.D. ato - This refers to the text of the Uttaradhyayanasutra printed along with the Vrtti by Ac. santisuri. The work was published in three volumes by Devachand Lalbhai Pustakoddhara Fund, Surat in 1916-17 A.D. Ho - This refers to the text of the Uttaradhyayanasutra printed along with the Tika by Ac. Nemicandrasuri. The work was published by Sheth Pushpachandra Khemchandra, Valad (Gujarat) in 1937 A.D. AVASYAKASUTRA Agamaprabhakara Muniraja Shri Punyavijayaji critically edited the text of the Avasyakasutra on the basis of the Curni and Tikas. He himself prepared the press-copy. This has been printed in this volume. The following are the mss. used in the preparation of this critical edition : - This refers to the text of the Avasyakasutra contained in the Agamaratnamanjusa which contains all the Agamas edited by Agamoddharaka Sagaranandasuriji. Sagaranandasuriji got printed Agamaratnamanjusa as he wanted to get inscribed this printed text of all the Agamas on marble-stones of Agama-mandir at Palitana. So - This refers to the text of Avasyakasutra occurring in the Vrtti by Ac. Haribhadrasuri, contained in the ms. belonging to the Jesalmer Bhandara. This ms. bears No. 34-35. At the instance of Muniraja Shri Punyavijayaji his expert copyist noted down the Page #47 -------------------------------------------------------------------------- ________________ 46 INTRODUCTION variants yielded by this ms. in the printed edition of the Avasyakasutravrtti belonging to Punyavijayaji. 79 - This is the printed edition published by Agamodaya Samiti, Surat. This edition contains the Avasyakasutra along with the Vstti by Ac. Haribhadrasuri. The present volume contains the text of three Agamas, viz., the Dasavaikalikasutra, the Uttaradhyayanasutra and the Avasyakasutra. For the subject-matter of these three Agamas, readers are requested to study the contents (Visayanukrama) written in Sanskrit. Scholars have written much about these three Agamas. Readers may consult their works. I have no time to prepare even the list of books and articles discussing the subject-matter, etc., of these Agamas. There is no one to help me in the work of critically editing the text of Agamas allotted to me. I alone shoulder the responsibility. I poignantly feel the loss of Muniraja Shri Punyavijayaji. In short, I am to carry out the task relating to the first and the second volume of the Vyakhyaprajnapti. And, if possible, I wish to prepare the press-copy of the Payanna-Prakirnaka Agamas. All the Payannas are critically edited by Agamaprabhakara Muniraja Shri Punyavijayaji and some of them are written in his own handwriting. Of course, the learned Muni Shri Jambuvijayaji and eminent Indologist Pt. Dalsukhbhai Malvania inspire and encourage me to carry out this onerous task. As we have already stated at the outset, Muniraja Shri Punyavijayaji himself noted down variants, selected readings to be accepted in the body of the text and prepared the press-copies of the Dasavaikalikasutra and the Avasyakasutra. The text of these two sutras printed in this volume is totally based on these press-copies. In the absence of Late Muniraja Shri Punyavijayaji it is difficult for me to furnish the specially important information regarding the critical edition of these two Agamas. So, I have not written a note on this topic. But as I have edited the text of the Uttaradhyayanasutra, I give below the useful information regarding its original recension and critical edition. While critically editing the text of the Uttaradhyayanasutra. on the basis of the mss. already described, I found that many of the sutra-padas which are commented upon or are noted by commentators as variants yielded by different mss. or recensions are not available in the mss. utilised by me. The detailed account of this point is as follows: 1. The sutra-padas commented upon by the author of the Curni but not available in the mss. utilised by me are noted in foot-notes Page #48 -------------------------------------------------------------------------- ________________ INTRODUCTION 407 6 (p. 91), 9 (p. 93), 11 (p. 94), 12 (p. 95), 17 (p. 95), 21 (p. 95), 3 (p. 96), 11 (p. 97), 15 (p. 97), 3 (p. 99), 5 (p. 99), 9 (p. 99), 13 (p. 99), 6 (p. 100), 10 (p. 100), 14 (p. 102), 9 (p. 103), 11 (p. 103), 2 (p. 104), 5 (p. 104), 7 (p. 105), 10 (p. 105), 17 (p. 105), 21 (p. 105), 1 (p. 106), 6 (p. 107), 3 (p. 108), 2 (p. 109), 7 (p. 109), 2 (p. 110), 2-3 (p. 111), 5 (p. 111), 4 (p. 112), 6 (p. 112), 12 (p. 116), 19 (p. 116), 9 (p. 117), 12 (p. 124), 9 (p. 125), 1 (p. 136), 18 (p. 137), 16 (p. 138), 12 (p. 139), 1 (p. 140), 25 (p. 141), 18 (p. 145), 9 (p. 151), 23 (p. 153), 1 (p. 166), 3 (p. 189), 13 (p. 199), 3 (p. 267), 1 (p. 302), 6 (p. 302), 11 (p. 302) and 16 (p. 328). 2. Two sutra-padas recorded as variants by the author of the Curni and Paiyatika but not available in any of the mss. used are noted in foot-notes 1 (p. 95) and 6 (p. 119). 3. Sutra-padas commented upon by the authors of the Curni and Paiyataka but not available in any of the mss. used are noted in foot-notes 1 (p. 90), 5 (p. 92), 1 (p. 93), 6 (p. 93), 10 (p. 93), 19 (p. 93), 28 (p. 94), 1 (p. 97), 4 (p. 104), 3 (p. 110), 15 (p. 110), 3 (p. 139), 2 (p. 148), 16 (p. 177). 4. Sutra-padas recorded as variants by the authors of the Curni and the Paiyatika but not found in any of the mss. used are noted in foot-notes 18 (p. 90), 14 (p. 94), 3 (p. 96), 5 (p. 97), 9 (p. 99) 12 (p. 99), 7 (p. 102), 12 (p. 102), 14 (p. 113), 11 (p. 116) and 16 (p. 146). 5. Sutra-padas commented upon by the author of the Paiyatika but not found in any of the mss. used are given in foot-notes 3 (p. 94), 3 (p. 96), 15 (p. 97), 2 (p. 104), 7 (p. 104), 21 (p. 105), 17 (p. 111), 7 (p. 116) 4 (p. 125), 20 (p. 140), 14 (p. 175), 11 (p. 181), 20 (p. 182), 16 (p. 187), 23 (p. 190), 10 (p. 191), 6 (p. 194), 16 (p. 197), 1 (p. 200), 9 (p. 200), 1 (p. 209), 17 (p. 224), 18 (p. 246), 15 (p. 247), 21 (p. 252), 13 (p. 255), 4 (p. 267), 9 (p. 267), 2 (p. 270), 5 (p. 286), 8 (p. 292), 11 (p. 292), 13-14 (p. 293), 1 (p. 296), 19 (p. 326), 24 (p. 326). 6. Sutra-padas recorded as variants by the author of the Paiyatika but are not available in any of the mss. used are noted in foot-notes 15 (p. 90), 20 (p. 90), 2 (p. 91), 6 (p. 91), 6 9 (p. 93), 29 (p. 94), 1 (p. 95), 1 (p. 97), 10-11 (p. 97), 3 (p. 99), 16 (p. 99), 5 (p. 104), 10 (p. 105), 3 (p. 109), 2 (p. 110), 13 (p. 111), 20 (p. 112), 4-5 (p. 118), 7 (p. 121), 2 (p. 124), 18 (p. 124), 21 (p. 124), 7 (p. 127), 1 (p. 136), 18 (p. 137), 1 (p. 138), 13 (p. 139), 1 (p. 140), 2 (p. 141), 18 (p. 141), 23 (p. 144), 18 (p. 145), 17 (p. 152), 1 (p. 166), 4 (p. 168), 13 (p. 170), 24 (p. 173), 7 (p. 175), 16 (p. 175), 3 (p. 189), 17 (p. 189), 19 (p. 190), 12 (p. 191), 13 (p. 192), 8 (p. 194), 12 (p. 194), 14 (p. 198), 13 (p. 199), 4 (p. 200), 12 (p. 201), 12 (p. 202), 6 (p. 206), 3 (p. 207), 2 (p. 216), 1 (p. 217), 4 (p. 219), 11 (p. 219), 26 (p. 223), 16 (p. 224), 22 (p. 225), 5 (p. 233), 12 (p. 239), 18 (p. 248), 4 (p. 251), 6 (p. 251), 4 (p. 252), 17 (p. 253), 9 (p. 255), 3 (p. 260), Page #49 -------------------------------------------------------------------------- ________________ 48 INTRODUCTION 19 (p. 264), 3 (p. 267), 19 (p. 267), 2 (p. 268), 7 (p. 268), 12 (p. 268), 9 (p. 269), 15 (p. 269), 16 (p. 269), 2 (p. 270), 10 (p. 270), 11 (p. 270), 7 (p. 280), 9 (p. 280), 21 (p. 280), 3 (p. 281), 19 (p. 285), 24 (p. 286), 5 (p. 287), 11 (p. 302), 2 (p. 303), 17 (p. 326), 3 (p. 327), 16 (p. 328), 21 (p. 328). 7. One reading accepted by the authors of the Paiyatika and the Nemicandriyatika is not available in any of the mss. used. It is noted in the foot-note 17 (p. 260). From the above account it becomes clear that no ms. yields all the sutra-padas accepted in the old traditional recension. One may find one or two mss. yielding some of these sutra-padas if one devotes too much time for scrutinising the mss. preserved in different Bhandaras. TEXT OF THE UTTARADHYAYANASUTRA AND ITS CRITICAL EDITION First of all I would like to acquaint the readers with some important readings accepted in the recension prevalent in the days of the author of the Curni : 1. The third quarter of the seventh verse occurring in the sixth chapter (Sutra No. 168) is 'dogumchi appano pae'. This is the reading yielded by all the mss. Rven the explanation in the Paiyatika and the Nemicandriyatika at this concerned place follows this reading. If this reading, even as a variant, were before the author of the Curni, he would have certainly noted it as variant because he has noted many readings as variants in his Curni. The only reading that was before the author of the Curni was 'appano panipae [? tu]'. This is the reason why he explains it as 'jinakalpikam pratitya'. Refer to foot-note 7 (p. 109). The author of the Paiyatika has recorded at many places readings accepted by the author of the Curni. But he has not recorded this reading accepted by the author of the Curni. This is noteworthy. 2. The verse 204 (26th verse of the seventh chapter) was not in the body of the text in the days of the author of the Curni, but the second half of this verse has been recorded by him as a variant of the verse 203 (25th verse of the seventh chapter). That is, the author of the Curni explicitly states that some recite 'puidehanirohenar bhave deve tti me slyam' in place of 'socca neyauyam maggam jam bhujjo paribhassai' (the second half of the verse 203). All the mss. do not regard 'puideh'' etc., as a variant of 'socca etc. They consider it to be the second half of the sutra-verse the first half of which, found in all the mss., is 'ihakamaniyattassa attatthe Page #50 -------------------------------------------------------------------------- ________________ INTRODUCTION 49 navarajjhai. Even the authors of the Paiyatika and the Nemicandriyatika consider this complete verse to be a part of the original text and hence comment on the whole of it. 3. Following the sutra-pada of 72nd and 73rd dvaras mentioned at the end of the sutra 1102 (sutra No. 2 of chapter xxix), the Curni contains sutrss 1174 and 1175 (74th and 75th sutras of chapter xxix). The version of these two sutras, available to the author of the Paiyatika, is different from that available to the author of the Curni. Hence the explanation of these two sutras, found in the Paiyatika, follows the version that its author had before him. The version available to the author of the Paiyatika is yielded by all the old mss. of the Sutra. It is noteworthy that the author of the Paiyatika has taken note of the version accepted by the author of the Curni. Refer to foot-note 17 on p. 257. The explanation in the Nemicandriyatika does not differ from the one in the Paiyatika. 4. The sutra-verse 1365 (33rd verse of chapter xx) informs that the shortest duration of the vedaniyakarma is one antarmuhurta. At this place the author of the Paiyatika records another view according to which the shortest duration of the vedaniyakarma is twelve muhurtas. Regarding this view he further says that he does not understand its purport. This view recorded by the author of the Paiyatika constitutes the original Agamic tradition pertaining to the subject matter of the Karma-granthas, this tradition being perior to the author of the Paiyatika. To explain this point clearly an extensive foot-note is written on this concerned reading. In the Curni the duration of the vedaniyakarma is said to be from the minimum to the twelve muhurtas. I personally feel that the reading which follows the entire Jaina literature and yields the meaning 'the duration of the vedaniyakarma is from the minimum to the twelve muhurtas' might have been before the author of the Curni, but that reading might have been lost and the reading available in all the mss. might have taken its place. For the extensive t of this point one may refer to the foot-note 13 on p. 283. The point as to why the author of the Paiyatika did not scrutinise this reading deserves our consideration. The Nemicandriyatika skips over this portion, saying that it is easy to understand. Some Noteworthy Points Regarding the Present Critical Edition of the Text of the Uttaradhyayanasutra 1. Late Muniraja Shri Punyavijayaji advised me to accept as far as possible the version of the text followed by Ac. Nemicandraji in his commentary. This version is prevalent among the experts for the last 1000 years. So, one should not consider it to be secondary. This is the main argument he put before me to follow this version. Page #51 -------------------------------------------------------------------------- ________________ 50 INTRODUCTION Of course, he asked me to correct and to alter that which deserved correction and alteration. So, I have accepted the entire version followed by the author of the Nemicandriyatika, except some readings. Those readings in the body of the text, on which I have noted in foot-notes the readings followed by the author of the Paiyatiki, are according to the version accepted by Ac. Nemicandra in his commentary. Incidentally I would like to draw the attention of the readers to the fact that Late Muniraja Shri Punyavijayaji has accepted the version of the Dasavaikalikasutra, followed by Ac. Haribhadrasuri in his Vrtti, instead of accepting the version followed in the oldest commentary with a view to preserving the version in vogue. 2. To clarify the meaning of the sutra or to acquaint readers with some necessary details I have quoted at some places in footnotes passages from the Paiyatika, the Nemicandriyatika and the Curni. 3. The foot-notes that give the meaning of the sutra-patha are written by the editor himself provided they are marked with some sign. 4. At some places I have accepted those readings that are yielded by mss. alone. An instance in point is 'pae pasarie' (sutra 19). The Paiyatika records this reading as a variant. The Curni does not comment upon it. The Nemicandriya-tika and particularly the Paiyataka follow the reading "pae pasarae'. But all the mss. yield the reading "pae pasarie'. And this reading was available in the mss. prior to the Paiyatika. So, we have accepted it in the body of the text. 5. I have accepted the reading avaijjhiya (sutra 320) in the body of the text. The printed editions and all the mss. except the two palm-leaf mss. have accepted the reading "avaujjhiya'. The commentaries without mentioning the pratika give the meaning 'apohya' at this concerned place. The reading avaijjhai occurring in sutra 627 is yielded by all the mss. Only the printed editions of the Paiyatika and the Nemicandriyatika contain the reading avaujjhai in the body of the text at this concerned place. Though the printed edition of the Paiyatika contains avaujjhai as a pratika, the oldest palm-leaf ms. of the Tika contains in its place 'avaijjhai'. So, I have accepted the reading avaijjhai at this place in the body of the Sutra text (sutra 627). And following this as also the two very old palm-leaf mss. I have accepted the reading avaijjhiya in sutra 320., 6. I have accepted even that reading which is not available in any of the mss. used, because it is accepted in all the three commentaries, viz. the Curni, the Paiyatika and the Nemicandriyatika. The reading yielded by all these three commentaries is viewed as Page #52 -------------------------------------------------------------------------- ________________ INTRODUCTION of special importance. Refer to foot-note 11 on p. 147. The reading available in all the mss. used by me is recorded as a variant by the author of the Paiyatika. 51 7. At one place I have accepted a reading pointed out in the Curni alone, because it fits well in the context and yields better meaning. Refer to foot-note 14 on p. 154. 8. At one place I have accepted the reading accepted in the printed edition o. Refer to foot-note 9 on p. 163. There is one place where I have accepted the reading accepted in the printed editions To and ao. Refer to foot-note 10 on p. 163. 9. There is one place where I have accepted the reading accepted by the Curni and yielded by all the mss. The reading accepted by the Paiyatika and the Nemicandriyatika is given in foot-note 1 on p. 200. 10. Regarding the readings pertaining to those sutra-padas that are not explained in the commentaries on account of their being easy to understand, I have accepted those that are yielded by very old mss. An instance in point is the sutra-pada 'carupehini' occurring in verse 824. 11. At one place a sutra-pada is not explained in the Curni and the Nemicandriyatika, as it is deemed easy to understand. Following the explanation of this sutra-pada, given in the Paiyatika, and keeping in view the meaning suggested by the different readings yielded by the mss., I have accepted the sutra-pada accepted by the author of the Paiyatika. Refer to foot-note 4 on p. 250. 12. The editors of the printed editions of the Paiyatika and the Nemicandriyatika have accepted the sutra-sloka 'thavaram jamgamam ceva in the body of the text after sutra 166 (i.e. after 5th verse of Chapter VI). This interpolated verse is not found in 1 and go mss. Even the printed edition does not contain it. I have written an extensive note explaining as to why this verse should be regarded as an interpolation. Refer to foot-note 12 on page 108. In support I have quoted pertinent passages from the twelve old mss. of the Nemicandriyavrtti on the Uttaradhyayanasutra. 13. The first half of the verse 218 (verse 10 of Chapter VIII) is available in all the mss. So, I have accepted it in the body of the text. The Curni and the Paiyatika record it as a variant. The reading accepted by Nemicandra in his commentary is similar to the one accepted by the author of the Paiyatika. As there is no difference with regard to the meaning yielded by all these different readings, I have accepted the one uniformly available in all the mss.. 14. There occurs sutra-pada 'omulaga' in the second half of the verse 246 (verse 18 of Chapter IX). In all the printed editions we Page #53 -------------------------------------------------------------------------- ________________ 1224 INTRODUCTION find the corrupt sutra-pada 'ussulaga' in place of this sutra-pada. The printed editions of the Curni, the Paiyatika and the Nemicandriyatika mention 'ussulaga' as a pratika. But the correct reading 'omulaga' is available in the palm-leaf mss. and ; and the mss. of the Curni, the Paiyatika and the Nemicandriyatika also mention this correct reading as pratika. I am happy to find the correct reading omulaga in place of the meaningless corrupt reading ussulaga. Refer to foot-note 20 on p. 120. 15. The verse 595 (verse 45 of Chapter XVIII) is an interpolation. It is available in all the mss. except. Even the printed edition and the mss. of the Nemicandriyatika have accepted it in the body of the text of the Uttaradhyayanasutra. So, I too have accepted it in the body of the text. Refer to foot-note 11 on p. 174. 16. The verse 612 (verse 8 of Chapter XIX) is not found in o and ao. The printed edition . records it as an interpolation. But it is available in all the mss. except . Again, the author of the Curni comments on the sutra-pada 'sanninane' occurring in this verse. This clearly proves that it is not an interpolation; it is an original verse. So, I have accepted it in the body of the text. Refer to foot-note 1 on p. 177. 52 17. After verse 973 (verse 21 of Chapter XXV) one additional verse, viz. 'tavassiyam kisam damtam" is found in the printed edition In the printed edition to this verse is recorded as the additional one found in some other printed edition. In all the mss. (except q) this additional verse is not available. So, I have not accepted it in the body of the text. The Curni on Chapter XXV being very succinct, this verse is not found mentioned in it. Refer to foot-note 15 on p. 224. 18. After verse 979 (verse 27 of Chapter XXV) there occurs a verse 'jahitta puvvasamjogam. As an interpolated sutra-patha it is included in the body of the text printed in the present volume. It is available in both the palm-leaf mss. and, but it is not available in any of the paper mss. The authors of the Paiyatika and the Nemicandriyatika consider it to be a variant of verse 979, viz. 'aloluyam" etc. So, in these commentaries this verse does not bear the sutra No. Refer to foot-note 18 on p. 225. In the Curni the explanation of this whole chapter being very succinct, this verse does not find mention there. 19. Wherever the sutra-padas of a sutra are almost the same as those found in the immediately preceding sutra, they are abridged. We find this on examination of the old mss. of the Agama works. With the remark that the unabridged version of the sutras 1166,, 1167, 1168, 1170, 1171 and 1172 is the same as the unabridged version of their preceding sutras, all the mss. give the abridged version of these Page #54 -------------------------------------------------------------------------- ________________ INTRODUCTION 53 sutras. So, I too have accepted the abridged version of these sutras. The printed editions to and no contain in the body of the text the unabridged version of these six sutras. This unabridged version in these two editions should be regarded as the editors' expanded version of the original abridged version. Even the scholar who has corrected 9 ms. has given in the margin the expanded version of the original abridged version of the sutras 1170-1172, having put a mark of addition after their abridged version; he has done so in order that readers may have clear idea of the unabridged version. 20. In the verse 1355 (verse 10 of Chapter XXXIII) there occurs a sutra-pada 'kasayaveyanijjam'. The printed editions TO, 976 and ao as also the mss. , and gl 9 contain the sutra-pada "kasayamohanijjam' in its place. The Paiyatika explanation follows the sutra-pada kasayaveyanijjam. So, I have accepted this sutra-pada in the body of the text. The Curni and the Nemicandriyatika do not explain this portion. This makes it clear that I have accepted readings after having scrutinized and weighed even the readings yielded by old mss. Refer to foot-note 6 on p. 86. In this foot-note I have pointed out that the correctness of the reading kasayaveyanijjan can be proved even on the basis of the Pannavanasutta. 21. The printed editions To, To and ho as also the mss. except a 9 and contain one more pada 'muni' after the last pada 'ahitthae' of the verse 1431 (verse 61 of Chapter XXIV). This pada 'muni' seems to have been interpolated by some one on the basis of the pada 'muni' which the authors of the Paiyatika and the Nemicandriyatika have suggested to clarify the context and meaning. Refer to foot-note 22 on p. 292. 22. The verse 1512 (verse 60 of Chapter XXXVI) is available in all the mss. as also in the Nemicandriyatika. But the Paiyatika records it as a verse available in another version. Refer to footnote 6, p. 303. 23. The verse 1519 is found in all the mss. But in the Paiyatika and the Nemicandriyatika it is stated that the verse was not available in mss. following different version. Refer to foot-note 3 on p. 304. 24. The verse 1639 (verse 187 of Chapter XXXVI) is not available in the printed editions ato, qto and ao as also in some of the mss. But from the explanation of the concerned portion of the text, given in the Paiyatika and the Nemicandriyatika, it becomes clear that the verse is not an interpolation but is an original one. To arrive at this conclusion I have scrutinized 33 mss. I have written an extensive foot-note 19 on p. 318. There I have drawn attention to the mistake inadvertently committed by the editors of the Paiyatika and the Nemicandriyatika. Page #55 -------------------------------------------------------------------------- ________________ 54 INTRODUCTION 25. If one finds the quotations given in foot-notes from the commentaries different from those contained in the concerned printed edition, one should consider them to be contained in the concerned old mss. Again, when it is not explicitly stated that the quotation is from the printed edition, one should take it to be one from the old ms. and should consider it to be in consonance with the concerned portion of the text of the Uttaradhyayanasutra. 26. The present volume contains three Agamas. Three appendices are added to each one of them. They are: Index of sutras (sutranukrama), Index of words (sabdanukrama) and Index of proper names (visesanamanukrama). Thus in all there are nine appendices. In all the three appendices pertaining to the index of words, against each word we have mentioned the places where it occurs. The words at, 3, UIT, = TC, 371, =a, F= fa, a, a, a=91, and fa are used so frequently that it is not possible for me to note the places of their occurrence. Hence I have not given places of their occurrence. Again, the specific meanings in which words having more than one meanings are used are given against them. For the benefit of the students some words are given with case-endings as also with their Sanskrit synonyms. One special noteworthy feature is that the readings yielded by palm-leaf ms., which contain a sruti in the beginning or the middle of the word, when followed by a vowel, are recorded in foot-notes. Though it is not proper to include these words in the Index, we have included them in it so that the students may have an idea of them. If some one is working on the only ms. of some Prakrit work, yielding 'a' sruti at innumerable places, he will be helped by these words listed in the Index of words. This will lessen his burden. Some useful information from the point of view of the study of Prakrit language 1. Peculiar words which are found in the Uttaradhyayanasutra but are not included in the Paiyasaddamahannavo: For the list of such instances see Gujarati Introduction p. 28-29. 2. Instances of subvyatyaya and vibhaktivyatyaya found in the Uttaradhyayanasutra': For the list of such instances see Gujarati Introduction p. 29-30. 3. Instances of lingavyatyaya found in the Uttaradhyayanasutra : For the list of such instances see Gujarati Introduction p. 30. 4. Instances of vacanavyatyaya found in the Uttaradhyayana sutra : For the list of such instances see Gujarati Introduction p. 30. Page #56 -------------------------------------------------------------------------- ________________ INTRODUCTION 55 5. Instances of sautraprayoga found in the Uttaradhyayanasutra : For the list of such instances see Gujarati Introduction p. 31. 6. Instances of arsaprayoga found in the Uttaradhyayanasutra : For the list of such instances see Gujarati Introduction p. 31. 7. Instances of prakstajanyaprayoga found in the Uttara dhyayanasutra : For the list of such instances see Gujarati Introduction p. 31-32. .8. Instances of vibhaktilopa in the Uttaradhyayanasutra: For the list of such instances see Gujarati Introduction p. 32. 9. For instances of anusvaralopa one may refer to foot-notes 4 (p. 98), 8 (p. 222), 12 (p. 241), 22 (p. 245), 17 (p. 268) and 9 (p. 282). 10. For instances of alaksanika svara, alaksanika 'F' letter and alaksanika anusvara one may refer to following places : For an instance of alaksanika '31' letter one may refer to foot-note 10 on p. 130. For an instance of alaksanika '' letter one may refer to foot-note 4 on p. 200. For instances of alaksanika letter one may refer to foot-notes 14 (p. 103), 5 (p. 104), 10-11 (p. 143), 9. (p. 179), 17 (p. 187), 13 (p. 192), 10 (p. 195), 5 (p. 199), 13 (p. 208), 8 (p. 222), 11 (p. 224), 17 (p. 239), 22 (p. 248), 13 (p. 262), 15 (p. 281). For instances of alaksanika anusvara one may refer to foot-notes 15 (p. 209), 11 (p. 216) and 18 (p. 295). 11. The following are the instances of words used in special sense: 3731=341 (sutras 845, 850, 854). 3421t=347t: (sutras 846, 1070). 12. An instance of the usage of manarthe bahuvacana : 31@vartereti (sutra 378). 13. An instance of the usage of samasamskrta : aifear cufafa (sutra 1246) 14. Places where the Paiyatik, and the Nemicandriyatika yield meanings different from those yielded by the Curni are noted in the footnotes 4 (p. 108), 18 (p. 111), 18 (p. 133), 24 (p. 137), 22 (p. 156), 4 (p. 157), 11 (p. 158), 22 (p. 171), 13 (p. 175) and 8 (p. 198). 15. Places where the Nemicandriyatiki yields meanings different from those yielded by the Paiyatika are noted in foot-notes 3 (p. 175), 4 (p. 183), 8 (p. 198), 13 (p. 218) and 19 (p. 228). 16. In the description of ms. I have referred to the usage of a sruti in it. All the places where a' sruti occurs in the m s. are listed in the Gujarati Introduction p. 31-32. Page #57 -------------------------------------------------------------------------- ________________ 56 INTRODUCTION Important suggestions for the reprinting of the editions of old works There are places in the printed editions of the Curni, the Paiyataka and the Nemicandriyatika as also in the Uttaradhyayanasutra contained in these editions, which require correction. So, I insist on the comparison of the text of these printed editions with the text contained in the old mss. of the concerned works, before reprinting these editions. Even the old works other than Agamas should be reprinted only after comparing the already printed text with the text contained in the old mss. At this juncture I take the opportunity of pointing out the corrupt readings found in the printed editions of the Curni, the other two commentaries and the Uttaradhyayanasutra printed along with them. 1. All the mss. of the Uttaradhyayanasutra as also the ms. of the Paiyatiki yield the reading nagaram in the sutra 248. But in the printed text of the Paiyatika as also in the text of the Uttaradhyayanasutra printed along with it we find nagarim and nagarim respectively. 2. For the portion missing in the printed edition of the Curni one may refer to foot-note 12 on p. 121. 3. All the mss. (used by me) except two, the Curni, the Paiyatika and the Nemicandriyatika accept the reading nayavatti (sutra 337). But the two concerned mss., the printed editions of the Curni, the Paiyataka and the Nemicandriyatika as also the Uttaradhyayanasutra printed along with these commentaries contain the reading niyavitti. 4. All the mss. used yield the reading davadavassa caraz in sutra 537. The author of the Paiyatika has accepted this reading. Again, it is available in the mss. of the Nemicandriyatika. But the printed text of the Nemicandriyatika as also the text of the Uttaradhyayanasutra printed along with it contain samcarai in place of carai. 5. The reading padilehanaanautte (sutra 538) is available in all the mss. used, as also in the mss. of the Paiyatika and even in the printed edition of the Nemicandriyatika. But the printed edition of the Paiyataka and the text of the Uttaradhyayanasutra printed along with the Paiyatika and the Nemicandriyatika have the reading padilehaanautte (degutto ne). 6. The reading dehati (or dehai) occurring in sutra 610 is available in all the mss. used as also in the mss. of the Nemicandriyatika and the Paiyataka. But the printed edition of the Paiyatika and the text of the Uttaradhyayanasutra printed along with it have the reading pehai in its place. Page #58 -------------------------------------------------------------------------- ________________ INTRODUCTION 57 7. The reading anupaliya (sutra 639) is available in all the mss. used. It is found in the Nemicandriyatika as also in the text of the Uttaradhyayanasutra printed along with the Paiyatika and the Nemicandriyatika. It is yielded by the old mss. of the Paiyatika. But the printed edition of the Paiyatika has the reading anupaleur. 8. The reading pavvae (sutra 735) is yielded by all the mss. used as also by the mss. of the Paiyatika and the Nemicandriyatika. But the printed editions of the Paiyatika and the Nemicandriyatika as also the text of the Uttaradhyayanasutra printed along with these commentaries contain the reading pavvaie. 9. The reading sarvam is available in the old ms. of the Paiyatika, whereas the printed edition of this tika contains the reading sarvatah. Refer to foot-note 1 on page 212. 10. The reading anaikkamana occurring in sutra 1028 is available in all the mss. used as also in the old mss. of the Paiyatika and the Nemicandriyatika. But the printed edition of the Paiyataka and the Nemicandriyatika has the reading anaikkamanai in its place. 11. The reading atthamuhutta is available in all the mss. except to and ao. It is accepted in the Paiyatika. The Nemicandriyatika contains no explanation of this sutra-pada, whereas the text of the Uttaradhyayanasutra printed along with the Paiyatiko and the Nemicandriyatika has corrupt reading amtamuhuttam. 12. The printed edition of the Nemicandriyatika contains the corrupt reading kevalam jnanam instead of the correct reading kevalajnanam yielded by the old mss. of the Nemicandriyatika. Refer to foot-note 18 on p. 295. 13. Though the printed edition of the Paiyatik, contains the correct explanation, the concerned portion of the sutra text printed along with it contains the corrupt reading. Refer to foot-note 19 on p. 308. 14. Due to the neglect of examining various mss. of the Paiyataka and the Nemicandriyatika many corruptions have remained in their printed edition. For this one may refer to foot-note 19 on p. 318. ACKNOWLEDGEMENTS It is due to the unbounded grace of Late Agamaprabhakara Muniraja Shri Punyavijayaji that I learnt how to edit critically the old works. It is at his instance that I was allotted the work of editing Uttaradhyayanasutra. I am happy that I have completed the work. I respectfully remember this pious soul at this juncture. After the death of Muni Shri Punyavijayaji, Shri Mahavir Jaina Vidyalaya ha's rightly chosen Muniraja Shri Jambuvijayaji, a great scholar of Jaina Agamas and Indian philosophy, to be at the helm of its Agama publication scheme. I am grateful to this great Page #59 -------------------------------------------------------------------------- ________________ 58 INTRODUCTION Muni for his occasional suggestions. He has put me under great obligation by reading and approving this introduction. Pt. Shri Dalsukhbhai Malvania, ex-Director (now Adviser) of the L. D. Institute of Indology has helped me in many ways. He is a great scholar who has edited many old texts. He made many valuable suggestions pertaining to the editing work. I discussed with him various readings. His profound knowledge of the Jaina Agamas has solved many of my difficulties. He went through this introduction and made useful suggestions. He made available to me many mss. and microfilms which were necessary for the editing work. For all this help I am extremely grateful to him. I discussed many readings with Dr. H. C. Bhayani, an eminent scholar of Prakrit. Thus he helped me in selecting correct readings. Again, he went through all the three appendices pertaining to wordindex and made valuable suggestions. I express my sincere thanks to him. My thanks are also due to Shri Ratilal Dipchand Desai for reading carefully and approving this introduction with one valuable suggestion. It is he who brought to the notice of many the indispensability of the Jaina Agama Prakasana Granthamala conducted by Shri Mahavir Jaina Vidyalaya. grateful to Shri Javantilal R. Shah, Shri Balchand G. Doshi and Shri Ratilal C. Kothari, the Honorary Secretaries of Shri Mahavira Jaina Vidyalaya, as also to the members of the Jaina Agama Prakasana Samiti for giving me an opportunity to edit this work. Shri Kantilal Dahyabhai Kora, Registrar of Shri Mahavira Jaina Vidyalaya, has taken keen personal interest in the publication work. He has been very careful to see that the printing work moves on smoothly and without delay. His devotion and dedication deserve appreciation. I am grateful to Dr. Nagin J. Shah, Director of L. D. Institute of Indology, who has been kind enough to prepare 'Introduction'English translation of 'Prastavana'. I cannot forget Pt. Shri Harishankar Ambaram Pandya who prepared the copy of the text of the Uttaradhyayanasutra and noted variants from two mss. My thanks are also due to Pt. Nagindas Kevalshi Shah who at times corrected proofs. In the last, the Late Shri V. P. Bhagwat and Shri Prabhakarbhai Bhagwat, the former and the present managers of the famous Mouj Printing Bureau, deserve our heart-felt thanks for providing us with the various facilities regarding the printing of this volume. L. D. Institute of Indology, Ahmedabad-380 009 AMRATLAL MOHANLAL 21-4-1977 Page #60 -------------------------------------------------------------------------- ________________ दर्शवैकालिकसूत्रस्य विषयानुक्रमः सूत्राङ्काः . 2-5 ... 11 12-15 म्र् 17-31 विषयः पृष्ठाकाः प्रथमं द्रुमपुष्पिकमध्ययनम् धर्मस्योत्कृष्टमङ्गलत्वम् । पुष्परसभोक्तृभ्रमरोदाहरणपूर्वकं आहारग्रहणाद्याचारनिरूपणम् । द्वितीयं श्रामण्यपूर्वकमध्ययनम् सङ्कल्पवशस्य श्रामण्यपालनेऽसमर्थत्वम् । द्रष्यक्रियाकर्तुरश्रमणत्वम् । स्यागिल्क्स्स्न्न्म्। मान्तरो म्नोनिग्र्ह्विधिः। मनोनिग्रहार्थं बाह्य्विधिः। sNymsthairykrnnopdeshH| संयमास्थिररथनेमि प्रति राजीमत्याः संयमस्थिरीकरणोपदेशः, रथनेमेः संयमस्थैर्य c। रथनेमिवत् पण्डित पुरुषभोगनिवृत्तिप्रतिपादनम् । तृतीयं क्षुल्लिकाचारकथाध्ययनम् 4-5 निर्ग्रन्थानामौदेशिकादिद्विपञ्चाशदनाचरितानि । 4-5 अनाचरितनिवृत्तानां जितपरीषहाणां संयतानां निर्ग्रन्थानां देवलोकसिद्धिगमनप्ररूपणम् । चतुर्थ षड्जीवनिकाध्ययनम् shrmnnbhgvdviirvrddhmaansvaamiprruupitssddjiivnikaadhyyngtssttkaaynaamaani| 6 पृथिव्यादिस्थावराणां सचित्तत्वम् , वनस्पतिभेदाः, त्रसकायभेदाश्च । षट्कायविराधनाविरमणनिरूपणम् । / [षटकायस्वरूपाश्रद्दधानस्यानभिगतपुण्य-पापस्योपस्थापनाऽयोग्यत्वम् , तद्विपरीतस्योपस्थापनायोग्यत्वं च चारित्रधर्मविषये पञ्चानां महाव्रतानां षष्ठस्य रात्रीभोजनविरमणव्रतस्य च विस्तरतो निरूप्न्न्म्। षट्काययतनाया विस्तरतो निरूपणम् । 11-15 भयतस्य पाप्क्र्म्ब्न्ध्ः। यतनावतः पाप्क्र्माब्न्ध्ः। 16 संयमार्थ ज्ञानप्राधान्यनरूपणम् । जीवाजीवादिज्ञानानुक्रमेण मोक्षप्राप्तिप्ररूपणम् । 16-17 17-26 27-30 32-82 32-34 35-40 42-48 15 49-54 55-60 61-63 64-67 68-79 Page #61 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 80-81 18 83-213 83-89 90-93 94-100 101 102-4 105-8 109-11 112-32 दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः दुर्लभधर्मफलस्य जीवस्य सुगतिदुर्लभत्वम् , विपरीतस्य सुगतिसुलभत्वं c। षड्जीवनिकाध्ययनस्य महार्थत्वम् । पञ्चमस्य पिण्डैषणाध्ययनस्य प्रथमोद्देशकः 19-32 भिक्षाकालेऽव्याक्षिप्तचित्ततया गमनप्ररूपणम्, भिक्षाचर्यायां च पृथ्वीप्रत्युपेक्षणापूर्वकं बीझ्रितादि-अव्पातादि-अन्ग्गारादिव्र्ज्ञ्निरूप्न्न्म्। 19 वर्षणे वेश्यागृहसमीपे च भिक्स्साच्र्याग्म्न्निस्सेध्ः। 19-20 भिक्षाचर्यायां दूरात् श्वानादिवर्जनम्, अनुन्नतादिस्थानगमनम् , आलोकादिध्यानवर्जनम् , राजादिस्थानवर्जनम् , प्रतिक्रुष्टकुलादिवर्जनम् , कपाटायुद्घाटनवर्जनं c। 20-21 गोचरचर्यागमन-व!मूत्रनिसर्गयोः समकालत्वे प्रथमं घर्ची-मूत्रनिसर्गकरणनिरूपणम् । भिक्षाचर्याविधौ नीचद्वारादिकोष्ठक-पुष्पाकीर्णादिकोष्ठकवर्जनम्, एलकाधुल्लङ्घनवर्जनं c। भिक्षाचर्याविधौ प्रलोकनावलोकन-निरीक्षणादिविषयकाचारनिरूपणम् । भिक्षाग्रहणविधौ अकल्प्य-परिशटित-प्राणादिसम्मर्दयुताहारवर्जनम् । भिक्षाग्रहणविधौ सचित्तनिक्षिप्तादि-उदकाकर्षणादि-पुरःकर्मादि-उदकाद्रादि-सस्निग्धहस्तादि-सरजस्कहस्तादि-मृद्गतहस्तादि-ऊषगतहस्तादि-हरितालगतहस्तादि- hinggulkgthstaadi-mnHshilaagthstaadi-anyjngthstaadilvnngthstaadi-gairikaagthstaadi-vrnnikaagthstaadi-shvetikaagthstaadisauraassttrikaagthstaadi-अस्ण्सृस्स्त्थ्स्तादिदोस्स्दूस्सिताहार्ग्र्ह्न्न्निस्सेध्ः। 22-24 संसृष्टहस्तादिदीयमानैषणीयाहारग्रहणानुमतिः । आहारस्वामिद्वित्वे भिक्षाग्रहणाग्रहणविधिः । गुर्विणी प्रतीत्य स्तन्यं पाययन्त्याः सकाशाद् भिक्षाग्रहणनिषेधः । कल्पनीयाकल्पनीयविषये शङ्कितस्य भक्त-पानग्रहणनिषेधः । दकवारादिपिहितस्य श्रमणार्थकृतस्य च भक्त-पानस्य ग्रहणनिषेधः । दानार्थ्-पुन्न्यार्थ्-व्नीप्कार्थ्-shrmnnaarthprkRtaahaargrhnnnissedhH| 25-26 maudeshikaadisptvidhbhkt-पान्ग्र्ह्न्न्निस्सेध्ः। .26 niHshngkitbhkt-पान्ग्र्ह्न्नानुम्तिः। पुष्पाद्युन्मिश्र-उदकनिक्षिप्तभक्त-पानग्रहणनिषेधः । संवटनादिना दीयमानस्याग्निनिक्षिप्तस्य भक्त-पानस्य ग्र्ह्न्न्निस्सेध्ः। 26-28 भिक्षाचर्यागमनादौ भिक्षाग्रहणे च विवेकविधिः । 28-29 क्न्दादि-स्क्तुचूर्न्नादि-विक्रीय्मान्नादि-भ्व्स्थिकादि-भूज्झित्कादिभिक्स्साग्र्ह्न्न्निस्सेध्ः। द 133 134-35 136-38 139-40 141 142-43 144-51 152 153 154-57 158-77 178-82 183-87 उरुर् 29 Page #62 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 188-94 195099 200-9 210-12 213. 214-63 214 215-16 217- 19 220-21 222 223-26 227-30 231-37 238-41 242-43 244-48 249-54 255-58 259-62 263 264-331 264-70 271-73 274-75 276-77 278-79 280-84 दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः उच्चावचादिपानग्रहणनिषेधः, चिरधौतादिपानग्रहणानुमतिः पानग्रहणविवेकः, अत्यम्लादिपानपरिष्ठापनानिरूपणं च । भोजनविधिः । वसतिमधिकृत्य विस्तरतो भोजनविधिः । भोज्यविधौ तिक्तादेर्भक्तस्य निन्दानिषेधः । मुधादायि मुधाजी विनोदुर्लभत्वं सुगतिगामित्वं च । पञ्चमस्य पिण्डैषणाध्ययनस्य द्वितीयोदेशकः सर्वस्यापि गृहीतभोजनजातस्याऽशनाऽऽज्ञा, उत्सृजननिषेधश्च । भसंस्तरणे पुनर्भिक्षाचर्यानिर्देशः । षष्ठं धर्मार्थ कामाध्ययनम् - महाचारकथाध्ययनम् साधुधर्मजिज्ञासुभी राजादिभिः पृष्टस्यागमसम्पन्नस्य गणेर्वक्तव्येऽष्टादश स्थानप्ररूपणा । प्रथमस्याहिंसास्थानस्य विधिः । द्वितीयस्यामृषास्थानस्य विधिः । तृतीयस्यादत्तानादनस्थानास्य विधिः । चतुर्थस्य मैथुनसंसर्गवर्जनस्थानस्य विधिः । पञ्चमस्य परिग्रहाममत्वस्थानस्य विधिः । 61 पृष्ठाङ्काः 29-30 30-31 31-32 भिक्षाचर्यायां कालयतनानिरूपणम् - उचितकाले भिक्षाचर्यानिर्देशः, अकालगमन गर्दा, अलाभे च शोकपरिहारपूर्वकं तपोबुद्धयाऽलाभपरीषहसहनभावना । भिक्षाचर्यायां क्षेत्रयतनानिरूपणम् - भक्तार्थिजनान्तरायनिषेधादिप्ररूपणम् । भिक्षाचर्यायां द्रव्ययतनानिरूपणम् - अर्गलाद्यवष्टम्भननिषेधः । भिक्षाचर्यायां भावयतनानिरूपणम् - श्रमण-ब्राह्मणाद्यनतिक्रमणनिर्देशः, एतद्विषये विधिविशेषश्च । संलच्य सम्म दीयमानस्योत्पलादेर्ग्रहण निषेधः । सचित्तोत्पल कन्दादि-तरुणपल्लवादि-असञ्जातमुद्गादिफल्यादि-अनापादितविकारान्तरबदरादि - तन्दुरुपिष्टादि - कपित्थादि-बदरचूर्णादिग्रहणनिषेधः । 34-35 गोचरचर्यायां समुदानचारित्व अदीनभावत्वादिनिरूपणम्, अदातर्यक्रोधित्वनिरूपणं च । 35 वन्दमानं प्रति याच्ञानिषेधः वन्दमानावन्दमानौ प्रति समभावप्ररूपणं च । 35-36 उत्कृष्टाहारस्य निगूहनपूर्वकं प्रच्छन्नभोजिनो मायाविनः पापकर्मबन्धनिरूपणादि । 36 सुरा-मेरकाद्यासेवने दोषाः । मद्याद्यसेविनस्तपस्विनो गुणाः । 36-37 37 37-38 38 तपस्तेन वाक्स्तेन रूपस्तेनानां दोषाः । पञ्च माध्ययनार्थोपसंहारः । 39-46 32 32 32-38 32 33 my my my 33 33 33 33-34 34 39 40 40 40 40 40-41 Page #63 -------------------------------------------------------------------------- ________________ दशवैकालिकसूत्रस्य विषयानुक्रमः सूत्राङ्काः 285-88 289-91 292-94 295-98 299-302 303-5 पृष्ठाङ्काः 41 11-42 42 42 42-43 विषयः षष्ठस्य रात्रिभोजनत्यागस्थानस्य विधिः । सप्तमस्य पृथ्वीकायसमारम्भवर्जनस्थानस्य विधिः। अष्टमस्याप्कायसमारम्भवर्जनस्थानस्य विधिः । नवमस्य तेजस्कायसमारम्भवर्जनस्थानस्य विधिः । दशमस्य वायुकायसमारम्भवर्जनस्थामस्य विधिः । एकादशस्य वनस्पतिकायसमारम्भवर्जनस्थानस्य विधिः। द्वादशस्य सकायसमारम्भवर्जनस्थानस्य विधिः। त्रयोदशस्याकल्प्यपिण्डादिवर्जनस्थानस्य विधिः। चतुर्दशस्य गृहिभाजनवर्जनस्थानस्य विधिः । पञ्चदशस्यासन-पर्यादिवर्जनस्थानस्य विधिः । षोडशस्य गृहनिषद्यावर्जनस्थानस्य विधिः । सप्तदशस्य स्नानवर्जनस्थानस्य विधिः । अष्टादशस्य विभूषावर्जनस्थानस्य विधिः । स्स्स्स्त्थाध्य्य्न्व्क्त्व्य्स्योप्स्ण्हार्ः। 43 43-44 44 309-12 313-15 316-18 319-22 323-26 327-29 330-31 44-45 45 45-46 47-54 332-88 332 333-34 47-48 336-38 339-41 342-44 345 346-40 48 349-51 सप्तमं वाक्यशुद्धयध्ययनम् भास्साभेद्च्तुस्स्क्ग्त्भेद्द्व्य्प्र्योग्मिस्सेध्ः। अवाच्य-वाच्यभाषानिरूपणम् । मोक्षबाधकसत्यासत्यामृषाभाषाप्रतिषेधः । वितथ-तथामूर्ति-शङ्कितादिभाषाप्रतिषेधः । अतीतादिकालत्रयविषये निश्चितभाषायाः प्रतिषेधोऽनुज्ञा च । प्रोप्घातिभास्साप्र्तिस्सेध्ः। नैस्स्त्थुर्यादिसूच्क्भास्साप्र्तिस्सेध्ः। स्त्रियं प्रति शब्दान्तरालापनप्रतिषेधपूर्वकं तत्तनामधेयेन स्त्रीगोत्रेण vaa''lpnnirdeshH| पुरुष प्रति शब्दान्तरालापनप्रतिषेधपूर्वकं तत्तन्नामधेयेन पुरुषगोत्रेण vaa''lpnnirdeshH| पञ्चेन्द्रियतिर्यग्विषये वाग्विधिः । उद्यान-पर्वत-वनप्रेक्षणमुद्दिश्य वाग्विधिः । सङ्खडीप्रत्यभिज्ञानमुद्दिश्य वाग्विधिः । नदीरुद्दिश्य वाग्विधिः। सावधवचननिषेधको वाग्विधिः। निष्ठितवचनमुद्दिश्य वाग्विधिः। सर्वोत्कृष्टादि-सम्पूर्णवचन-alpA_दिवक्तव्ये वाग्विधिः । असंयतं प्रति वाग्विधिः। साधुं प्रति व ग्विधिः। देव-मानव-तिर्यग्विग्रहमुद्दिश्य ज्याज्य्प्र्तिपाद्न्निस्सेध्ः। 49-51 352-56 357-66 367-68 369-70 372-73 374-77 379-80 Page #64 -------------------------------------------------------------------------- ________________ 3 सूत्राङ्काः 382 383-84 385-87 388 ंम्म् 389-451 389 390-91 392-93 394-95 397 398-99 401-4 407-16 दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः वात-वृष्टि-शीतोष्णाद्युद्दिश्य वाग्विधिः। मेघ-नभो-मानवानुद्दिश्य वाग्विधिः। सावद्यभाषाप्रतिषेधः, निरवद्यभाषानुज्ञा च । निरवद्यभाषकगुणप्रतिपादनपूर्वकं स्प्त्माध्य्य्न्स्योप्स्ण्हार्ः। अष्टममाचारप्रणिधिनामाध्ययनम् आचार्प्र्न्निधिक्थ्न्प्र्तिज्ञ्य्॥ षट्कायजीवस्वप्रतिपादनपूर्वकं तद्धिसाप्रतिषेधः । पृथ्वीकाय्हिण्साप्र्तिस्सेध्विधिः। अप्काय्हिण्साप्र्तिस्सेध्विधिः। तेज्स्काय्हिण्साप्र्तिस्सेध्विधिः। वायुकाय्हिण्साप्र्तिस्सेध्विधिः। व्न्स्प्तिकाय्हिण्साप्र्तिस्सेध्विधिः। स्काय्हिण्साप्र्तिस्सेध्विधिः। अवश्यायसूक्ष्माद्यष्टसूक्ष्मपरिज्ञानपूर्वकं यतनानिरूपणम् । पात्र-कम्बल-शय्याप्रतिलेखनाविधिः, उच्चारादिपरिष्ठापनविधिश्च । गोचरप्रवेशमधिकृस्य विविधविवेकप्ररूपको विधिः; रात्रिभोजननिषेधश्च । अलाभे समभावादिप्ररूपणम् । म्द्विव्र्ज्ञ्प्र्रूप्न्न्म्। आभोगानाभोगसेविते विधिः । जीविताध्रुवस्वनिरूपणपूर्वकं bhognivrtnnirdeshH| तत्तत्कषायदोषनिरूपणपूर्वकं क्रोधादिवमनोपदेशः । 58-59 चिरदीक्षितादीन् प्रति विनयकरणनिरूपणम् । निद्रासंयमनोपदेशादिपूर्वकं श्रमणधर्मयोगप्ररूपणम् । आगमवृद्धपर्युपासनानिरूपणम् । गुरुविनयनिरूपणम् । अहितकारि-हितकारिभाषानिरूपणम् । आचारादिध्रोच्चार्न्न्दोस्सोफ्स्न्निस्सेध्ः। गृहस्थं प्रति नक्षत्र-स्वप्नादिफलकथननिषेधः । शुद्धवसति-शयनासननिरूपणम् । स्त्रीकथा-गृहिसंस्तवनिषेधपूर्वकं साधुसंस्तवकर्तव्यप्ररूपणम् । ब्रह्मचारिणः स्त्रीविग्रहाद् भयम् । नारीचित्रनिरीक्षणनिषेधः, छिन्नहस्त-पादशतवर्षीयनार्या अपि vrjnnirdeshH। विभूषा-स्त्रीसंसर्ग-प्रणीतरसभोजनानां तालपुटविषत्वम् । striismbndhynggprtynggsNsthaan-lyn-प्रेक्स्सित्निरीक्स्स्न्न्निस्सेध्ः। मनोज्ञामनोज्ञविषयेषु राग-द्वेषनिषेधः । पुद्गलपरिणामज्ञानपूर्वकमुपशान्तभावनिरूपणम् । 417 58 418 419-21 422-23 424-27 428 429-30 432-34 435-36 438 440 441 442-43 444 445 446 447 Page #65 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 448 449-51 452-68 452 453-61 462-68 469-70 471-72 473-74 475-77 478-79 480-84 485-86 487 दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः पृष्टाङ्काः syaagshrddhaapaalnopdeshH| भाचारप्रणिधिफलनीरूपणम् । नवमस्य विनयसमाधिनामाध्ययनस्य प्रथमोद्देशकः 62-63 विनयाग्राहिणो हानिः। विविधोदाहरणनिर्देशपूर्वकं विस्तरतो गुरुहेलनादोषप्ररूपणम् । 62-63 गुरुविनयप्ररूपणम् , गुरुमहत्त्वम् , गुर्वाराधनाफलं च । नवमस्य विनयसमाधिनामाध्ययनस्य द्वितीयोद्देशकः 64-66 वृक्षोपमया विन्य्माहात्म्य्क्थ्न्म्। अविनयिनो दोस्साः। हय-गजोदाहरणेन अविनय-विनयदोष-गुणनिरूपणम् । 64 नर-नायुदाहरणेन , 64-65 देव-यक्ष-गुह्यकोदाहरणेन , लौकिककलागुरूदाहरणेन लोकोत्तरगुरुविनयकरणनिरूपणम् । कायविनय-वाग्विनयरूपविनयोपायप्ररूपणम् । दुर्बुद्धिशिष्यविनयस्वरूपम् । गुर्व्नुकूल्विन्य्स्व्रूप्म्। अविनीत-विनीतयोर्विपत्ति-सम्पत्तिप्राप्तिनिरूपणम् । अविनीत्फ्ल्म्। विनीतफलकथनपूर्वकमुद्देशकोपसंहारः । नवमस्य विनयसमाधिनामाध्ययनस्य तृतीयोद्देशकः 66-68 विविधैः प्रकारौवनीतस्य puujytvnirdeshH| 66-68 विनीतमुद्दिश्यानुक्रमेण सिद्धिप्राप्तिनिरूपणम् । नवमस्य विनयसमाधिनामाध्ययनस्य चतुर्थोद्देशकः 68-71 विनयसमाधिस्थानचतुष्कनिरूपणम, तनिषेविणो जितेन्द्रियत्वं c। 68-69 भेदचतुष्ककथनपूर्वकं विनयसमाधिस्थाननिरूपणम् । श्रुतसमाधिस्थाननिरूपणम् । 69-70 तपःसमाधिस्थाननिरूपणम् । आचार्स्माधिस्थान्निरूप्न्न्म्। चतुर्विधसमाधिस्थानफलनिरूपणम् । दशमं सभिक्षुनामाध्ययनम् 72-74 "यः सर्वयागानन्तरम् अवगततीर्थकरा दिवचनः सर्वकालमविप्रसन्नचित्तो नार्यवशः सर्वत्यागधर्मे स्थिरः पृथ्वीकाय-अपफाय-तेजस्काय-वायुकाय 489 491 492-506 492-505 507-20 507-10 511-12 513-14 517-18 519-20 521-41 521-40 Page #66 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 541 542-59 542 543 544-49 550 551-52 553-55 556-59 560-75 560 561-62 563-74 575 दशवैकालिकसूत्रस्य विषयानुक्रमः विषयः वनस्पतिकायाविराधको बीजविवर्जकः सचित्तपरिहारी त्रसकायाविराधक औदेशिक परिहारी पचनक्रियावर्जक आत्मतुल्य षट्का यमन्ता पञ्च महाव्रतसेवी पञ्चासवसंवृतः कषायचतुष्कपरिहारी ध्रुवयोग्यकिञ्चनो गृहियोगवर्जकः सम्यग्दष्टिरमूढो ज्ञान- तपः संयमा स्तित्वश्रद्धस्तपश्चरणप्रणष्टपापकर्मा मनो- वाक्- कायसंवृतोऽशनाद्यसश्चिधिकरो निमन्त्रितसाधर्मिक भोजी स्वाध्यायरतः कलहप्रतिबद्धकथाकथनवर्जी अक्रोधी निभृतेन्द्रियः प्रशान्तः संयमयोगयुक्त उपशान्त उचितादर इन्द्रियदुःखसह आक्रोश - प्रहार - तर्जनासहो भैरवभयादिस्थानसमसुख-दुःखः प्रतिमाप्रतिपन्नो निर्भयो विविधगुणतपोरतः शरीरानभिकाङ्क्षः सर्वदादेहविभूषा त्यागी पृथ्वीवत्सहनशीलोस्निदानोऽकुतूहली परीषहजेता भात्मोद्धारको जन्म-मरणभयज्ञाता तपोरतो हस्त-पाद- वाक्संयतः संयतेन्द्रियोऽध्यात्मरतः सुसमाहितात्मा sUtrArthajJAtA'mUcchoM'gRddho'jJAtonchaH संयमासारतापादकदोषरहितः क्रय-विक्रय सन्निधिविरतोऽपगतसर्वसङ्गोऽलोलो रसामृद्ध उञ्छचारी जीवितानभिकाङ्क्ष ऋद्धि-सत्कार- पूजन परिहारी स्थितात्माऽमायः परपरिभव-स्वोत्कर्षरहितो जातिमद- रूपमद-लाभमद - श्रुतमदादिवर्जको धर्मध्यानरत आर्य पद प्रवेदी महामुनिर्धर्मस्थितो धर्मस्थापकः kuzIlaliGgavarjakoshAsaH स भिक्षुः " इति विस्तरतो निर्ग्रन्थस्वरूपवर्णनम् । भिक्षुभावस्य फलम् । प्रथमा रतिवाक्यचूडा-एकादशमध्ययनम् उत्पन्न दुःखस्य संगमेऽरतिसमापन्नचित्तस्य संयमं त्यक्तुमनसो भिक्षोः संयमत्यागपूर्वं संयम स्थैर्यार्थं समालोचितव्याष्टादशस्थाननिरूपणम् । संयमत्यागिन आगामिकालाऽज्ञानम् । संमत्यागिनो विविधोदाहरणपूर्वकं पश्चात्तापनिरूपणम् । संयमत्यागिनः परितापः । संयमं त्यक्तुकामं प्रति संयमस्थिरीकरणोपदेशः । भ्रष्टशीलस्यैहिकामुष्मिका दोषाः । संयम स्थिरीकरणोपदेशः । द्वितीया चूलिकाचूडा-द्वादशमध्ययनम् द्वितीयचूडामरूपणप्रतिज्ञा । अनुकूल विषयादिसेवन- त्यागस्वरूपप्ररूपणम् । भिक्षु भावसाधकचर्यायाः फलनिरूपणपूर्वकं विस्तरतो निरूपणम् । उपदेशसर्वस्व निरूपणम् । 65 पृष्ठाङ्काः 72-74 74 75--78 75 76 76 77 77 77 77-78 79-81 79 79 79-80 81 Page #67 -------------------------------------------------------------------------- ________________ Page #68 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः 1-48 2-3 4-5 9-10 14 15-16 17 18-19 20-21 22 विषयः पृष्ठाङ्काः प्रथमं विनयश्रुताध्ययनम् 85-91 भिक्स्सुविन्य्क्थ्न्प्र्तिज्ञ्या। विनीताविनीत्ल्क्स्स्न्न्म्। शूनी-सूकरोदाहरणेनाविनीतदोषप्ररूपणम् । vinygunnopdeshH| विन्य्क्र्न्न्विधिः। क्रोधरयाग-क्षान्तिसेवानिरूपणम् , बालसंसर्ग-हास्यक्रीडात्यागनिरूपणम् , असत्यभाषणनिषेधः, अध्ययन-ध्यान-कर्तव्यनिरूपणं c। क्रोधासत्यभाषणसम्भवे विवेकविधिः । भविनीताश्वोदाहरणेन गुरुशिक्षापौनःपुन्यनिषेधः । गुर्वप्रसाद prsaadkaarishissyprtybhijnyaa| गुरुचित्त्स्म्पाद्न्विधिः। भास्मदमनफलम् , आत्मदमनभावनाप्ररूपणं च । गुर्वनुवृत्त्यात्मकप्रतिरूपविनयप्ररूपणम् । शुश्रूषणात्मकविनयप्ररूपणम् । prtishrvnnvidhivishessH| 87-88 पुनः प्रतिरूपविनयप्ररूपणम् । विनीतशिष्यं प्रति सूत्रार्थदान निर्देशात्मकं गुरुकरणीयम् । शिष्यस्य वाग्विन्य्ः। खरकुटी-अगारादिषु स्त्रिया सह स्यानालाप्न्निस्सेध्ः। अनुकूल-प्रतिकूलशिक्षायां शिष्यकर्तव्यम् । प्राज्ञाप्राज्ञापेक्षया shikssaasvruupbhaavnaa| आसनं प्रतीत्य विनयप्ररूपणम् । चरणकरणविनयात्मकैषणासमितिविधिः । गवेषणा-ग्रहणैषणाविधिः । ग्रासैस्स्न्नाविधिः। आहारविषया वाग्य्त्ना। पण्डित-मूर्खशिष्यशिक्षायां गुरो रतिर्खेदश्च । गुरोः शिक्षाश्रमं प्रति मूर्खशिष्यमनःपरिणामः । शासन्तं गुरुं प्रति पुण्यदृष्टि-पापदृष्टिशिष्ययोर्मनःपरिणामः । कोपापेक्षया vinysrvsvopdeshH| कुपिते भाचार्ये शिष्यसमाचरणविधिः । गृरुविनयमाश्रित्य shissysmaacrnnvidhiH| 88 13 24-25 27 28-29 88-89 30 31-32 33-34 38 41 42-43 Page #69 -------------------------------------------------------------------------- ________________ 68 उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राकाः 44-45 46-48 49-51 52-95 97-116 99 98-103 104-6 107-8 100 विषयः पृष्ठाङ्काः viniitvinyshissysvruupniruupnnpuurvkmupsNhaarH| ऐहिकामुष्मिकफलावाप्तिप्ररूपणपूर्वक विनयफलनिरूपणम् । द्वितीयं परीषहाध्ययनम् द्वाविंशतिपरीषहनामानि परीषहनिरूपणप्रतिज्ञा च । क्षुस्परीषह-पिपासापरीषह-शीतपरीषह-उष्णपरीषह-दंशमशकपरीषह-अचेलपरीषह-अरतिपरीषह-स्त्रीपरीषह-चर्यापरीषह-नैवेधिकीपरीषह-शय्यापरीषहमाक्रोशपरीषह-वधपरीषह-याच्यापरीषह-अलाभपरीषह-रोगपरीषह-तृणस्पशपरीषह-जल्लपरीषह-सत्कारपुरस्कारपरीषह-प्रज्ञापरीषह-अज्ञानपरीषह-दर्शनपरीषहसहनप्ररूपणम् । 92-98 priisshaadhyynopsNhaarH| तृतीयं चतुरङ्गीयाध्ययनम् 99-101 maanusstv-dhrmshruti-shrddhaa-sNymsaamrthyruupcturnggiidurlbhtaaprruupnnm| maanusstvdurlbhtaaniruupnnm|| dharmazruti-श्रद्धा-संयमसामर्थ्यदुर्लभतानिरूपणम् । 99-100 निर्दिस्स्त्त्च्तुर्न्ग्ग्स्यामुस्स्मिकैहिक्फ्ल्निरूप्न्न्म्। . शिष्यं prtyupdeshH। प्राप्तचतुरङ्गाननवाप्तमोक्षान् प्रतीत्य देवत्व-मानुषस्वावाप्तिकथनपूर्वकै मुक्तिगमनप्ररूपणम् । [113-14 मनुष्यभवश्रेष्ठदशाङ्गनिरूपणम् । ] चतुर्थमसंस्कृताध्ययनम्-प्रमादाप्रमादाध्ययनम् 102-3 अत्राणस्वरूपं जीवितव्यं परिभाग्य प्रमादरयागनिरूपणम् । 102 पापकर्मार्जितधनानां मनुष्याणां नरकगामित्वम् । 102 कृतकर्मावन्ध्यत्वनिरूपणम् । 102 तथाविधकर्मोदयफलभोगे bndhuunaambndhutaanirdeshH| 102 कर्मवेदनविषये वित्तस्यात्राणत्वम् । अप्रमत्तताप्ररूपणम् । स्वच्छन्दतानिरोधकस्याप्रमादिनो मोक्षः, विपरीतस्य विषादः । अप्रमत्ताचरणप्ररूपणम् । प्रमादमूलराग-द्वेषपरिहारनिरूपणम् । मृदुस्पर्श-मधुररस-क्रोधादित्यागप्ररूपणम् । 103 अधर्मजुगुप्सनपूर्वकं सम्यक्त्वविशुद्धिप्ररूपणम् । 103 पञ्चममकाममरणीयाध्ययनम् 104-7 भकाम-सकाममरणस्य तीर्थकरप्ररूपितत्वम् । 110-16 100-1 117-29 m s 118 119 120 121 122-23 124-25 126 127 128 129 s s n 130-61 130 104 Page #70 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 131 132 133-39 140-45 146. 147-61 162-78 162 163 164-65 166 167 168 169-71 172 173-77 178 179-208 179-81 182-88 189-91 192-94 195-96 197-99 200 201-2 203 उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः मरणस्य अकाम सकामाख्यभेदद्वयम् । अनुक्रमेण बाल - पण्डितयोरकाम - सकाममरणे । अकाममरणहेतुभूताया बालप्रवृत्तेर्विस्तरतो निरूपणम् । शाक टिको दाहरणपूर्वकं तथाविधक्रूरकर्मकारिणोऽन्तिमावस्थागतस्य बालस्य शोकनैरर्थक्यम् । सकाममरणप्ररूपणाप्रतिज्ञा । काममरणस्य विस्तरतो निरूपणम् । [ 148 सर्वभिक्षु सर्वगृहस्थान् प्रतीत्य सकाम अकाम मरणयोरनेकान्तताप्ररूपणम् । 149 गृहस्थ- भिक्षूणामपेक्षाभेदेन संयमाधिक्यम् । 150-51 दुःशील- सुशीलयोर्दोष- गुणौ । 152 - 54 व्रतधारिगृहस्थस्य संवृतभिक्षोश्च सकाममरणम् । 155-57 सकाममरणानां देवलोकगामित्वम् । 15861 सकाम प्ररणसम्बन्धिप्ररूपणम् ] षष्ठं क्षुल्लक निर्ग्रन्थीयाध्ययनम् । अविद्यावतां पुरुषाणां संसारदुःखप्राप्तिः । सर्वजीव मैत्रीनिरूपकं पण्डितकर्तव्य निरूपणम् । मात्रादेरशरण्यस्वात् तद्वृद्धि-स्नेह-पूर्वसंस्तव निषेधः । पश्वाभरणादित्यागिनो वैक्रियादिलब्धिलाभः । जीवहिंसानिषेधः । अदत्तनिषेधो दत्तसेवनं च । पण्डितम्मन्यानामसद्वा चालताया नैरर्थक्यम् । मुक्तिपरिपन्थीनां दोषाः । अप्रमत्ततोपदेशपूर्वकं पिण्डैष गाविधिः । षष्ठाध्ययनस्य भगवत्प्ररूपितत्वम् । सप्तममुरश्रीयाध्ययनम् प्राघूर्णकार्थसुपोषितोरणकस्य प्राघूर्णकागमने वधः । प्राघूर्ण कार्य पोषितोरणकवद् अधार्मि- हिंस्रजीवानां सुखाभास-मरणशोक - नरकगमनप्ररूपणम् । काकिणीरक्षार्थं कार्षापणसहस्रनाशकद्मकदृष्टान्तेन अपभ्याम्रभोजनप्राप्तमरण नृपदृष्टान्तेन च मनुष्यसुख- देव सुख विशेषनिरूपणम् । वणिक्त्रयोदाहरणेन गतिचतुष्कप्राप्तिनिरूपणम् । लोलुप शठ-बालानां नरक - तिर्यग्गतिप्राप्तिप्ररूपणम् । मनुष्यत्व - देवत्वप्राप्तिहेतुः । मनुष्यजन्मसाफल्य निरूपणम् । निगमनपूर्वकं कुशाग्रजल-समुद्रोपमया मनुष्य- देवकामविशेषनिरूपणम् । कामानिवृत्तस्यास्स्स्मार्थहानिनिरूपणम् । 69 पृष्ठाङ्काः 104 104 104-5 105 105 105-7 108-10 108 108 108 108 109 109 109-10 110 110 110 111-15 111 111-12 112 113 113 113 114 114 114 Page #71 -------------------------------------------------------------------------- ________________ 70 सूत्राङ्काः 204-5 206-7 208 209-28 209-27 209 210 212-13 214 215 216-17 218 219-20 221 222-23 224-25 226-27 228 229-90 229-32 233 234-38 239-44 245-50 251-54 255-58 259-64 उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः कामनिवृत्तस्याऽऽत्मार्थलाभकथनपूर्वकं देवत्व-मनुष्यत्वप्राप्तिकथनम् । बाल - पण्डितयोः परिज्ञानम्, तुलना, गतिश्च । बाल-पण्डितपरिज्ञानानन्तरं कर्तव्य निर्देशः । अष्टमं कापिलीयाध्ययनम् चौरसङ्घातप्रतिबोधार्थी कपिल मुनेरुपदेशः । दुर्गतिगमननिषेधककर्मपृच्छा । दोषमुक्त्यर्थं पूर्वसंयोग-स्नेहनिषेधनिरूपणम् । ग्रन्थ-कलहत्यागिनः कर्मबन्धनिषेधः, भोगगृद्धस्य च कर्मबन्धः । अधीरस्य भोगदुस्त्यजत्वम्, साधोश्च भोगसुत्यजत्वम् । श्रमणवादिनो हिंसकस्य नरकगमननिर्देशः । प्राणवधाननुमोदने मोक्षप्राप्ति; प्राणवधविरमणाच्च पापकर्मापगमः । मनोवाक्कायेन प्राणवधनिषेधप्ररूपणम् । शुद्धैषणास्स्सेवा - रसगृद्धि निषेध प्रान्ताशनास्स्सेवानिरूपणम् । लक्षण - स्वप्नफलादिकथयितॄणामश्रमणत्वम् । समाधियोगभ्रष्टानां दुर्गतिगमन - दुर्लभ बोधित्व निरूपणम् । असन्तोषस्वरूपम्, लोभस्वरूपं च । भ्यासक्तिनिषेधपूर्वकं धर्मास्स्सेवनप्ररूपणम् । अष्टमाध्ययनस्योपसंहारः । नवमं नमिप्रव्रज्याध्ययनम् नमेर्देवलोकात् यवनम्, पूर्वभवजातिस्मरणम्, पुत्राभिषेकपूर्वकं सर्व त्यक्त्वा प्रव्रज्यार्थमेकान्तावस्थानं च । नमः प्रव्रजने नग कोलाहलः । प्रव्रज्योत्थितं नमिं प्रति ब्राह्मणरूपधारिण इन्द्रस्य मिथिलानगरीसमुत्पदारुणशब्दश्रवणविषयक पृच्छानन्तरं वृक्ष-पक्षिष्टान्तेन नमिकृतं समाधानम् । ध्य्मान्न्ग्र्|न्त्ःपुरोपेक्स्साविस्स्य्केन्द्र्प्र्भ्ण् प्रति नमेः 'ममाकिञ्चनस्य किमपि न दहति' इत्येवंरूपं समाधानम् । 'प्राकारादिकारापणेन नगरं निर्भयं कृत्वा प्रव्रज्याग्रहणं युक्तम्' इतीन्द्रप्रेरणाया नमिकृतं भावयुद्धजयप्रख्यापकं विस्तरेण समाधानम् । प्रासादादिकारापणानन्तरप्रत्रज्याग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतं शाश्वतस्थान करणात्मकं समाधानम् । तस्करादिरक्षितनगर क्षेमकरणानन्तरप्रव्रज्याग्रहणनिदर्शक मिन्द्रं प्रति नमिकृतमपराध्यनपराध्यज्ञानप्ररूपकं समाधानम् । अनम्रनृपजयानन्तरप्रवज्याग्रहण निदर्शक मिन्द्रं प्रति नमिकृतं भावजयप्ररूपकं विस्तरेण समाधानम् । . पृष्ठाङ्काः 114 114-15 115 116-18 116 - 18 116 116 116 116 116 117 117 117 117 117-18 118 118 118 119-26 119 119 119-20 120 120-21 121-22 122 122-23 Page #72 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 265-68 269-72 273-77 उत्तराध्ययनसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः यज्ञयजन-ब्राह्मणभोजन-दानानन्तरप्रव्रज्याग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतं लक्षगोदानाभ्यधिकसंयमप्ररूपकं समाधानम् । 123 गृहस्थधर्मावस्थानप्रेरकमिन्द्रं प्रति नमिकृतं प्रतिमासकुशाग्रभोज्यभ्यधिकसंयमपालनप्ररूपकं स्माधान्म्। 123-24 हिरण्यादिकोशवृद्धयनन्तरप्रव्रज्याग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतमिच्छानिरोधप्ररूपकं विस्तरेण समाधानम् । 124 प्राप्तभोगस्याग-असत्याप्तीच्छानिषेधकमिन्द्रं प्रति नमिकृतं दुर्गतिहेतुभूतकामनिरूपणाद्यात्मक विस्तरेण स्माधान्म्। 125 स्वरूपस्थितेन्द्रकृता न्मिराज्र्स्सिस्तुतिः। 125 नमिराजर्षि स्तुत्वा वन्दित्वा चेन्द्रस्य स्व्स्थान्ग्म्न्म्। 126 नमेः shraamnnypryupsthitiH| 126 नमिवत् सम्बुद्धपण्डितानां भोगविनिवर्तनम् । 126 278-82 283-86 287-88 289 290 291-327 291-92 293 . 294 295-304 305 311-16 317 दशमं द्रुमपत्रकाध्ययनम् 127-31 पाण्डुरपत्रोपमया दर्भप्रान्तस्थितलम्बमानावश्यायबिन्दूपमया च मनुष्यजीवितनश्वरत्वकथनपूर्वकं प्र्माद्त्याग्प्र्रूप्न्न्म्। इस्वर-बहुविघ्नजीवितव्यनिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । 127 मनुष्यत्वदुर्लभता-कर्मविपाकनिरूपणपूर्वकं 127 षटकायस्थितिनिरूपणपूर्वकं 127-28 प्रमादजनितभवभ्रमणनिरूपणपूर्वक 128 आर्यत्व-सम्पूर्णपञ्चेन्द्रियत्व-धर्मश्रुति-श्रद्धा-अनुष्ठानदुर्लभतानिरूपणपूर्वकं प्र्माद्त्याग्प्र्रूप्न्न्म्। 128-29 पञ्चेन्द्रियबल-सर्वबलक्षीणतानिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । 129 भरत्याधङ्गपीडितशरीरविध्वंसनिरूपणपूर्वकं 130 स्नेहत्यागनिरूपणपूर्वक 130 वान्ताऽऽपाननिषेधपूर्वक प्रमादत्यागप्ररूपणम् । त्यक्तपुनर्ग्रहणनिषेधपूर्वक जिनदर्शितमार्गे भावपथप्राप्तौ च , संयमभरोद्वहनोपदेशपूर्वकं तीरागमनकथनपूर्वक सिद्धिगमनकथनपूर्वक उपदेशसर्वस्वनिगमनपूर्वक प्रमादत्यागोपदेशश्रवणानन्तरं राग-द्वेषच्छेदाद् गौतमस्य मोक्षगमनम् । एकादशं बहुश्रुतपूजाध्ययनम् 132-35 भाचार्क्थ्न्प्र्तिज्ञ्या। 132 abhushrutvyaakhyaa| 132 320 321-22 323 324 325 326 327 म्म्म्म्म्म् 0. 0. 00.00 328-59 328 Page #73 -------------------------------------------------------------------------- ________________ 72 उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः 330 331-32 333-36 337-40 341 342-57 135 359 360-406 360-62 363-66 " 367-69 370-76 विषयः पृष्ठाङ्काः मानादीनि पञ्चाऽशिक्षास्थानानि । अधःशिरादीन्यष्टौ शिक्षास्थानानि । 132-33 अभीक्ष्णक्रोधादीनि चतुर्दशाविनीतसंयतस्थानानि । 133 न्यग्वृत्तिस्वादीनि पञ्चदश सुविनीतसंयतस्थानानि । विनीतस्वरूपम् । शङ्खनिक्षिप्तपयो-जात्यश्व-शूर-षष्टिवर्षीयहस्ति-यूथेशवृषभ-सिंह-वासुदेवचक्रवर्ति-शक्र-सूर्य-चन्द्र-कोष्ठागार-जम्वूवृक्ष-सीतानदी-मेरु-स्वयम्भूरमासमुद्रोपमाभिः bhushrutstvH। 133-35 बहुश्रुतमाहात्म्यम् । शिष्यं प्रति श्रुताध्ययननिदर्शक updeshH। द्वादशं हरिकेशीयाध्ययनम् 136-42 चाण्डालकुलोद्भूतस्य हरिकेशनाम्ना प्रसिद्धस्य बलनाम्नो भिक्षोर्ब्राह्मणयज्ञपाटके मिक्षार्थ ग्म्न्म्। 136 यज्ञापाटकसमीपमागच्छन्तमागतं च हरिकेशिमुनि प्रति जातिमदोन्मत्तब्राह्मणछात्रकृत उपहसनपूर्वकं तिर्स्कार्ः। हरिकेशिमुनिकथनरूपेण तिन्दुकयक्षकृतं भिक्षुगुणकथनं भिक्षायाचनं c। 137 / / ब्राह्मणप्राधान्यदर्शकविविधहेतुभिच्छानकृतो भिक्षाप्रदाननिषेधः, प्रच्छन्नतिन्दुकयक्षकृतं च छात्रकथिततत्तद्धेतुखण्डनम् । 137-38 अध्यापकादिष्टछात्र कृतं दण्डादिभिर्हरिकेशिमुनिताडनम् । तत्रागतया भद्राभिधानया राजपुत्र्या मुनिताडनप्रवृत्तछात्रनिवारणपूर्वकं कृता hrikeshimunistutiH| 138 हरिकेशिमुनिसान्निध्यकारियक्षकृता छात्रविडम्बना । 139 छात्रविडम्बनाभयत्रस्ताध्यापककृता हरिकेशिमुनि प्रति क्षमायाचनापूर्वक प्रसादनप्रार्थना, यक्षचेष्टितकथनात्मकं मुनिकृतं च समाधानम् । 139-40 सपरिवारस्याध्यापकस्य शरणागतिः । हरिकेशिमुनये भिक्षाप्रदानम् , दिव्यपञ्चकं च । प्रभावितद्विजकृता tpHprshNsaa॥ अग्निज्व्ल्न्-baahyshuci-kushaadisprshnnrrthkyprruupnnaa| यागप्रवृत्ति-पापकर्मनाश-यजन-ज्योतिः-ज्योतिःस्थान-दर्वी-करीषाङ्ग-नदशान्तितीर्थादिविषयकब्राह्मणजिज्ञासायां हरिकेशिमुनिकृतं समाधानम् । 140-42 त्रयोदशं चित्र-सम्भूतीयाध्ययनम् 143-47 निदानकरणेन सम्भूतस्य काम्पिल्यनगरे ब्रह्मदत्तस्वेन जन्म । 143 चित्रस्य पुरिमतालनगरे श्रेष्ठिकुले जन्म, प्रव्रज्याग्रहगं च । ब्रह्मदत्त-चिनमुन्योः काम्पिल्यनगरे मील्न्म्। ब्रह्मदत्तकृतं पूर्वभवपञ्चकसहवासकथनपूर्वकं वर्तमानजन्मविप्रयोगनिरूपणम् । ,, 377-78 379-82 383-88 392 393-95 396 397-98 399-406 407-41 408 410-13 Page #74 -------------------------------------------------------------------------- ________________ " 148 149 उत्तराध्ययनसूत्रस्य विषयानुक्रमः 73 सूत्राङ्का: विषयः पृष्ठाङ्काः 414 निदानकरणोलेखपूर्वकं मुनिकृतं विप्रयोगसमाधानम् । 144 415-18 सत्यानुष्ठानाद्याचरणसमानत्वेऽपि परस्परविपाकवैषम्यविषयक ब्रह्मदत्त सत्यानुष्ठानाद्याचरणसमानत जिज्ञासाया मुनिकृतं विस्तरेण स्माधान्म्। 419-20 मुनि प्रति ब्रह्मदत्तकृतं विविध्प्रासाद्-ध्न्-नृत्यादिभोग्निम्न्त्र्न्न्म्। 421-32 ब्रह्मदत्तं प्रति मुनेविविधोपदेशपूर्वकं sNymgrhnnprernnaa| 145-46 muni prati ब्रह्मदत्तकृतं भोगत्यागासामर्थ्यनिवेदनम् । 146 437-38 मुनेब्रह्मदत्तं प्रत्यनित्यतोपदेशात्मकं शुभकर्मकरणसूचनम् । 147 439 भोगगृद्धब्रह्मदत्तं प्रति मुनेनिवेदकथनम् , अन्यत्र विहरणं च । 440-41 ब्रह्मदत्तस्य नरकगमनम् , चित्रमुनेश्च मोक्षगमनम् । चतुर्दशमिषुकारीयाध्ययनम् 148-55 442-44 देवभवात् च्युत्वा नृप-राज्ञी-पुरोहित-पुरोहितपत्नी-पुरोहितपुत्रद्वयरूपेण स्स्न्न्न्नामिस्सुकार्पुरेऽव्तार्ः। 445-48 अवाप्तिजातिस्मरणज्ञानयोः पुरोहितपुत्रयोः पितरं प्रति प्रव्रज्याग्रहणा नुम्तिप्रार्थ्ना। 449-56 पुत्रोत्पप्ति-वेदाध्ययनादिकर्तव्यनिरूपकं पितरं प्रति पुरोहितपुत्रयोः कामनिवृत्तिप्राधान्यप्रख्यापकं विस्तरेण प्रत्युत्तरम् । 457-58 'धन-स्त्री-कामा एवं तपःफलम्' इति निरूपकं पितरं प्रति पुत्रयोर्धनादिनैरर्थक्यनिरूपणम् । 149-50 459-62 'शरीरमात्रो जीवः' इति निरूपयन्तं पितरं प्रति पुत्रयोः शरीर-जीव भिन्नतानिरूपणं संयमग्रहणप्रतिपादनं c। 463-66 पितरं प्रति पुत्रयोर्मृत्यु-जरापीडितलोकनिरूपणपूर्वकमधर्मि-धर्मिणोः निष्फल-सफलकालगमनप्ररूपणम् । 150-51 467-69 'देशविरतिधर्मपालनेन गृहे स्थिताः पश्चिमवयसि प्रव्रजिष्यामः' इति निवेदयन्तं पितरं प्रति पुत्रयोरायुश्वाञ्चल्यनिरूपकं निवेदनं सर्वस्यागो न्मुखता c। 470-71 उत्पन्नव्रतग्रहणपरिणामस्य पुरोहितस्य स्वपत्नी प्रति वक्तव्यम् । 472-76 संयमग्रहणबाधकं कामभोगाऽऽसेवनं निवेदयन्ती पत्नींप्रति पुरोहितस्य संयमग्रहणनिश्चयनिवेदनम् । 151-52 477 पुरोहितपल्या api sNymgrhnnttprtaa| 478-89 पुरोहितकुटुम्बत्यक्तास्वामिकधनादिग्रहणोन्मुखं राजानं प्रति राज्या हृदयङ्गमभववैराग्यनिरूपणपूर्वकं sNymgrhnnttprtaanivednm| 152-54 . नृप-राज्ञी-पुरोहित-पुरोहितपत्नी-पुरोहितपुत्रद्वयानां संयमग्रहण-पालनपूर्वकं मुक्तिग्म्न्म्। 495-510 पञ्चदशं सभिक्षुकाध्ययनम् 156-58 495-510 'यो मौनचारी स्वहितोऽमायी छिन्ननिदानः सम्बन्धोच्छेदी कामरहितो' Page #75 -------------------------------------------------------------------------- ________________ 74 सूत्राङ्काः पृष्ठाङ्काः 511-29 512 [1] उत्तराध्ययनसूत्रस्य विषयानुक्रमः विषयः ज्ञातैषी निवृत्तरागः प्रधानो वेदविद् रक्षितात्मा प्राज्ञ आत्मवत्सर्वदर्शी मूर्छारहित आक्रोश-वधसहनधीर आत्मगुप्तः प्रान्ताशनलाभप्रसङ्गादिष्वव्यग्रमना असम्प्रहृष्टः सर्वसहः सत्कार-पूजा-वन्दनाऽनभिलाषः संयतः सुव्रतस्तपस्वी आत्मगवेषकः संयमबाधककारणत्यागी अकुतूहलः छिन्नविद्या-स्वरविद्या-भूमिज्ञानाकाशज्ञान-स्वप्नशास्त्र-लक्षणशास्त्र-यष्टिज्ञा-नवास्तुविद्याऽङ्गस्फुरण-स्वरविजयादिविद्याऽनुपजीवी मन्त्र-मूलिकाऽऽयुर्वेदादिचिकित्सात्यागी शूर-ब्राह्मणादिवर्णवादत्यागी गृहिसंस्तवत्यागी अलाभेस्क्रोधी ग्लान-बालाद्युपकारपरः प्रान्ताशनादिनिन्दात्यागी प्रान्तकुलभिक्षागामी तथाविधशब्दश्रवणाक्षुब्धः संयमानुगः कोविदात्मा सर्वदर्शी उपशान्तः पराबाधकोऽशिल्पजीवी अनगारोऽमत्तो जितेन्द्रियो विप्रमुक्तोऽणुकपायी अल्पलघुभक्षी एकचरः स भिक्षुः' इति विस्तरेण निर्ग्र्न्थ्स्व्रूप्व्र्न्न्न्म्। 156-58 षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् 151-65 दशानां ब्रह्मचर्यसमाधिस्थानानां स्थविरभगवत्प्ररूपितत्वम् । 159 दशविधसमाधिस्थानावगमविषयकप्रश्नोत्तरवक्तव्यं यथा1. स्त्री-पशु-पण्डकसंसक्तशयनासनसेवनस्य दोषनिरूपणपूर्वकं निषेधः, स्वादिसंसक्तशयनादिसेविनोऽनिर्ग्रन्थत्वं च । 2. स्त्रीकथाकथनस्य दोषनिरूपणपूर्वकं निषेधः, स्त्रीकथाकथकस्य चानिम्रन्थत्वम् । 3. स्त्रीनिषद्याऽवस्थानस्य दोषनिरूपणपूर्वकं निषेधः, striinissdyaa'vsthaayinshcaanirgrnthtvm| 4. स्त्रीन्द्रियावलोकनादेर्दोषनिरूपणपूर्वकं निषेधः, striindriyaavlokyibaadeshcaanirgrnthtvm| 160-66 5. कुडयाद्यन्तरस्त्रीकूजितादिशब्दश्रवणस्य दोषनिरूपणपूर्वकं निषेधः, / स्त्रीकूजितादिशब्दश्रोतुश्चानिर्ग्रन्थत्वम् । 6. पूर्वरत-क्रीडितस्मरणस्य दोषनिरूपणपूर्वकं निषेधः, पूर्वरताथनुस्मर्तुश्वानिर्ग्रन्थत्वम् । 161-62 7. प्रणीताहारस्य दोषनिरूपणपूर्वकं निषेधः, प्रणीताहार-भोजिनश्चानिर्ग्रन्थत्वम् । 8. अतिमात्रपान-भोजनस्य दोषनिरूपणपूर्वकं निषेधः, अतिमात्रपान- . भोजनाहर्तुश्चानिर्ग्रन्थत्वम् । 9. विभूषानुपातस्य दोषनिरूपणपूर्वकं निषेधः, विभूषानुपाविनश्चानिर्ग्रन्थत्वम् । 162-63 10. शब्द-रूपाद्यनुपातस्य दोषनिरूपणपूर्वकं निषेधः, शब्दाद्यनुपातिनश्चानिर्ग्रन्थत्वम् । 163 उपर्युक्तदशस्थानदर्शितदोषनिरूपणम् । 163-64 512 [3] 160 512 [4] 512 [5] 512 [6] 512 [7] 512 [4] 162 512 [10] 512 [1] 513-22 Page #76 -------------------------------------------------------------------------- ________________ पृष्ठाङ्काः सूत्राङ्काः 523-25 526-28 529 उत्तराध्ययनसूत्रस्य विषयानुक्रमः 1 विषयः उपर्युक्तदशस्थानदर्शितदोषाणां तालपुटविषोपमा । कामभोगत्याग-धर्माचरणनिरूपकं निगमनम् , ब्रह्मचर्यमाहात्म्यं च । षोडशाध्ययनस्योपसंहारः । 164-65 530-50 सप्तदशं पापश्रमणीयाध्ययनम् । 166-68 530-48 'यः सुखविहारी निरुपदववसतिवासी यथेष्टवस्त्र-भक्त-पान-लब्धा श्रुतो पेक्षी प्रकामनिद्राशीलः सुखशायी श्रुतदानाचार्यादिनिन्दक भाचार्यादिकार्योपेक्षी अहंदाधुचितप्रतिपत्तिविकलो गर्विष्ठः प्राणादिसम्मर्दकोऽसंयतः संयतम्मन्यः संस्तारकाचप्रमार्जयिता द्रुतचारी बालायुपेक्षी क्रोधनः प्रतिलेखनाप्रमादी प्रतिलेखनाऽनुपयुक्तो गुरुं प्रत्यसभ्यवाग् बहुमायी प्रमुखरः स्तब्धो लुब्धोऽनिग्रहोऽसंविभागी गुर्वनादरो विवादोदीरकोऽधर्म मात्मप्रभहा व्युद्ग्रह-कलहरक्तोऽस्थिरासनः कुत्कुचो यत्रतत्रनिषीदन भासनाऽनुपयुक्तः सरजस्कपादशायी शय्याऽप्रतिलेखकः संस्तारकाऽनुपयुक्तो दुग्धादिविगत्यभ्यवहर्ता तपोऽरतोऽभीक्ष्णभोजी नोदनाप्रतिनोदक माचार्यपरित्यागी परपाषण्डसेवी गणान्तरगामी निन्द्यो गृहिन्यवहारी निमित्तोपजीवी स्वज्ञातिपिण्डभोजी अभिक्षाभोजी गृहनिषद्याऽऽसेवी स पापश्रमणः' इति पापश्रमणस्वरूपप्ररूपणम् । 166-68 549 puurvvrnnitvessdhaarishrmnnsyaihikaamussmikgunnhaaniH| 168 550 puurvvrnnitpaapshrmnndossvrjknimrnthsyaihikaamussmikgunnpraaptiH| 551-604 अष्टादशं सञ्जयीयाध्ययनम् 169-75 मृगयानिर्गतस्य काम्पिल्यनगराधिपस्य सञ्जयराजस्य केशरोधाने ध्यानस्थितगर्दभालिनामनिर्ग्रन्थसमीपवर्तिमृगहननम् । 556-58 हतमृगदर्शनेन सह ध्यानस्थगर्दभालिमुनिं दृष्ट्वा सम्भ्रान्तस्य सञ्जय. राजस्य प्रश्चात्तापो मुनिवन्दनं c। 169-70 559-60 मौनस्थं गर्दभालिमुनिं प्रति भ्य्भ्रान्त्स्न्य्ज्य्नृप्कृताऽभ्य्प्रार्थ्ना॥ 170 561-67 गर्दभालिमुनेः स्वतोऽभयप्रत्ययपूर्वकं सञ्जयनृपं प्रति जीविताथ नित्यताप्ररूपको विस्तरतो धर्मोपदेशः । 568-69 सञ्जयनृपस्य प्रव्रज्याग्रहणम् । 570-72 गृहीतप्रव्रज्यस्योत्पन्ननिजजातिस्मरणस्य क्षत्रियमुनेः पृच्छायां सञ्जय मुनेरात्म्प्रिच्य्क्थ्न्म्। 573-604 क्षत्रियमुनेर्विस्तरतो वक्तव्यम् । 171-75 573-74 क्षत्रियमुनिप्ररूपितं 'क्रियावाद्यादीनां कुज्ञानम्' इति भगवद्वचनम् । 171-72 पापकर्मणां नरकगामित्वम्, चारित्रिणां च दिव्यगतिगामित्वम् । 172 576-79 निजजातिस्मरणकथनपूर्वकं क्षत्रियमुनिकथित भार्म्प्रिच्य्ः। 580-81 नानारुचि-shubhaashubhprshnvrjnopdeshH| 582-83 क्रियाग्रहण-भक्रियावर्जनरूपं जिनकथितज्ञानं प्ररूप्य dhrmaacrnnopdeshH| 172-73 " Page #77 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रस्य विषयानुक्रमः 629-48 सूत्राङ्काः विषयः पृष्टाङ्काः 584-601 भरत-सगर-मधवत्-सनत्कुमार-शान्ति-कुन्थु-भर-महापम - हरिषेण-जय दशार्णभद्र-करकण्ड-दुर्मुख-नमि-ननजिद्-उदायन-नन्दनबलदेव-विजयबलदेव-महाबलनृपोदाहरणैः संयमस्थिरीकरणोपदेशः । 173-75 602-4 sNsaartrnnopdeshH| 175 605-703 एकोनविंशं मृगापुत्रीयाध्ययनम् 176-88 605-13 सुग्रीवनगराधिपबलभद्रनृप-मृगाराजीपुत्रस्य मृगापुत्रप्रसिद्धनाम्नो बल श्रीकुमारस्य विविधविलाससुखभोगिनो निम्रन्थदर्शनानन्तरं जातिस्म्र्न्न्ज्ञ्यानावाप्तिः। 176-77 614-28 जातिस्मरणज्ञानानन्तरं मृगापुत्रकुमारस्य माता-पितृसमक्षं संसारदुःखभववैराग्यकथनविस्तरेण स्ण्य्म्ग्र्ह्न्नानुम्तिप्रार्थ्ना। 177-79 मृगापुत्रं प्रति पुत्रमोहमुग्धजननी-जनकयोः प्रव्रज्यापालनदुष्करताप्ररूपकं विस्तरतो व्क्त्व्य्म्। 179-81 649-79 जननी-जनको प्रति मृगापुत्रस्य नरकदुःखवेदनानिरूपणात्मकं विस्तरतो व्क्त्व्य्म्। 181-85 680 मृगापुत्रं प्रति जननी-जनकयोः निष्प्रतिकर्मताप्ररूपकं दुश्वरश्रामण्यनिवेदनम् । 185 681-88 जननी-जनको प्रति मृगापुत्रस्यारण्यमृगोदाहरणेन sucrshraamnnynivednm| 185-86 689-92 जननी-जनकानुज्ञातस्य मृगापुत्रस्य दीक्षाग्रहणम् । 693-700 मृगापुत्रमुनेनैर्ग्रन्थ्यवर्णनम् , सिद्धिगमनं c। 186-87 मृगापुत्रमुनिवत् संयमपालनोपदेशः । 187-88 704-63 विशं महानिर्ग्रन्थीयाध्ययनम् 189-96 704 अध्ययनमङ्गलपुरःसरं shikssaakthnprtijnyaa| 705-11 उद्यानस्थितसञ्जयमुनिदर्शनानन्तरोत्पन्नाहोभावस्य श्रेणिकस्य मुनिवन्दना नन्तरं तारुण्यवयःप्रवज्याग्रहणजिज्ञासाविषयको मुनि प्रति प्रश्नः । मुनेः स्वस्यानाथतानिवेदनम् । 713-14 नाथत्वनिवेदकं श्रेणिकं प्रति मुनेः shrennikaanaathtaanirdeshH| 715-18 मुनि प्रति निजद्धर्युलेखपुरस्सरं मुनिकथितानाथतानिषेधपूर्वकं श्रेणिकस्य नाथ्त्व्निरूप्न्न्म्। 719-38 नाथानाथस्वरूपाऽनभिज्ञश्रेणिकं प्रति विस्तरेण सञ्जयमुनिकथितो निजानाथताप्ररूपणागर्भितः प्रत्रज्याग्रहणानन्तरावातनाथतासूचक मात्म्वृत्तान्त्ः। 191-93 739-56 . श्रेणिकं प्रति समयमुनेरुपदेशः । 193-95 739-40 श्रामण्यमाश्रित्य नाथस्वनिरूपणम् । 193 741-53 श्रामण्येऽपि वितथाऽऽचरणादनाथताप्ररूपणम् । 754-56 कुशीलल्यागाद् मोक्षप्राप्तिनिरूपणम् । 195 Page #78 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 757-60 761-63 764-87 764-65 766-67 768-70 771-73 774-87 788-836 788-91 792-93 794-800 801-14 815-19 820-25 826-32 833-34 835 836 837-925 837-45 846-49 850 851-56 857-63 उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः क्षमापनापूर्वकं श्रेणिकस्य मुनिस्तवना । श्रेणिकस्य स्वस्थानगमनम्, मुनेश्व विहरणम् । एकविंशं समुद्रपालीयाध्ययनम् बैंक चम्पानगरीवास्तव्यस्य भगवन्महावीरशिध्यस्य पालितनाम्नो वणिजो वाणिज्यार्थं पिहुण्डनगरगमनम् । पिहुण्डनगरवणिक्पुत्रपाणिग्रहणानन्तरं चम्पानगरीमागच्छतः पालितस्यापनसत्त्वायाः पन्याः पुत्रप्रसवः, पुत्रस्य च समुद्रपाल इति नामकरणम् । प्राप्ततारुण्यस्य समुद्रपालस्य संसार सुखोपभोगः । वध्यदर्शनानन्तरोत्पन्नसंवेगस्य समुद्रपालस्य प्रव्रज्याग्रहणम् । समुद्रपालमुनेः प्रव्रज्यापालनविषयकं विस्तरतो वर्णनम्, कर्मक्षयानन्तरं च मोक्षगमनम् । 197-200 द्वाविंशं रथनेमीयाध्ययनम् शौरीपुर नगर - वसुदेवनृप-रोहिणीराज्ञी देवकीराज्ञी-राम-केशव-समुद्रविजयनृप - शिवाराज्ञी -अरिष्टनेमिनिर्देशः । अरिष्टनेमिनिमित्तं केशवस्य राजीम तीयाचना । राजीमतीपरिणयनाथ नेमिकुमारस्य महद्धय प्रस्थानम् । सारथिसकाशाद् भयत्रस्त पशुनिरोधका रणं ज्ञात्वा नेमेः प्रव्रज्याग्रहणम्, वासुदेवादिकृतं च नेमिस्तवनादि । wy राजीमत्याः प्रव्रज्याग्रहणम् । वर्षाप्लावितवत्राया राजीमतीनिर्ग्रन्थिन्या गुहावस्थानम्, गुहायां च पूर्वागतरथनेमिमुनेर्निर्वख राजीमतीदर्शनानन्तरं राजीमतीं प्रति भोगप्रार्थना । रथनेमिं प्रति राजीमत्याः संयमस्थैर्यनिमित्तं हृदयङ्गमाऽनुशिष्टिः । राजीमती वचनप्रबुद्धस्य रथनेमेः स्थिरमनसा संयमाराधना । राजीमत्या रथमेश्वोतपश्चरणेन मोक्षगमनम् । रथनेमिवृत्तेन भोगनिवर्तनाप्ररूपणम् । त्रयोविंशं केशि- गौतमीयाध्ययनम् । पार्श्वजिन शिष्य के शिगणधरस्य सशिष्यपरिवारस्य श्रावस्ती नगरीमण्डलतेन्दुकोद्यानेऽवस्थानम्, वर्द्धमान जिन शिष्यगौतमगणधरस्य च सशिष्यपरिवारस्य श्रावस्तीनगरीमण्डलगतकोष्ठकोद्याने ऽवस्थानम् । केशि- गौतमशिष्याणां चातुर्याम पञ्चयाम-सचे लक- अचेलकधर्मविषये चिन्ता । स्वशिष्यशङ्कापनोदार्थं केशि- गौतमयोः समागमेच्छा । गौतम गणधरस्य के शिगणधर समीपमागमनम् केशिकृता गौतमप्रतिपत्तिः, द्वयोः समागमशोभावर्णनम्, विविधलोकसमागमश्च । केशिकृतचातुर्याम पञ्चयामधर्मभेदप्रभे गौतमस्य समाधानम् । पृष्ठाङ्काः 195 196 197 " 197-98 198-200 "3 201-6 201 22 201-2 202-4 204 204-5 205-6 206 "" "" 207-17 207-8 208 " 208-9 209-10 Page #79 -------------------------------------------------------------------------- ________________ 210 सूत्राङ्काः 864-69 870-74 875-79 880-84 885-89 890-94 895-99 900-4 905-9 910-14 915-21 922-23 924-25 926-52 926-28 929-33 934-35 936-37 938-39 940-43 944 945-46 947-48 949-50 951-52 उत्तराध्ययनसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः केशिकृतसचेलक-अचेलकधर्मभेदप्रश्ने गौतमस्य समाधानम् केशिकृताऽऽन्तरशत्रुजयविधिप्रश्ने 210-11 केशिकृतपाशच्छेदविधिप्रश्ने केशिकृतभावलताच्छेदविधिप्रश्न 211-12 केशिकृतभवाग्निरछेदविधिप्रश्ने 212 केशिकृतभावाश्वनिग्रहप्रश्ने 213 केशिकृतकुपथपरिहारप्रश्ने 213-14 केशिकृतभावद्वीपप्रश्ने 214 केशिकृतभवार्णवतरणनौकाप्रश्ने 214-15 केशिकृतभावतमोनाशकभानुप्रश्ने केशिकृताऽनाबाधस्थानप्रश्ने 215-16 छिन्नसंशयस्य केशिगणधरस्य गौतमाय वन्दनम्, पञ्चयामधर्मस्वीकारश्च । 216 केशि-गौतमसमागमोत्कर्षप्ररूपणम् , पर्षत्सन्तोषश्च । 216-17 चतुर्विंशतितमं प्रवचनमात्रध्ययनम् 218-21 iiryaasmityaadhssttprvcnmaatruddeshH| 218 ईर्यास्मितिप्र्रूप्न्ना। 218-19 भास्सास्मितिप्र्रूप्न्ना। 219 एस्स्न्नास्मितिप्र्रूप्न्ना। भादान्निक्स्सेप्स्मितिप्र्रूप्न्ना। उच्चारादिव्युत्सृज्ञ्स्मितिप्र्रूप्न्ना। 219-20 गुप्तिक्थ्न्प्र्तिज्ञ्या। 220 म्नोगुप्तिप्र्रूप्न्ना। व्च्न्गुप्तिप्र्रूप्न्ना। काय्गुप्तिप्र्रूप्न्ना। 220-21 समिति-गुप्त्योर्विशेषः फलं c। पञ्चविंशतितमं यज्ञीयाध्ययनम् 222-27 वाराणसीनगरीबहिरुद्याने जयघोषमुनेरागमनम्, विजयघोषविप्रयज्ञे च भिक्स्सायाच्न्म्। 222 विजयघोषविप्रस्य वेदादिवद् विप्रेतराय भिक्स्सादान्निस्सेध्ः। वेद-यज्ञ-नक्षत्र-धर्माणां मुखविषये मात्म-परोद्धारकविषये च विजयघोषाज्ञाननिवेदकं jyghossmunivktvym|| विजयघोषविप्रस्य वेदादिमुख-आत्मपरोद्धारकस्वरूपजिज्ञासायां जयघोषमुनेविस्तरतः समाधानम् । [968-70 वेद्मुखादिव्याख्या। 971-79 ब्राह्मणस्य तात्त्विकी न्याख्या। 980 हिंस्रयज्ञनिषेधः । 981-82 श्रमण-ब्राह्मण-मुनि 221 953-95 953-57 958-60 961-64 965-85 Page #80 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 986-89 990-93 994 995 1012 - 15 1016-33 1034-46 1047 996 - 1047 षड्विंशतितमं सामाचार्यध्ययनम् 996 997 - 1002 1003-5 1006-7 1008 - 11 1048-64 1048 1049 1050-61 1062-64 उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः तापसानां तात्विकी व्याख्या । 983 कर्मानुसारेण ब्राह्मण-क्षत्रियवैश्य - शूद्रत्व निरूपणम् । 985 आत्म-परोद्धारकन्याख्या । ] छिन्नसंशयस्य विजय घोष विप्रस्य जयघोषमुनिस्तवनाऽनन्तरं भिक्षाग्रहणार्थं विज्ञप्तिः । 1068-69 1070 1071-72 1073-76 1077 भिक्षास्स्दानास्प्रयोजनं कथयित्वा जयघोषमुनेर्विजयघोषविप्रं प्रति भववैराग्यप्ररूपक उपदेशः । विजयघोषविप्रस्य प्रव्रज्याग्रहणम् । तप्ततपसोर्जयघोष - विजयघोषमुन्योर्मोक्षगमनम् । सामाचारीप्ररूपणप्रतिज्ञा । दशविधसामाचार्या नामनिर्देशो विषयनिरूपणं च । स्वाध्याय - वैयावृत्त्यनियोगपूर्वकमोघसामाचारीप्ररूपणम् । पौरुषीचतुष्ककृत्यप्ररूपणम् । द्वादशमासान् प्रतीत्य छायया पौरुषी ज्ञाननिरूपणम्, प्रतिलेखनाकाल निरूपणं च । रात्रिपौरुषीकृत्य तज्ज्ञाननिरूपणम् । विशेषतो दिनकृत्यसामाचारीप्ररूपणम् । रात्रिकृत्य सामाचारीप्ररूपणम् । षड् विंशतितमाध्ययनार्थोपसंहारः । 1065 - 1100 अष्टाविंशं मोक्षमार्गगत्यध्ययनम् 1065 1066-67 ज्ञानादिमोक्षमागर्प्ररूपणप्रतिज्ञा । 'ज्ञान-दर्शन- चारित्र - वपांसि मोक्षमार्गः' इति निरूपणम्, मोक्षमार्गप्राया सद्गतिगमननिरूपणं च । ज्ञानस्य पञ्च भेदाः, द्रव्य-गुण- पर्यायाः, विषयश्च । द्रव्यादीनां लक्षणम् । द्रव्यस्य धर्मास्तिकायादिभेद-प्रभेदाः । धर्मास्तिकायादीनां लक्षणम् । पर्यायलक्षणम् । पृष्ठाङ्काः 223-26 79 226 226-27 227 ,, 228-34 228 "" सप्तविंशं खलुङ्कीयाध्ययनम् 235-37 235 गर्गनाम्नः स्थविरस्याऽऽत्मसमाधिप्रतिसन्धानम् । 235 शिष्यान् प्रति ज्ञानाद्यशठतामरूपको गर्गोपदेशः । खलुङ्कवृषभोदाहरणपूर्वकं कुशिष्यदुश्चर्यानिरूपणम् । [ खलुङ्कः = दुर्दमः ] 235-36 कुशिष्याच रणोद्विस्य गर्गस्थविरस्य कुशिष्यपरिहरणम्, तपश्चरणपूर्वकं च विहरणम् । 229 33 33 230 230-32 232-34 234 237 238-42 238 "" "" "" "" 239 239 Page #81 -------------------------------------------------------------------------- ________________ 80 सूत्राङ्काः 1078-95 1078-79 1080 1081-91 1092 1093-94 1095 1096-97 1098 1099 1100 1101-76 1101 1102 1103-75 1176 1177 1178-79 1180-82 उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः दर्शन ( सम्यक्त्व) प्ररूपणम् । सम्यक्त्वस्वरूपम् । सम्यक्त्वस्य निसर्गरुच्यादिभेदाः । निसर्गरुचि-उपदेशरुचि आज्ञारुचि -सूत्ररुचि-बीजरुचि-अभिगम रुचिविस्तर रुचि - क्रियारुचि-सङ्क्षेपरुचि-धर्म रुचिलक्षणम् । सम्यक्त्वलिङ्गानि । सम्यक्त्वमाहात्म्यम् । सम्यक्त्वगुण प्राप्तिहेतुप्ररूपणम् । भेदकथनपूर्वकं चारित्रप्ररूपणम् । तपसो भेदाः । ज्ञान-दर्शन- चारित्र- तपोव्यापारनिरूपणम् । मोक्षमार्गफल निरूपणम् । एकोनत्रिंशाध्ययनस्योद्देशः । सम्यक्त्व पराक्रमस्य संवेगादीनि विसप्ततितिद्वाराणि । संवेग - निर्वेद-धर्मश्रद्धा- गुरुसाधर्मिक शुश्रूषा- आलोचना-निन्दना गर्हणासामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमण कायोत्सर्ग-प्रत्याख्यानस्तवस्तुति - कायप्रतिलेखना- प्रायश्चित्तकरण-क्षामणा-स्वाध्याय वाचनाप्रतिपृच्छा - परावर्तना- अनुप्रेक्षा-धर्मकथा-श्रुताराधना-एकाग्रमनस्कता-संयमतपो व्यवदान - सुखशाय अप्रतिबद्धता- विविक्तशय्या सेवना-विनिवर्तनासम्भोगप्रत्याख्यान - उपधिप्रत्याख्यान - आहारप्रत्याख्यान - कषायप्रत्याख्यानयोगप्रत्याख्यान - शरीर प्रत्याख्यान-सहायप्रत्याख्यान- भक्तप्रत्याख्यानसद्भावप्रत्याख्यान -प्रतिरूपता - वैयावृत्य सर्वगुण सम्पन्नता- वीतरागताशान्ति-मुक्ति- मार्दव भार्जव भावसत्य-करणसत्य-योगसत्य-मनोगुप्ततावचोगुप्तता - काय गुप्तता मनः समाधारणा- वचः समाधारणा-कायसमाधारणाज्ञानसम्पन्नता - दर्शनसम्पन्नता चारित्र सम्पन्नता-श्रोत्रेन्द्रियनिग्रह चक्षुरिन्द्रियनिग्रह - घ्राणेन्द्रियनिग्रह-जिह्वेन्द्रियनिग्रह स्पर्शनेन्द्रियनिग्रह- क्रोधविजय- मानविजय- मायाविजय- लोभविजय-प्रेमद्वेषमिथ्यादर्शनविजयशैलेशी (यथायुः पालन) - अकर्मता ( सर्वहान ) नां विस्तरतः फलनिरूपणम् । एकोनत्रिंशाध्ययनस्योपसंहारः । 1177-1213 त्रिंशं तपोमार्गगत्यध्ययनम् तपसः कर्मक्षय हेतु भूतत्वम् । अनासवजीवपरिचयः । महातटाकोदाहरणपूर्वकं तपसा कर्मनिर्जराप्ररूपणम् । एकोनत्रिंशं सम्यक्त्वपराक्रमाध्ययनम् । 1 पृष्ठाङ्काः 239-41 239 99 240-41 241 "" 33 242 "" 39 33 243-58 243 243-44 244-58 258 258-63 259 " 23 Page #82 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रस्य विषयानुक्रमः पृष्ठाङ्का: 259 1184 260 260-61 261 सूत्राङ्काः विषयः 1183 तपसः भेद्-प्र्भेदाः। बाह्यतपसोऽनशनादिभेदषट्कम् । 1185-89 द्विविधानशनबाह्यतपःप्ररूपणम् । 1190-1200 पञ्चप्रकारोनोदरताबाह्यतपःप्ररूपणम् । 1201 भिक्षाचर्याबाह्यतपःप्ररूपणम् । 1202 रसपरित्यागबाह्यतपःप्ररूपणम् । 1203 कायक्लेशबाह्यतपःप्ररूपणम् । 1204 संलीनताबाह्यतपःप्रारूपणम् । 1205 माभ्य्न्त्र्त्पोनिरूप्न्न्प्र्तिज्ञ्या। 1206 भाभ्यन्तरतपसः प्रायश्चित्तादिभेदषट्कम् । 1207-12 प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान-व्युत्सर्गात्मकाऽऽभ्यन्तर तपोभेदषट्कस्य प्ररूपणम् । triNshaadhyynaarthopsNhaarH| 262 262-63 263 264-66 264 1214-34 ___ एकत्रिंशत्तमं चरणविध्यध्ययनम् 1214 च्र्न्न्विधिप्र्रूप्न्न्प्र्तिज्ञ्या। 1215-33 'विरतिप्रवर्तन-असंयमनिवृत्ति-संयमप्रवर्तन-रागद्वेषनिरोध-दण्डगौर वशल्यत्याग-उपसर्गसहन-विकथाकषायाऽऽहारादिसंज्ञावर्जन-भातरौद्रध्यानवर्जन-व्रतेन्द्रियार्थसमितिक्रियायतना-लेश्याषटकाहारकरणषट्कयतना-प्रतिमासप्तकभयसप्तकयतना-अष्टमदनवब्रह्मचर्यगुप्तिदशविधभिक्षुधर्मयतना-एकादशोपासकप्रतिमा-द्वादशभिक्षुप्रतिमायतना-त्रयोदशक्रिया-चतुर्दशभूतग्राम-पञ्चदशपरमाधार्मिकयतना-गाथाषोडशक्यतनासप्तदशविधासंयमयतना-अष्टादशविधश्रह्मचर्यभेदयतना-एकोनविंशतिज्ञाताध्ययनयतना-विंशत्यसमाधिस्थानयतना - एकविंशतिशबलयतनाद्वाविंशतिपरीषहयतना-प्रयोविंशतिसूत्रकृदध्ययनयतना-चतुर्विंशतिदेवयतना-पञ्चविंशतिभावना-षडावशतिदशाश्रुतस्कन्धाधुद्देशकयतना-सप्तविंशत्यनगारगुणयतना-अष्टाविंशतिप्रकल्पाध्ययनयतना - एकोनत्रिंशस्पापश्रुतप्रसङ्गयतना-त्रिंशन्मोहस्थानयतन-एकत्रिंशसिद्धादिगुणयतनाद्वात्रिंशद्योगसंग्रहयतना-त्रयस्त्रिंशदाशातनायतना' एतैश्चतुरन्तसंसारग म्न्निस्सेध्प्र्रूप्न्न्म्। 1234 एकत्रिंशदध्ययनार्थनिगमनम् 264-66 266 267-80 267 1235-1345 द्वात्रिंशं प्रमादस्थानाध्ययनम् 1235 स्र्व्दुःख्प्र्मोक्स्स्क्थ्न्प्र्तिज्ञ्या। 1236 ज्ञ्यानादिभिर्मोक्स्सावाप्तिः। 1237 ज्ञ्यानादिप्राप्तिहेत्व्ः। 1238 ज्ञानादिप्राप्त्यर्थं विधेयप्ररूपणम् । ".. Page #83 -------------------------------------------------------------------------- ________________ 267 उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाङ्काः 1239 निपुणसहायाऽप्राप्तावेकाकिविहरणनिरूपणम् । 1240 अण्ड-पक्षिवद् मोह-तृष्णयोरन्योऽन्य कार्यकारणता । 1241 राग-द्वेषयोः कर्मबीजस्वम् , कर्मणो मोहप्रभवत्वं जन्म-मरणमूलत्वं च, जन्म-मरणे एव दुःखं c॥ 1242 लोभनाशादिक्रमेण तृष्णा-मोह-दुःखानां नाशः । 268 1243 raag-dvess-mohnaashopaayprtijnyaa| 1244-55 रागादिनाशोपायनिवेदने र्स्त्याग्-प्र्काम्भोज्ञ्त्याग्-viviktshyyaasnstriinilytyaag-स्त्रीरूपादीक्स्स्न्न्त्याग्-striidrshnpraarthncintnkiirtntyaagviviktvaas-स्त्रीद्स्त्य्ज्ता-विस्स्य्क्त्त्ता-म्नोज्ञ्याम्नोजेन्द्रियार्थ्माध्य्स्थ्यादिप्र्रूप्न्ना। 268-69 1256-57 चक्षू-रूपयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञचक्षुविषये च वीतरागस्य समत्वम् । 269 1258-67 रूपगृद्धिदोषप्ररूपणम् । 269-71 1268 रूपविरक्तस्य निलेप्त्व्म्। 271 1269-70 श्रोत्र-शब्दयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञश्रोत्रविषये च वीतरागस्य समत्वम् । 1271-80 शब्दगृद्धिदोषनिरूपणम् । 271-72 1281 शब्दविरक्तस्य निर्लेपत्वम् । 1282-83 घ्राण-गन्धयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञघ्राणविषये च वीतरागस्य समत्वम् । 273 1284-93 ग्न्ध्गृद्धिदोस्स्प्र्रूप्न्न्म्। 273-74 1294 गन्धविरक्तस्य निर्लेपत्वम् । 274 1295-96 जिह्वा-रसयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञजिह्वाविषये च वीत रागस्य समत्वम् । 1297-1306 रसगृद्धिदोषनिरूपणम् । 274-76 1307 रसविरक्तस्य निर्लेपत्वम् । 1308-9 काय-स्पर्शयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञकायविषये च वीत रागस्य समत्वम् । 1310-19 कायगृद्धिदोषप्ररूपणम् । 276-77 1320 स्पर्शविरक्तस्य निर्लेपत्वम् । 277 1321-22 मनो-भावयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञमनोविषये च वीतरागस्य स्म्त्व्म्। 277-78 1323-32 भाव्गृद्धिदोस्स्प्र्रूप्न्न्म्। 278-79 1333 भावविरक्तस्य निर्लेपत्वम् । 279 1256 तः 1333 सूत्र्ग्त्व्क्त्व्य्स्योप्स्ण्हार्ः। 1335 कामभोगप्रद्वेष-परिग्रहाभ्यां क्रोधादिस्म्भ्व्ः। 1336-37 कामगुणसक्तस्य क्रोधाद्यशुभभावप्राप्तिः । Page #84 -------------------------------------------------------------------------- ________________ 83 उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाङ्काः 1338-39 सहायापेक्षया तद्दोषकथनपूर्वकं shissynisspaadnnissedhaadi| 280 1340 विरक्तगुणप्ररूपणम् । 1341-43 अवाप्तसम्यक्त्वस्य वीतरागस्य कामगुणतृष्णा-ज्ञानावरणादिकर्मनाशः, आयुःक्षये च मोक्स्स्ः। 1344 मोक्स्स्ग्त्स्व्रूप्म्। 1345 dvaatriNshaadhyynnigmnm| 1346-70 त्रयस्त्रिंशत्तमं कर्मप्रकृत्यध्ययनम् 281-84 स्ण्सार्हेतुभूत्क्र्म्प्र्तिपाद्न्प्र्तिज्ञ्या। 281 1347-48 कर्मणो ज्ञानावरणीयाद्या अष्टौ मूल्प्र्कृत्य्ः। 1349 ज्ञानावरणीयकर्मणो भेदपञ्चकम् । 1350-51 दर्शनावरणीयकर्मणो भेदनवकम् । 1352 वेदनीयकर्मणो भेदद्वयम् । 1353-56 मोहनीयकर्मणो भेद्-प्र्भेदाः। 282 मायुःकर्मणो भेदचतुष्कम् । 1358 नामकर्मणोऽनेकभेदात्मकं भेदद्वयम् । 1359 गोत्रकर्मणोऽष्टभेदात्मकं भेद्द्व्य्म्। 1360 अन्तरायकर्मणो भेदपन्चकम् । 1361 कर्मप्रदेशाग्र-क्षेत्र-काल-भावप्रतिपादनप्रतिज्ञा । 1362-63 कर्मप्रदेशाग्र-क्षेत्रप्ररूपणम् । 1364-68 क्र्म्स्थितिप्र्रूप्न्न्म्। 283-84 1369 भावप्ररूपणम् । 284 1370 क्र्म्स्ण्व्र्क्थ्न्पूर्व्क्मुप्स्ण्हार्ः। 1371-1431 चतुस्त्रिंशं लेश्याध्ययनम् । 285-92 1371 leshyaadhyynprtipaadnopkrmH| 285 1372 नामाकादशद्वारनिरूपिका द्वारगाथा । प्रथमं द्वारम्- षण्णां लेश्यानां नामानि । 1374-79 द्वितीयं द्वारम्- , व्र्न्नाः। 285-86 1380-85 तृतीयं द्वारम्- , रसाः । 286 1386-87 चतुर्थ द्वारम्- " गन्धाः । 287 1384-89 पञ्चमं द्वारम्- " sprshaaH। 1390 षष्ठं द्वारम् प्रिन्नाम्ः। 1391-1402 सप्तमं द्वारम् लक्षणानि । 287-88 अष्टमं द्वारम्- " " स्थानानि । 288 1404-25 नवमं द्वारम्- , स्थितिः। 289-91 1426-27 दशमं द्वारम्- लेश्यातो ग्तिः। स्र् 292 Page #85 -------------------------------------------------------------------------- ________________ 84 सूत्राङ्काः 1428-30 1431 1432-52 1432 1433 - 34 1435-36 1437-38 1439-40 1441-42 1443 1444-46 1447 1448 1449 1450 1451-52 1459 1460-61 1462 1463 1464-66 1467-98 1499 1500 1501-2 1503-6 1507-8 1509-13 1514-18 ज्योतिःकरणनिषेधः । हिरण्यादिप्रार्थना - क्रय-विक्रयनिषेधो भिक्षावृत्त्यनुज्ञा च । भिक्षाचर्याविधिः । रसत्यागनिर्देशः । अर्चना - रचना-वन्दन-पूजन-ऋद्धि-सत्कार-सन्माननिषेधः । शुक्लध्यानादि निर्देशः । उपरिनिर्दिष्टाचारस्थित मुनेर्मोक्षगमन निरूपणम् । 1453 - 1720 षट्त्रिंशत्तमं जीवाजीवविभक्त्यध्ययनम् । 1453 षट्त्रिंशत्तमाध्ययनस्योपोद्घातः । 1454 1455 1456-58 एकादशं द्वारम् - लेश्याप्रथम चरमसमययोरुपपात निषेधः । चतुस्त्रिंशाध्ययनार्थोपसंहारः । उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः पञ्चत्रिंशत्तममनगार मार्गगत्यध्ययनम् पञ्चत्रिंशत्तमाध्यपनोपोद्घातः । सङ्ग- हिंसाऽअलिक - चौर्याऽब्रह्म-लोभ वर्जन निर्देशः । मनोहर चित्रगृहाद्ययोग्यवसति तत्त्यागनिरूपणम् । स्मशान - शून्यागार - वृक्ष मूल- एकान्तस्थान- परकृतस्थानादिषु वासनिर्देशः । तत्समुत्थदोषनिरूपणपूर्वकं गृहकरण- कारापणनिषेधः । पचन - पावननिषेधः । 17 कालतः 93 "" रूप्यजीवानां भेदचतुष्कम् । " "" द्रव्यतः क्षेत्रतश्च प्ररूपणा । कालतः प्ररूपणा । "" वर्ण- गन्ध-रस-स्पर्श-संस्थानपरिणामेन भावतः प्ररूपणा । अजीव विभक्त्युपसंहारः, जीवविभक्तिकथनोपोद्घातश्च । जीवानां संसारस्थ - सिद्धरूपं भेदद्वयम् । सिद्धभेदप्ररूपणम् । लोकालोकलक्षणम् । जीवाजीवानां द्रव्य-क्षेत्र -काल- भावप्ररूपणा निर्देशः । अरूप्यजीवानां द्रव्यतः प्ररूपणा । [ 1456 अजीवानां रूप्यरूपिभेदद्वयनिर्देशः । 1657-58 अरूप्यजीवानां दश भेदाः ] भरूप्यजीवानां क्षेत्रतः प्ररूपणा । एकसमय सिद्धानां ख्यादीनां संख्यानिरूपणम् । सिद्धानां प्रतिहति-प्रतिष्ठाप्ररूपणम् । सिद्धशिलास्वरूपं लोकान्तस्वरूपं च । सिद्धानामवगाहना स्वरूपादि च । पृष्ठाङ्काः 292 33 293-95 293 39 39 "" 294 33 "" "" "" 295 39 "" " 296-329 296 ,, " d. 39 297 33 " 297-98 298 - 301 301 " >> 302 J 302-3 303-4 Page #86 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाङ्काः सिद्धानां क्षेत्रं स्वरूपं च । 304 1520-21 बस-स्थावरभेदेन संसारस्थजीववैविध्यम् , स्थावरस्य च पृथ्वी-अप वनस्पतिरूपं भेदत्रयम् । 1522-35 पृथ्वीकायजीवानां भेद-प्रभेदाः, क्षेत्र-काल-भावतश्च प्ररूपणा । 304-6 1536-43 अप्कायजीवानां 306-7 1544-57 वनस्पतिकायजीवानां ,, 307-8 1558 विविधस्थावरकायप्ररूपणोपसंहारः, त्रिविधनसकायप्ररूपणोपोद्धातश्च । तेजस्काय-वायुकाय-औदारिककायभेदात् त्रिविधास्त्रसकायाः । 1560-68 तेजस्कायजीवानां भेद-प्रभेदाः, क्षेत्र-काल-भावतश्च प्ररूपणा । 309-10 1569-77 वायुकायजीवानां ,, ,, 310-11 1578 द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियभेदाच्चतुर्विधा औदारिक्त्र्स्कायाः। 311 1579-87 द्वीन्द्रियजीवानां भेद-प्रभेदाः, क्षेत्र-काल-भावतश्च प्र्रूप्न्ना। 311-12 1588-96 त्रीन्द्रियजीवानां , 1597-1606 चतुरिन्द्रियजीवानां ,, 313-14 1607 नैरयिक-पञ्चेन्द्रियतिर्यग्योनिक-मनुष्य-देवभेदाचतुर्विधाः प्न्य्चेन्द्रिय्जीवाः। 314 1608-21 नैरयिकाणां सप्त भेदा, क्षेत्र-काल-भावतश्व प्ररूपणा । 315-16 1622-46 पञ्चेन्द्रियतिर्यग्योनिकानां भेद-प्रभेदाः ,,,, 316-19 1647-55 मनुष्याणां 320-21 1656-99 देवानां " 321-26 1700 जीवाजीव्प्र्रूप्न्नानिग्म्न्म्। 326 1701 जीवाजीवज्ञान-श्रद्धानानन्तरं संयमरतिकरणनिर्देशः । 1702-7 संयमिनो द्वादशवर्षसंलेखनाप्ररूपणम् । 326-27 1708 कन्दादिभावनानां सम्यग्दर्शनबाधकृत्वम् । 1709 मिथ्यादर्शन-निदानकरण-हिंसाभिर्दुर्लभबोधित्वम् । 1710 सम्पग्दर्शन-अनिदानकरण-शुक्ललेश्याभिः सुलभबोधित्वम् । 1711 मिथ्यादर्शन-निदानकरण-कृष्णलेश्याभिर्दुर्लभबोधित्वम् । 1712-13 जिनवचनकारिणामल्पसंसारः; विपरीतानां भवपरम्पराभ्रमणम् । 1714-18 कान्दी-आभियोगी-किल्बिषिकी-आसुरीभावनालक्षणानि । 1719 जन्म-मरण-बन्धकारणानि । 1720 माहात्म्यकथनपूर्वकं shaastropsNhaarH| Page #87 -------------------------------------------------------------------------- ________________ Page #88 -------------------------------------------------------------------------- ________________ सूत्राङ्काः 1-2 PR , 2 3-9 3-9 10 10 11-33 11 12-14 15 16-19 16 17 18 19 20-26 27 28 29 M 30 31 32 33 34-62 34 35-37 38-44 45-46 47-50 आवश्यक सूत्रस्य विषयानुक्रमः विषयः प्रथमं सामायिकाध्ययनम् । पञ्चनमस्कार मङ्गलसूत्रम् । सावद्ययोगत्यागप्ररूपकं सामायिकसूत्रम् । द्वितीयं चतुर्विंशतिस्तवाध्ययनम् । चतुर्विंशतिजिननामोत्कीर्तन पूर्वकं चतुर्विंशतिजिनवन्दनास्तवः । तृतीयं वन्दनकाध्ययनम् । गुर्वाशातन । क्षमायाचनापूर्वकं साता पृच्छादिप्ररूपकं गुरुवन्दनसूत्रम् । चतुर्थे प्रतिक्रमणाध्ययनम् । सामायिक सूत्रम् । चतुर्थाध्ययन मङ्गलसूत्राणि । सामान्यतोऽतिचारप्रतिक्रमणसूत्रम् । विस्तरतो ऽतिचारप्रतिक्रमणसूत्राणि । गमनागमना तिचारप्रतिक्रमणसूत्रम् । त्वग्वर्तनस्थाना विचारप्रतिक्रमणसूत्रम् । गोचरचर्यातिचारप्रतिक्रमणसूत्रम् । स्वाध्यायातिचारप्रतिक्रमणसूत्रम् । एकविधादित्रयस्त्रिंशद्विधातिचारप्रतिक्रमणसूत्रम् । 'चतुर्विंशतिजिनस्तवः । निर्ग्रन्थप्रवचन गुणवर्णना । निर्मन्थप्रवचनश्रद्धादिप्ररूपणा । अशेषदोषा तिचारप्रतिक्रमणसूत्रम् । निर्ग्रन्थवन्दनासूत्रम् । समस्तजीवक्षमायाचना - मैत्रीभावप्ररूपणम् । प्रतिक्रान्तस्वरूपनिर्देशपूर्वकमन्तिममङ्गलसूत्रम् । पञ्चमं कायोत्सर्गाध्ययनम् । सामायिकसूत्रम् । चारित्र विशुद्धिनिमित्तं कायोत्सर्गसूत्राणि । चतुर्विंशतिजिन नमस्कारस्तवः । दर्शनविशुद्धिनिमित्तं कायोत्सर्गसूत्रे । श्रुतज्ञानप्ररूपकस्तुतिः । पृष्ठाङ्काः 333 dr "" 334 "" 335 "" 336-43 336 336-37 337 337-39 337 338 "" 339 339-41 342 "" 35 "" 343 "" "" 344-49 344 344-45 345-46 346 346-47 Page #89 -------------------------------------------------------------------------- ________________ आवश्यकसूत्रस्य विषयानुक्रमः सूत्राङ्काः 51-52 53-57 पृष्ठाङ्काः 347 विषयः श्रुतज्ञानविशुद्धिनिमित्तं कायोत्सर्गसूत्रे । सिद्धस्तुतिः, महावीरजिनस्तुतिः, महावीरजिननमस्कारफलम्, अरिष्टनेमिजिनस्तुतिः, अष्टापदस्थचतुर्विंशतिजिनस्तुतिश्च । पाक्षिकक्षामणासूत्राणि । 347-48 348-49 58-62 63-105 350-58 350 63 66-92 षष्ठं प्रत्याख्यानाध्ययनम् । प्राप्तसम्यक्त्वस्य श्रमणोपासकस्याचरणाप्ररूपणा । सम्यक्त्वस्य स्वरूपमतिचाराश्च । श्रमणोपासकवतानां भेदा अतिचाराश्च । यावत्कथिक-इत्वरिकभेदेन श्रावकवतविभजनम् । सम्यक्त्वप्राधान्यम्, अणुव्रतपालनाप्ररूपणा च । स्ण्लेख्नातिचाराः। नमस्कारसहितादिदशविधप्रत्याख्यानसूत्राणि । 350-55 355 93 94 " 356 356-58 96-105 परिशिष्टानामनुक्रमः प्रथमं परिशिष्टम् - दशवकालिकसूत्रस्य सूत्रानुक्र्म्ः। द्वितीयं , -दशवैकालिकसूत्रान्तर्गताना shbdaanaamnukrmH| तृतीयं ,, - दशवैकालिकसूत्रान्तर्गतानां विशेषनाम्नामनुक्रमः । चतुर्थ , - उत्तराध्ययनसूत्रस्य सूत्रानुक्र्म्ः। - उत्तराध्ययनसूत्रान्तर्गतानां shbdaanaamnukrmH| . षष्ठं . vishessnaamnaamnukrmH| - आवश्यकसूत्रस्य सूत्रानुक्रमः । भष्टम , - आवश्यकसूत्रान्तर्गतानां शब्दानामनुक्रमः । नवमं , - , विशेषनाम्नामनुक्रमः । पञ्चमं 359-60 369-443 444 445-70 471-630 63-34 635-36 637-57 658 सप्तम Page #90 -------------------------------------------------------------------------- ________________ a0 - अध्ययनम् । a0 खं 3 - 'खं 3 ' खं 4 - ' खं 4' - अचू... अगस्त्य चूर्णि अचूपा0 - श्रीअगस्त्य सिंह गणिविरचितदशवैकालिकसूत्रचूर्णिनिर्दिष्टः पाठभेदः । ava0 - दशवैकालिकसूत्रस्यावचूरिः । अवपा0 - दशवैकालिकसूत्रावचूरिनिर्दिष्टः पाठभेदः । खं 1 - 'खं 1' संज्ञको दशवैकालिकसूत्रस्यादर्शः । खं 2 - 'खं 2' - श्रीअगस्त्यसिंहगणिविरचिता दशवैकालिकसूत्र चूर्णिः । vR0 वृद्धविवरण ) 39 दशवैकालिकसूत्रस्य सङ्केतसूचिः 35 "" 27 35 gA0- गाथा । je0 - ' je0 ' संज्ञको दशवैकालिकसूत्रस्यादर्शः । नपा0 - नावगम्यतेऽस्य सङ्केतस्य स्पष्टीकरणम् । paM0 - पंक्तिः । "" pR0 - पृष्ठम् । मुद्रितवृ0 - 'दशवैकालिकंचूर्णि ' नान्मा ' श्री ऋषभदेवजी केशरीमलजी (रतलाम) ' द्वारा प्रकाशितो वृद्धविवरणस्य मुद्रित आदर्शः । vRA0 - दशवैकालिकसूत्रस्य वृद्धविवरणम् । वृपा0 - उपर्युक्तवृद्ध विवरणनिर्दिष्टः पाठभेदः । zu0 - ' zu0' संज्ञको दशवैकालिकसूत्रस्यादर्श: / शुपा0 - उपर्युक्तादर्शे निर्दिष्टः पाठभेदः । खुतव्याख्या} - आचार्यश्रीसुमतिसाधुसूरिविरचिता दशवैकालिकसूत्रव्याख्या । सुपा0 - उपर्युक्त व्याख्यानिर्दिष्टः पाठभेदः । हाटी0 - आचार्यश्रीहरिभद्रसूरिविरचिता दशवैकालिकसूत्रटीका । हाटीपा0 - उपर्युक्तटीका निर्दिष्टः पाठभेदः । हाटीमु0 - उपर्युक्तटीकायाः 'शेठ देवचंद लालभाई' (सूरत) द्वारा मुद्रित आदर्शः । Page #91 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रस्य सङ्केतसूचिः अध्या0-अध्याय्ः। gaa0-गाथा। cU0 / चूर्णि। उत्तराध्ययनसूत्रस्य चूर्णिः । चूपा0 - उत्तराध्ययनसूत्रचूर्णिनिर्दिष्टः पाठभेदः । चूप्र0-उत्तराध्ययनसूत्रचूर्णेर्हस्तलिखितप्रत्यन्तरस्य पात्थ्ः। ne0- आचार्यश्रीनेमिचन्द्रसूरिविरचितोत्तराध्ययनसूत्रटीकाया मुदितावृत्तौ तत्सम्पादकस्वीकृत उत्त्राध्य्य्न्सूत्र्मूल्पात्थ्ः। नेटी0-आचार्यश्रीनेमिचन्द्रसूरिविरचिता उत्त्राध्य्य्न्सूत्र्त्तीका। नेटीमु0- उपर्युक्तटीकायाः 'शेठ पुष्पचन्द्र क्षेमचन्द्र (वलाद)' द्वारा प्रकाशिता मुद्रितावृत्तिः । पण्ण0 - पण्णवणासुत्तं विभाग 1 श्रीमहावीरजैन विद्यालयद्वारा प्रकाशितम् । पण्णपा0 - उपर्युक्तग्रन्थे निर्दिष्टः पात्थ्भेद्ः। pA0 - आचार्यश्रीशान्तिसूरिविरचिताया 'पाइयटीकाऽनाम्न्या उत्तराध्ययनसूत्रटीकाया मुद्रि तावृत्तौ तत्सम्पादकस्वीकृत उत्त्राध्य्य्न्सूत्र्मूल्पात्थ्ः। पाइयटीका) पाटी0 / - आचार्यश्रीशान्तिसूरिविरचिता उत्तराध्ययनसूत्रटीका । पाटीपा0 - उपर्युक्तटीकानिर्दिष्टः पात्थ्भेद्ः। पाटीपाप्र0 - उपर्युक्तपाठभेदस्थाने ह्स्त्लिखित्प्र्त्य्न्त्र्पात्थ्ः। पाटीप्र0- उपयुक्तटीकाया हस्तलिखितप्रत्यन्तरस्य पात्थ्ः। पाटा - उपर्यक्तटीकायाः 'शेठ देवचंद लालभाई (सुरत)' द्वारा प्रकाशिता मुदितावृत्तिः। मुपाटी0/- उपयुक्तटीकायाः 'शेठ देवचंदन pu0- 'pu0' संज्ञक uttraadhyynsuutrsyaadrshH| pu0 - पुस्तकम् , केवलं 283 तमपृष्ठे 32 पंक्तावियं संज्ञाऽस्ति । पुसं0 - 'pu0' संज्ञकादर्श संशोधितः पात्थ्ः। pR0 - पृष्ठम् । मुचू0 - उत्तराध्ययनसूत्रचूर्णेः 'श्रीऋषभदेवजीके शरीमलजी (रतलाम)' द्वारा प्रकाशिता मुद्रितावृत्तिः। ला 1 - 'ला 1' संज्ञक uttraadhyynsuutrsyaadrshH| लारसं0- उपर्युक्तादशै संशोधितः पात्थ्ः। Page #92 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रस्य सङ्केतसूचिः ला 2 - 'ला 2' संज्ञक उत्तराध्ययनसूत्रस्यादर्शः । लारसं0 - उपर्युक्तादर्श संशोधितः पाठः । lA0 da0 vi0 -श्रीलालभाई दलपतभाई भारतीयसंस्कृति विद्यामंदिर (अहमदाबाद) vi0 saM0 - vikrmsNvt| zA0 - 'zA0' संज्ञक उत्तराध्ययनसूत्रस्य mudritaadrshH। शापा0 - उपर्युक्तादर्श निर्दिष्टः पात्थ्भेद्ः। zlo0- shlokH। सं 1 - 'सं 1' संज्ञक उत्तराध्ययनसूत्रस्यादर्शः । संसं0 -- उपर्युक्तादर्श संशोधितः पाठः । सं 2- 'सं 2' संज्ञक उत्तराध्ययनसूत्रस्यादर्शः । संरसं0 - उपर्युक्तादर्श संशोधितः पात्थ्ः। su0-सुत्त्ण्। sU0 - सूत्र्म्। ha0-'ha0' संज्ञक uttraadhyynsuutrsyaadrshH| Page #93 -------------------------------------------------------------------------- ________________ आवश्यक सूत्रस्य सङ्केतसूचिः A0 - आगमरत्नमञ्जूषागत श्रुतस्थविरश्रीमत्सागरानन्दसूरि सम्पादितं आवश्यकसूत्रम् । आगमोदय0 - आगमोदयसमिति (सुरत) द्वारा प्रकाशितावृत्तिः । R0 ke0 - श्रीऋषभदेवजी केशरीमलजी (रतलाम) द्वारा प्रकाशिता वृत्तिः । - आवश्यकसूत्रचूर्णिः । cU0 चूर्णि चूपा0 - आवश्यक सूत्रचूर्णिनिर्दिष्टः पाठभेदः । चूप्र0 - आवश्यकसूत्र चूर्णेर्हस्तलिखितप्रत्यन्तरस्य पाठः । je0 - ' je0 ' संज्ञक आवश्यक सूत्रस्यादर्शः । Ti0 - टिप्पनकम् । pa0 - पत्रम् । pR0 - पृष्ठम् । mu0 - आगमोदय समिति (सुरत) द्वारा आचार्यश्रीहरिभद्रसूरिकृतवृत्त्या आवश्यक सूत्रस्य मूलवाचना । sU0 - सूत्रम् । हरि0 ] - आचार्यश्रीहरिभद्रसूरिकृता आवश्यकसूत्रवृत्तिः । हवृ0 हवृपा0 - उपर्युक्तवृत्तौ निर्दिष्टः पाठभेद: / हवृप्र0 - उपर्युक्तवृत्तेर्हस्त लिखितप्रत्यन्तरस्य पाठः । परिशिष्टगतसङ्केतसूचिः gA0 - गाथा । ca0 ca0 - चतुर्थचरणम् । Ti0 - टिप्पनकम् । tR0 e0 va0 - तृतीयैकवचनम् । tR0 ca0 - तृतीयचरणम् । dvi0 e0 va0 - द्वितीयैकवचनम् । dvi0 ca0 - द्वितीयचरणम् । paM0 - पंक्तिः । पाठ - पाठान्तरम् । pR0 - पृष्ठम् । pra0 e0 va0 - प्रथमैकवचनम् । सह प्रकाशितस्य 4 Page #94 -------------------------------------------------------------------------- ________________ // णमो त्थु णं समणस्स भगवओ महैमहावीरवद्ध माणसामिस्स ॥ ॥ णमो त्थु णं अणुओगधराणं थेराणं ॥ सिरिसेज्जंभवथेरविरइयं दसवेयालियमुत्तं 1 पढमं dumapuphiya'jjhayaNaM 1. धम्मो मंगलमुक्कङ्कं अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे संया मणो ॥ 1 ॥ 2. जहा दुमस्स पुप्फेसु भमरो Aviya~I रसं । नय पुष्पं किलाइ सो र्ये पीणेइ अप्पयं ॥ 2 ॥ 3. एमेए समणा mu~ttA जे लोए संति सहुणो । विहंगमा व पुष्फेसु दाण-भत्तेसणे रया ॥ 3 ॥ 4. वयं च वित्तिं लब्भामो न य कोइ उवहम्मई । अंहागडेसुं रीयंते पुप्फेसु भमरा जहा ॥ 4 ॥ 5. महुकार संमा बुद्धा जे भवंति अणिस्सिया । नाणापिंडरया दंता तेणें वुच्चंति साहुणो ॥ 5 ॥ त्ति बेमि ॥ ॥ [पढमं] durmepupphiya'jjhayaNaM समत्तं ॥ 1 ॥ 1. सर्वास्वपि सूत्रप्रतिषु मुक्कट्ठे इति पाठो वर्त्तते, अगस्त्यचूर्णौ वृद्धविवरणे च मुक 'मुट्ठि पाठद्वयमपि दृश्यते, साम्प्रतकाले पुनः मुकिटं इति सूत्रपाठ प्रवृत्तिर्दृश्यते ॥ 2. सदा मती apA0 ॥ [पृ. 9 पं. 23 ] ॥ 3 यती रसं a0 0 ॥ 4. अ je0 ॥ 5. मुक्का a0 ॥ 6. साहवो a0 ॥ 7. अव खं 2 ॥ 8. अहागडेहिं रीयंति पुप्फेहिं भमरा a0 / अहाकडेसु रीयंते पुष्फेहिं भमरा vR0 ॥ 9. सुरीयंति je0 खं 4 शुपा0 / सु रियंति खं 2 ॥ 10. समे खं 1 ॥ 11 भमंति सुपा0 ॥ 12. अणस्सिया je0 ॥ 13. सुमतिव्याख्यायां ते य वुच्यंति इति सूत्रपाठानुसारेण व्याख्यातमस्ति, तेण वुच्चंति इति पाठस्तु पाठान्तरतया निर्दिष्टोऽस्ति तत्र ॥ 14. इयं पुष्पिका खं 1 प्रतावेव वर्तते ॥ 10 Page #95 -------------------------------------------------------------------------- ________________ बीयं sAmaNNapuvaga'jjhayaNaM 6. कहं नु कुजा सामण्णं जो कामे न निवारए । पए पए विसीयंतो संकप्पस्स वसं गओ 1 ॥ 1 ॥ 7. वत्थ-गंधमलंकारं इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति न से चाइ ति वुच्चै ॥ 2 ॥ 8. जे ये कंते पिए भोए लद्धे "विप्पिट्टि कुम्वई । सोहीणे चयई भोए से हु चाइ त्ति वुच्चई ॥ 3 ॥ 9. समाए पेहाए परिव्ययंतो, सिया मणो निस्सरई बहिद्धा । न सा महं नो वि अहं पि तीसे, इच्चेव ताओ विणएज रागं ॥ 4 ॥ ओण्यावयाही चय सोगुमलं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥ 5 ॥ .. 11. पक्खंदे जलियं जोइं धूमकेउं दुरासयं । नेच्छंति वंतयं भोतुं कुले जाया अगंधणे ॥ 6 ॥ 12. धिरत्थु ते" जसोकामी जो तं जीविय्कार्न्ना। वंतं इच्छसि आवेउं सेयं ते मरणं भवे ॥ 7 ॥ 15 1. कहं णु कुज्जा, kati'haM कुज्जा, कयाऽहं कुज्जा, कहं स कुज्जा इति पाठभेदचतुष्कं श्रीअगस्त्यचूर्णौ निर्दिष्टं व्याख्यातं चाप्यस्ति । श्रीवृद्धविवरणकृता कैऽहं कुज्जा, कयाऽहं कुज्जा, कहं णु कुज्जा इति पाठमेदत्रिकं निर्दिश्य व्याख्याय च "पाएण पुण एतं सुत्तं एवं पढिजैकहं णु कुज्जा सामण्णं" इत्युक्त्म्स्ति। श्रीहरिभद्रपादैः पुनः स्ववृत्तावेवं proktamasti"katyaham , कदाऽहम् , कथमहम् इत्याद्यदृश्यपाठान्तरपरित्यागेन दृश्यं व्याख्यायते-कथं नु कुर्याच्छामण्यं यः कामान् न निवारयति इति पत्र 85-1 / कहन्नु खं 1-2-3-4 ॥ 2. जे je0॥ 3. णिवारते अचू 0 0 ॥ 4. पदे पदे acU0 vR0 ॥ 5. वत्थं गंदेग् खं 3-4 ॥ 6. इत्थीतो सतणाणि acU0 ॥ 7. चागि acU0 ॥ 8. वुच्चई zu0 ॥ 9. उ acU0 ॥ 10. विप्पिटुं कुछ acU0 ॥ 11. कुन्वति acU0 / कुवह खं 1 ॥ 12. साधीणे चयति भोगी से हु चागि ति धुञ्चति acU0 ॥ 13. चए भोए je0॥ 14. समाय पेदेग् अचूपा0 ॥ 15. नीसरती acU0 / नीसरई खं 1.4 ॥ 16. विणइज्ज खं 2 ॥ 17. आतावयाहि acU0 / आतावयाही खं 2 ॥ 18. सौमलं acU0 / सोयमलं je0 / सोगमलं vR0 हाटी0 खं 1-2-3 / सोकमलं vRA0 ॥ 19. कमाहि acU0 खं 1 / कमाहिं vR0 je0 ॥ 20. छिंदाहि राग विणएहि दोसं एवं अचू0॥ 21. तेऽजसो अचूपा0 ॥ Page #96 -------------------------------------------------------------------------- ________________ बीयं sAmaNNapuvvaga'jjhayaNaM 13. अहं च भोगरांयस्स तं च सि अंधगवहिणो । मा कुले गंधणा होमो संजमं निहुओ चर ॥ 8 ॥ 14. जै तं काहिसि भावं जा जा देच्छिसि नरिओ । वयाइद्धो व्व हएण्डो अट्ठियप्पा भविस्ससि ॥ 9 ॥ 15. तीसे सो वयणं सोच संजयाए सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ ॥ 10 ॥ 16. एवं करेंति संबुद्धा पंडिया पवियक्खणा । su0 6-16] विणियति भोगे जहा से पुंरिसोत्तमो ॥ 11 ॥ त्ति बेमिं ॥ ॥ बीयं sAmaNNapuvvaga'jjhayaNaM // 2 // 1. रातिस्स acU0 / 'राइस्स vR0 खं 1-3-4 | रायस्स खं 2 je0 zu0 ॥ 2. दच्छसि acU0 शुपा0 / दिच्छसि je0 vR0 शुपा0 / 3. नारीओ vR0 खं 1 ॥ 4. वाताइद्धो acU0 / वायाविद्धो खं 4 ॥ 5. हढो acU0 zu0 ॥ 6. सुश्च्वा संजयाए सुहासियं खं 2 ॥ 7 संपण्णा पंदेग् acU0 vR0, मूलस्थः पाठः पाठान्तरत्वेन निर्दिष्टः acU0 ॥ 8. भोगेहिं acU0 0 ॥ 9. पुरिसुत्तिमे acU0 / पुरिसुत्तमो zu0 ॥ 10. मि ॥ कहनु कुजा अज्झयणं सम्मत्तं खं 1 | आदर्शान्तरेषु पुष्पिकैव न वर्तते ॥ Page #97 -------------------------------------------------------------------------- ________________ तैयं khuDDiyAyArakaha'jjhayaNaM 17. संजमे सुट्ठियप्पाणं विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं निग्गंथाण महेसिणं ॥ 1 ॥ 18. उद्देसियं 1 कीयगडं 2 नियागं 3 अभिहडाणि 4 य । रओणिभत्ते 5 सिणाणे 6 य गंध 7 मल्ले 8 य वीयणे 9 ॥ 2 ॥ 19. सन्निही 10 गिहिमत्ते 11 य रायपिंडे किमिच्छए 12 / __संबाहण 13 दंतपंहोयणा 14 य, संपुच्छण 15 देहपलोयणा 16 य ॥ 3 ॥ 20. अट्ठावए 17 य नाली य 18 छत्तस्स य धारणट्ठाए 19 / "तेगिच्छं 20 पाहणा पाए 21 समारंभं च जोइणो 22 ॥ 4 ॥ 21. सेजायरपिंडं 23 च आसंदी 24 पलियंकए 25 / गिहंतरनिसेन्जा 26 य गायस्सुव्वट्टणाणि 27 य ॥ 5 ॥ 22. गिहिणो वेयावडियं 28 जा ये आजीवत्तिया 29 / तत्तानिव्वुडभोइत्तं 30 आउरस्सरणाणि 31 y॥6॥ 23. मूलए 32 सिंगबरे 33 य उच्छुखंडे अणिव्वुडे 34 / कंदे 35 मूले 36 सचित्ते फले 37 बीए य आमए 38 ॥ 7 ॥ 24. सोवैचले 39 सिंधवे लोणे 40 रुमालोणे य आमए 41 / सामुद्दे 42 पंसुखारे 43 य कालालोणे य आमए 44 ॥ 8 ॥ 1. तायणं je0 ॥ 2. देग्मेतमदेग् acU0 ॥ 3. अगस्त्यचूर्णौ णियागमभिहडं ति य इति पाठो मौलभावेन व्याख्यातः, णियागं भभिहडाणि य इति णियागाभिहडाणि य इति च पाठभेदयुगलं दृश्यते ॥ 1. रायभदेग् शुपा0 ॥ 5. सणाणे जे. खं 3 ॥ 6. संवाधण acU0 / संवाधण दंतपधोवणं च vR0॥7. पहोवणा je0 खं 4 / पहोयणं च सं हाटी0 ॥ 8. संपुच्छणं acU0 / संपुच्छगो अचूपा0 / संपुच्छणा vR0॥ 9. णालीया अचू0| नालीए छदेग् शुपा0 ॥ 10. तेहच्छं खं 1-2-3.4 ॥ 11. पाधणा acU0 / पाणहा पाए na0 shu0॥ 12. आसण्णं परिवज्जए । अच्पापा0॥13. या खं 4 ॥ 14. जीविवित्तिया aca0 / जीववित्तिया खं1-2-3.4 हाटी. vR0 / जीववित्तया shupaa0॥ 15. वत्तानिव्वुडभोती त आउरे अचू0॥ 16. आउरे सरणा acU0 खं 1 ॥ 17. सोमञ्चले खं 1 / "सोवच्चलं नाम सेंधवलोणपन्वयस्स अंतरंतरेसु लवणखाणीओ भवति" इति वृद्धविवरणे ॥ 18. रोमालोणे खं 1-2-3-4 je0 shu0|| Page #98 -------------------------------------------------------------------------- ________________ su0 17-31] तैयं khuDDiyAyArakaha'jjhayaNaM 25. धूवणे 45 त्ति वैमणे 46 य वत्थीकम्म 47 विरेयणे 48 / अंजणे 49 दंतवणे 50 य gA~yAbhaMga 51 विभूसणे 52 ॥ 9 ॥ 26. सव्वमेयमणाइण्णं निग्गंथाण महेसिणं । संजमम्मि य~ जुत्ताणं लहुभूयविहारिणं ॥ 10 ॥ 27. पंचासवपरिन्नाया तिगुत्ता छसु स्ण्ज्या। पंचनिग्गहणा धीरो निग्गंथा उज्जुदंसिणो ॥ 11 ॥ 28. आयावयंति गिम्हेसु हेमंतेसु अवाउडा । वासासु पडिसंलीणा संजया सुसमाहिया ॥ 12 ॥ 29. parIsahariU~daMtA धुर्यमोहा जीण्दिया। सव्वदुक्खप्पहीणट्ठों पक्कमति महेसिणो ॥ 13 ॥ 30. दुक्कराई कएण्रेत्ता णं दुस्सहाई सैहेत्तु य । केइत्थ देवलोगेसु केई सिझंति नीरया ॥ 14 ॥ 31. खवेत्ता पुव्वकम्माइं संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता ताइणो परिनिव्वुड ॥ 15 ॥ ति बेमि ॥ ॥ खुड्डियायारकहा तैयं अज्झयणं सम्मत्तं ॥ 1. धूयणे खं 4 / धूमणे अचूपा0॥ 2. ववणे खं 4 je0॥ 3. बत्थी shupaa0॥ 4. गायब्भंग vR0॥ 5. तेसिमेतमणाइण्णं vR0॥ 6. संजमं अणुपालेति लहुभूयविहारिणो vR0॥ 7. उ acU0 ॥ 8. विधारिणं je0 zu0 acU0 ॥ 9. वीरा अचू0॥ 10. उजुदं खं 1-2-4 acU0 ॥ 11. गिम्हासु अचू0॥ 12. अवंगुता vR0॥ 13. रिवू vR0| देग्रितुदं acU0 ॥ 14. धुतमो अचू0॥ 15. 'ट्ठा ते वदंति सिवं गतिं ॥ 13 ॥ acU0, एतदनन्तरं ति बेमि इति आचार्यान्तरमतेनाध्ययनपरिसमाप्तिः सूचिता श्रीमद्भिरगस्त्यासिंहपादैः । येषां मतेऽत्राध्ययनपरिसमाप्तिरस्ति तेषां मते दुकराई करेत्ता paM0 इति खवेत्ता पुव्वकम्माइं0 इति च सूत्रगाथायुगलं (14-15) प्राचीनवृत्तिगतं बोद्धव्यम् । तथा येषां मते 14-15 सूत्रगाथायुगलं सूत्रपाठत्वेनास्ति तेभ्यो केषाञ्चिन्मते प्रस्तुतत्रयोदशगाथाया उत्तरार्द्धमित्थ. मुपलभ्यते-सव्वदुक्खपहीणट्ठा पक्कमति म्हेसिन्नो। स्पष्टीकरणमिदमगस्त्यचूर्णिमनुसृत्य कृत्म्त्रास्माभिः॥16. परक्कमति vR0॥ 17. करंता णं खं 1 je0 अचू0॥ 18. दूसहा खं 3 ॥ 19. सहितु खं 1-3 ॥ 20. केएत्थ खं 2 shu0| केइत्थं खं 1 ॥ 21. केई zu0 / केय shupaa0॥ 22. खवित्ता खं 1-4 je0 zu0 हाटी0 / खवेत्तु पुवकम्माणि acU0 ॥ 23. परिणिव्वुत ॥ त्ति acU0 / परिनिन्वायं [ति] ॥ त्ति खं 2 / "परिनिर्वान्ति" हात्ती0॥ Page #99 -------------------------------------------------------------------------- ________________ चउत्थं chajjIvaNiya'jjhayaNaM 32. सुयं मे औ ! तेण ए भगवया एवमक्खायं - इह खलु छज्जीवणिया nAma'jjhayaNaM समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया 5 सुपण्णत्ता सेयं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती ॥ 1 ॥ 4 15 33. कयरा खलु सा छज्जीवणिया nAma'jjhayaNaM समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती 1 ॥ 2 ॥ 34. इमा खलु सा छज्जीवणिया NAma'jjhayaNaM समणेणं भगवया महा10 वीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नत्ती । तं जहा--पुढविकाइया 1 आउकाइया 2 तेउकाइया 3 वाउकाइया 4 वणस्सैकाइया 5 तसकाइया 6 ॥ 3 ॥ 35. पुंढवि चित्तमंतमक्खाया a~NegajIvA पुढो सत्ता अन्नत्थ सत्यपरिएणं ॥ 4 ॥ 36. आउ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं ॥ 5 ॥ 37. तेउ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं ॥ 6 ॥ 38. वाउ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थ20 परिणएणं ॥ 7 ॥ 39. वणस्सइ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं, तं जहा - अग्गबीया मूलबीयां पोरबीया खंधबीया बीयरुहा 1. भावसंतेण तथा आमुसंतेण इति द्वौ पाठविशेषौ acU0 ॥ 2 तेण acU0 ॥ 3. विक्काइया आउक्क|इता acU0 ॥ 4. आयुकाइ खं 1 ॥ 5. काईया तसकाईया खं 4 ॥ 6. पुढवी अचूपा0 ॥ 7. चित्तमत्तमक्खता अचूपा0 वृपा0 हाटी0 शुपा0 / cittamaMta'kkhA' je0 zu0 / चित्तमंता अक्खा तथा चित्तमत्ता अक्खा वृपा0 / चित्तमतक्खाया शुपा0 / एवमग्रेतनेषु चतुर्ष्वपि सूत्रेषु पाठभेदा ज्ञेयाः ॥ 8. अणेगे जीवा खं 1-2-3-4 je0 / एवमग्रेतनेषु चतुर्ष्वपि सूत्रेषु पाठभेदो ज्ञेयः ॥ 9. या खंधबीया पोरबीया बीय खं 4 ॥ Page #100 -------------------------------------------------------------------------- ________________ su0 32-41] चउत्थं chajjIvaNiya'jjhayaNaM सम्मुच्छिमा तणलया वणस्सैकाइया सबीया, चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं ॥ 8 ॥ 40. से ए जे पुण इमे अणेगे बहवे तसा पाणा तं जहा -- अंडया पोयया जराउया रसया संसेइमा सम्मुच्छिमा उब्भिया उववाइया जेसिं केसिंचि पाणाणं अभिक्कंतं पडिक्कंतं संकुचियं पसारियं रुयं भतं तसियं पलाइयं, A~gai - गइविन्नाया, जे य कीड-पयंगा, जा य कुंथु - पिवीलिया, सव्वे बेइंदियां सव्वे तेइंदियां सव्वे चौरिंदिया सव्वे पंचिंदिया, सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुया सव्वे देवा सव्वे पाणा परमाहम्मिया, ऐसो खलु छट्टो जीवनिकाओ तसकाओ त्ति वुच्चें ॥ 9 ॥ [पुढविक्कातिए जीवेण सद्दहति जो जिणेहि पण्णत्ते । अभिगतपुण्ण- पावो ण सो उट्ठावणाजोग्गो ॥ 1 ॥ 41. i~cesiM छण्हं जीवनिकायाणं नेव सयं 'देंड सैंमारंभेजा, neva'nnehiM 10 दंड समारंभावेजा, "दंड सएण्मारंभंते वि अन्ने न समणुजणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मैणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि ॥ 10 ॥ 9. 'या, वणस्सती, चित्तमंत acU0 ॥ 2. एतत्सूत्रप्रारम्भे तसा चित्तमंता अक्खाया अणेगजीवा पुढो सत्ता अण्णत्थ सत्थपरिणएणं इति सूत्रांशोऽधिको वृद्धविवरणे दरीदृश्यते ॥ 3. उब्भिदया vR0 ॥ 4. भोववाइया हाटी0 / ओववायया हाटीपा0 ॥ 5. चि उपा खं 4 ॥ 6. अभिकंतं पडिकंतं सं 1 ॥ 7. आगती-गतीविष्णाता acU0 ॥ 8. लिता, सव्वे देवा सव्वे असुरा सव्वे रतिता सव्वे तिरिक्खजोणिता सव्वे मणुस्सा सच्वे पाणा परमा acU0 / 'लिता, सच्चे रैया सव्वे तिरिक्खजोणिया सव्वे मणुया सव्वे देवा सच्चे पाणा परमा vR0 ॥ 9. बेंदिया je0 zu0 ॥ 10. तेंदिया je0 ॥ 11. परमहम्मिया खं 3 | पारहम्मिता अचूपा0 pA0 ॥ 12. एसो छट्टो acU0 ॥ 13. चाई खं 2-4 zu0 / 'च्चति acU0 ॥ 14. इच्चेतेहिं छहिं जीव निकाएहिं नेव अचू*, " हिंसो सप्तम्यर्थ तेव " अचू, अत्र तेवशब्द एवार्थकः । इच्छेतेसु छसु जीवनिकाएस नेव अचूपा0 ॥ 15. डंडं acU0 ॥ 16. समारभेज्जा acU0 ॥ 17. समारभा acU0 ॥ 18. समारभंते acU0 ॥ 19. जाणामि । जादेग् खं 1- 2-4 je0 / 'जाणेमि । जा खं 3 ॥ 20. तिविहेणं न करेमि अचूक ॥ 21. मणसा वयसा कायसा, न करेमि नपा0 ॥ 22. करंतं खं 1-2-4 ॥ 23. गरिहामि zu0 ॥ 24. [] एतादृकोष्टकान्तर्गतमेतद् गाथाद्वादशकं केचिदाचार्याः सूत्रत्वेन मन्यन्ते, केचिच्च प्राचीनवृत्तिसत्कं मन्यन्ते' इत्यगस्त्य सिंहपादा आवेदयन्ति तथा चागस्त्य चूर्णि :-- " ति केति वित्तिवयणमिमं भणंति । " वृद्ध विवरणकाराः पुनरेतद् गाथाद्वादशकं सूत्रपाठत्वेनावेदयन्तीत्य 7 5 15 ` Page #101 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su042आउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उत्त्त्थाव्न्नाजोग्गो॥2॥ तेउक्कातिए जीवे ण सद्दहति जो जिणेहि प्न्न्न्न्त्ते। अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥ 3 ॥ वाउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उत्त्त्थाव्न्नाजोग्गो॥4॥ वणस्सतिकातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥ 5 ॥ तसकातिए जीवे ण सद्दहति जो जिणेहि प्न्न्न्न्त्ते। अणभिगतपुण्ण-पावो ण सो उवठ्ठावणाजोग्गो ॥ 6 ॥ पुढविक्कातिए जीवे सद्दहती जो जिणेहि प्न्न्न्न्त्ते। अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 7 ॥ आउक्कातिए जीवे सद्दहती जो जिणेहि प्न्न्न्न्त्ते। अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 8 ॥ तेउक्कातिए जीवे सदहती जो जिणेहि प्न्न्न्न्ते। अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 9 ॥ वाउक्कातिए जीवे सद्दहती जो जिणेहि प्न्न्न्न्त्ते। अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 10 ॥ वणस्सतिकातिए जीवे सद्दहती जो जिणेहि प्न्न्न्न्त्ते। 20 अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 11 ॥ तसकातिए जीवे सदहती जो जिणेहि प्न्न्न्न्त्ते। अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 12 ॥ ] वगम्यते, तथा च वृद्धविवरणम्-"सीसो आह-जो एसो दंडनिक्खेवो एवं महव्वयारुहणं तं किं सम्वेसि अविसेसियाणं महव्वयारहणं कीरति उदाहो परिक्खिऊणं? आयरिओ भणड-जो इमाणि कारणाणि [ण ] सहहै तस्स महन्वयाणि [ण] समारुहिजति, पुढविक्काइए जीवे ण सहहई जे जिणेहिं प्न्न्न्न्त्ते। अणभिगयपुण्ण-पावो ण सो उवटावणाजोग्गो ॥ 1 ॥ एवं भाउक्काइए जीवे. 2, एवं जाव तसकाइए जीवे0 6 / एयारिसस्स पुण समारुभिजंति, taM0-पुढविक्काइए जीवे सहाई जो जिणेहिं प्न्न्न्न्त्ते। अभिगतपुण्ण-पावो सो उव्त्त्राव्न्नाजोग्गो॥7॥ एवं आउक्काइए जीवे. 8, एवं जाव-तसकाइए जीवे सद्दहई जो जिणेहिं पण्णत्ते । अभिगतपुण्ण-पावो । सो उवट्ठावणाजोग्गो ॥ 12 ॥ " / सूत्रादर्शेषु तु नोपलभ्यते इदं गाथाद्वादशकम् ॥ Page #102 -------------------------------------------------------------------------- ________________ चउत्थं chajjIvaNiya'jjhayaNaM 42. पढमे भंते! महव्वंए पाणाइवायाओ वेरमणं । सव्वं भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा bA~yaraM वा तसं वा थावरं वा, नेव सयं पाणे a~ivAejA, neva'nnehiM पाणे ऐवायावेजा, पाणे ऐवायंते वि अन्ने न sa~maNujANejjA । जावज्जीवाए तिविहं तिविहेणं, ma~NeNaM वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि 5 गरहामि अप्पाणं वोसिरामि । पढमे भंते! महव्व उवडिओ मि सव्वाओ पाणाइवायाओ वेरमणं ॥ 11 ॥ 44] 43. अहावरे दोच्चे भंते! महींए मुसावायाओ वेरमणं । सव्वं भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहीं वा भया वा हासा वीं । नेव सयं मुसं वइएज्जा, neva'nnehiM मुसं वयावेज्जा, मुसं वयंते वि अन्ने न समणुजाणेज्जा । जावज्जी- 10 वाए तिविहं तिविहेणं, मैंणेणं वायाए काएणं, न करेमि न कारवेमि ka~reMtaM पि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि । दोचे भंते ! महव्वै उवडिओ मि सव्वाओ मुसावायाओ वेरमणं ॥ 12 ॥ 44. अंहावरे तच्चे भंते ! महव्वइए अदिन्नादाणाओ वेरमणं । सव्वं भंते! अदिन्नादाणं पञ्चक्खमि । से गामे वा नगरे वा रन्ने वा अप्पं वा बहुं वा अणुं वा I 15 1. व्वते उवट्टितो मि पाणातिवातातो वे acU0, "केति 'उवट्ठितो mi'tti अंते पढंति " इत्यनेन मूलवाचनागतः पाठो वाचनान्तरत्वेन निर्दिष्टः श्रीमद्भिरगस्त्यसिंहपादैः ॥ 2. वातरं वा अचू*, तथा चागस्त्यचूर्णि:- -" वातं रातीति वातरो - महासरीरो तं वा " ॥ 3. वा, से त पाणातिवाते चतुव्विहे, taM0 - दन्वतो खेत्ततो कालतो भावतो । दव्वतो छसु जीवनिकाएसु, खेत्ततो सव्चलोगे, कालतो दिया वा राम्रो वा, भावतो रागेण वा दोसेण वा । णेव सयं पाणे अचू*, अयमधिकः पाठः कतिचिदाचार्याभिप्रायेण सूत्रपाठः, कतिचिदाचार्यान्तराभिप्रायेण च प्राचीनवृत्तिपाठ इत्यावेदितमगस्त्यसिंहपादैः स्वचूर्णौ । एतदधिकपाठविषयेऽग्रेऽपि महाव्रतालाप - केष्वित्थमेवावगन्तव्यम् ॥ 4. अतिवातेमि, नेव' acU0 ॥ 5. अतिवायावेमि, पाणे acU0 ॥ 6. समणुजाणामि । जाव acU0 ॥ 7 मणसा वयसा कायसा, na ka acU0 ॥ 8. vvate pANAtivAtA to ve acU0 // 9 आहावरे acU0 ॥ 10. व्वते उवट्ठितो मि मुसावातातो वे acU0 ॥ 11. लोभा je0 acU0 ॥ 12. वा । से य मुसावाते चउब्विहे, taM0 - दव्वतो एक । दव्वतो सव्वदव्वेसु, खेत्ततो लोगे वा भलोगे वा, कालतो दिया वा रातो वा, भावतो कोहेण वा लोभेण वा भतेण वा हासेण वा । णेव सतं मुखं acU0 ॥ 13. वैज्जा je0 खं 2 | 15. जाणामि । मि, व acU0 ॥ 14. वयावज्जा खं 1 - 3 | वयावेमि, मुसं acU0 ॥ जाव' je0 खं 1 - 4 acU0 ॥ 16. मणसा वयसा कायसा, न कदेग् acU0 ॥ 1-2-4 ॥ 18. गरिहामि zu0 ॥ 19. व्वते मुसावातातो वे acU0 ॥ a0 ॥ 21. व उवट्ठितो मि अदिष्णादाणातो वे acU0 ॥ 22. 'क्खामि । से अपं 17. करंत खं 20. महावरे वा ब' acU0 pR0 ॥ Page #103 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su045थूलं वा चित्तमंतं वा अचित्तमंतं वा । नेव सयं अदिन्नं गेण्हेजी, neva'nnehi अदिन्नं गेण्हावेजा, अदिन्नं गेण्हते वि अन्ने न स्म्न्नुजान्नेजा। जावज्जीवाए तिविहं 'तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि । 5 तचे भंते! महर्वए उवढिओ मि सव्वाओ अदिन्नादाणाओ वेरमणं ॥ 13 ॥ 45. अंहावरे चउत्थे भंते ! महवंए मेहुणाओ वेरमणं । सव्वं भंते ! मेहुणं पञ्चक्खामि, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा । नेव सयं मेहुणं सेवेजी, neva'nnehiM मेहुणं सेवावेन्ना, मेहुणं सेवंते वि अन्ने न. स्म्न्नुजीन्नेजा। जावज्जीवाए तिविहं "तिविहेणं, मणेणं वायाए कारणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि। चउत्थे भंते! महव्वए उवडिओ मि सव्वाओ मेहुणाओ वेरमणं ॥ 14 ॥ 46. अंहावरे पंचमे भंते ! महबए परिग्गहाओ वेरमणं । सव्वं भंते ! परिग्गरं पञ्चक्खउमि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं 15 वा अचित्तमंतं वा । नेव सयं परिग्गहं परिगेण्हेजा, neva'nnehiM परिग्गरं 1. वा। से त अदिण्णादाणे चतुविहे पण्णत्ते, taM0-दन्वतो एक्। दवतो अप्पं वा बहं वा अणुं वा थलं वा चित्तमंतं वा अचित्तमंतं वा, खेत्ततो गामे वा णगरे वा अरण्णे वा, कालतो दिया वा रातो वा, भावतो अप्पग्घे वा महग्घे वा। णेव सतं अदिण्णं अचू0॥ 2. गिहिज्जा je0| गेण्हेमि, नेव acU0 ॥ 3. गिण्हावेज्जा je0 खं 1-2 / गेहावेमि, अदिण्णं acU0 ॥ 4. जाणामि । जाव je0 खं 1.4 acU0 ॥ 5. तिविहेण मणसा वयसा कायसा न की अचू0॥ 6. करतं खं 1-2-4 ॥ 7. गरिहामि shu0॥ 8. देग्व्वते अदिण्णादाणातो वे अचू0॥ 9. आहावरे acU0 ॥ 10. व्वते उवट्ठितो मि मेहुणातो वे अचू0॥ 11. वा । से य मेहुणे चउविहे पण्णत्ते, taM0-दव्वतो त्तू। दव्वतो रुवेसु वा स्वसहगतेसु वा दन्वेसु, खेत्ततो उड्ढलोए वा अहोलोए वा तिरियलोए वा, कालतो दिया वा रातो वा, भावतो रागेण वा दोसेण वा। णेव सतं मेहुणं acU0 ॥ 12. सेवेमि, नेव अचू0॥ 13. सेवावेमि, मेहुणं अचू0॥ 14. जाणामि । जाव अचू0॥ 15. तिविहेण मणसा वयसा कायसा, न. कदेग् अचू0॥ 16. करंतं खं 4 ॥ 17. गरिहामि shu0॥ 18. व्वते मेहुणातो वे अचू0॥ 19. आहावरे अचू0॥ 20. देग्व्वए उवट्टितो मि परिग्गहातो वे अचू0॥ 21. क्खामि, से गामे वा गरे वा अरण्णे वा अप्पं वा vR0 / क्खामि, से गामे वा णगरे वा अरण्णे वा। से य परिग्गहे चउविहे पण्णत्ते, taM0-दव्वतो खेत्ततो कालतो भाव्तो। दवतो सचदव्वेहिं, खेत्ततो सव्वलोए, कालतो दिया वा रायो वा, भावतो अप्पग्घे वा महग्धे वा। णेव सतं परि' acU0 ॥ 22. परिगिण्हे खं 1 / परिगिण्हेमि, णेव अचू0॥ Page #104 -------------------------------------------------------------------------- ________________ 49] चउत्थं chajjIvaNiya'jjhayaNaM परिगेण्हावेज्जा, परिग्गहं परिगेण्हते वि अन्ने न स्म्न्नुजान्नेजा। जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि। पंचमे भंते ! महवए उवडिओ मि सव्वाओ परिग्गहाओ वेरमणं ॥ 15 ॥ 47. a~hAvare छटे भंते । ए राईभोयणाओ वेरमणं । सव्वं भंते ! 5 . राईभोयणं पच्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा। नेव सयं राइं भुंजेज्जा, neva'nnehiM राई भुंजावेजा, राई भुंजते वि अन्ने न समणुजाणेज्जा । जावज्जीवाए तिविहं "तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि । छठे भंते ! वइए उवढिओ मि सव्वाओ राईभोयणाओ वेरमणं ॥ 16 ॥ 10 48. इच्चेइयाई पंच महव्वयाई राईभोयणवेरमणछट्ठाई अत्तहियुट्टयाए उवसंपज्जित्ता णं viharA~mi ॥ 17 // 49. से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया~ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से पुढविं वा "भित्तिं वा सिलं वा लेखें वा ससरक्खं वा कायं ससरक्खं वा वत्थं 15 हत्थेण वा पाएण वा कटेण वा कैलिंचेण वा अंगुलियाए वा सैलागाए वा 1. परिगिण्हा खं 1-2-3 / परिगेण्हावेमि, परिदेग् acU0 ॥ 2. परिगिण्हं खं 1-4 je0 acU0 ॥ 3. जाणामि । जाव खं 1-4 je0 acU0 vR0 हाटी0 ॥ 4. मणसा वयसा कायसा ण कदेग् अचू0॥ 5. गरिहामि shu0॥ 6. वए परिग्गहातो वे अचू0॥ 7. आहावरे acU0 ॥ 8. भंते! महव्वए खं 3 shupaa0॥ 9. वते उवट्टितो मि रातीभो' acU0 ॥ 10. सादिमं वा। से त रातीभोयणे चतुम्विहे पण्णत्ते, taM0-दव्वतो खेत्ततो कालतो भाव्तो। दव्वतो असणे वा पाणे वा खादिमे वा सादिमे वा, खेत्ततो समयखेत्ते, कालतो रावी, भावतो तित्ते वा कडुए वा कसाए वा अंबिले वा महुरे वा लवणे वा। णेव सतं रातीभोपणं भुंजेमि, Neva'NNehiM रातीभोयणं भुंजावेमि, रातीभोयणं भुंजते वि अण्णे ण समणुजाणामि । जाव अचू0॥ 11. तिविहेण मणसा वयसा कायसा ण कदेग् अचू0॥ 12. गरिहामि shu0॥ 13. भंते ! महत्वए खं 3 ॥ 14. वते रातीभोयणातो वे अचू0॥ 15. इच्चेयाई खं 1-2-3 / इच्छेताणि पंच महव्वताणि रातीभोयणघेरमणछटाणि acU0 ॥ 16. हियट्ठाए खं 2 ॥ 17. 'रामि ॥ 17 ॥ महव्वयाणि समत्ताणि ॥ 49. से खं 1 / रामि ॥ 17 ॥ पंच महन्वया सम्मत्ता ॥ 49. से je0 ॥ 18. दिया वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से पुढवि acU0 vR0॥ 19. मित्तं खं 1 ॥ 20. पादेण वा अंगुलियाए वा सलागाए वा [सलागहत्थेण वा vR0] कट्टेण वा कलिंचेण वा णाऽऽलिहेज्जा acU0 vR0॥ 21. किलिंचेण खं 1-2-3 ॥ 22. सिलागाए खं 2 ॥ Page #105 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 50सलागहत्थेण वां नाऽऽलिहेजा न विलिहेजा न घट्टेजा ने भिंदेज्जा, अन्नं नाऽऽलिहावेजा न विलिहावेजा न घट्टावेजा न भिंदावेजा, अन्नं आलिहंतं वा विलिहंतं वा घट्टतं वा मिंदंतं वा न स्म्न्नुजान्नेजा। जावजीवाए तिविहं 'तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, 5 तस्स भंते! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि॥18॥ 50. से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से उदगं वा 'ओसं वा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदओल्लं वा कायं उदओल्लं वा वत्थं संसिणिद्धं वा कार्य ससिणिद्धं वा वत्थं नाऽऽमुसेजा न संफुसेजा न आवीलेज्जा न पवीलेजा न अक्खोडेजा न पक्खोडेजा न आयावेजा न पयावेज्जा, अन्नं नाऽऽमुसावेजा न संफुसावेजा न आवीलावेजा न पवीलावेजा न अक्खोडावेजा न पक्खोडावेजा ने आयावेज्जा न पयावेजा, अन्नं आमुसंतं वा संफुसंतं वा A~vIlaMtaM वा पवीलंतं वा अक्खोडें वा पक्खोडेंतं वा आयातं वा पयावेतं वा न स्म्न्नुजाण्न्नेजा। जावज्जीवाए 15 तिविहं "तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि ॥ 19 ॥ 51. से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पञ्चक्खायपाव 1. वा न आलिदेग् खं 4 je0 ॥ 2. न भिंदिज्जा खं 1.2 ॥ 3. न मालिदेग् खं 4 je0॥ 4. अण्णं पि आलि अचू0॥ 5. जाणामि । जाव अचू0॥ 6. तिविहेण मणसा वयसा कायसा ण क acU0 ॥ 7. करंतं खं 4 ॥ 8. गरिहामि shu0॥ 9. दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से उदगं acU0 vR0॥ 10. तोस्सं वा acU0 ॥ 11. 'तणुं वा खं 1.3 ॥ 12-13. उदउल्लं खं 2-3-4 je0॥ 14-15. ससणिद्धं अचू0॥ 16. न मामु je0 / ण मामु अचू0॥ 17. सम्मुसेज्जा ण भापीलेज्जा ण निप्पीलेज्जा ण अक्खो acU0 ॥ 18. ण आतावेज्जा ण पतावेज्जा, अण्णं ण आमुलावेज्जा ण सम्मुसावेज्जा ण भापीलावेज्जा ण निष्पीलावेज्जा ण अक्खो अचू0॥ 19. न मायावावेज्जा न पयावावेज्जा खं 3 / ण आतावेज्जा ण पतावेज्जा, अण्णं पि आमुसंतं वा सम्मुसंतं वा आपीलंतं वा निप्पीलंतं acU0 ॥ 20. मावीलेंतं वा पवीलेंतं वा खं 3 ॥ 21. भक्खोडन्तं वा पक्खोडन्तं वा zu0 / अक्खोडिंतं वा पक्खोडिंतं वा खं 1-2 ॥ 22. मायावयंतं वा पयावयंतं वा खं 4 / भातावेंतं वा पतावेंतं वा अचू0॥ 23. देग्जाणामि । जाव खं 1-2-4 je0॥ 24. विविहेण मणसा वयसा कायसा ण क acU0 ॥ 25. गरिहामि shu0॥ Page #106 -------------------------------------------------------------------------- ________________ 53] चउत्थं chajjIvaNiya'jjhayaNaM 13 कम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा, न उंजेज्जा नै घटेजा न उज्जालेजा न निव्वावेजा, अन्नं न उंजावेजा न घट्टावेजा न उजालावेजा न निव्वावेजा, अन्नं उजंतं वा घट्टतं वा u~njAlaMtaM पा निव्वावंतं वा न स्म्न्नुजान्नेजा। जावजीवाए तिविहं 'तिविहेणं, मणेणं वायाए 5 कारणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि ॥ 20 ॥ 52. से भिक्खू वा भिक्षुणी वा संजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से सिअइण वा vihu~yaNeNa वा तालियंटण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण 10 वा "पिहुणेण वा पिहुणहत्थेण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कार्य बाहिरं वा वि पोग्गलं न फूमेजा न वीएजा, अन्नं न फूमावेजा न वीयावेज्जा, अन्नं फूमतं वा वीयंतं वा न स्म्न्नुजीन्नेजा। जावज्जीवाए तिविहं "तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करते पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गैरहामि अप्पाणं वोसिरामि ॥ 21 ॥ 15 53. से भिक्खू वा भिक्षुणी वा संजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से 1. दिवा वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से इंगालं acU0 ॥ 2. मुर्मुरं शुपा0 ॥ 3. वा अकातं वा जालं वा उक्कं वा, सुद्धागणिं वा, ण उंजेज्जा acU0 / वा अलायं वा जालं वा सुद्धागणिं वा उक्कं वा, न उंजेज्जा vR0 ॥ 4. न घट्टेज्जा न भिंदेज्जा न उज्जालेज्जा न पज्जालेज्जा न निव्वावेज्जा, अझं न उंजावेज्जा न घट्टावेज्जा न मिंदावेज्जा न उज्जालावेज्जा न पज्जालावेज्जा न निवावेज्जा, अण्णं उजतं वा घट्टेतं वा भिंदेंतं वा उज्जालंतं वा पज्जालंतं वा निव्वावंतं वा खं 4 ॥ 5. अण्णं पि उंदेग् acU0 ॥ 6. उजेंतं वा घट्टेतं वा उज्जालेतं वा निव्वावेतं वा खं 3 ॥ 7. उज्जालिंतं वा निव्वावितं वा खं 1 ॥ 8. जान्नामि। जाव खं 1-4 je0 shu0॥ 9. तिविहेण मणसा पयसा कायसा ण कदेग् अचू0॥ 10. गरिहामि shu0॥ 11. दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से सिएण acU0 ॥ 12. सीएण खं 4 ॥ 13. विहुवणेण अचू0॥ 14. तालवेंटेण वा पत्तेण वा साहाए वा अचू0॥ 15. पेहुणेण वा पेहुणदेग् acU0 खं 2-4 je0॥16. अप्पणो कार्य बाहिरं वा पो अचू0॥ 17. फुमे acU0 खं 1 ॥ 18. फुमा acU0 खं 1-3 ॥ 19. फुतं अचू0| फुमंतं खं 1-4 ॥ 20. देग्जाणामि । जाव खं 1-4 je0 ॥ 21. विविहेण मणसा वयसा कायसा ण कदेग् अचू0॥ 22. गरिहामि shu0॥ 23. दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से बीएसु भ्चू0॥ Page #107 -------------------------------------------------------------------------- ________________ 14 दसवेयालियसुत्ते [su0 54 बीएसु वा बीयपट्ठेसु वा रूढेसु वा रूढपंइडेसु वा जीएसु वा जायपरट्ठेसु वा हरिएसु वा र्हइरियपइट्ठेसु वा छिन्नेसु वा छिन्नपइट्टेसु वा सच्चित्तेसु वा सच्चित्तकोलपेंडिनिस्सिएस वा, न गच्छेजा न चिट्ठेजा न निसीएअइज्जा न तुयट्टेज्जा, अन्नं न गच्छावेज्जा न चिट्ठावेजा न निसीयांवेज्जा न तुयट्टावेजा, अन्नं गच्छंतं वा "चिट्ठतं वा "निसीयंतं वा तुयट्टंतं वा न समणुजणेज्जा । जावज्जीवाए तिविहं "तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि । / 22 ॥ 54. से भिक्खू वा भिक्खुणी वा संजय - विरय-पडिहय-पच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से 10 कीडं वा पयंगं वा कुंथुं वा "पिवीलियं वा त्यंसि वा पायंसि वा बहुंसि वा 1. बीतपतिट्ठितेसु acU0 / बीयपट्ठिएसु खं 3 ॥ 2. पतिट्ठितेसु acU0 / पइट्ठिएस खं 3 ॥ 3. जातेसु वा जातपतिट्ठितेसु acU0 ॥ 4. हरितपतिट्ठितेसु acU0 ॥ 5. छिण्णपतिट्ठितेसु वा सच्चित्तकोलपडिणिस्सितेसु acU0 ॥ 6. पैणिस्सितेसु खं 3 / पट्ठेसु खं 1 ॥ 7. णिसीदेज्जा acU0 निसिएज्जा' खं 1-2-4 je0 ॥ 8. निसिया je0 खं 1-2-4 / णिसिदावेदेग् a0 ॥ 9. अण्णं पिगदेग् a0 ॥ 10. चिद्वैतं खं 3 ॥ 11. जिसीदंतं acU0 / निसियंतं खं 1-2-4 je0 ॥ 12. तुयद्वेत खं 3 ॥ 13. जाणामि । जाव खं 1-2-4 je0 ॥ 14. तिविहेण मणसा वयसा कायसा ण कदेग् acU0 ॥ 15. गरिहामि zu0 ॥ 16. दिता वा रातो वा सुत्ते वा जागरमाणे वा एगतो वा परिसागतो वा, से कीडं acU0 ॥ 17. पिपीलियं zu0 ॥ 18. हत्थे सिवा पादे सिता बाहे सिता उरे सिता सीसे सिता ऊरू सिता उदरे सिवा पाते सिता रथहरणे सिता गोच्छगे सिता डंडगे सिता कंबले सिता उंदुए सिता पीढगे सिता फलगे सिता सेज्जगे सिता संथारगे सिता अण्णतरे सिता तं संजयामेव अचूपा0 ॥ 19. बाहंसि वा उरंसि वा सीसंसि वा ऊरुंसि वा उदरंसि वा पातंसि वा स्यहरणंसि वा गोच्छगंसि वा डंडगंसि वा कंबलंसि वा उदुयंसि वा पीढगंसि वा फलगंसि वा सेजसि वा संथारगंसि वा अण्णतरंसि वा, तं संजतामेव एकंते अवणेज्जा, णो णं संघायमावाएजा acU0 / बाहुंसि वा ऊरुंसि वा सेज्जगंसि वा संथारगंसि वा अग्गतरंसि वा, तओ संजयामेव एगंतमवणेज्जा, णो णं संघातमावज्जइ एतत्पाठानुसारेण वृद्ध विवरणकृता व्याख्यातं वर्तते । श्रीहरिभद्रपादैस्तु - बाहुंसि वा ऊस वा उदरंसि वा वयंसि वा रयहरणंसि वा गुच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढमंसि वा फलगंसि वा सेज्जगंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए, तभ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणेज्जा, नो ण संघायमावज्जेजा इति पाठानुसारेण व्याख्यातं ज्ञायते । बाहुंसि (बाहंसि खं 1) वा ऊरुंसि वा उदरंसि वा सीसंसि वा वयंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडुयंसि वा (अंग्रे हरिभद्रसमः पाठः) खं 1 zu0 / बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा डिग्गहंसि वा वत्थंसि वा रयहरणंसि वा गोच्छंसि वा कंबलंसि वा पायपुंछणंसि वा Page #108 -------------------------------------------------------------------------- ________________ 60] चउत्थं chajjIvaNiya'jjhayaNaM ऊरंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमन्जिय पमज्जिय एगंतमवणेजा, नो णं संघायमावजेजा ॥ 23 ॥ 55. अजयं चरमाणो उ पाण-pU~yAiM हिण्सी। बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ 24 ॥ 56. अजयं चिट्ठमाणो उ पाण-घूयाइं हिण्सी। बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ 25 ॥ 57. अंजयं आसमर्माणो उ पाण-pa~yAiM हिण्सी। बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ 26 ॥ 58. a~jayaM संयमाणो उ पाण-भूयाइं हिंसई । 'बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ 27 ॥ 59. अजयं भुंजाणो उ पाण-भूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ 28 ॥ 60. अंजय भासमाणो उ पाण-भूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥ 29 ॥ उंडुयंसि वा डंडसि वा पीढंसि वा फलगंसि वा सेजसि वा (अग्रे हरिभद्रसमः पाठः) je0 / बाहुंसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वयंसि वा पत्तंसि वा रयहरणंसि वा कंबलंसि वा गोच्छंसि वा उंडयंसि वा (अग्रे हरिभद्रसमः पाठः) खं 2 सुमति0 / बाहंसि वा ऊरुसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा उंडुयंसि वा दंडगंसि वा गोच्छगंसि वा पीढगंसि वा फलगंसि वा सेजसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारंसि उवगरणजाए तं संजयामेव पडिलेहिय पडिलेहिय पमजिय पमजिय एगंतमवक्कमेजा, नो णं संघायमावजेजा खं 3-4 ॥ 1. अजतं अचू0॥ 2. देग्माणस्स पाणदेग् acU0 ॥ 3. पाणि-भू खं 2 ॥ 4. भूयाई खं 2-4 je0| भूयाइ zu0 / भूताणि acU0 ॥ 5. हिंसइ खं 1-2-3 je0 shu0| हिंसए खं 4 / हिंसतो acU0 vR0॥ 6. बज्झति पावगं acU0 / बंधए खं 1 ॥ 7. सि खं 3 ॥ 8. अजतं सुतमाणस्स पाणदेग् acU0 ॥ 9. सुयमाणो vR0॥ Page #109 -------------------------------------------------------------------------- ________________ ___ 16 दसवेयालियसुत्ते [su0 6161. कहं चरे 1 कहं चिढे 1 केहमासे 1 कहं संए ? / कहं भुंजतो भासंतो पौवं कम्मं न बंधई 1 ॥ 30 ॥ 62. जयं चरे जयं चिढे जयमासे जयं से। जयं भुंजतो भासंतो पौवं कम्मं न बंधई ॥ 31 ॥ 63. savvabhUya'ppabhUyassa सम्मं भूयाई पासओ । पिहियासवस्स दंतस्स pA~vaM कम्मं न बर्धई ॥ 32 ॥ 64. पढमं नाणं तंओ दया एवं चिट्ठइ सव्वसंजए । अन्नाणी "किं काही ? किं वा नाही छेय पावगं 1 ॥ 33 ॥ 65. सोचा जाणइ कल्लाणं सोचा जाणइ पावगं । उभयं पि जीणई सोचा जं छेयं तं समायरे ॥ 34 ॥ 66. जो जीवे वि न यौणति a~jIve वि न यौणति । जीवाऽजीवे अयाणंतो कह सो nA~hii संजमं? ॥ 35 ॥ 67. जो जीवे वि विआणति अजीवे वि वियोणति । जीवाऽजीवे वियाणंतो सो हु नाही संजमं ॥ 36 ॥ 68. जया जीवैमजीवे य दो वि एए वियोणई । तैया गई बहुविहं सव्वजीवाण जाणई ॥ 37 ॥ 69. जया गई बहुविहं सव्वजीवाण जाणई । तैया पुण्णं च पावं च बंध मोक्खं च जाणई ॥ 38 ॥ 1. कहं मासे shu0॥2. सुवे अचू0॥ 3. पावकम्मं खं 3 ॥ 4. बज्झति acU0, एतदनुसारेण 'भुंजतो भासंतो' पदयोः 'भुञ्जतो भाषमाणस्य' इत्यर्थो ज्ञेयः, अत्र 'भुंजतो' पदेऽनुस्वारः छ्न्दोभ्न्ग्ग्निवार्न्नाय्। मूलपाठस्य 'भुञ्जानो भाषमाणः' इति सुस्थमेव व्याख्यानम् ॥ 5. जयं मासे shu0॥ 6. भूताणि acU0 / भूयाई je0 ॥ 7. पावकम्मं खं 3 ॥ 8. बज्झति acU0 / बंधै खं 1 / बंधए खं 4 ॥ 9. ततो दता एवं अचू0॥ 10. क काहीइ ? खं 4 / किं काहिति? vR0| किं करिस्सति ? acU0 ॥ 11. नाहीइ खं 1-4 शुपा0 / नाही छे je0 शुपा0 ॥ 12.जाणति acU0 / जाणए खं 4 ॥ 13. याणाइ shu0| याणेइ shupaa0॥ 14. भज्जीवे अचू0॥ 15. याणई shu0॥ 16. कह से ना vR0॥ 17. नाहीइ संदेग् खं 4 / नाही उ संदेग् zu0 / नाही य सं शुपा0 / नाही संदेग् खं 1-3 je0 / णाहिति अचू0॥ 18. वियाणाइ shu0| विताणति अचू0॥ 19. वियाणई खं 2-3 zu0 / विताणति अचू0॥ 20. जता acU0 ॥ 21. जीवे अजीचे acU0 खं 2 ॥ 22. वियाणइ खं 1-4 / विजाणति acU0 ॥ 23. तदा acU0 ॥ 24. गई je0॥ 25. जाणति acU0 / जाणइ खं 1-4 ॥ 26. मोक्खं पि जा अचू0॥ Page #110 -------------------------------------------------------------------------- ________________ चउत्थं chatjIvaNiya'jjhayaNaM 70. जया पुण्णं च पावं च बंध मोक्खं च जाणई । . तया निविदए भोए जे दिव्वे जे य माणुसे ॥ 39 ॥ 71. जया निर्बिदए भोए जे दिव्वे जे य माणुसे । तया चैयै संजोगं sa'bhitarabAhiraM // 40 // 72. जंया चयै संजोग sa'bhitara-बाहिरं । तया मुंडे भवित्ताणं पव्वइए अणगारियं ॥ 41 ॥ 73. जया मुंडे भवित्ताणं पव्वइए अणगारियं । तैया संवरमुक्कटं धम्म फोसे अणुत्तरं ॥ 42 ॥ 74. जया संवरमुक्कट्ठ धम्म फोसे अणुत्तरं । तया धुणै कम्मरयं अबोहिकलुसं कडं ॥ 43 ॥ 75. जया धुणै कम्मरयं अबोहिकलुसं क्द्द्ण्। तया सव्वत्तगं नाणं दंसणं चाभिगच्छई ॥ 44 ॥ जया सव्वत्तगं नाणं दंसणं चाभिग्च्छी। तैया लोगमलोगं चैं जिणो जाणइ केवली ॥ 45 ॥ 77. जया लोगमलोगं च जिणो जाणइ केव्ली। तैया "जोगे निलंभित्ता सेलेसिं पडिवैजई ॥ 46 ॥ जया 'जोगे निलंभित्ता सेलेसिं पडिवैजई । तया कम्मं खइवित्ताणं सिद्धिं गच्छइ नीरओ ॥ 47 ॥ 79. जया कम्मं खंवित्ताणं सिद्धिं गच्छइ नीरओ । तैया लोगमत्थयत्थो सिद्धो भवै सासओ ॥ 48 ॥ 1. जदा acU0 ॥ 2. बंध-मोक्खं खं 3-4 ॥ 3. मोक्खं पि जादेग् acU0 ॥ 4. जाणति acu0 1 जाणइ खं 1-3-4 ॥ 5. तदा acU0 ॥ 6. णिविंदती acU0 / निविदई खं 1-4 ॥ 7. जहती acU0 / / 8. संभोगं zu0 / संयोगं खं 4 ॥ 9. जता acU0 ॥ 10. पन्वयह खं 3 हाटी0 / प्रव्वएई खं 1.2 / पव्वाति acU0 vR0 / पव्वए खं 4 ॥ 11. पासे अचूपा0 / / 12. सव्वस्थगं vR0 / / 13. गच्छति acU0 / गच्छइ खं 1-3-4 ॥ 14. च दो वि एते बियाणइ vR0 ॥ 15. जता अचू0॥ 16. च दो वि एते वियाणइ 0 / / 17. तदा acU0 ॥ 18. जोए खं 1-3 / / 19. देग्वजति अचू0| वजइ खं 1-3.4 / 20. जदा acU0 / / 21. खवेत्ता खं 1-3 / / 22. तता acU0 / / Page #111 -------------------------------------------------------------------------- ________________ __18 दसवेयालियसुत्ते [su080-90 80. सुंहसायगस्स समणस्स सौयाउलगस्स निगाम्साइस्स्। उच्छोलणापैहोइस्स दुलहा सोग्गइ तारिसगस्स ॥ 49 ॥ 81. तवोगुणपहाणस्स उज्जुमि-ख्ण्ति-स्ण्ज्म्र्य्स्स्। परीसहे जिणंतस्स (लहा सोग्गेइ तारिसगस्स ॥ 50 ॥ [पंच्छा वि ते पयाया खिप्पं गच्छंति अम्र्भ्व्न्नाई। जेसिं "पिओ तवो संजमो य खंती य बंभचेरं च ॥ ] 82. इच्चेयं छज्जीवणियं सम्मपिट्ठी सया जे। दुलहं लभित्तु सामण्णं कम्मुणा ण विरहेजासि ॥51॥त्ति बेमि॥ ॥ चउत्थं chajjIvaNiya'jjhayaNaM // 4 // 1. सुहसीलगस्स acU0, मूलवाचनापाठश्च पाठान्तरत्वेन निर्दिष्टोऽगस्त्यचूर्णौ ॥ 2. साताकुलगस्स acU0 ॥ 3. निकामसाइस्स acU0 / निकामसायस्स vR0| निगामसायस्स खं 3 ॥ 4. देग्पहोतिस्स acU0 / देग्पहोविस्स खं 1-3 vR0 हाटी0 / देग्पहोयस्स खं ॥ 5. सोगै खं 2-3 je0 / सुग्गती acU0 / सोग्गई खं 1 ॥ 6. तवगुणदेग् शुपा0 ॥ 7. परिस्सहे खं 3 ॥ 8. सुलभिता सोदेग् acU0 / सुलभा सोदेग् खं 1.3 जे. vR0॥ 9. सोग्गति acU0 / सोगै खं 2-3 je0॥ 10. चूर्णिद्वय-हरिभद्रीयवृत्ति-सुमतिसाधुवृत्तिषु गाथासूत्रमिदं न व्याख्यातम् । अतः सर्वेष्वपि सूत्रादर्शेषूपलभ्यमानमपीदं गाथासूत्रं प्रक्षिप्त ज्ञायते ॥ 11. पयावा ख 1-3-4 ॥ 12. पी उ तवो zu0 ॥ 13. दुलभं acU0 खं 3 je0॥ 14. विराहेजा ॥ त्ति बेमि acU0, मूलवाचनापाठश्चागस्त्यचूर्णौ पाठान्तरत्वेन निर्दिस्स्त्त्ः॥ Page #112 -------------------------------------------------------------------------- ________________ पंचमं piMDesaNa'jjhayaNaM [पढमो उद्देसभो] . 83. संपत्ते भिक्खकालम्मि असंभंतो अमुच्छिओ। इमेण कमजोगेण भत्त-पाणं गवेसए ॥ 1 ॥ 84. से गामे वा नगरे वा गोयरग्गगओ मुणी । चरे मंदमणुविग्गो अव्वक्खित्तेण चेयसा ॥ 2 ॥ 85. पुरओ जुगमायाए पेहमाणो महिं चरे । वजेतो बीय-हरियाई पाणे य दग-मट्टियं ॥ 3 ॥ 86. ओवायं विसमं खाणुं विज्जलं परिवज्जए । संकमेण न गच्छेजा विजमाणे परक्कमे ॥ 4 ॥ 87. पवडते व से तत्थ पंक्खुलंते व संजए । हिंसेज पाण-भूयाइं तसे अदुव थावरे ॥ 5 ॥ 88. तम्हा तेण न गच्छेन्जा संजए सुस्माहिए। sa~i अन्नेण मग्गेण जयमेव परक्कमे ॥ 6 ॥ 89. इंगालं छारियं रासिं तुसरासिं च गोमयं । संसरक्खेहिं पाएहिं संजओ तं न अक्कमे ॥ 7 ॥ 90. न चरेज वासे वासंते महियाए व पंडंतिए । महावाए व वायंते तिरिच्छसंपाइमेसु वा ॥ 8 ॥ 1. भिक्खुका je0॥ 2. अवक्खित्तेण चेतसा अचू0॥ 3. सव्वतो जुग अचूपा0 / सब्वत्तो जुगदेग् धृपा0॥ 4. मादाय पे अचूपा0 ॥ 5. वर्जितो acU0 खं 1.2.4 / बज्जतो shu0॥ 6. पक्खलंते खं2 zu0 ॥ 7. पाणि-भू खं 2 / पाण-भूते य तसे vR0॥ 8. असति अण्णेण अचूपा0 ॥ 9. एतदनन्तरमगस्त्यचूर्णावयं सूत्रश्लोकोऽधिक उपलभ्यते-- चलं कहें सिलं वा वि इट्टालं वा वि स्ण्क्मो। ण तेण भिक्खू गच्छेज्जा दिट्ठो तत्थ अस्ण्ज्मो॥, सूत्रश्लोकस्यास्य वक्तव्यमत्रमुलवाचनायाः 178-79 सूत्रश्लोकद्वयपाठे विद्य्ते॥ 10. ससरक्खेण पाएण संदेग् अचू0॥ 11. Na'ikkame खं 3 je0 zu0 / न ऐक्कमे खं 4 ॥ 12. पडतीए acU0 ॥ 13. वि khN4॥ Page #113 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 9191. न चरेज वेससामंते ब्ण्भ्चेर्व्सान्नुए। बंभयारिस्स दंतस्स होजो तत्थ विसोत्तिया ॥ 9 ॥ 92. अणायणे चरंतस्स संसग्गीए~ अभिक्खणं । होज वयाणं पीला सामण्णम्मि य स्ण्सो॥10॥ 93. तम्हा एण्यं वियाणित्ता दोसं दोगगैवड्ढणं । वजए वेससामंतं मुणी एगंतमस्सिए ॥ 11 ॥ 94. साणं सूयं गाविं दित्तं गोणं हयं गयं । संडिब्भं कलहं जुद्धं दूरओ परिवजए ॥ 12 ॥ 95. अणुन्नए नावणए अप्पहिढे अण्न्नाउले। इंदियाइं जैहाभागं दमैत्ता मुणी चरे ॥ 13 ॥ 96. दवदवस्स ने गच्छेजा भासमाणो य गोयरे । हसंतो नाभिगच्छेजा कुलं उच्चावयं सया ॥ 14 ॥ 97. आलोयं थिग्गलं दारं संधि दगभवणाणि य । चरंतो न विणिज्झाए संकट्ठाणं विवजए ॥ 15 ॥ 98. रण्णो गहईणं च रहस्साऽऽरक्खियाणि य । संकिलेसकरं ठाणं दूरओ परिवज्जए ॥ 16 ॥ 99. पडिकुट्टकुलं न पविसे मामगं प्रिव्जे। ___a~ciyattakulaM न पविसे चियत्तं पविसे कुलं ॥ 17 ॥ 1. बंभचेरवसाणए वृ. हाटी0 शुपा0 / बंभचारिवसाणुए अचूपा0 ॥ 2. हुज्जा तत्थ विसुत्तिया सं 2 ॥ 3. अणाययणे acU0 vR0॥ 4. ग्गीय मदेग् खं 4 vR0॥ 5. एवं जे. acU0 ॥ 6. दुग्गतिव खं 2 acU0 zu0 ॥ 7. सूइयं खं 1-3 je0 / सूईयं खं 4 / सूवियं अचू0॥ 8. संडिंभं हाटी0 ॥ 9. अणुनये खं 4 / अणुण्णते अचू0॥ 10. अणाइले je0| अणाविले अचू0॥ 11. जहाभावं vR0॥ 12. ण चरेज्जा भा. अचू0॥ 13. व हाटी0 shupaa0| वि अचू0॥ 14. कुलमुच्चा je0 अचू0॥ 15. विणिज्जाए खं 3.4 je0॥ 16. संकाठाणं vR0॥ 17. देग्वतीणं अचू0॥ 18. रहसाऽऽरक्खियाण य ख 3 हात्ती। रहसाऽऽरक्खियाणि य खं 1.2-4 zu0 / रहस्सारक्खिताण य अचू0॥ 19. मामकं acU0 ॥ 20. अच्चियत्त अचू0॥ Page #114 -------------------------------------------------------------------------- ________________ 21 108] पंचमे piMDesaNa'jjhayaNe पढमो उद्देसओ 100. साणी-पावारपिहियं अप्पणा नावपंगुरे । कवाडं नो पणोल्लेज्जा ओग्गहं सि अजाइया ॥ 18 ॥ 101. गोयरग्गपविट्ठो उ वच्च-मुत्तं न धारए । ओगासं फासुयं नचा अणुन्नविय वोसिरे ॥ 19 ॥ . 102. नीयदुवारं तमसं कोढगं परिवज्जए । अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा ॥ 20 ॥ 103. जत्थ एण्प्फाई बीयाई विप्पइण्णाई कोट्टए । ___ अंहुणोवलितं ओलं दट्टणं परिवज्जए ॥ 21 ॥ . 104. एलगं दारगं साणं वच्छगं वा वि को?e । उल्लंघिया न पविसे विऊहित्ताण वे संजए ॥ 22 ॥ 105. असंसत्तं पलोएज्जा नउइदूरावलोयए । उप्फुलं न विणिज्झाए नियट्टेज अयंपिरो ॥ 23 ॥ 106. ऐभूमिं न गच्छेजा गोयरग्गगओ मुन्नी। कुलस्स भूमिं जाणित्ता मियं भूमि परक्कमे ॥ 24 ॥ 107. तत्थेव पडिलेहेजा भूमिभागं विय्क्ख्न्नो। सिणाणस्स य वच्चस्स संलोग परिवज्जए ॥ 25 ॥ 108. दग-मैट्टियआयाणे बीयाणि हरियाणि य । पविजेतो चिट्ठेजों सबिंदियसमाहिए ॥ 26 ॥ 1. ण भवंगुरे acU0 / नाववंगुरे je0 / णो अवंगुरे vR0, णावपंगुरे मुद्रित्वृ0॥ 2. भोग्गहं सिम जाइया acU0, अतः पूर्वमगस्त्यचूर्णौ "मोग्गहं से अजातिया" इति पाठो निष्टङ्कितः, दृश्यतां मुद्रितागस्त्यचूर्णेः pR0 6 paM0 8 ॥ 3. ओवासं खं 2-3-4 acU0 ॥ 4. अणुण्णायम्मि वो खं 1-3-4 je0 / अणुण्णाते तु वो acU0 / अणुण्णावित्तु वो vR0 हाटी0 ॥ 5. णीयदुवार-तमसं अचू0॥ 6. पुप्फाणि बीयाणि विप्पइण्णाणि कोट्ठगे acU0 ॥ 7. कुट्टए खं 2 ॥ 8. अधुणो' acU0 ॥ 9. उल्लं खं 3-4 ॥ 10. वच्छतं acU0 ॥ 11. चावि zu0 ॥ 12. वि खं 4 ॥ 13. णातिदू अचू0॥ 14. नियंटिज जे.| नियंटेज खं 1 ॥ 15. अजंपिरो खं 1 / अयंपुरो acU0 ॥ 16. भूमि णाऊणं मितं भू acU0 ॥ 17. भूमी खं 4 ॥ 18. परिक्कमे खं 1 ॥ 19. भासिणाणस्स वच्चस्स खं 1-4 je0 acU0 vR0 // 20. पडिव खं 4 ॥ 21. मट्टीभायाणे खं 4 zu0 / मट्टितआताणे बितियाणि हरिताणि म acU0 / / 22. वजन्तो shu0॥ 23. चिट्ठिजा खं 1-2 je0॥ 24. देग्समाहितो acU0 / / Page #115 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 109109. तत्थ से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पियं न गेण्हेजा पंडिगाहेज कप्पियं ॥ 27 ॥ 110. A~haraMtI सिया तत्थ परिसाडेज भोयणं । 'दंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 28 ॥ 111. सम्मद्दमाणी पाणाणि बीयाणि हरियाणि य । असंजमकएण्रि नचा तारिसं परिवजए ॥ 29 ॥ 112. साहट्ट निक्खिवित्ताणं संचित्तं पट्टियाण य । तहेव समणट्ठाए उदगं संपणोलिया ॥ 30 ॥ 113. AMgAha~ittA चलैत्ता आहरे पाण-भोयणं । "दंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 31 ॥ 114. पुरेकम्मेण हत्थेण दैव्वीए भायणेण वा । "देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 32 ॥ 115. उदओलेण हत्थेण दव्वीए भायणेण वा । देंतियं paDiyA~ikkhe न मे कप्पइ तारिसं ॥ 33 ॥ 116. ससिणिद्धेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 34 ॥ 117. ससरक्खेण हत्थेण दवीए भायणेण वा । दंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 35 ॥ 1. ण इच्छेज्जा acU0 vR0 je0 खं 4 ॥ 2. पडिग्गाहेज acU0 ॥ 3. आहाती acU0 खं 3 ॥ 4. दितियं खं 1 je0 acU0 / दन्तियं shupaa0॥ 5. करी गच्चा खं 1 acU0 / कर णञ्चा je0 ॥ 6. सचित्तं खं 1-4 ॥ 7. घट्टिऊण य acU0 / घट्टियाणि य खं 1-4 je0 zu0 ॥ 8. पणुल्लि खं 2 ॥ 9. ओगाहइत्ता हात्ती0॥ 10. हयित्ता चलयित्ता खं 3 vR0 / हएत्ता चलएत्ता खं 2 ॥ 11. दितियं खं 1-2 je0॥ 12. देग्यायिक्खे acU0 ॥ 13. पुरेकम्मकतेण acU0 vR0॥ 14. दबिए खं 1-2-4 ॥ 15. 115 तः 131 पर्यन्तसूत्रश्लोकस्थाने je0 प्रति विहाय सर्वास्वपि सूत्रप्रतिषु एतत् सङ्ग्रहणीगाथायुगलं मूलवाचनापाठत्वेनोपलभ्यतेएवं-उदओल्ले ससिणिद्धे ससरक्खे मटिया उसे । हरियाले हिंगुलुए मणोसिला अंजणे लोणे ॥ गेरुय वणिय सेडिय सोरठ्ठिय पिट्ठ कुक्कुसकए y। उक्कट्ठमसंसटे संसटे चेव बोद्धव्वे ॥ श्रीहरिभद्रपादैरिमे द्वे सङ्ग्रहणीगाथे एव व्याख्याते स्त्ः। अगस्त्यचूर्णी वृद्धविवरणे चात्र मूलवाचनासूत्रश्लोकसन्दर्भानुसारेणैव व्याख्यातमस्ति ॥ 16. ससणिद्वेण खं 2-3-4 pR0॥ . Page #116 -------------------------------------------------------------------------- ________________ 129] पंचमे piMDesaNa'jjhayaNe पढमो उद्देसओ 118. मट्टियागतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 36 ॥ 119. ऊसगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 37 ॥ 120. हरितालगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 38 ॥ 121. हिंगुलुयगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 39 ॥ 122. मणोसिलागतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 40 ॥ 123. अंजणगतेण हत्थेण दवीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 41 ॥ 124. लोणगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 42 ॥ 125. गेरुयगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 43 ॥ 126. वण्णियगतेण हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिस ॥ 44 ॥ 127. seDiya~gateNa हत्थेण दव्वीए भायणेण वा । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 45 ॥ 128. सोरट्ठियगतेण हत्थेण दव्वीए भायणेण वा । देंतियं paDiyA~ikkhe न मे कप्पइ तारिसं ॥ 46 ॥ 129. पिट्ठगतेण हत्थेण दवीए भायणेण वा । देतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 47 ॥ .. 1. मट्टियाकएण vR0॥ 2. यायिक्खे acU0 ॥ 3. हिंगोलुय अचू0॥4, ser3हिय je0 ॥ Page #117 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 130130. कुक्कुसगतेण हत्थेण दव्वीए भायणेण वा। देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 48 ॥ 131. उक्कुट्ठगतेण हत्येण दव्वीए भायणेण वा । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 49 ॥ 132. असंसद्वेण हत्थेण दैवीए भायणेण वा । दिजमाणं न इच्छेजा पच्छाकम्मं जहिं भवे ॥ 50 ॥ 133. संसट्टेण हत्थेण दैवीए भायणेण वा । दिजमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ 51 ॥ 134. दोण्हं तु भुंजमाणाणं एंगो तत्थ निम्ण्ते। दिजमाणं न इच्छेज्जा छंदं से पंडिलेहए ॥ 52 ॥ 135. दोहं तु भुंजमाणाणं दो वि तत्थ निम्ण्ते। बिजमाणं पडिच्छेन्जा जं तत्थेसणियं भवे ॥ 53 ॥ 136. गुंग्विणीए उवन्नत्थं विविहं पाण-भोयणं । भुजमाणं विवजेज्जा भुत्तसेसं पडिच्छए ॥ 54 ॥ 137. सिया य समणट्ठाए गुव्विणी कालमासिणी । उट्ठिया वा निसीएज्जा निसन्ना वा पुणुट्ठए ॥ 55 ॥ 138. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 56 ॥ 139. थणगं पज्जेमाणी दारगं वा कुमारियं । तं निक्खिवित्तु 'रोयंतं आहरे पाण-भोयणं ॥ 57 ॥ 140. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 58 ॥ 1. देग्यायिक्खे acU0 ॥ 2. उकट्ठ je0 vR0 zu0 / उक्किट्ठ shupaa0॥ 3. दविए खं 1-2-4 ॥ 4. देज खं 2 ॥ 5. देण्हं खं 2 ॥ 6. एको खं 4 ॥ 7. न गिण्हेज्जा खं 3 ॥ 8. पडिसेहए shupaa0॥ 9. गुन्विणीयमुवण्णत्थं अचू0॥ 10. भुंजमाणं खं 1-2-3-4 जे. shupaa0॥ 11. व खं 1 ॥ 12. नास्तीदं पूर्वार्द्धमगस्त्यचूर्णि वृद्धविवरणयोः । श्रीमद्भिरगस्त्यपादैर्वृद्धविवरणकृद्भिश्चात्र--137-139 सूत्रश्लोकौ षट्पादात्मकौ - निर्दिष्टौ स्तः ॥ 13. दितियं खं 1-2 ॥ 15. रोवंतं खं 4 ॥ Page #118 -------------------------------------------------------------------------- ________________ 25 150] पंचमे piMDesaNa'jjhayaNa पढमो उद्दसओ 141. जं भवे भत्त-पाणं तु कप्पाऽकप्पम्मि संकियं । 'देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 59 ॥ 142. दगारएण पिहियं नीसाए पीएण वा । लोढेण वा वि लेवेण सिलेसेण व केणई ॥ 6 ॥ 143. तं च उभिदिउं देजा समणहाए~ व दाये। .. 'देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 61 ॥ 144. असणं पाणगं वा वि खाइमं साइमं था। जं जाणेज सुणेज्जा वा दौणट्ठा पगडं इमं ॥ 62 ॥ 145. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 63 ॥ 146. असणं पाणगं वा वि खाइमं साइमं था। जं जाणेज्ज सुणेजा वा पुण्णट्ठा पगडं इमं ॥ 64 ॥ 147. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 65 ॥ 148. असणं पाणगं वा वि खाइमं साइमं था। जं जाणेज सुणेजा वा वैणिमट्ठा पगडं इमं ॥ 66 ॥ 149. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'दंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 67 ॥ 150. असणं पाणगं वा वि खाइमं साइमं तहा । जं जाणेज सुणेज्जा वा संमणट्ठा पगडं इमं ॥ 68 ॥ 1. दितियं खं 1-2 ॥ 2. देग्वारेण खं 2 ॥ 3. णिस्साए vR0॥ 4. पिट्टएण वा je0 ॥ 5. देग्ण सेलेण व je0॥ 6. केणै खं 1-3 acU0 ॥ 7. उआभदिया देजा acU0 vR0॥ 8.देगे दायगे acU0 / देगे व दावए खं 4 je0 zu0 / देगे व दाइए खं 1-3 ॥ 9. देग्यातिक्खे acU0 ॥ 10. पाणगं चेव खादेग् खं 3-4 je0॥ 11. दाणटप्पगडं acU0 0 ॥ 12. नास्त्ययं सूत्रश्लोको वृद्ध्विव्र्न्ने। तारिसं भत्त-पाणं तु acU0 हाटी. खं 2-3-4 ॥ 13. पुण्णटप्पगडं acU0 खं0 ॥ 14. नास्त्ययं सूत्रश्लोकोऽगस्त्यचूर्णी वृद्धविवरणे च । / 15. पणिमट्टप्पगडं acU0 0 / / 16. समणटप्पगडं acU0 vR0॥ . Page #119 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 151151. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 69 ॥ 152. उद्देसियं कीयगडं पूईकम्मं च आहडं । अज्झोयर पामिचं मीसजायं च वजए ॥ 70 ॥ 153. उग्गमं से पुच्छेजा kassa'TThA ? केण वा कएण्डं 1 / सोचा "निस्संकियं सुद्धं पडिगाहेज संजए ॥ 71 ॥ 154. असणं पाणगं वा वि खाइमं साइमं था। पुप्फेसु होज उम्मीसं बीएसु हरिएसु वा ॥ 72 ॥ 155. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 73 ॥ 156. असणं पाणगं वा वि खाइमं साइमं तहा । उदगम्भि होज निक्खित्तं उत्तिंग-पणगेसु वा ॥ 74 ॥ 157. "तं भवे भत्त-पाणं तु संजयाण अकप्पियं । 'देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 75 ॥ 158. असणं पाणगं वा वि खाइमं साइमं था। a~gaNimmi होज निक्खित्तं तं च संघट्टिया दए ॥ 76 ॥ 159. 'तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 77 ॥ 160. असणं पाणगं वा वि खाइमं साइमं था। a~gaNimmi होज निक्खित्तं तं च उस्सक्किया दए ॥ 78 ॥ 1. नास्त्ययं सूत्रश्लोकोऽगस्त्यचूर्णौ वृद्धविवरणे c। तारिसं भत्तदेग् खं 2-4 ॥ 2. दितियं खं 1-2 ॥ 3. मीसज्जायं खं 2-4 ॥ 4. से य पु vR0॥ 5. कयं? acU0 ॥ 6. सुच्चा खं 2 ॥ 7. नीसंकितं सुद्धं पडिग्गाहेज्ज अचू0॥ 8. पाणगं चेव खा खं 3-4 je0॥ 9. पुप्फेहिं होज उम्मिस्सं बीएहिं हरिएहिं वा acU0 vR0॥ 10. उम्मिस्सं खं 2 ॥ 11. नास्त्ययं सूत्रश्लोको वृद्धविवरणे ॥ 12. या खं 1 ॥ 13. नास्तीदं पूर्वार्द्ध वृद्धविवरणे ॥ 14. तेउम्मि होज खं 2 जे. हाटी0 ॥ 15. नास्त्ययं सूत्रश्लोकोऽगस्त्यचूर्णौ । तारिसं भत्त खं 2-4 ॥ 16. 160 सूत्रश्लोकादारभ्य 177 सूत्रश्लोकपर्यन्ताष्टादशसूत्रश्लोकस्थाने । je0 acU0 वृद्धविवरणं विना सर्वासु सूत्रप्रतिषु हाटी0 च केवलं सूत्रसङ्ग्रहणीपदान्येवोपलभ्यन्ते, तथा हि-एवं उस्सक्किया 1 ओसक्किया 2 उजालिया 3 पजालिया 4 निवाविया. 5 Page #120 -------------------------------------------------------------------------- ________________ 27 170] पंचमे piMDesaNa'jjhayaNe पढमो उद्देसओ 161. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 79 ॥ 162. असणं पाणगं वा वि खाइमं साइमं था। अंगणिम्मि होज निक्खित्तं तं च ओसक्किया दए ॥ 80 ॥ 163. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 81 ॥ 164. असणं पाणगं वा वि खाइमं साइमं था। अंगणिम्मि होज निक्खित्तं तं च उज्जालिया दए ॥ 82 ॥ 165. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 83 ॥ 166. असणं पाणगं वा वि खाइमं साइमं था। अंगणिम्मि होज निक्खित्तं तं च पज्जालिया दए ॥ 84 ॥ 167. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 85 ॥ 168. असणं पाणगं वा वि खाइमं साइमं था। अंगणिम्मि होज निक्खित्तं तं च निव्वाविया दए ॥ 86 ॥ 169. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 87 ॥ 170. असणं पाणगं वा वि खाइमं साइमं तहा । अगणिम्मि होज निक्खित्तं तं च उसिंचिया दए ॥ 88 ॥ 20 उस्सिचिया 6 निस्सिंचिया 7 उवत्तिया 8 ओयारिया 9, खं 1-2-3-4 zu0 हाटी0; अत्र 'उन्वत्तिया' स्थाने खं 1 हाटी0 'ओवत्तिया' पाठो वर्तते । je0 प्रतावत्र मूलवाचनागता अष्टादश सूत्रलोका vrtnte। वृद्धविवरणे तु उस्सक्किया 1 उज्जालिया 2 णिवाविया 3 उसिंचिया 4 निस्सिचिया 5 उव्वत्तिया 6 ओयारिया 7 इति सप्तपदाङ्किताः सप्त सूत्रश्लोका dRshynte। अगस्त्यचूर्णी पुनः उस्सिक्किया 1 तं भवे02 ओसक्किया 3 उजालिया 4 विज्झविया 5 उस्सिंचिया 6 उक्कढिया 7 णिस्सिचिया 8 भोवत्तिया 9 ओतारिता 10 इति पदाङ्किता दश सूत्रश्लोका वर्तन्ते । एतदनुसारेण 160 तः 177 सूत्रश्लोकपाठभेदा ज्ञेयाः ॥ 1. तेउम्मि खं2 je0 hATI0 ॥ Page #121 -------------------------------------------------------------------------- ________________ . दसवेयालियसुत्ते [su0 171171. तं भवे भत्त-पाणं तु संजयाण अक्प्पिय्ण्। , देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 89 ॥ . 172. असणं पाणगं वा वि खाइमं साइमं था। अंगणिम्मि होज निक्खित्तं तं च निस्सिंचिया दए ॥ 9 ॥ 173. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 91 ॥ 174. असणं पाणगं वा वि खाइमं साइमं था। अंगणिम्मि होज निक्खित्तं तं च ओवत्तिया दए ॥ 92 ॥ 175. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 93 ॥ 176. असणं पाणगं वा वि खाइमं साइमं था। अंगणिम्मि होज निक्खित्तं तं च ओयारिया दए ॥ 94 ॥ 177. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 95 ॥ 178. होज कटुं सिलं वा वि इट्टालं वा वि एग्या। ठवियं संकमट्ठाए तं च होज चलाचलं ॥ 96 ॥ 179. न तेण भिक्खू गच्छेजा दिट्ठो तत्थ अस्ण्ज्मो। गंभीरं झुसिरं चेव सविदियसमाहिए ॥ 97 ॥ 180. 'निस्सेणिं फलगं पीढं उस्सवित्ताणेमारुहे । मंचं कीलं च पासायं समणट्ठाए वं दावए ॥ 98 ॥ 1. तेउम्मि खं 2 je0 हाटी0 ॥ 2. 178 सूत्रश्लोकादारभ्य 182 पर्यन्तसूत्रश्लोकपञ्चकस्थानेऽगस्त्य. चूर्णौ सूत्रश्लोकत्रिकं वर्तते । तथा हि गंभीरं झुसिरं चेव स्न्विदिय्स्माहिते। णिस्लेणी फलगं पीढं उस्सवेत्ताण आरहे ॥ 1 ॥ मंचं खीलं च पासायं समणटाए दाय्गे। दुरुहमाणे पवडेज्जा हत्थं पायं विल्सए ॥ 2 ॥ पुढविकायं विहिंसेज्जा जे वा तण्णिस्सिया ज्गा। तम्हा मालोहडं भिक्खं न पडिग्गाहेज्ज संजते ॥ 3. निस्सेणी खं 1-3-4 je0॥ 4. ऊसवि' शुपा0 ॥ 5. देग्ण आरुहे खं 3 ॥ 6. मंचकीलंच खं 1-2-3-4 vR0 je0|| 7, वा shupaa0॥ 8.दायए खं 3 ॥ .... Page #122 -------------------------------------------------------------------------- ________________ 29 188]. पंचमे piMDesaNa'jjhayaNe पढमो उद्देसओ 181. दुरूहमांणी पवडेजा हत्थं पायं व लूसए । पुढविजीवे विहिंसेज्जा जे य तन्निस्सिया जगा ॥ 99 ॥ 182. ऐयारिसे महादोसे जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं न पडिगेण्हंति संजया ॥ 10 ॥ 183. कंदं मूलं पलंब वा आमं छिन्नं च सन्निरं । तुंबागं सिंगबेरं च आमगं परिवजए ॥ 101 ॥ 184. तहेव सत्तुचुण्णाई कोलचुण्णाई आवणे । ___ सक्कुलिं फाणियं पूयं अन्नं वा वि तंहाविहं ॥ 102 ॥ 185. विकायमाणं पसदं एण परिफासियं । "देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 103 ॥ 186. बहुअट्ठियं पोग्गलं अणिमिसं वा बहुकंटयं । a~cchiyaM "तेंदुयं बिलं उच्छुखंडं च "सिंबलिं ॥ 104 ॥ 187. अप्पे सिया भोयणज्जाए बहूज्झियधम्मए । "बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 105 ॥ 188. तहेवुच्चावयं पाणं अदुवा वओण्रधोवणं । संसेइमं चाउलोदगं a~huNAdhoyaM विवजए ॥ 106 ॥ 1. देग्माणे acU0 ॥ 2. पुढवीजी खं 1 ॥ 3. एयारिसं महादोसं जा खं 4 ॥ 4. देग्न्नो। हंदि ! मालो हाटीपा0 शुपा0 ॥ 5. व shu0॥ 6. देग्ण्णाइ shu0॥ 7. फाणियं बुधं अन्न acU0 ॥ 8. पूइं खं 1-4 ॥ 9. तधाविधं acU0 ॥ 10. रयेण परिधासियं acU0 pR0॥ 11. दितियं खं 1-2 / / 12. अणमिसं खं 2 / अणामिसं शुपा0 ॥ 13. अंछियं खं 1 / अत्थियं खं 2-4 je0 zu0; मुद्रितहरिभद्रीयवृत्तावप्यस्य 'अस्थिक' इति पर्यायोऽस्ति किन्तु हरिभद्रीयवृत्तेः prAcInatamatADapatrIyAdarza'tra 'अच्छिकं' इत्युपलभ्यते तथाऽगस्त्यचूर्णी वृद्धविवरणेऽपि 'अच्छिय' इति पाठोऽस्ति । अतोऽत्र मूलवाचनायां 'अच्छियं' इति पाठः स्वीकृतोऽस्माभिः। श्रीसुमतिसाधुसूरिकृतलघुटीकाया मुद्रितावृत्तावत्र 'अस्थिक' इति पर्यायोऽस्ति परं तस्या हस्तलिखितप्रतौ 'अस्तिकं' इत्यप्युपलभ्यते ॥ 14. तिदुयं shu0॥ 15. सेंबलिं खं 3-4 acU0 0 / संबलिं shu0॥ 16. धम्मिए shu0॥ 17. दितियं खं 1-2 ॥ 18. वालधोवणं acU0 vR0 / वारधोयणं zu0 / वालधोयणं je0 ॥ 19. अभिणवधोतं अचू0॥ Page #123 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 189189. जं जाणेज चिराधोयं मईए दंसणेण वा। पडिपुच्छिऊण सोचा वा जं च निस्संकियं भवे ॥ 107 ॥ 190 अंजीवं परिणयं नचा पंडिगाहेज संजए । अह संकियं भवेज्जा AsA~ittANa रोयए ॥ 108 ॥ 191. थोवमासायणढाए हत्थगम्मि दलाहि मे। मा मे अचंबिलं पूई नालं तण्हं विणेत्तए ॥ 109 ॥ 192. तं च अचंबिलं पूई नालं तण्हं विणेत्तए । देंतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 110 ॥ 193. तं च होज अकामेणं विमणेण पडिच्छियं । तं अप्पणी न पिबे नो वि अन्नस्स दावए ॥ 111 ॥ 194. एगंतमवक्कमित्ता अचित्तं पडिलेहिया । जयं परिवेज्जा परिठ्ठप्प पडिक्कमे ॥ 112 ॥ 195. सिया य गोयरग्गगओ इच्छेजा 'परिभोत्तुयं । कोढगं भित्तिमूलं वा पंडिलेहित्ताण फासुयं ॥ 113 ॥ 196. अणुनवेत्तु मेहावी पडिच्छन्नम्मि "संवुडे । हत्थगं संपमज्जित्ता तत्थ भुंजेज संजए ॥ 114 ॥ 197. तत्थ से भुंजमाणस्स अट्ठियं कंटओ सिया । - तण कट्ठ सक्करं वा अन्नं वा वि तहाविहं ॥ 115 ॥ 1. जाणिज खं 1-2 je0 ॥ 2. मतीए acU0 ॥ 3. दरिसणेण खं 3 je0 / दरिसणेण (दसणेण मुद्रितावृत्तौ) वा। सोच्चा निसंकियं सुद्धं पडिगाहेज संजए ॥ 10 ॥ vR0॥ 4. देग्पुच्छिया व सोच्चा वा खं 4 / पुच्छियाण सोचा णं जं je0| पुच्छिताण सोचाण जं acU0 / पुच्छिऊण सोचाणं जं खं 1 ॥ 5. अजीवं je0 acU0 ॥ 6. पडिग्गाहे. acU0 ॥ 7. देग्साएत्ता' खं 3 acU0 / देग्सायत्ता' खं 1-2 je0 ॥ 8. पई खं 4 जे । पूर्ति acU0 ॥ 9. तण्ह विणित्तए खं 1-2-3-4 je0 शुपा0 / तण्हं विणेत्तए shu0॥ 10. विणिंतए अचू0॥ 11. कामेण अचू0॥ 12. देग्णा वि न acU0 / NA न पवेसे नो वि खं 4 ॥ 13. अञ्चित्तं खं 3 je0 acU0 / भञ्चित्ते भुफासे। जययं प vR0॥ 14. जयतं परि अचू0| जययं परि हस्तलिखितवृद्धविवरणादशैं । / 15. परिभोत्तयं acU0 / प्द्ध्मालिय्ण्। कोट्ट vR0॥ 16. पडिलेहेत्ताण acU0 ॥ 17. अवित्तु खं 1-3 je0॥ 18. संवुडो acU0 ॥ 19. कंडूओ खं 4 / / 20. वा वि भण्णं acU0 ॥ Page #124 -------------------------------------------------------------------------- ________________ 206] पंचमे piMDesaNa'jjhayaNe पढमो उद्देसओ 198. तं उक्खिवित्तु नं निखिवे आसरण न छड्डुए । इत्थेण तं gaheU~Na एंगतमवक्कमे ॥ 116 ॥ 199. एगंतमवक्कमित्ता a~ccittaM पडिलेहिया । जयं परिवेज्जा परिट्ठप्प पडिक्कमे ॥ 117 ॥ 200. सिया य भिक्खु इच्छेजा सेज्जमागम्म भोतुयं । सपिंडपायमागमं उंडुयं पडिले हिया ॥ 118 ॥ 201. विणएण पंविसित्ता संगासे गुरुणो मुणी । 'ईरियावद्दियमायय आगओ य पडिक्कमे ॥ 119 ॥ 202. Abhoe~tANa "निस्सेसं ऐयारं जहक्कमं । टेस्स भत्त- पौणे व संजय ॥ 120 ॥ 203. उज्जुप्पण्णो अणुव्विग्गो अव्वक्खित्तेण चेयसा । आलोऐं गुरुसगासे जं जंहा गहियं भवे ॥ 121 ॥ 204. न सम्ममालोइयं होज्जा पुवि पच्छा व जं कडं पुणो पडिक्कमे तस्स वोडो चिंतए इमं ॥ 122 ॥ 205. अहो! 'जिणेहिं असावज्जा वित्ती सौहूण देसिया । मोक्खसाहणदेउस्स साहुदेहस्स धारणा ॥ 123 ॥ 206. नमोक्कारेण परित्ता कएण्रेत्ता जिणसंथवं । सज्झायं पट्टवेत्ताणं वीर्संमेज्ज खणं मुणी ॥ 124 ॥ 3. acU0 // 1. ण णिक्खिवे acU0 zu0 ॥ 2. हथएण je0 ॥ ऊणं zu0 ॥ 4. एकंत 5. अचित्तं zu0 ॥ 6. जयणाए परि acU0 0 ॥ 7. 'डवा अचू0॥ 8. म्म उष्णयं (उंडयं) acU0 / म्म वड्डुयं खं 4 ॥ 9 पविस्सित्ता खं 1 ॥ 10. सगासं acU0 ॥ 11. रियाव acU0 ॥ 12. 'याए A' je0 ॥ 13. भोइत्ता' खं 1 - 2 je0 ॥ 14. नीसेसं खं 1-3 zu0 ॥ 15. पाणं च सं खं 4 | पाणे य सं खं 2 ॥ 16. उज्जुपन्नो खं 1 ॥ 17. अवक्खि acU0 ॥ 18. ए सगुरु खं 4 / 'एज गुरु acU0 vR0 ॥ 19. जधा acU0 ॥ 20. वोसिट्ठो zu0 ॥ 21. jiNeha'sA खं 1 - 3 pR0 / जिणेहि भदेग् zu0 / jiNehi'sAdeg शुपा0 / 22. साधूण acU0 ॥ 23. णमोकारेण je0 ॥ 240 पारित्ता खं 1-2 ॥ 25. करेंता खं 1 je0 ॥ 26. विस्समेज्ज acU0 ॥ 31 10 15 Page #125 -------------------------------------------------------------------------- ________________ 32 10 15 दसवेयालियसुत्ते 207. वीसमंतो इमं चिंते हिंयमङ्कं लाभमट्टिओ । जै मे अणुग्गदं कुज्जा साहू ! होनामि तारिओ । / 125 ॥ 208, साहवो तो ci'iyatteNaM निमंतेज जहक्कमं । जै तैत्थ केई इच्छेजा तेहिं सद्धिं तु भुंज ॥ 126 ॥ 209. अह कोई न इच्छेना तओ भुंजेज्ञ एंगओ । आलोए भायणे साहू जयं अपरिसीडियं ॥ 127 ॥ 210. तित्तगं व कडुयं व कसायं, अंबिलं" व महुरं लवणं वा । ऐय लद्धमन्नट्ठपत्तं महु - घयं व भुंजेज्ज संजय ॥ 128 ॥ 211. अरसं विरसं वा वि सूइयं व असूइयं । "ओलं वा जैइ वा सुक्कं मंथु - कुम्मासभोयणं ॥ 129 ॥ 212. उप्पन्नं नाइहीलेजा a~ppaM वा बहु फासूयं । मुहालद्धं मुहाजीवी भुंजेज्जा दोसवज्जियं ॥ 130 ॥ 213. दुलहा उ मुहादई मुद्दाजीवी विदुलहा । [piMDesaNa'jjhayaNe बीओ उद्देसओ] 214. पडिग्गहं संलिहित्ताणं लेवमयाए संजए । दुगंधं वा सुगंधं वा सव्वं भुंजे न छड्डु ॥ 1 ॥ मुहादी मुहाजीवी दो विगच्छंति सोग्गेई ॥ 131 ॥ ति बेमि । / ॥ पिंडेसणाए पढमो उद्देसओ समत्तो ॥ [su0 207 1. विस्समंतो acU0 ॥ 2. हियमत्थं लाभमत्थिओ । जदि मे acU0 ॥ 3. साधू ! होज्जामि तारियो acU0 ॥ 4. च्चियत्तेण निमंतेज्जा acU0 ॥ 5. इत्थ je0 ॥ 6. केति द्ददेग् a0 / कोइ i0 0 ॥ 7 केति ण acU0 / केइ न खं 3 / कोइ न खं 1-2-4 ॥ 8. एकमो खं 1-2-3-4 je0 ॥ 9 आलोगभा खं 2 anU0 ॥ 10. अप्परिदेग् खं 3 ॥ 11. साड acU0 | सायं शुपा0 ॥ 12. लं महुरं खं 2-3-4 ॥ 13. एत लद्ध अण्ण acU0 ॥ 14. मधु घतं acU0 ॥ 15. सूचितं वा असूचितं acU0 kR0 ॥ je0 // 17. जदि वा सुक्खं acU0 ॥ 18. अप्पं पि बहु acU0 ॥ 19. 'लभा je0 acU0 ॥ 20. हु acU0 शुपा0 ॥ 21. 'दायी je0 a0 ॥ 22. सोग्गई खं 1 / सोगई je0 / सोग्गतिं acU0 ॥ 23. मायाय खं 3 | माताए acU0 / 'मादाय अचूपा0 ॥ 16. उलं खं 2-3-4 Page #126 -------------------------------------------------------------------------- ________________ 223] पंचमे piMDesaNa'jjhayaNe बीओ उद्दसओ 215. सेन्जा निसीहियाए समावन्नो ये गोयरे । अयायट्ठा भोचा णं जै तेण न संथरे ॥ 2 ॥ 216. तओ कारणमुप्पन्ने भत्त-पाणं गवेसए । विहिणा पुब्बवुत्तेण इमेणं उत्तरेण य ॥ 3 ॥ 217. कालेण निक्खमे भिक्खू कालेण य पडिक्कमे । / अकालं च विवजेत्ता काले कालं समायरे ॥ 4 ॥ 218. अकाले चरसि भिक्खू ! कालं न पंडिलेहसि । अप्पाणं च किलामेसि सन्निवेसं च गरहसि ॥ 5 ॥ 219. सइ काले चरै भिक्खू कुजा पुरिसकारियं । . अलाभो त्ति न सोएज्जा तवो ति अहियासए ॥ 6 ॥ 220. तहेवुच्चावया पाणा bhattahA~e समागया । तइउजुयं न गच्छेजा जयमेव परक्कमे ॥ 7 ॥ 221. गोयरग्गपविट्ठो उ न निसीएंज कत्थई । कहं च नै पबंधेजा चिट्ठित्ताण व संजए ॥ 8 ॥ 222. अग्गलं फलिहं दारं कवाडं वा वि स्ण्जे। - अवलंबिया न चिट्ठेजा गोयरग्गगओ मुंणी ॥ 9 ॥ 233. समणं माहणं वा वि "किविणं वा वणीमगं । उवसंकमंतं भत्तहा पाणट्ठाए व संजए ॥ 10 ॥ 1. देगे वा स खं 1 ॥ 2. व खं 4 je0 हाटी0 ॥ 3. देग्वइट्ठा खं 4 je0 / 'वयटै भो' अचू0॥ 4. पुव्वावु खं 3 / पुव्वउत्ते खं 2 je0| पुवभणिएणं vR0 ॥ 5. भिक्खो! अचू0॥ 6. कालेणेव पदेग् acU0 vR0 हात्ती0॥ 7. चरसी vR0॥ 8. पबुवेक्खसि pR0॥ 9. गरिहसि खं 2 shu0॥ 10. चरं भिदेग् अचूपा0 ॥ 11. देग्सगारि खं 3-4 acU0 ॥ 12. अधिया अचू0॥ 13. देग्ट्ठाय sshupaa0॥ 14. to udeg acU0 vR0 / tao u खं 3-4 je0 / तदुज्जु खं 1-2 हात्ती0॥ 15. पडिक्क अचू0॥ 16. णिसिए खं 4 je0 अचू0॥ 17. थै खं 3-4 ॥ 18. वा acU0 ॥ 19. णो vR0॥ 20. "संजए त्ति आमंतणं" इति वृद्ध्विव्र्न्ने॥ 21. "मुणिसद्दो आमंतणे vadRi" इति वृद्धविवरणे ॥ 22. 223-224 सूत्रलोकद्वयस्थानेऽगस्त्यचूर्णि-वृद्धविवरणयोरेकः सूत्रश्लोको व्र्त्ते। तथाहि-समणं माहणं वा वि किवणं वा व्न्नीम्ग्ण्। तमतिक्कम्म ण पविसे ण चिट्टे च्क्खुफास्यो॥ ॥ 23. किवणं खं 1-2-3 ॥ Page #127 -------------------------------------------------------------------------- ________________ ..... दसवेयालियसुत्ते [su0 224234. तं a~ikkamittu न पविसे न चिट्ठे चैक्खुगोयरे । एगंतमवक्कमित्ता तत्थ चिद्वेज संजए ॥ 11 ॥ 225. वणीमगस्स वा तस्स दायगस्सुभयस्स वा । अप्पत्तियं सिया होजा लहुत्तं पवयणस्स वा ॥ 12 ॥ 226. पडिसेहिए~ व दिन्ने वा तओ तम्मि नियत्तिए । उवसंकमेज भत्तट्ठा पाणट्ठाए व संजए ॥ 13 ॥ 227. उप्पलं पउमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ संचित्तं तं च संलुंचिया दए ॥ 14 ॥ 228. तारिस भत्त-पाणं तु संजयाण अकप्पियं । - देतियं पडियाइक्खे न मे कप्पई तारिसं ॥ 15 ॥ 229. उप्पलं परमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ सैचित्तं तं च सम्मदिया दए ॥ 16 ॥ 230. तौरिसं भत्त-पाणं तु संजयाण अकप्पियं । "तियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 17 ॥ 231. सालुयं वा विरौलियं कुमूप्पलनालियं । मुणालियं सासवनालियं उच्छुक्खंडं अनिव्वुडं ॥ 18 ॥ 232. तरुणगं वा पवालं रुक्खस्स तणगस्स वौं । अन्नस्स वा वि हरियस्स आमगं परिवजए ॥ 19 ॥ 15 1. 223-224 सूत्रश्लोकद्वयस्थानेऽगस्त्यचूर्णि-वृद्धविवरणयोरेकः सूत्रश्लोको व्र्त्ते। तथाहिसमणं माहणं वा वि किवणं वा व्न्नीम्ग्ण्। तमतिक्कम्म ण पविसे ण चिट्टे च्क्खुफास्यो॥ ॥ 2. अक्कमि je0॥ 3. च्क्खुफासे। e' खं 4 ॥ 4. अपत्ति खं 4 ॥ 5. लहुयन्तं shupaa0॥ 6. देगे विदिन्ने je0॥ 7. यत्तए खं 4 ॥ 8. सचित्तं खं 2 acU0 ॥ 9. नास्तीदं पूर्वार्द्ध वृद्धविवरणे, अतस्तत्र 227 तमः सूत्रश्लोकः षट्पादात्मको ज्ञेयः । तं भवे भत्त acU0 हात्ती0॥ 10. दितियं खं 1-2 ॥ 11. देगि एरिसं अचू0॥ 12.स चित खं 1-4 ॥ . 13. नास्तीदं पूर्वार्द्धमगस्त्यचूर्णि-वृद्धविवरणयोः, अतो द्वयोरपि 229 तमः सूत्रश्लोकः षट्पादात्मको ज्ञेयः । तं भवे भत्तदेग् खं 1-2 हाटी0 ॥ 14. रालीयं खं 3 ॥ 15. कुमुदुप्प खं 1 acU0 vR0 / कुमुयं उप्प खं 2.3.4 shu0॥ 16. नालिया je0 ॥ 17. देग्च्छुगंडं acU0 ॥ 18. तहेव तरुणगं पदेग् acU0 ॥ 19. वा। हरितस्स वा वि भण्णस्स मा अचू0॥ Page #128 -------------------------------------------------------------------------- ________________ 242] पंचमे piMDesaNa'jjhayaNe बीओ उद्देसओ 233. तरुणियं वा छेवाडिं आमियं भज्जियं सई । देंतियं पडियोइक्खे न मे कप्पइ तारिसं ॥ 20 ॥ 234. तहा कोलमणस्सिन्नं वेलुयं कासवनालियं । तिलपप्पडगं नीमं आमगं परिवजए ॥ 21 ॥ 235. तहेव चाउलं पिटुं वियडं वा तत्तनिव्वुडं । तिलपिट्ठ पूइपिन्नागं आमगं परिवजए ॥ 22 ॥ 236. कविढं माउलिंगं च मूलगं मूर्लंगत्तियं । आमं असत्थपरिणयं मणसा वि न पत्थए ॥ 23 ॥ 237. तहेव फलमंथूणि बीयमंथूणि जाणिया । "बिहेलगं पियालं च आमगं परिवजए ॥ 24 ॥ 238. समुदाणं चरे भिक्खू कुलं उच्चावयं स्या। नीयं कुलमैक्कम्म ऊसढं नाभिधीरए ॥ 25 ॥ 239. अदीणो वित्तिमेसेज्जा न विसीएज पंडिए । अमुच्छिओ भोयणम्मि मायन्ने एसणारए ॥ 26 ॥ 240. बहुं परघरे अत्थि विविहं खाइम-साइमं । न तत्थ पंडिओ कुप्पे इच्छा देज्ज परो न वा ॥ 27 ॥ 241. सयणाऽऽसण वत्थं वा भत्त-पाणं व संजए । अदेंतस्स न कुप्पेजा पञ्चक्खे वि" य दीसओ ॥ 28 ॥ 242. इत्थियं पुरिसं वा वि डहरं वा महलगं । वंदमाणं न जाएजा नो य णं फरुसं वए ॥ 29 ॥ 15 1. छिवाडिं खं 1-3-4 / छिवाडिं आमिगं सतिभज्जितं । दें acU0 ॥ 2. यातिक्खे acU0 ॥ 3. मणुस्सि acU0 शुपा0 ॥ 4. नीवं आ अचू0॥ 5. पिटुं acU0 vR0॥ 6. देग्पिनोगं je0 / पनागं खं 4 ॥ 7. मातुलिं' अचू। माउलुंगं खं 2 / माउलंगं खं 1 zu0 ॥ 8. लकत्ति acU0 vR0 je0 ॥ 9. आमगमसत्थ acU0 vR0॥ 10. बिभेलदेग् acU0 ॥ 11. मुयाणं खं 1-2-4 acU0 / मुदाण खं 3 ॥ 12. कुलमुच्चा acU0 ॥ 13. "म्म उस्सडं णाभि अचू0॥ 14. धावए खं 3 हात्ती0॥ 15. णम्मी खं 1-3 ॥ 16. मातण्णो e? अचू0॥ 17. वि वरीसओ खं 3 ॥ 18. दीसतो acU0 / दीसते हाटी0 ॥ 19. माणो न अचूपा0 वृपा0 हाटीपा0 ॥ 20. नो ya'NaM je0 / णो अण्णं vR0 खं 3-4 ॥ . Page #129 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 243243. जे न वंदे न से कुप्पे वंदिओ न समुक्कसे । एवमन्नेसमाणस्स सामण्णमणुचिट्ठई ॥ 30 ॥ 244. सिया एगइइओ लर्बु लोभेण विन्निगृही। मा मेयं दाइयं संतं दद्रूणं सयमायए ॥ 31 ॥ 245. अत्तट्ठगुरुओ लुद्धो बहुं पावं पकुव्वई । दुत्तोसओ यं से होइ नेव्वाणं च न गच्छई ॥ 32 ॥ 246. सिया एगइओ लद्धं विविहं पाण-भोयणं । भदगं भदगं भोचा विवणं विरसमाहरे ॥ 33 ॥ 247. जाणंतु ती इमे समणा आययही अयं मुणी । संतुट्ठो सेवैई पंतं लूहवित्ती सुतोसओ ॥ 34 ॥ 248. पूणट्ठा जसोकामी माण-सम्माणकामए । बहुं पसवई पावं मायासलं च कुवई ॥ 35 ॥ 249. सुरं वा मेरगं वा वि अन्नं वा मजगं रसं । संसक्खं न पिबे भिक्खू जसं सारक्खमप्पणो ॥ 36 ॥ 250. piyA~egaio तेणो न मे कोइ viyA~Nai । तस्स~ पस्सह दोसाइं नियंडिं च सुणेह मे ॥ 37 ॥ 251. वड्ढई सोडियौ तस्स मायामोसं च भिक्खुणो । अयसो य अएण्निव्वाणं सययं च असाहुया ॥ 38 ॥ 1. 'टती je0 / 'टुइ खं 3-4 / 'ट्ठए खं 1 ॥ 2. गतिओ acU0 ॥ 3. है खं 1-4 / हति acU0 / देघए je0॥ 4. देग्माइए खं 3-4 acU0 vR0 / माईए je0 ॥ 5. त्तट्ठा गुदेग् खं 2-3 zu0 vR0| त्तट्ठा गरु. खं 1-4 ॥ 6. य भवति ने acU0 vR0॥ 7. सो खं 3 ॥ 8. च ण लब्भति ॥ 32 ॥ acU0 ॥ 9. गतियो अचू0॥ 10. विउणं खं 3 ॥ 11. ता मए सदेग् acU0 ॥ 12. देग्वई एतं je0॥ 13. गट्ठी जदेग् vR0 / णट्टी जसोगामी acU0 ॥ 14. degsakkho Na pideg acU0 // 15. degyAtegatio acU0 // 16. ko vi विया खं 2 ॥ 17. विजाणयि vR0॥ 18. देग्स्स सुणसु दो' vR0॥ 19. दोसादि अचू0॥ 20. नियर्ड खं 4 ॥ 21. सुंडिया खं 1-2-4 / सोडिया खं 3 ॥ 22. अजसो य अणेन्वाणी स acU0 vR0॥ 23. अनेव्वाणी खं 1-3 ॥ Page #130 -------------------------------------------------------------------------- ________________ 37 su0 259] पंचमे piMDesaNa'jjhayaNe बीओ उद्देसओ 252. निच्चुग्विग्गो जहा तेणो अत्तकम्मेहि दुम्मई । तारिसो मरणंते वि' नाऽऽराहेइ संवरं ॥ 39 ॥ 253. आयरिए नाऽऽराहेइ समणे यावि तोण्रिसो। गिहत्था वि' णं गरहंति जेणं जाणंति तारिसं ॥ 40 ॥ 254. एवं तु अगुणप्पेही गुणाणं च विव्र्जे। तारिसो मरणंते वि नाऽऽराहेइ संवरं ॥ 41 ॥ 255. तवं कुव्वै मेहांवी पइणीयं वजए रसं । मज्ज-प्पमायविरओ तवस्सी ऐउक्कसो ॥ 42 ॥ 256. तस्स पैस्सह कल्लाणं अणेगसाहुपूइयं । viu~laM अत्थसंजुत्तं कितैस्सं सुणेह मे ॥ 43 ॥ 257. एवं तु गुणप्पेही अगुणोणं विव्जे। तारिसो मरणंते वि आराहेइ संवरं ॥ 44 ॥ 258. आयरिए आराहेइ समणे यावि तारिसो। गिहत्था वि णं पूयंति जेण जाणंति तारिसं ॥ 45 ॥ 259. तवतेणे वैइतेणे स्वतेणे य जे न्रे। आयार-भावतेणे य कुव्वई देवकिब्बिसं ॥ 46 ॥ 1. जधा तेणो अप्पक अचू0॥ 2. देग्म्मै खं 3-4 / देग्म्मती acU0 ॥ 3. वि ण आरा' acU0 ॥ 4. तारिसे खं 4 हात्ती0॥ 5. व खं 2 ॥ 6. जेणं खं 3 ॥ 7. नास्त्ययं सूत्रश्लोकोऽगस्त्यचूर्णि-वृद्धविवरणयोः ॥ 8. जओ खं 1-2 ॥ 9. मेधावी acU0 ॥ 10. पणीए वजए रसे acU0 vR0॥ 11. पस्सध acU0 / पासह शुपा0 ॥ 12. पूतियं acU0 / पूजियं vR0| पूयणं खं 4 ॥ 13. अगस्त्यचूर्णि-वृद्धविवरणयोः 'विउलं' इत्यत्रानुस्वारस्यालाक्षणिकत्वेन सामासिकपदरूपेण व्याख्याऽस्ति । हरिभद्रपादैस्तु भिन्नपदत्वेन व्याख्यात. मस्ति ॥ 14. कित्तयिस्सं अचू0| कित्तिज्जंतं सु vR0॥ 15. एवं स गु हात्ती0॥ 16. देग्प्पेधी अगुणाण अचू0॥ 17. देग्णाणं च वि खं 4 हात्ती। णाणं तु वि खं 3 / देग्णाणं च विवज्जओ खं 2 zu0 हात्ती। देग्णाणं च वज्जओ खं 1 / देग्णाण विवज्जओ je0 / देग्णाऽणविवज्जए अचूपा0 वृपा0 / वृद्धविवरणेऽयं पाठभेदो नागार्जुनीयवाचनानुसारी निर्दिष्टोऽस्ति, तथा हि-"नागज्जुणिया तु एवं पढंति-एवं गुणप्पेही अगुणाऽणविवजए अगुणा एव अणं अगुणाणं, अणं ति वा रिणं ति वा एगट्ठा, तं च अगुणरिणं अकुव्व्ण्तो"॥ 18 पूइंति खं 1 je0| पूएंति खं 3 / पूर्वेति जेणं acU0 ॥ 19. वतिते अचू0॥ Page #131 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 260-70 260. लभ्रूण वि देवत्तं उववन्नो देव्किब्बिसे। तत्थावि से न योणाइ किं मे किच्चा इमं फलं 1 ॥ 47 ॥ 261. तत्तो वि से चैत्ताणं लैब्भिही एलट्यगं । नरयं तिरिक्खजोणि वा बोही तत्थ सुदुलहा ॥ 48 ॥ 262. एयं च दोसं दणं नायपुत्तेण भासियं । अणुमायं पि मेहावी mA~yAmosaM विव्ज्जे॥49॥ 263. सिक्खिऊण भिक्खेसणंसोहिं संजयाण बुद्धाण सगासे । तत्थ भिक्खु सुप्पणिहींदिए तिव्वलेंजगुणवं विहरेज्जासि ॥ 50 ॥ ति बेमि"॥ ॥ पिंडेसणाए बीओ उद्देसओ स्म्त्तो॥ ॥ piMDesaNa'jjhayaNaM समत्तं ॥ 5 ॥ 1. तत्य वि ख 3 ॥ 2. जाणाति acU0 ॥ 3. लब्भही खं 1 / लबभई खं 4 / लभै खं 3 शुपा0 / लब्भिहिति acU0 ॥ 4. मूयतं acU0 ॥ 5. णातपुदेग् acU0 ॥ 6. मेधावी खं 4 acU0 ॥ 7. मातामोदेग् acU0 ॥ 8. देग्णसोही खं 1 / देग्णसोधी acU0 ॥ 9. मिक्खू खं 1-2 जे॥10. लज्ज गदेग् खं 1-2 ॥ 11. मि॥ हय एसो पिंडेसणबीमोडेसो c'nnuttumaannenn| अडयालीसुत्तेहिं गंथग्गेणं परिसमत्तो ॥ खं 3 ॥ 12. उद्देसो स खं 1 ॥ Page #132 -------------------------------------------------------------------------- ________________ छटुं धम्म-'त्थ-kAma'jjhayaNaM 264. नाण-दंसणसंपन्नं संजमे य तवे रयं । गणिमागमसंपन्नं उज्जाणम्मि समोसढं ॥ 1 ॥ 265. रायाणो रायमच्चा य माहणा अदुव ख्त्तिया। पुच्छंति nihuya'ppANo कहें भे आयारगोयरो ? ॥ 2 ॥ 266. तेसिं सो nihu~o दंतो सव्वभूयसुहावहो । सिक्खाए सुसमाउत्तो आइक्खइ वियक्खणो ॥ 3 ॥ 267. हंदि ! धम्म-'त्थ-कामाणं निग्गंणं सुणेह मे । आयार-गोयरं भीमं सयलं dura~hiTThiyaM // 4 // 268. नेऽन्नत्थ एरिसं वुत्तं जं लोए परमदुच्चरं । viu~laTThANabhAissa न भूयं न भविस्सई ॥ 5 ॥ 269. सखुड्डग-वियत्ताणं वाहियाणं च जे गुणा । अखंड-फुडिया कायव्वा तं सुणेह जहा तहा ॥ 6 ॥ 270. दस अट्ठ य ठाणाइं जाइं बालोऽव्रोणी। तत्थ अन्नयरे ठाणे निग्गंथत्ताओ भस्सई ॥ 7 ॥ " 1. मत्ता य acU0 ॥ 2. कहं ते आ खं 4 / कधं तुभं आदेग् acU0 0 ॥ 3. गोयरं खं 1-3-4 je0॥ 4. निग्गओ खं 3 / निहुतो acU0 ॥ 5. आइक्खिज्ज वि खं 4 ॥ 6. थाण खं 1.3 acU0 ॥ 7. सगलं दुरहिट्टयं acU0 ॥ 8. रहिट्ठयं खं 2-3-4 ॥ 9. Na'NNattherisaM अचू0॥ 10. विउलं ठाण खं 3-4 je0 ॥ 11. भाविस्स acU0 vR0॥ 12. देग्स्सइ खं 2-3-4 / देग्स्सति acU0 ॥ 13. देग्फुल्ला का खं 2-3 acU0 vR0॥ 14. ज्झइ खं 3-4 / ज्झति अचू0॥ 15. tya'nna खं 1-3 ॥ 16. देग्स्सइ खं 3-4 / स्सति अचू0॥ 17. अतोऽनन्तरमत्रोपयुक्तासु सर्वास्वपि सूत्रप्रतिषु "वयछक्क कायछक्कं अकप्पो गिहिभायणं । पलियंक निसेजा य सिणाणं सोभवजणं ॥ " इति नियुक्तिगाथा सूत्र्त्वेनोप्ल्भ्य्ते। श्रीअगस्त्यपाद-वृद्धविवरणकार-हरिभद्रपादैः नियुक्तिगाथात्वेनैवेयं गाथा निर्दिष्टा व्याख्याता च व्र्त्ते। तथा श्रीसुमतिसाधुसूरिभिरपि नादृतेयं गाथा स्व्वृत्तौ। अतो नाहताऽत्रास्माभिः सूत्रगाथात्वेनेयं गाथा। zu0 आदर्श गाथेयं मूलसूत्रत्वेनोपलभ्यते ॥ . .. . Page #133 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 271271. तत्थिमं पढमं ठाणं महावीरेण देसियं । अहिंसा निउणा दिट्ठा सव्र्वभूएसु संजमो ॥ 8 ॥ 272. जावंति लोए पाणा तसा अंदुव थावरा । तं जाणमजाणं वा न हणे नो वि घायए ॥ 9 ॥ 273. सव्वजीवा वि इच्छंति जीविउं न म्रिजिउण्। तम्हा पाणवहं घोरं निग्गंथा वजयंति णं ॥ 10 ॥ 274. अप्पणट्ठा परट्ठा वा कोहा वा जै वा भ्या। हिंसगं न मुसं या नो वि अन्नं वयावए ॥ 11 ॥ 275. मुसावाओ यं लोगम्मि सव्वसाहूहि~ ग्र्हिओ। अंविस्सासो य भूयाणं तम्हा मोसं विवजए ॥ 12 ॥ 276. चित्तमंतमचित्तं वा अप्पं वा जै वा बहुं । दंतसोहणमेत्तं पि ओग्गहं सि" अजाइया ॥ 13 ॥ 277. तं अप्पणा न गेण्हंति नो" वि गेण्हावए परं । अन्नं वा गेण्हमाणं पि" नाणुजीणति संजया ॥ 14 ॥ 278. अबंभचरियं घोरं पमायं दुहिट्ठियं । नाऽऽयरंति मुणी लोए भेयाययणवजिणो ॥ 15 ॥ 279. मूलमेयमहम्मस्स महादोससमुस्सयं । तम्हा mehuNasaMsa~ggaM निग्गंथा वजयंति णं ॥ 16 ॥ 280. विडमुन्भेइमं लोणं तेलं सप्पिं च फाणियं । न ते सन्निहिमिच्छंति नीयपुत्तवेओरया ॥ 17 ॥ . 1. निपुणा अचू0॥ 2. व्वजीवेसु acU0 vR0 / देग्व्वभूएहिं संदेग् खं 3-4 ॥ 3. अदुय je0॥ 4. नोवघा खं 1-4 shu0॥ 5. सब्वे जीवा हात्ती0॥ 6. पाणिवहं खं 3 ॥ 7. बूता अचू0॥ 8. हि हाटी0 ॥ 9. भवीसासो खं 3 ॥ 10. देग्णमित्तं खं 1-2 ॥ 11. se je0 // 12. No va gedeg vR0|| 13. tu खं 1 ॥ 14. जाणेज संजते खं 1 ॥ 15. रहिट्रयं खं 3-4 ॥ 16. देग्समूसयं खं 4 ॥ 17. संसग्गि निदेग् खं 3-4 acU0 vR0॥ 18. सन्निहि कुवंति ना खं 1-4 हाटी0 su0॥ 19. नाइपुत्तवई रया je0 ॥ 20. वयोर अचू0॥ Page #134 -------------------------------------------------------------------------- ________________ su0 290] छ धम्म-त्थ-kAma'jjhayaNaM 281. loma'ssesa'NuMphAso मन्ने अन्नयरामवि । जे सिया सन्निही कामे गिही, पव्वइए न से ॥ 18 ॥ 282. जं पिवत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजम-लज्जट्ठा धौरेंति परिहति y॥ 19 ॥ 283. न सो परिग्गहो वृत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गो वुत्तो i~i वुत्तं महेसिणा ॥ 20 | 284. सव्वत्थुवहिण बुद्धां संरक्खणपरिग्गहे । अवि अप्पणो वि देहम्मि नाऽऽयरंति ममाईंयं ॥ 21 ॥ 285. अहो ! निच्चं तवोकम्मं सव्वबुद्धेहि वण्णियं जाय लज्जासमा वित्ती एगभत्तं च भोयणं ॥ 22 ॥ 286. संतिमे सुहुमा पाणा तसा अंदुव थावरा । जींइं राओ अपासंतो ka~hamesaNiyaM चरे 1 ॥ 23 ॥ 287. उदओलं बीयसंसइंत्तं पाणी निव्वैडिया महिं । दिया~ ताई विवज्जेज्जा ओ तत्थ कहं चरे ? ॥ 24 ॥ 288. एयं च दोसं दट्ठूणं नायपुत्तेण भासियं । सव्वाहारं न भुंजंति निग्गंथा इभोयणं ॥ 25 ॥ 289. पुढविकायं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजया सुसमाहिया । / 26 / / 290. पुढविकयं विहिंसंतो हिंसई तु तदस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खसे ॥ 27 ॥ 3. जो सन्निहिं 8. 1. 'भस्सो अणु a0 ॥ 2. नुप्फासो खं 1 - 2 - 3 | फासे खं 4 zu0 ॥ सिया सनिधीकामो acU0 ॥ 4. सन्निहिकामी vR0 / सन्निहीकामी खं 1 - 3 je0 / कामे खं 4 हाटी0 ॥ 5. धारिति खं 2 / धारंति खं 1 / धारयति खं 4 ॥ 6. हरंति खं 1-2-4 ॥ 7. इई je0 ॥ NA वुत्ता सं खं 4 ॥ 9 द्धा सारक्खणप' acU0 0 ॥ 10. इउं खं 1 - 3 je0 ॥ 11. अदुय je0 ॥ 12. जाणि acU0 / ताणि vR0 ॥ 13. कधमे अचू0॥ 14. संततं खं 3 ॥ 15. NA सण्णिवयिया म acU0 ॥ 16. निवडता खं 1 - 3 / णिवतिता vR0 ॥ 17. दिवा acU0 ॥ 18. 'वर्जितो खं 1 ॥ 19. रायो acU0 ॥ 20. राईभो खं 4 / रातिभो' acU0 | रायभो vR0 ॥ 21. विक्कायं विहिंसंते acU0 ॥ 41 10 15 20 Page #135 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 291291. तम्हा एवं वियाणित्ता दोसं दोग्गइवड्ढणं । पुढविकायसमारंभं जावज्जीवाए वजए ॥ 28 ॥ 292. आउकायं न हिंसंति मणसा वयस काय्सा। तिविहेण करणजोएण संजया सुसमाहिया ॥ 29 ॥ 293. Au~kAyaM विहिंसंतो हिंसई उ त्द्स्सिए। तसे ये विविहे पाणे चक्खुसे य अचक्खुसे ॥ 30 ॥ 294. तम्हा एयं वियोणित्ता दोसं दोग्गिव्द्द्द्ध्न्न्ण्। Au~kAyasamAraMbhaM जावजीवाए वज्जए ॥ 31 ॥ 295. जायतेयं न इच्छंति पावगं जलैत्तए । tikkhama'nnayaraM सत्थं सव्वओ वि दुरासयं ॥ 32 ॥ 296. पओणीणं पडिणं वा वि उड्ढं अणुदिसामवि । अहे दाहिणाओ वा वि दहे उत्तरओ वि य ॥ 33 ॥ 297. भूयाणं एसमाघाओ हव्ववाहो, न स्ण्सो। तं पईव-पयावट्ठा संजया किंचि नाऽऽरभे ॥ 34 ॥ 298. तम्हा एयं वियाणित्ता दोसं दोग्गइइवड्ढणं । "तेउकायसमारंभं जावजीवाए वजए ॥ 35 ॥ 299. अनिलस्स समारंभ बुद्धा मन्नति तारिसं । सावज्जबहुलं "चेयं नेयं ताईहि सेवियं ॥ 36 ॥ 300, तालियटेण पत्तेण साहाविहयणेण वा । न ते "वीइउमिच्छंति vIyAveOMNa वा परं ॥ 37 ॥ 1. विजाणि अचू0॥. 2. दुग्गइ खं 1 shu0॥ 3. देगुक्कायं acU0 ॥ 4. व खं 1 ॥ 5. विजाणि acU0 ॥ 6. दुग्गइ खं 2 shu0॥ 7. देगुक्काय' acU0 ॥ 8. देग्मण्णयरा सत्था स acU0 ॥ 9. पातीणं je0॥ 10. यावि हाटी0 ॥ 11. देग्याण एस वाघामो खं 3 ॥ 12. देग्व-विया acU0 ॥ 13. दुग्गइ ख 2 zu0 ॥ 14. अगणिकाय खं 1-2-4 ॥ 15. चेतं तं तातीहि सेवितं अचू0॥ 16. हुवणे acU0 ॥ 17. वीजिउदेग् खं 3 ॥ वीउ खं 4 / वीईड zu0 / वीयितुमि acU0 ॥ 18. देग्ति नो वि वीयावए परं खं 2 हाटी0 ॥ 19. वेतूण अचू0॥ Page #136 -------------------------------------------------------------------------- ________________ 310] छद्रं धम्म-'त्थ-kAma'jjhayaNaM 301. जंपि' वत्थं व पायं वा कंबलं पायपुंछणं । न ते वोयमुईरंति जयं परिहरंति यं ॥ 38 ॥ 302. तम्हा एयं वियाणित्ता दोसं दोग्गइइवड्ढणं । vAu~kAyasamAraMbhaM जावजीवाए वजए ॥ 39 ॥ 303. वणस्सैं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजया सुसमाहिया ॥ 40 ॥ 304. vaNasa~I विहिंसंतो हिंसई उ तदस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ 41 ॥ 305. तम्हा एयं वियाणित्ता दोसं दोग्गइइवड्ढणं । vaNasa~isamAraMbhaM जावज्जीवाए वजए ॥ 42 ॥ 306. तसकायं न हिंसति मणसा वयस कायसा । तिविहेण करणजोएण संजया सुसमाहिया ॥ 43 ॥ 307. तसकायं विहिंसंतो हिंसई उ तदस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ 44 ॥ 308. तम्हा एयं वियांणित्ता दोसं दोगगैवड्ढणं । तसकायसमारंभ जावजीवाए वजए ॥ 45 ॥ 309. जाइं cattAri'bhojjAI इसिणाऽऽहारमाइणि । ताई तु विवजेतो संजमं अणुपालए ॥ 46 ॥ 310. पिंडं सेजं च वत्थं च चउत्थं पायमेव य । अकप्पियं न ईच्छेज्जा पडिग्गाहेज कप्पियं ॥ 47 ॥ 1. च खं 4 ॥ 2. वाउमु खं 4 je0 vR0॥ 3. णं अचू0॥ 4. दुग्गइ खं 2 shu0॥ 5. देगुक्काय acU0 ॥ 6. स्सतिं न acU0 / स्सैकायं न खं 1-4 / स्सयकायं न खं 3 स्सतिकायं न je0॥7. स्सतिं वि acU0 / स्सैकायं विखं 1-4 / स्सयकायं वि। खं 3 / देग्स्सतिकायं विदेग् je0॥ 8. देग्स्सतिस acU0 / स्सैकायस' खं 1-3-4 / स्सयकायस je0 ॥ 9. वियत्ताणं दो khN4॥ 10. degttAra'bho vR0 / tAra'bhujA खं 2 ॥ 11. ताई je0॥ 12. देग्वञ्जितो खं 2 / देग्वज्जंतो zu0 vR0 / वज्जित्ता संदेग् खं 4 / वज्जेत्ता संदेग् je0 अचू0॥ 13. इच्छंति पडिग्गाहिंति कप्पितं अचू0॥ Page #137 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0311311. जे नियागं ममायंति कीयमुद्देसियाऽऽहडं । वहं ते' समणुजाणंति ईइ वुत्तं महेसिणा ॥ 48 ॥ 312. तम्हा असण-पाणीई कीयमुद्देसियाऽऽहडं । वजयंति ठियप्पाणो निग्गंथा धम्मजीविणो ॥ 49 ॥ 313. कंसेसु कंसपाएंसु कुंडमोएसु वा पुन्नो। . भुंजतो असण-पाणाई आयारौं परिभस्सई ॥ 50 ॥ 314. सीओदगसमारंभे मत्तधोयेणछड्डणे । जोई छण्णंति भूयोइं सो तत्थ दिट्ठो असंजमो ॥ 51 ॥ 315. पैच्छाकम्मं पुरेकम्मं सिया तत्थ न क्प्पी। एय्म्द्व्ण् न भुंजंति निग्गंथा गिहिभायणे ॥ 52 ॥ 316. आसंदी-पलियंकेसु मंच-मासालएसु वा। अणायरियमज्जाणं आसइत्तु सइत्तु वा ॥ 53 ॥ 317. नाऽऽसंदी-पलियंकेसु न निसेन्जा न पीद्धे। . निग्गंथाऽपडिलेहाए बुद्धवुत्तमहिट्ठगा ॥ 54 ॥ 318. गंभीरविजया एए पाणा दुप्प्द्दिलेह्गा। आसंदी pa~liyaMko य एयमलु विजिया ॥ 55 ॥ 319. गोयरग्गपविट्ठस्स निसेज्जा जस्स कप्पई । इमेरिसमणायारं आवजइ अबोहियं ॥ 56 ॥ 1. ते अणुजा acU0 हाटी0 ॥ 2. इय खं 4 शुपा0 / इति acU0 ॥ 3. देग्णाइ खं 1-2 / . देग्णाई je0 / देग्णाती acU0 ॥ 4. पातीसु acU0 ॥ 5. कोंडकोसेसु अचूपा0 / कुंडकोसेसु वृपा0॥ 6. भुंजति असदेग् acU0 vR0॥ 7. देग्णाइ खं 4 / देग्णाई खं 1-2 je0 / degNAtI acU0 // 8. rAt parideg acU0 // 9. degssai खं 1-3-4 ॥ 10. देग्धोवण acU0 vR0॥ 11. जाणि acU0 ॥ 12. देग्याइं सोऽत्थ हाटी0 / देग्याई एसो दिट्ठो ghR0 / देग्याई दिट्ठो तत्थ असं खं 1-4 je0 shu0॥ 13. पच्छेक je0 acU0 ॥ 14. एतदढे acU0 ॥ 15. देग्सयित्तु सयित्तु खं 3 ॥ 16. आचार्यान्तरमतेनायं 317 तमः श्लोकः सूत्रश्लोको naastiitygstycuurnninirdeshH| वृद्धविवरणकृता तु "आसंदी-पलियंकेसु" इति पूर्वसूत्रश्लोकपाठभेद रूपेणायं सूत्रश्लोको निर्दिष्टो व्याख्यातश्च dRshyte। सूत्रप्रतिषु पुनः सर्वास्वप्ययं श्लोको विद्यत एवेति ॥ 17. पलियंका य खं 2 हाटी0 विना ॥ 18. विवजए खं 4 ॥ Page #138 -------------------------------------------------------------------------- ________________ 328] छठें धम्म-'त्थ-kAma'jjhayaNaM 320. 'विवत्ती बंभचेरस्स पाणाणं च वहे वहो । वणीमगपंडिग्घाओ पंडिकोहो ये अगारिणं ॥ 57 / / 321. अगुत्ती बंभचेरस्स इत्थीओ यावि संकणं । कुसीलवड्ढणं ठाणं दूरओ परिवजए ॥ 58 ॥ 322. तिहमन्नयरागस्स निसेज्जा जस्स कप्पई । जैराए अभिभूयस्स वाहियस्स तवस्सिणो ॥ 59 ॥ 323. वाहिओ वा अरोगी वा सिणाणं जो" उ पत्थए । वोकतो होइ आयारो जढो हवै संजमो ॥ 60 ॥ 324. संतिमे सुहुमा पाणा सासु भिलुंगासु य । जे" उ भिक्खू सिणायंतो viya~DeeNppilAvae // 61 // 325. तम्हा ते न सिणायंति सीएण उसिणेण वा। जावज्जीवं वयं घोरं असिणाणमहिट्ठगा ॥ 62 ॥ 326. सिणाणं a~duvA ककं लोद्धं पउमगाणि य । गायस्सुव्वट्टणट्ठाए नाऽऽयरंति कयाइ वि ॥ 63 ॥ 327. नगिणस्स वा वि मुंडस्स दीहरोम-नहंसिणो । मेहुणा उवसंतस्स किं विभूसाए कारियं ? ॥ 64 ॥ 328. विभूसावत्तियं भिक्खू कम्मं बंधै चिक्कणं । संसारसायरे घोरे जेणं पडै दुरुत्तरे ॥ 65 ॥ 1. भगुत्ती सूत्रकृदङ्गसूत्र 455 चूर्णौ ॥ 2. देग्णाणं अवहे वहो acU0 vR0, सूत्रकृदङ्गचूर्णावत्र मूलवाचनागत एव पाठोऽस्ति ॥ 3. देग्पडीघाओ kha3-4 zu0 ॥ 4. पलिकोधो acU0 / पडिकोधो अचूपा0॥ 5. ya'gA shu0|| 6. वा वि खं 1-3-4 ॥ 7. देग्वद्धणं थाणं अचू0॥ 8. मण्णतरातस्स अचू0॥ 9. गस्सा je0॥ 10. जराय खं 4 ॥ 11. वाहीओ खं 2-4 / वाहितो acU0 ॥ 12. भरोगो वा acU0 ghR0॥ 13. जो तु इच्छए vR0॥ 14. घसीसु भिलुहासु य acU0 / घसाहि भिलुगाहि य bR0॥ 15. भिलुयासु खं 4 / भिलघासु je0 / भिलगासु shu0॥ 16. जे य भिक्खू सिणायंति विदेग् खं 4 ॥ 17. देग्यडेण उप्पीला acU0 / यडेण उप्पिला vR0॥ 18. देग्णुप्पला खं 1 zu0 हाटी0 ॥ 19. देग्ट्ठए acU0 vR0॥ 20. महवा खं 1 / अधवा अचू0॥ 21. लोहं खं 2 ॥ 22. निगिण acU0 / निगण खं 1-2 je0 ॥ 23. देग्म-णहस्सिणो acU0 ॥ 24. देग्णं bhamati du je0 acU0 vR0|| Page #139 -------------------------------------------------------------------------- ________________ - दसवेयालियसुत्ते - [su0 329-339 329. विभूसावत्तियं चेयं बुद्धा मन्नंति तारिसं । सावजबहुलं 'चेयं नेयं ताईहि सेवियं ॥ 66 ॥ 330. खवेंति अप्पाणममोहदंसिणो तवे रया संजम अजवे गुणे । धुणंति पावाइं पुरेकडाइं नवाई पावाइं न ते करेंति ॥ 67 ॥ 331. sa~ovasaMtA अममा अकिंचणा सविजविजाणुगया जसंसिणो । ऊप्पसन्ने विमले व चंदिमा सिद्धिं विमाणाई उवेंति ताइन्नो।68॥ ति बेमि ॥ ॥ धम्म-'त्थ-kAma'jjhayaNaM छठे समत्तं ॥ 6 ॥ 1. चेतं acU0 ॥ 2. सावज्ज बदेग् खं 4 je0 / सावज्जाब' zu0 ॥ 3. तादीहि सेवितं अचू0॥ 4. सतोव je0 acU0 ॥ 5. उडुप्प अचू0॥ 6. देग्णाणि व जंति ताइ acU0 / NAI व यति खं 2 je0 ॥ 7. देग्मि ॥ आयारकहा एसा महई गंथग्गो मुणेयव्वा । भट्ठाहियाए सट्ठीए संखिया [?णं] परिसमत्ता ॥ छ ॥ 6 ॥ खं 3 ॥ 8. देग्मनामज्झयणं सम्मत्तं ॥ 6 ॥ खं 4 / म समत्ता ॥ 6 ॥ je0॥ Page #140 -------------------------------------------------------------------------- ________________ सत्तमं वक्कसुद्धिअज्झयणं 332. चउण्हं खलु भासाणं परिसंखाय पन्नवं । दोण्हं तु विणयं सिक्खे दो न भासेज सव्वसो ॥ 1 ॥ . 333. जा य सच्चा अवत्तव्वा सञ्चामोसा य जा मुसा । जा~ य buddhehi'NAinnA न तं भासेज पण्णवं ॥ 2 ॥ 334. असञ्चमोसं सचं ca annvjmkkksN। . . समुप्पेहमसंदिद्धं गिरं भासेज पण्णवं ॥ 3 ॥ 335. एयं च अट्ठमन्नं वा जंतु नामेइ saasyN। . सं भासं सच्चमोसं "पि तं पि धीरो विवजए ॥ 4 ॥ 336. वितहं पि तहामुत्तिं जं गिरं भौसए न्रो। . तम्हा सो" पुट्ठो पावेणं, किं पुणं जो मुसं वए 1 ॥ 5 ॥ 337. तम्हा गच्छामो वक्खामो अमुगं वा णे भविसई । अहं वा णं करिस्सामि एसो वा णं करिस्सई ॥ 6 ॥ 338. एवमाई उ जा भासा एसकालम्मि स्ण्किया। संपइयाईयमढे वा तं पि धीरो विवजए ॥ 7 ॥ 339. अईयम्मि य कालेम्मी पच्चुप्पइन्नमणांगए । जमढं तु न जाणेज्जा 'एवमेयं' ति नो वए ॥ 8 ॥ 1. विजयं acU0, विणयं अचूपा0 ॥ 2. चा ण वत्त je0 ॥ 3. जा इ बु ख 4 je0 / जा जा बु acU0 ॥ 4. buddheha'NA खं 1 / बुद्धोहिं नाइण्णा खं 4 je0॥ 5. असावज हात्ती0॥ 6. संपेहियमसं हात्ती0॥ 7. degppehita'saM अचू0| देग्प्पेहिय असं vR0॥ 8. अटुं अन्नं अचू0॥ 9. सभासं अचू0॥ 10. च खं 2-4 ॥ 11. मोत्तिं खं 2-4 je0 shu0॥ 12. भासई खं 1-4 je0॥ 13. स अचू0॥ 14. पुणो खं 4 acU0 / पुण खं 1 je0 zu0 हाटी. pR0॥ 15. अमुगं मे भदेग् खं 1 / अमुगं वा भदेग् vR0॥ 16. स्सइ खं 1-3-4 / स्सति acU0 ॥ 17. मादि उ acU0 ॥ 18. संपतातीतम acU0 / संपयादीतम je0॥ 19. 339-40-41 सूत्रश्लोकत्रयस्थानेऽगस्त्यचूर्णि-वृद्धविवरणयोरिमौ द्वौ सूत्रश्लोको स्तः तहेवाणागतं अटुं जं va'NNa'NuvadhAritaM / संकितं पडुपण्णं वा 'एवमेयं' ति णो व्दे॥ तहेवाणागतं अटुं जं होति उवधारितं । नीसंकितं पडुप्पण्णं थावथावाए णिहिसे ॥ 20. य भट्टम्मि पञ्जु je0 ॥ 21. लम्मि खं 2 / लम्मि खं 1-3 ॥ 22. पन्ने भणा खं 2 ॥ Page #141 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते su0 340340. अईयम्मि य कालैम्मि प्च्चुप्प्ण्न्न्म्न्नागे। जत्थ संका भवे तं तु 'एवमेयं ' ति नो वए ॥ 9 ॥ 341. अईयम्मि य कालेम्मि प्च्चुप्प्न्न्म्न्नागे। निस्संकियं भवे जं तु 'एवमेयं ' ति निदिसे ॥ 10 ॥ 342. तहेव फरुसा भासा गुरुभूओव्घाइन्नी। सच्चा वि सा न वत्तव्वा जओ पावस्स आगमो ॥ 11 ॥ 343. तहेव काणं 'kA~Ne' ति पंडगं 'पंडगे' ति वा। वाहियं वा वि 'रोगि' ति तेणं 'चोरे' ति नो वए ॥ 12 ॥ 344. eeNa'nne] अटेण परो जेणुवहम्मई । ..आयारभावदोसण्णू ण तं भासेज्ज पण्णवं ॥ 13 ॥ 345. तहेव 'होले' 'गोले' ति : साणे' वा 'वसुले' ति य । 'दमए' 'दूहए' वा वि" न तं भासेज पण्णवं ॥ 14 ॥ 346. अज्जिए पजिये वा वि अम्मो माउसिय त्ति वा॥ piu~ssie bhA~iNeja ति धुंए नत्तुणिए ति य ॥ 15 ॥ 347. हले हले त्ति अन्ने ति भट्टे सामिणि गोमिणि । होले गोले वसुले ति इत्थियं नेवमालवे ॥ 16 ॥ 348. नामधेन्जेण णं बूया इत्थीगोत्तेण वा पुणो । जहारिहमभिगिज्झ आलवेज लवेज वा ॥ 17 ॥ 1. य भट्टम्मि पञ्चु je0॥ 2. लम्मि प सं 2 ॥ 3. देग्प्पन्ने अणा खं 2 ॥ 4. पि खं 3 ॥ 5. नीसंकि खं 3 ॥ 6. ध खं 4 ॥ 7. काणो त्ति खं 4 ॥ 8. चोरो त्ति acU0 je0॥ 9. नास्त्ययं 344 तमः सूत्रश्लोको वृद्धविवरणे ॥ 10. देग्णमढे खं 4 / देग्ण va'Dhe अचू0॥ 11. देग्म्मए खं 2 / देग्म्मै खं 1-4 / देग्म्मति acU0 ॥ 12. दोसेण ण तं acu0॥ 13. यावि खं 2-3 हाटी0 ॥ 14. वि नेवं भा खं 1-4 हाटी0 ॥ 15. यावि खं 1 अचू0॥ 16. माउसिए खं 3 / माउसिउ खं 2 shu0| मातुस्सिय अचू0॥ 17. पिओसिए खं 4 / पितुस्सिए अचू0॥ 18. भायणे shupaa0| भाइणेजि अचू0॥ 29. धूया णत्तुणिए त्ति या खं 2 je0 / धूए णत्तुणिय त्ति य खं 1-3-4 / धूया णत्तुगिय त्ति य vR0॥ 20. नेव मालवे acU0 ghR0॥ 21. महेजेदेग् acU0 ॥ , Page #142 -------------------------------------------------------------------------- ________________ 357] सत्तमं वक्कसुद्धिअज्झयणं 349. अजए पज्जए वा वि बप्पो चुल्लपि त्तिय । माउला भोइज्जत्ति pu~tte णत्तुणिय ttiya ॥ 18 ॥ 350. he ho haeNle tti a~nne tti भट्टा~ सामिय गोमिय । होल गोल वसुल त्ति पुरिसं नेवमालवे । / 19 / / 351. नामधेज्जेण णं बूया पुरिसगोत्तेण वा पुणो । जहारिहमभिगिज्झ आलवेज्ज लवेज्ज वा ॥ 20 ॥ 352. पंचिंदियाण पाणाणं एस इत्थी अयं पुमं । जाणं न विजाणेज्जा ताव जांइ त्ति आलवे ॥ 21 ॥ 353. तव मैं पसुं पक्खिं वा वि सैरीसिवं । थूले paimeile vajjhe pA~imetti ya no vae // 22 // 14 354. परिवूंढे त्तिणं ब्रूया बूया उवचिए त्तिय । संजाए पीणिए व वि महाकाए त्ति आलवे ॥ 23 ॥ 355. तहेव गाओ दुज्झाओ दम्मा गोरहग त्तिय । वाहिमा रहजोर्गे त्ति नेवं भासेज्ज्ञ पण्णवं । / 24 / / 356. जैवंगवे त्तिणं ब्रूया धेणुं रेसदय त्ति ये । रहस्से महल व विवए संवहणे त्तिय ॥ 25 ॥ 357. तहेव गंतुमुज्जाणं पव्वयाणि वणाणि ये । 26 क्खा महल पेहा नेवं भासेज्ज पण्णवं । / 26 / 1. पितुति acU0 ॥ 2. भायणे खं 2-4 शुपा0 ॥ 3. पुत्ता खं 3-4 acU0 ॥ 4. भो acU0 0 हाटी0 ॥ 5. हरे ति खं 1 acU0 0 ॥ 6. अण्णत्ति acU0 ॥ 7 भत्ता खं 3-4 / भट्टि acU0 ॥ 8. वसुले खं 1-4 ॥ 9 जाति त्ति acU0 ॥ 10. मणुस्सं पसुं खं 3 acU0 | माणुसं पक्खि पसुं वा वि vR0 ॥ 11. सिरीसिवं खं 1-4 je0 acU0 / सरीस खं 3 ॥ 12. पुमेह je0 / पमेदिले acU0 ॥ 13. पायिमे acU0 ॥ 14. 354-55 सूत्रश्लोकयुग्मं वृद्धविवरणे पूर्वापरविपर्यासेन वर्तते ॥ वुड्ढे त्ति zu0 ॥ 16. यावि खं 1-2-3 ॥ 17. दोज्झादेग् 1-2-3-4 acU0 ॥ जोगति खं 1-2-3 | जोगिन् खं 4 ॥ 19. जुगंगवे acU0 0 ॥ 20. घेणू खं 3 ॥ 21. रसगवेत्ति खं 1-4 je0 a0 ॥ 22. य । इस्सिए मह खं 4 / य । हस्से je0 / य । हस्से vR0 ॥ 23. महत्वए acU0 0 ॥ 24. यावि खं 1 | आवि खं 4 ॥ 25. वा खं 1 ॥ 26. रुक्खे महल्ले पेहाय णेवं acU0 ॥ 15. 18. 4 49 7. 10 15 Page #143 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0 358358. अलं पासायखंभाणं तोरणाण गिहाण य । फलिह-'ग्गल-नौवाणं अलं उदगदोणिणं ॥ 27 ॥ 359. पीढए चंगबेरे य नंगले मैयं सिया। जंतलठ्ठी व नाभी वा~ गंडिया वं अलं सिया ॥ 28 ॥ 360. आसणं सयणं जाणं होजा वा किंध्रुवस्सए । भूओवउइणि भासं नेवं भासेज पण्णवं ॥ 29 ॥ 361. तहेव गंतुमुज्जाणं पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए एवं भासेन्ज पण्णवं ॥ 30 ॥ 362. जाइमंता इमे रुक्खा दीहवट्टा म्हाल्या। पयायसाला विडिमा वए दैरिसणि ति य ॥ 31 ॥ 363. तहा फलाई पक्काई पायबंजाइं नो वे। वेलोईयाइं टालाई वेहिमाई ति नो वए ॥ 32 ॥ 364. असंथडा इमे अंबा बहुनिव्वइट्टिमाफला । वएज बहुसंभूया भूयसैव त्ति वा पुणो ॥ 33 ॥ 365. तहोसहीओ पक्काओ नीलियाओ छइवी इ य । लाइमा भन्जिमाओ ति पिहुखज्ज त्ति नो वए ॥ 34 ॥ 1. देग्णाणि गिहाणि य खं 1-4 je0 शुपा0 ॥ 2. नावाइं अलं खं 4 ॥ 3. 'गदोणियं खं 4 ॥ 4. चंगबेरा य हाटी0 ॥ 5. गंगलं acU0 vR0॥ 6. मइए je0 / मैये zu0 / मैयंसि वा खं 3-4 ॥ 7. वा दंडिगा व शुपा0 ॥ 8. वा acU0 / वजलंसियं खं 4 ॥ 9. होजाऽलं किंचु अचू0॥ 10. किंतुवस्सएखें 4शुपा0kiMca'vassae अचूपा॥11. "घाइणी khN4॥ 12. वा खं 1 ॥ 13. दीहा वट्टा acU0 vR0॥14.द्रिस्न्ने त्ति खं 2-4 je0| दसणिय त्ति खं 1 / दरिसणिय त्ति acU0 vR0॥ 15. देग्लाणि पक्काणि पादेग् अचू0॥ 16. पाइखदेग् je0 ghR0॥ 17. देग्खज त्ति नो खं 4 / 'खजाणि णो acU0 ॥ 18. देगिमाइं खं 1-3-4 je0 / इमाणि टालाणि वेहिमं वेति णो वदे acU0 vR0 ॥ 19. देग्मा व त्ति नोखं 4 ॥ 20. असंघडा shu0॥ 21. निव्वत्तियाफला acU0 / निम्वट्टि je0॥ 22. रूवे त्ति खं 1 je0 / रूवि त्ति खं 2 ॥ 23. तहेवोस खं 2 शुपा0 acU0 हाटी0 su0 ॥ 24. छवी ति या acU0 0 / छवी ति वा हात्ती0॥ Page #144 -------------------------------------------------------------------------- ________________ 373] सत्तमं वक्कसुद्धिअज्झयणं 366. विरूंढा बहुसंभूया थिरी ऊसढा 'वि y। . गभियाओ पसूयाओ ससाराओ त्ति आलवे ॥ 35 ॥ . 367. तहेव संखडिं ना किच्चं कज ति नो वें। तेणगं वा वि वज्झे त्ति सुतित्थे ति य आवगा ॥ 36 ॥ 368. संखडिं संखडिं बूंया पणियढे ति तेणगं । बहुसमाणि तित्थाणि आवगाणं वियागरे ॥ 37 ॥ 369. तहा नईओ पुण्णाओ कोयतिज ति नो वे। नावाहिं तारिमाओ त्ति पाणिपेज ति नो वए ॥ 38 ॥ 370. बढुवाहडा अगाहा बहुसइलिलुप्पिलोदगा । बहुवित्थडोदगा यावि एवं भासेज पण्णवं ॥ 39 ॥ 371. तहेव सावजं जोगं parassa'TAe निद्रियं । कीरमाणं ति वा णच्चा सार्वजं नाऽऽलवे मुणी ॥ 40 ॥ 372. सैंकडे त्ति सुपक्के त्ति सुछिन्ने सुहडे ma~De । सुनिट्टिए सुलटे त्ति सार्वजं वजए मुणी ॥ 41 ॥ 373. पयत्तंपैक्के त्ति' व पक्कमालवे, पयत्तैछिन्ने त्ति व छिन्न्माल्वे। पयत्तलैंडे ति व कम्महेउयं, पहारगाढे त्ति व गाद्ध्माल्वे॥42॥ 15 1. 'विरूढा' स्थाने acU0 vR0 विना 'रूढा' इति पाठोऽस्ति ॥ 2. "रा उस्सढा je0 / रा उस्सडा ति य acU0 / / उस्सिया ति य vR0॥ 3. इ य खं 4 ॥ 4. गब्भिणाओ acU0 ॥ 5. इत आरभ्य चत्वारः सूत्रश्लोका अगस्त्यचूर्णौ तहा नदीओ0 (sU0369), बहुपाहडा0 (sU0 370), तहेव संखडिं0 (sU0 367), संखडि संखडिं0 (sU0 368) इत्येवं क्रमभेदेन वर्तन्ते ॥ 6. देग्च्चा करणीयं ति नो खं 4 hATI0 / degcA kiJcameyaM ti no vR0|| 7. degcha कुवं ति खं 1 ॥ 8. देगे । पणीतत्थं च वज्झो त्ति acU0 vR0 ॥ 9. सुतित्थ त्ति य भापगा acU0 ॥ 10. बूता पणिय? त्ति तेदेग् अचू0॥ 11. तेणगा खं 3 ॥ 12. काकपेज acU0 / कायतेज्ज खं 1 je0 vR0 अचूपा0 / कायपेज्ज वृपा0॥ 13. बहुपाहडा acU0 हात्ती0॥ 14. सलीला उप्पि vR0 / सलिलुप्पीलो खं 1 acU0 ॥ 15. टाय नि khN1॥ 16. देग्वज्ज न लवे खं 1-4 je0 acU0 शुपा0 / / 17. सुक्कडे खं 2-4 ॥ 18. मते acU0 ॥ 19. देग्वजण लवे मुणी अचू0॥ 20. पक्कि त्ति खं 2 ॥ 21. त्ति ण पदेग् acU0 ॥ 22. त्तछिन त्ति जे. shu0॥ 23. त्ति ण छिदेग् अचू0॥ 24. लट्ठ त्ति je0 shu0॥ 25. त्तिण कम्महेउय, गावप्पधारं ति ग गाढ acU0 ॥ 26. गाढ त्ति खं 3-4 je0 zu0 ॥ . Page #145 -------------------------------------------------------------------------- ________________ 52 10 दसवेयालियसुत्ते 374. सव्वुक्कैस्सं पैरग्धं वा औलं नत्थि एरिसं । अंचक्कियमवत्तव्वं a~ciyattaM चेव णो वए । / 43 / 375. सव्वैमेयं वैस्सामि सव्त्रमेयं ति नो वए । अणुवीईं सव्वं सव्वत्थ एवं भासेज्ज पण्णवं ॥ 44 ॥ 376. सुक्कीयं वा सुविक्कीयं अंकेनं केज्जमेव वा । इमं गेण्ह, इमं मुंच पणियं नो वियागरे ॥ 45 ॥ 377. अप्पग्घे वा महग्घे वा केंए व विक्कए वि" वा । पणियट्टे समुप्पन्ने अणवज्जं वियागरे ॥ 46 ॥ 16 378. तेहेवाऽसंजयं धीरो आस हि कैरेहि वा । सैंय चिट्ठ वयाहि त्ति नेवं भासेज्ज पण्णवं । / 47 ॥ 379. बहवे इमे असाहू लोए बुचंति सहुणो । न लवे साहुं साहुं ति साहुं साहुं ति आलवे ॥ 48 ॥ 380. णाण - दंसणसंपन्नं संजमे य तवे रयं । एवंगुणसमाउत्तं संजय साहुमालवे ॥ 49 ॥ 381. देवाणं मैणुयाणं च तिरियाणं चें वुग्गहे । [ su0 374 अमुयाण जओ हौ, मा वा होर्डे त्ति नो वए ॥ 50 ॥ 382. वाओ वुद्धं व सीउन्हं खेमं धायं सिवं ति वा । कया णु होज्ज एअइयाणि 1 मा वा हौ~ त्ति नो वए ॥ 51 ॥ 1. कसं acU0 0 विना ॥ 4. अचितं चेव acU0 0 ॥ acU0 | वीईय सदेग् खं 2 ॥ 7. पण्णवे खं 1 ॥ 4. सुक्कियं zu0 मेदं वदिस्सा acU0 ॥ 6. ॥ 11. इ खं 2-3 shu0॥ 10. कये व विक्कये यि वा acU0 ॥ 12. तम्हा वाऽसं खं 4 ॥ 13. वीरो je0 ॥ 14. एहिं खं 3 ॥ / 16. सयं खं 1-3-4 je0 zu0 ॥ 17. साधवो acU0 kR0 ॥ 18. असाहू साहुं je0 ॥ 19. साहुति, साहु साहु ति आदेग् खं 1-3-4 zu0 ॥ 20. एतग्गुण acU0 ॥ 21. मणुसाणं खं 1 ॥ 22. च विग्गहे हाटी0 ॥ 23. अमुगाणं जतो होतु, मा वा होतु ति acU0 ॥ 24. होज्जत्ति खं 3 ॥ 25. एयाई ? खं 3-4 ॥ 2. परद्धं वा अचूपा0 ॥ 3. 5. अवि (? चि) कि हाटी0 ॥ वीई सं 1 | वीइ 9. अकिजं किज वा खं 1-3-4 ॥ 15. करेहिं खं 1 je0 ॥ Page #146 -------------------------------------------------------------------------- ________________ 387] 5 सत्तमं वक्कसुद्धिअज्झयणं 383. तहेव मेहं व नहं व माणवं न देवदेव त्ति गिरं vejjaa। sammucchie unnae vA paiode vaeja vA 'बुढे __ बलाहए' त्ति ॥ 52 ॥ 384. 'अंतलिक्खे' ति णं बूया, 'गुज्झाणुचरियं' ति y। रिद्धिमंतं नरं दिस्स 'रिद्धिमंतं' ति आलवे ॥ 53 ॥ 385. तहेव sAvajaNumoya'NI गिरा ओहारिणी जा य प्रोव्र्घाइन्नी। से कोह लोह मैंयसा व माणवो न हासमाणो वि गिरं वएज्जा ॥ 54 ॥ 386. सं-वक्कसुद्धिं समुपहिया मुणी गिरं च दुटुं परिवजए सया । मियं अदुटुं अणुवीई" भासए संयाण मज्झे la~haI पसंसणं ॥ 55 ॥ 387. mA~sAe दोसे य गुणे य जाणिया तीसे य ढुंढाए विवजए स्या। छसु संजए सामणिए सया जए __वएज बुद्धे हियमाणुलोमियं ॥ 56 ॥ 1. देग्णवं भदेव देव त्ति ण वा व्देज्जा। acU0 / देग्णवं भदेव देव त्ति ण आलवेज्जा vR0॥ 2. समुच्छि खं 1-3-4 शुपा0 ॥ 3. पओए खं 1-2-3-4 zu0 ॥ 4. वुट्ट खं 1-2-3 जे. shupaa0॥5. मोइणी खं 1-2.4 ॥ 6. घायणी खं 4 / धातिणी acU0 / / 7. भय हास मा ख 40 हात्तीमु0॥8. माणवा! ख 1-2-3-4 acU0 vR0||9. "स इंति पढमज्झयणातिवणितो विणेयो, सोभणं वक्कसुद्धिं, अप्पणो वा वक्क सुद्धि" acU0 / "स इति साधुणो णिद्देसो, जहा कोइ स भिक्खू एवंविधं वकसुद्धिं...: अहवा सकारो सोहणात्थे वट्टै. सोहणं वक्कसद्धिं...: अहवा सगारो अत्तणो णिद्देसे वै, जहा अत्तणो वक्कसुद्धि" vR0| "सद्वाक्यशुद्धिं वा स्ववाक्यशुद्धिं वा स वाक्यशुद्धिं वा, सती-शोभनाम् , स्वाम्-आत्मीयाम् , स इति वक्ता, वाक्यशुद्धिम्" हाटी0 / सम्बक्क shu0॥ 10. सुदी समुपेहिता सिया गिरं acU0 ॥ 11. तु खं 1-2-3-4 हात्ती0॥ 12. देग्वीय भा खं 4 शुपा0 / देग्वीति भा अचू0॥ 13. सताण अचू0॥ 14. लभए खं 2 / लहए खं 4 / लभती अचू0॥ 15. भासाइ खं 2 / भासाय खं 3 अचू0॥ 16. जाणए अचू0॥ 17. दुटे परिवजए सया खं 1-2-3 je0 shu0| दुट्ठाय विष खं 4 ॥ 18. देग् जगो सता अचू0॥ 19. वतेज अचू0॥ Page #147 -------------------------------------------------------------------------- ________________ 54 . . . दसवेयालियसुत्ते [su0 388-397 388. परिक्खभासी सुसमाहींदिए चउक्कसायावगए अणिस्सिए । स निझुणे धुण्णमलं पुरेकडं - आराहए लोगमिणं तहा परं ॥ 57 ॥ ति बेमि ॥ ॥व्क्क्सुद्धिअज्झ्य्न्न्ण् सत्तमं समत्तं ॥ 7 ॥ 1. परिजभासी vR0, "परिजभासी नाम परिजभासि त्ति वा परिक्खभासि त्ति वा एगट्ठा" इति वृद्धविवरणे । परिच्चभासी अचूपा0 ॥ 2. निद्धये धुदेग् खं 1 ॥ 3. धुत्तमलं zu0 ख 1-2-4 ॥ 4. परे खं 4 ॥ 5. मि ॥ एसा उ वक्कसुद्धी गंथग्गेणं हवंति सुत्ताई। सत्तावणं जाणसु उद्देसेणेस्थ लिहियाइं ॥ छ ॥ 7 ॥ खं 3 ॥ 6. सुद्धिनामज्झ खं 4 ॥ 7. यणं सम' खं 2 ॥ Page #148 -------------------------------------------------------------------------- ________________ 10 अट्ठमं आयारप्पणिहिअज्झयणं 389. आयारंपणिहिं लटुं जहा कायव्व भिक्खुन्ना। तं मे उदाहरिस्सामि आणुपुट्विं सुणेह मे ॥ 1 ॥ 390. पुढवि दग अगणि मारुय तण रुक्ख स्बीय्गा। तसा य पाणा जीव त्ति ई वुत्तं महेसिणा ॥ 2 ॥ 391. तेसिं अच्छणजोएण निचं होयव्वयं स्या। मणसा काय वक्केण एवं भवै संजए ॥ 3 ॥ - 392. पुढविं भित्तिं सिलं लेखें नेव भिंदे न संलिहे । तिविहेण करणजोएण संजए सुसमाहिए ॥ 4 ॥ 393. सुद्धपुंढवीए न निसिए ससरंक्खम्मि य आसणे । पमजित्तु निसीएजा jA~Nittu जाइयोग्गहं ॥ 5 ॥ 394. सीओदगं न सेवेजा सिला~ वुटुं हिमाणि य । उसिणोदगं तत्तफासुयं पंडिगाहेज्ज संजए ॥ 6 ॥ 395. उदओलं अप्पणो कायं नेव पुंछे न संलिहे । समुप्पेह तहाभूयं नो णं संघट्टए मुणी ॥ 7 ॥ 396. इंगालं अगणि अचिं अलायं वा सजोइयं 1 . न उंजेज्जा न घट्टेजा नो णं निव्वावए मुणी ॥ 8 ॥ .. 397. तालियंटेण पत्तेण sauhAvihu~yaNeNa वा । न वीएंज अप्पणो कायं बाहिरं वा वि पोग्गलं ॥ 9 ॥ 20 1. देग्रप्पणि खं 2 acU0 ॥ 2. गणि वाऊ तण खं 1-2 acU0 हात्ती0॥ 3. भोयन्व खं 3 / भवियव acU0 ॥ 4. पुढवि खं 2-3-4 ॥ 5. "पुढविं न खं 1 ॥ 6. रक्खे य खं 1 vR0| रक्खे व मा हात्ती। रक्खम्मि मा je0 acU0 ॥ 7. जाणित्तु जस्स मोग्गहं vR0| जाइत्ता जस्स ओग्गहं खं 1-2-3-4 je0 shu0|| 8. सिलवु खं 4 ॥ 9. उसुणो अचू0॥ 10. पडिग्गाहे अचू0॥ 11. समुप्पेहे acU0 vR0॥ 12. साधाविधूणणेण acU0 ॥ 13. विहुवणेण vR0॥ 14. vIeja'ppaNo खं 1-3 / वीये अप्पणो अचू0॥ Page #149 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0398398. तणरुक्खं न छिंदेज्जा फलं मूलं व कस्सइ । आमगं विविहं बीयं मणसा वि न पत्थए ॥ 10 ॥ 399. गहणेसु न चिडेजा बीएसु हरिएसु वा । उदगम्मि तहा निचं उत्तिंग-पणगेसु वा ॥ 11 ॥ 400. तसे पाणे न हिंसेज्जा वाया अदुव क्म्मुन्ना। उवरओ सव्वभूएसु पासेन्ज विविहं जगं ॥ 12 ॥ 401. अट्ठ सुहुमाइं पेहाए जाइं जाणित्तु स्ण्जे। दयाहिगारी भूएसु आस चिट्ठ sa~ehi वा ॥ 13 ॥ 402. कयराइं अट्ठ सुहुमाइं 1 jA~I पुच्छेन्ज स्ण्जे। ___इमाइं ताई मेहावी आइक्खेज विर्यक्खणे ॥ 14 ॥ 403. सिणेहं 1 पुप्फसुहुमं 2 च पाणुत्तिंगं 3-4 तहेव य । पणगं 5 बीय 6 हरियं 7 च अंडसुहुमं 8 च अट्ठमं ॥ 15 ॥ 404. एवमेयौणि जाणित्ता सव्वभावेण संजए । अप्पमते जए निचं सव्विंदियसमाहिए ॥ 16 ॥ 405. धुवं च पडिलेहेजा जोगसा पाय-कंबलं । सेन्जमुच्चारभूमिं च संथारं अदुवाऽऽसणं ॥ 17 ॥ 406. उच्चारं पासवणं खेलं सिंघाण जलियं । फासुयं पडिलेहिता परिट्ठावेज संजए ॥ 18 ॥ 407. पविसित्त परागारं पाणट्ठा भोयणस्स वा। जयं cir3हे, मियं भीसे, न य रूवेसु मणं करे ॥ 19 ॥ 1. रुक्खे न acU0 ॥ 2. देग्स्सई खं 2 je0 zu0 / देग्स्सति अचू0॥ 3. गहणम्मि न acU0 vR0॥ 4. तसपाणे खं 2-4 je0 acU0 हाटी0 ॥ 5. अदुय खं 1 je0॥ 6. 'माइं मेधावी पडिलेहेत्तु स्ण्ज्ते। दयाधिकारी acU0 ॥ 7. सय त्ति वा acU0 0 हाटी0 ॥ 8. नास्त्ययं 402 तमः सूत्रश्लोको वृद्धविवरणे ॥ 9. कतमाणि अट्ट सुहुमाणि जाणि पुच्छेज णं प्रो। इमाइं अचू0॥ 10. जायं पुदेग् खं 4 ॥ 11. मायक्खे खं 4 / आदिक्खे देग् acU0 ॥ 12. विचक्खणे je0 / वियक्खणो अचू0॥ 13. देग्याई जा खं 3-4 ॥ 14. देग्मत्तो खं 1-2-3-4 je0॥ 15. रभावं च खं 4 ॥ 16. हित्तु pa0 je0 acU0 ॥ 17. पाणत्या अचू0॥ 18. जतं अचू0॥ 19. भासे, णो रूदेग् acU0 / भासे, न रूदेग् खं 3 ॥ Page #150 -------------------------------------------------------------------------- ________________ 57 417] अट्ठमं आयारप्पणिहिअज्झयणं 408. बहुं सुणेइ कण्णेहिं बहुं अच्छीहिं पेच्छेइ । न य दिटुं सुयं सव्वं भिक्खू अक्खाउमरिहै ॥ 20 ॥ 409. सुयं वा जै वा दिटुं न लवेजोवघाइयं । न य केणै उवाएणं गिहिजोगं समायरे ॥ 21 ॥ 410. निट्ठाणं रसनिज्जूढं भद्दगं पावगं ति वा । पुट्ठो वा वि अपुट्ठो वा लाभालाभं न निद्दिसे ॥ 22 ॥ 411. न य भोयणम्मि गिद्धो चरे उंछं अयंपिरो । अफासुयं न भुंजेज्जा कीयमुद्देसियाऽऽहडं ॥ 23 ॥ 412. सन्निहिं च न कुव्वेजा अणु(यं पि स्ण्जे। मुहाजीवी असंबद्धे हवेज जगनिस्सिए ॥ 24 ॥ 413. लूहवित्ती सुसंतुंढे अप्पिच्छे mu~hare सिया। आसुरत्तं न गच्छेन्जा सोचोणं जिणसासणं ॥ 25 ॥ 414. कइण्णसोक्खेहिं सद्देहिं "पेमं नाभिनिवेसए । दारुणं कक्कसं फासं कारण अहियासए ॥ 26 ॥ 415. खुहं पिवासं दुस्सेश्2a सीउण्हं अरई भयं । अहियासे अव्वहिओ "देहे दुक्खं महाफलं ॥ 27 ॥ 416. अत्थंगयम्मि आइच्चे पुरत्था य अणुग्गए । / आहारमैयं सव्वं मणसा वि न पत्थए ॥ 28 ॥ 417. अतिंतिणे अचवले अएण्प्पभासी मियास्न्ने"| हवेज उयरे दंते थोवं लद्धं न खिसए ॥ 29 ॥ 15 1. अच्छीहिं पासति । न acU0 ॥ 2. देग्च्छई je0 zu0 / देग्च्छए खं 1 ॥ 3. सव्वं साधू अक्खातुमरुहति acU0 / सव्वं bhikkhuga'kkhAudeg vR0|| 4. केणय उदेग् खं 2 / केणति उवादेण गिदेग् acU0 ॥ 5. अयंपुरो खं 1-4 acU0 ॥ 6. देग्मायमवि संजते । मुधाजीवी acU0 ॥ 7. असंबुद्धे खं 3 shu0॥ 8. भवेज je0 ॥ 9. तुट्ठो acU0 ॥ 10. सुभरे खं 2 शुपा0 acU0 0 हाटी0 / सुहडे सुया खं 4 ॥ 11. आसुरुत्तं खं 1-3 ॥ 12. सोचाण खं 1 acU0 ॥ 13. कण्णसोक्खेसु सहेसु पे अचू0॥ 14. पेम्मं खं 3-4 ॥ 15. अहियासए अदेग् खं 4 / अधियासए अदेग् अचू0॥ 16. देहदुक्खं खं 1-2-3-4 je0 shu0|| 17. वा अचू0॥ 18. देग्मतियं अचू0॥ 19. अप्पवादी मि acU0 vR0॥ 20. न्ने। असंभवे पभूतस्स थोवं acU0 ॥ 21. उदरे खं 1-4 ॥ Page #151 -------------------------------------------------------------------------- ________________ 58 दसवेयालियसुत्ते [su0 418418. न बाहिरं परिभवे अंत्ताणं न समुक्कसे । सुयलाभे न मज्जेज्जा जच्चा ta~vasi बुद्धिए ॥ 30 ॥ 419. से जाणमजाणं वा कुट्ट आहम्मियं पयं । संवरे खिप्पमप्पाणं बीयं तं न समायरे ॥ 31 ॥ 420. अणायारं परक्कम्म नेव गूहे, न निण्हवे । सुई सया वियडीवे असंसत्ते जींदिए ॥ 32 ॥ 421. अमोहं वयणं कुन्जा आयरियस्स महप्पणो । तं परिगिज्झ वायाए कम्मुणा उववायए ॥ 33 ॥ 422. अधुवं जीवियं नचा सिद्धिमग्गं वियाणिया । "विणियटेज भोगेसु, आउं परिमियमप्पणो ॥ 34 ॥ बिलं थामं च पेहाए सद्धामारोग्गमप्पणो । खेत्तं कालं च विण्णाय teha'ppANaM निझुंजए । ] 423. जरा जाव न पीलेई वाही जाव न वड्ढई । jA~viMdiyA न हायंति ताव धम्म समायरे ॥ 35 ॥ 424. कोहं माणं च मायं च लोभं च पाववड्ढणं । वमे चत्तारि 'दोसे उ इच्छंतो हियमप्पणो ॥ 36 ॥ 425. कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताणि नासेइ, लोभो सव्वविणासणो ॥ 37 ॥ 1. अप्पाणं अचू0॥ 2. सुतेण लाभेण लजाए जच्चा तवस बुद्धिए acU0 vR0॥ 3. जा जाया तदेग् खं 4 ॥ 4. तवस्सि खं 3-4 ॥ 5. जाणं अजाणं खं 4 je0 shu0॥ 6. बितियं खं 3 acU0 vR0| बिययं je0 ॥ 7. "म्म ण गूहे, ण व नि acU0 vR0॥ 8. भावो असंसत्तो जितिंदिमओ अचू0॥ 9. आयरियाणं म acU0 vR0 हात्ती0॥ 10. विणिविजज acU0 / विणिव्विसेजा भो vR0॥ 11. सूत्रश्लोकोऽयं अगस्त्यचूर्णि-वृद्धविवरण-हरिभद्रीयटीकासु न व्याख्यातः, अतः प्रक्षिप्त इति न स्वीकृतोऽत्र मूल्सूत्र्त्वेन्। श्रीसुमतिसाधुसूरिकृतटीकायामवचूर्या च व्याख्यातोऽयं सूत्रश्लोकः सर्वेष्वपि सूत्रादर्शेषूपलभ्यते ॥ 12. taha'ttANaM न जोजए shupaa0॥ 13. देग्प्पाणं निभोयए खं 3-4 / देग्प्पाणं निजोजए je0| 'प्पाणं न जुंजए shu0॥ 14. जाव जरा न vR0॥ 15. न जायति । जादेग् vR0॥ 16. वड्ढा खं 1-3 / वढती अचू0॥ 17. जावेंदिदेग् खं 3 ॥ 18. दोसाई इ खं 1-3 ॥ 19. मित्ताइं खं 1-2-3-4 je0॥ www.jainefibrary.org Page #152 -------------------------------------------------------------------------- ________________ 434] अगि आयारपणहिअज्झयणं 426. उवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं ca'jjavabhAveNa, लोभं संतोसओ जिणे ॥ 38 ॥ 427. कोहो य माणो य अणिग्गहीया माया य लोभो यै पवड्ढमाणा । चत्तारि एए कइंसिणा कसाया सिंचंति मूलाई पुणब्भवस्स ॥ 39 ॥ 428. राइणिएसु विणयं पैंउंजे, धुवसीलयं सययं नैं हावएज्जा । कुंम्मो व्व अल्लीण-पलीणगुंत्तो परक्कमेज्जा तव - संजमम्मि ॥ 40 ॥ 429. निदं चं न बहुमन्नेज्जा, सैप्पहासं विवज्जए । "मिहोकहाहिं न रैमे, सज्झायम्मि रओ सया ॥ 41 ॥ 430. जोगं च समणर्धेम्मम्मि जुंजे अणसो धुवं । जुत्तो य समणधम्मम्मि a~ThThe लहै अणुत्तरं ॥ 42 ॥ 431. इहलोग - पारत्तहियं जेणं गच्छइ सोग्गई । बहुसुर्य पज्जुर्वसेज्जा, pucchena'tthaviNicchayaM // 43 // 432. हत्थं पायं च कायं च पणिहाय जींदिए । अल्लीणगुत्तो "निसिए~ सगासे गुरुणो मुणी ॥ 44 ॥ 433. न पक्खओ न पुरओ नेव किच्चाण पिट्ठओ । नैं य ऊरुं समासेजों चिट्ठेजा गुरुणंति ॥ 45 ॥ " 434. अपुच्छिओ न भासेज्जा भासमाणस्सइ अंतरा । ** पिट्ठिमंसं न खाएज्जा, मायामोसं विवज्जए ॥ 46 ॥ 24 O O / 0 हु O 1. संतुट्ठिए जिणे खं 3 je0 a0 0 ॥ 2. अणिग्गिही खं 1 je0 acU0 ॥ 3. य विवड्ढ acU0 ॥ 4. कसिणे खं 1-2-3-4 ॥ 5. मूलाणि acU0 ॥ 6. पयुंजे acU0 ॥ 7. 'न' इति नास्ति zu0 प्रतौ णो je0 vR0 ॥ 8. कुम्मे व अदेग् खं 1 acU0 ॥ 9. गुत्ते परस्क्क' acU0 ॥ 10. च ण मण्णेज्जा खं 4 ॥ 11 संपहासं acU0 ॥ 12. मिहुक 0 / मिधुकहाहि acU0 ॥ 13. रमे अज्झयणम्मि रओ je0 0 / रमे सज्झाणनिरए सया खं 3 ॥ 14. धम्मस्स जुंजे acU0 0 ॥ 15. लसे खं 1 ॥ 16. अत्थं acU0 ॥ 17. बहुस्सुयं खं 2 je0 शुपा0 / बहुस्सुतं acU0 vR0 ॥ 18. वासेज acU0 ॥ 19. निसीए acU0 vRR0 ॥ 20. देगे वा स ख 4 ॥ 21. न जुंजे ऊरुणा ऊरुं सयणे नो पडिस्सुणे इत्युत्तरा - ध्ययनसूत्रे a0 1 gA0 18 ॥ 22. सेज खं 3-4 je0 acU0 / 'सिज्जा ghR0 ॥ 23. स अस्तरा acU0 / 'सतरा हाटी0 ॥ 24. पिट्ठीमंसं acU0 ॥ 59 10 15 Page #153 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0435435. अप्पत्तियं जेण सिया, आसु कुप्पेज वा प्रो। सव्वसो तं न भासेन्जा भासं अंहियगोमिणिं ॥ 47 ॥ 436. di8 मियं असंदिद्धं पंडिपुण्णं 'वियं जियं । अयंपिर-मणुव्विग्गं भासं निसिरै अत्तवं ॥ 48 ॥ 437. आयारपण्णत्तिधरं दिट्ठिवायमहिज्जगं । वैविक्खलियं NA न तं उवहसे मुणी ॥ 49 ॥ 438. नक्खत्तं सुमिणं जोगं निमित्तं मंत भेसजं । गिहिणो तं न आइक्खे भूयाहिगरणं पयं ॥ 50 ॥ 439. अन्नद्रं पगडं "लेणं भएज सयणा-'ऽसणं । उच्चारभूमिसंपन्नं इत्थी-पसुविवज्जियं ॥ 51 ॥ 440. विवित्ता य भवे सेजा, नारीणं ने लवे कहं । गिहिसंथवं न कुजा, कुजा साहूहि संथवं ॥ 52 ॥ 441. जहा कुक्कुडपोयस्स निचं कुललओ भयं । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं ॥ 53 ॥ 442. चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिर्व' दणं दिढि पडिसमाहरे ॥ 54 ॥ 443. हत्थ-पायपडिच्छिन्नं कण्ण-नासविगप्पियं । अवि vAsasa~I नौरि बंभयारी विवज्जए ॥ 55 ॥ 15 1. अधितगामिणी acU0 ॥ 2. गामिणी खं 1-3 / गामिणी खं 4 ॥ 3. पदुप्पण्णं vR0॥ 1. "व्यक्ताम-अलल्लाम. जिता-परिजिताम्" इति हाटी0, मद्रितहरिभद्रीयटीकायामत्र 'परिचिताम्' इत्यस्ति । "वियं-व्यक्तम् , जितं-ण वामोहकरमणेगागारे" इति acU0 / वियंजियं vR0, तथा च वृद्धविवरणम् -"वियंजियं ति वा तत्थं ति वा एगटुं" ॥ 5. अयंपुर खं 1-4 जे. acU0 vR0॥ 6. णिसिरे acU0 vR0 हाटी0 ॥ 7. वयवि खं 4 je0 / वयिवि acU0 ॥ 8. देग्चा णेवं उव je0 / चा ण तं अवधसे मुणी acU0 vR0॥ 9. गेहीण तं acU0 vR0 हात्ती0॥ 10. अण्णटप्पगडं खं 1 अचू0॥ 11. लयणं खं 2 shu0॥ 12. भयेज acU0 / हविज खं 4 ॥ 13. न कहे कहं vR0 हाटी0 / ण कधे कहं acU0 ॥ 14. सुवलं acU0 / सुयलंदेग् vR0 / सुवलं shupaa0॥ 15. पिय खं 3 ॥ 16. पातपलिच्छिदेग् acU0 / पायपलिच्छिदेग् खं 1-3 je0॥ 17. वियप्पि खं 3-4 / विकप्पि' acU0 / विगत्तियं जे. हाटी0 अवचूर्या च ॥ 18. सति acU0 / देग्सयं खं 3-4 ॥ 19. नारिं दूरमओ परिवजए vR0॥ Page #154 -------------------------------------------------------------------------- ________________ 451] अट्ठमं आयारप्पणिहिअज्झयणं 444. विभूसा इत्थिसंसंग्गी पेणीयरसभोयणं । narassa'ttagavesissa विसं तालौडं जहा ॥ 56 / / 445. अंग-पचंगसंठाणं चारुल्लविय-पहियं । इत्थीणं तं न निज्झाए कामरागविवड्ढणं ॥ 57 ॥ 446. विसएसु मणुण्णेसुं पेमं नाभिनिवेसए । अणिचं तेसिं विष्णाय परिणामं पोग्गलाण य ॥ 58 ॥ 447. पोग्गांण परीणामं तेसिं णच्चा जंहा था। विणीयतण्हो विहरे सीईभूएण अप्पणा ॥ 59 ॥ 448. जाए सद्धाए निक्खंतो परियोयट्ठाणमुत्तमं । तमेव अणुपालेजा गुणे आयरियसम्मए ॥ 60 ॥ 449. तव चिमं संजमजोगयं च सज्झायजोगं च सया अहिट्ठए । सूरे व सेणाए समत्तमाउहे अलमप्पणो होइ अलं परेसिं ॥ 61 ॥ 450. सज्झाय-सज्झाणयस्स ताइणो अपावभावस्स तवे रयस्स । विसुज्झई जं से मलं पुरेकडं समीरियं रुप्पमलं व जोइणा ॥ 62 ॥ 451. से तारिसे दुक्खसहे जींदिए सुएण जुत्ते अममे अकिण्च्न्ने। "विरायई कम्मघणम्मि अवगए kasiNa'nmapuDAvagame व चंदिम ॥ 63 ॥ त्ति बेमि ॥ ॥ आयारप्पणिहिअज्झयणं अट्ठमं समत्तं ॥ 8 ॥ 15 1. संसग्गो हाटी0 ॥ 2. पणीयं रस खं 1-2-3-4 je0 ॥ 3. जधा acU0 ॥ 4. चारु लवित पे acU0 vR0 हाटी0 ॥ 5. पेम्मं खं 3-4 ॥ 6. विण्णातं परिदेग् acU0 ॥ 7. उ खं 4 zu0 vR0 हाटी0 ॥ 8. लाणं परिणा' अचू0॥ 9. जधा तधा अचू0॥ 10. सीतभू acU0 vR0 हाटी0 / सीयभू खं 1-3-4 je0॥ 11. देग्याए ठाणदेग् खं 1 / याए हाणदेग् खं 3-4 / देग्यायत्थाणदेग् acU0 ॥ 12. देग्सम्मतं हात्तीपा0॥ 13. तवं तिमं खं 4 ॥ 14. देग्मायुधी अदेग् अचू0॥ 15. रतस्स तातिणो अचू0॥ 16. सि खं 2-3 / से रयं पुरे अचू0॥ 17. विरायए क खं 4 / विरायती कदेग् je0 / विसुज्झती पुन्वकडेण कम्मुणा कसि acU0 / विमुचती पुव्वकडेण कम्मुणा कसि vR0॥ 18. मि ॥ dhamma'tthakAmA सम्मत्ता ॥ 8 ॥ je0 / मि ॥ तेवहि~ सुत्ताई गंथमाणेण संखियं । मायारप्पणिही नाम अट्रमज्झयणं तु सम्मत्तं ॥ छ ॥ 8 ॥ खं 3 ॥ 19. रप्रणिधानं समाप्तं ॥8॥ख्ण् 4 ॥ Page #155 -------------------------------------------------------------------------- ________________ 10 नवमं विणयसमाहिअज्झयणं [पढमो उद्देसो] 452. थंभा व कोहां व मय-प्पमाया गुरुस्सगासे विणयं न सिक्खे । . सो चेव OM तस्स अभूइभावो फलं व कीयस्स वहाय होइ ॥ 1 ॥ 453. जे यावि मंदे त्ति गुरुं वीत्ता डहरे इमे अप्पसुए त्ति नच्चा । हीलंति मिच्छं पडिवजमाणा करेंति आसायण ते गुरूणं ॥ 2 ॥ 454. पगईए मंदा वि भवंति एगे डहरा वि य जे सुय्-बुद्धोव्वेया। आयारमंता गुण-सुट्ठियप्पा जे हीलिया सिहिरिव भास कुन्जा ॥ 3 ॥ 455. जे यावि नागं ईंहरे त्ति नचा आसायए से अहियाय होइ। एवाऽऽयरियं पि हु हीलयंतो नियच्छई जोइपहं खु मंदे ॥ 4 ॥ 456. आसीविसो यौवि परं सुरुट्ठो किं जीयनासाओ परं नु कुज्जा 1 / आयरियपाया पुण अप्पसन्ना अबोहि आसायण नत्थि मोक्खो॥5॥ 457. जो पावगं जलियमवक्कमेजा आसीविसं वा विहु कोवेन्जा। जो वा विसं khA~yai जीवियट्ठी एसोवमाऽऽसायणया गुरूणं ॥ 6 ॥ 458. सिया हु से पविय नो डहेजा आसीविसो वा कुविओ न भक्खे । सिया विसं हालहलं न मारे न यावि मोक्खो गुरुहीलणाए ॥ 7 ॥ 459. जो पव्वयं सिरसा भेत्तुमिच्छे सुत्तं व सीहं पडिबोहएज्जा । जो वा दए सत्तिअग्गे पहारं एसोवमाऽऽसायणया गुरूणं ॥ 8 ॥ 1. कोधा acU0 ॥ 2. गुरूण सगासे acU0 0 ॥ 3. विणए अचूपा0 ॥ 4. न चित्ते। सो acU0 vR0 ॥ 5. तू acU0 vR0 / ओ खं 4 zu0 ॥ 6. मंद त्ति je0 shu0॥ 7. विदित्ता खं 1 ॥ 8. डहरं ति खं 4 zu0 vR0॥ 9. यद्यपि 'से' इत्येतत्स्थाने मुद्रितागस्त्यचूर्णिमूलपाठे 'सो' इति पाठोऽस्ति, किन्तु तत्र से' इति पाठो ज्ञेयः ॥ 10. णिगच्छती जातिवधं खु acU0 ॥ 11. जातिपधं खु अचूपा0 ॥ 12. आवि खं 3 / वा वि खं 2 ॥ 13. जीवना zu0 / जीतणासातो अचू0॥ 14. खातति acU0 ॥ 15. सियाय से खं 3-4 acU0 ॥ 16. पावत acU0 ॥ Page #156 -------------------------------------------------------------------------- ________________ su0 452-68] नवमे विणयसमाहिअज्झयणे पढमो उद्देसो 460. सियां हु सीसेण गिरि पि भिंदे सिया हु सीहो कुविओ न भ्क्खे। सिया न भिंदेज व सत्तिअग्गं न यावि मोक्खो गुरुहीलणाए ॥ 9 ॥ 461. आयरियपाया पुण अप्पसन्ना अबोहि आसायण नत्थि मोक्खो। तम्हा अणाबाहसुहाभिकंखी गुरुप्पसायाभिमुहो रमेजा ॥ 10 ॥ 462. जहाऽऽहियग्गी जलणं नमसे नाणाहुईमंतपयाभिसित्तं । एवाऽऽयरियं उवचिट्ठएज्जा अणतंणाणोवगओ वि संतो ॥ 11 ॥ 463. जैस्संतिए dhammapa'yAiM सिक्खे तस्संतिए वेणइयं पुण्जे। सक्कारए सिरसा पंजलीओ कओण्य ग्गिरा भो! मणसा य निचं ॥ 12 ॥ 464. लज्जा दया संजम बंभचेरं kalANabhA~gissa विसोहिठाणं । जे मे गुरू सययमणुसासयंति ते हं गुरू sa~yayaM पूययामि ॥ 13 ॥ 10 465. जहा निसंते taivaNa'ccimAlI पभाई केवल भारहं तु। एवाऽऽयरिओ सुय-सील-बुद्धिए विरायई सुरमझे व इंदो ॥ 14 ॥ 466. जहा ससी komuijogajutte nkkhtt-taaraagnnprivuddppaa| khe सोहई विमले अब्भमुक्के एवं गणी सोहई भिक्खुमज्झे ॥ 15 ॥ 467. महागरा आयरिया महेसी sa~mAhijoge सुय-सील-बुद्धिए । 15 संपाविउकामे अणुत्त इं आराहए तोसए धम्मकौमी ॥ 16 ॥ 468. सोचाण मेहोवि सुभासियाई सुस्सूसए A~yarie'ppamatto / औराहैत्ताण गुणे अणेगे से पावई सिद्धिमणुत्तरं ति बेमि ॥ 17 ॥ ॥विन्न्य्स्माहीए पंढमो उद्देसो समत्तो ॥ 9.1 ॥ 1. सियाय सीदेग् अचू0॥ 2. सिया व सी acU0 ॥ 3. जस्संतियं धदेग् acU0 vR0॥ 1. पदाणि acU0 ॥ 5. तस्संतियं वे acU0 vR0॥ 6. पतुंजे acU0 ॥ 7. काया गिरा je0॥ 8. भाइस्स खं 4 ॥ 9. देग्य अणु shupaa0॥ 10. सतयं अचू0॥ 11. tavata'ci खं 1 acU0 vR0 / तवमच्चि खं 3-4 ॥ 12. देग्सए के खं 2 / देग्सती (सई ला 1-3-4) भारह केवल तु acU0 vR0 ला 1-3-4 ॥ 13. इंदे खं 4 ॥ 14. जधा acU0 ॥ 15. जुत्तो acU0 ॥ 16. सोभते acU0 ॥ 17. सोभति भि acU0 / सोभइ सीसमझे vR0॥ 18. समाधिजोगाण सुत-सीलदेग् acU0 vR0॥ 19. कामो अचू0॥ 20. राणि उवट्टितो तोस' acU0 0 ॥ 21. कामे vR0 हाटी0 ॥ 22. मेधावि सुभासिताणि अचू0॥ 23. सुहासि खं 2-4 ॥ 24. Ayariya'ppa खं 2 acU0 vR0 / आयरिए अप्प खं 4 ॥ 25. आराधयित्ताण acU0 ॥ 26. पढमोद्देसओ ॥ 9.1 ॥ खं 2-4 / पढमुद्देसमो समत्तो ॥ छ ॥ वृत्त 17 ॥ch॥ खं 3 ॥ Page #157 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते - [su0 469 [विणयसमाहीए बीओ उद्देसो] 469. मूलाओ खंधप्पभवो दुमस्स खंधाओ पच्छा समुति सोला । साह प्पसाहा विरुहंति पत्ता तओ से पुष्पं च फलं रसो य ॥ 1 ॥ 470. एवं-धम्मस्स विणओ मूलं, परमो से मोक्खो। जेण 'कित्तिं सुयं संग्धं निस्सेसं cA~bhigacchaMI // 2 // 471. जे य चंडे मिए थद्धे दुव्वाई नियडीसढे । qbhaI से" अविणीयप्पा कहें सोयगयं जहा ॥ 3 ॥ 472. विणयं पि" जो उवाएंण 'चोइओ कुप्पई न्रो। दिव्वं सो" सिरिमेजंति दंडेण पडिसेहए ॥ 4 ॥ . 473. तहेव अविणीयप्पा उववज्झा हेया ग्या। दीसंति दुहमेहंता आमिओगमुवट्ठिया ॥ 5 ॥ 474. तहेव सुविणीयप्पा u~vavajjhA हैंया ग्या। दीसंति सुहमेहता इडिंढ पत्ता महायसा ॥ 6 ॥ 475. तहेव अविणीयप्पा लोगंसि न्र्-नारिओ। दीसंति दुइमेहंती छाया ते विगलिंदिया ॥ 7 ॥ 476. दंड-सत्थरिजुण्णा असम्भवयणेहि y। कलुणा विवन्नछंदा खुप्पिवासौंए परिगया ॥ 8 ॥ 1. खंधो पभवो acU0 ॥ 2. साहा खं 2-3-4 zu0 हाटी0 ॥ 3. सो खं 4 acU0 ॥ 4. कित्ती खं 1 je0॥ 5. सिग्धं खं 4 शुपा0 ॥ 6. नीसेसं खं 2-3 / निस्सेसमधिगच्छति acU0 vR0॥ 7. चाहिग खं 2 ॥ 8. च्छइ खं 1-2-3-4 / cchati je0|| 9. mige thadeg vR0 / mite thaddhe दुवाती णियडीसढे acU0 ॥ 10. दुब्वायी je0 vR0 ॥ 11. वुन्भै खं 2-3-4 vR0 / वुज्झइ खं 1 / वुज्झई zu0 ॥ 12. सेऽविणी खं 1 ॥ 13. सोयंगयं खं 1 / सेयगयं je0 / सोतगयं acU0 ॥ 14. पि से उदेग् acU0 / पि सो उदेग् vR0॥ 15. एणं खं 1-2 ॥ 16. चोदितो acU0 vR0॥ 17. से खं 3-4 acU0 ॥ 18. मेजती acU0 vR0 / 'मेजंती खं 3 / मेयंतिं je0 / मेज्जंती डंडेहिं पडिदेग् खं 4 ॥ 19. ओववज्झा je0 हाटी0 ॥ 20. हता गता acU0 ॥ 21. अभिओगमुवागता acU0 / / 22. तधेव acU0 ॥ 23. ता सुद्धिं पदेग् खं0 1 / ता इड्ढी पदेग् खं 4 / ता इड्ढिप्पत्ता acU0 ॥ 24. महाजसा acU0 vR0 ॥ 25. ता ते छाया विग तथा ता ते छायाविग इति विग्रहेण समासेन च अग्स्त्य्चूर्न्निव्याख्या। ता छाया विगलितंदिया vR0 हाटी0 अचूपा0 ॥ 26. परिजूणा acU0 / परिजण्णा खं 1 / परिवुण्णा je0 ॥ 27. देग्न्नछाया खु खं 3 je0॥ 28. खुपिया acU0 vR0 ॥ 29. देग्साय पदेग् खं 4 ॥ टीम .. 15 Page #158 -------------------------------------------------------------------------- ________________ 486] नवमे विणयसमाहिअज्झयणे बीओ उद्देसो 477. तहेव सुविणीयप्पा लोगंसि न्र्-नारिओ। दीसंति सुहमेहंता इढि पत्ता महायसा ॥ 9 ॥ 478. तहेव अविणीयप्पा देवा जक्खा य गुज्झ्गा। दीसंति दुहमेहंता ओण्भिओग्मुव्त्त्त्थिया॥10॥ 479. तहेव सुविणीयप्पा देवा जक्खा य गुज्झ्गा। दीसंति सुहमेहंता इंड्ढि पत्ता महायसा ॥ 11 ॥ 480. जे आयरिय-उवज्झायाणं सुस्सूसाव्य्न्न्ण्क्रा। तेसिं सिक्खा~ पवड्दति जलसित्ता' इव पायवा ॥ 12 ॥ 481. अप्पणट्ठा परट्ठा वा सिप्पा णेउंणियाणि y। गिहिणो उवभोगट्ठा इहलोगस्स कारणा ॥ 13 ॥ 482. जेण बंधं वहं घोरं 'परियावं च दारुणं । सिक्खमाणा नियच्छंति जुत्ता ते लैलींदिया ॥ 14 ॥ 483. ते वि तं गुरु पूयंति तस्स सिप्पस्स कारणा । सक्कारंति" नमसंति तुट्ठा निद्देसवत्तिणो ॥ 15 ॥ 484. किं पुण जे सुयग्गाही अणतेंहियकामए । आयरिया जं वए भिक्खू तम्हा तं नाइवत्तए ॥ 16 ॥ 485. नीयं सेनं गईं ठाणं नीयं च ओण्सणाणि य । नीयं च पाए वंदेज्जा, नीयं कुन्जा य अंजलिं ॥ 17 ॥ 486. संघट्टइत्ता काएणं तहा उर्वहिणा मवि । 'खमेह अवराहं मे' वएज 'न पुणो' ति य ॥ 18 ॥ 1. ता रिद्धिपत्ता महाजसा acU0 / ता इड्ढी पदेग् खं 4 ॥ 2. महाजसा vR0॥ 3. तधेव अचू0॥ 4. अभिगमुवस्थिवा acU0 ॥ 5. इड्ढिप्पत्ता acU0 / इड्ढी पदेग् खं 4 ॥ 6. महाजसा acU0 vR0॥ 7. क्खा विवड्ढंति acU0 vR0॥ 8. देग्त्ता व पा acU0 vR0॥ 9. णेपुणिताणि अचू0॥ 10. परितावण दा acU0 / परितावं सुदा vR0॥ 11. ललितेंदिया acU0 / लालितेंदिया अचूपा0॥ 12. पूएंति खं 3 / पूइंति खं 1 je0| पूयेंति अचू0॥ 13. ति समाणेति अचू0॥ 14. पुणं खं 3 ॥ 15. तसुहका अचू0॥ 16. भासणं था। नी acU0 ॥ 17. अंजली खं 4 ॥ 18. देग्वधिणा अवि acU0 vR0॥ * Page #159 -------------------------------------------------------------------------- ________________ 5 दसवेयालियसुत्ते [su0487487. दुग्गओ वा पेओएणं चोइओ वहई रहे । एवं दुब्बुद्धि किचाणं वुत्तो वुत्तो पंकुबई ॥ 19 ॥ 488. कालं छंदोवयारं च पडिलेहित्ताण हेउहिं । तेण तेण उवाएणं तं तं संपडिवायए ॥ 20 ॥ 489. विवत्ती अविणीयस्स, संपत्ती विणियस्स य । / जस्सेयं दुहओ नायं सिक्खं से अभिगच्छंई ॥ 21 ॥ 490. जे यावि चंडे मैईड्ढिगारवे पिसुणे नरे साहस हीणपेसणे । अदिठ्ठधम्मे विणए अकोविए असंविभागी न हु तस्स मोक्खो ॥ 22 ॥ 491. निदेसवत्ती पुण जे गुरूणं सैंयत्थधम्मा विणयम्मि कोविया । तरित्तु ते ओहमिणं दुरुत्तरं खवित्तु कम्मं गइमुत्तमं गय ॥ 23 ॥ ति बेमि॥ ॥ विणयसमाहीए. "बीओ "उद्देसो समत्तो ॥ 9.2 ॥ [विणयसमाहीए तइओ उद्देसो] 492. Ayariya'ggimivA''hiyaggI सुस्सूसमाणो पडिजागरेज्जा । आलोइयं इंगियमेव णचा जो छंदमाराहयई, स पुज्जो ॥ 1 ॥ 1. दुग्गवो व पतोदेण चो' acU0 ॥ 2. पओगेण खं 2-3-4 / पयोएण vR0 ॥ 3. रधं acU0 ॥ 4. दुबुद्धि खं 1.3-4 je0 shu0॥ 5. पयुंजति अचू0॥ 6. एतत्सूत्रश्लोकात् प्राक् खं 2 प्रतिं विहाय सर्वास्वपि सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिक उपलभ्यते-पालवंते लवंते वा न निसेन्जाए प्द्दिसुन्ने। मोत्तूणं आसणं धीरो सुस्सूसाए प्द्दिस्सुन्ने॥ नायं सूत्रश्लोकः अगस्त्यचूर्णि-वृद्धविवरण-हरिभद्रीयटीका-सुमतिसाधुकृतटीका-अवचूरिषु व्याख्यातोऽस्तीति प्रक्षिप्त एव सम्भाव्यते ॥ 7. तेहिं तेहिं उवाएहिं तं तं खं 4 je0 acU0 / तेणं तेणं उवाएहिं तं तं shu0॥ 8. उ je0॥ 9. दुहतो नातं सि अचू0॥ 10. देग्च्छह खं 1-3 / देग्च्छति acU0 ॥ 11. मयै खं 1 ॥ 12. साधस acU0 ॥ 13. दीणपे जे ॥ 14. सुत्तत्थ खं 1.4 / सुतत्थ acU0 ॥ 15. विणये य को खं 4 acU0 vR0 ॥ 16. तरंति (? तरित्तु) ते ओघमिणं vR0 / तरित्तु तोओधमिणं तथा तरित्तु तोमोघमिणं इति पाठद्वयं अगस्त्यचूर्णौ ॥ 17. मोघमिणं खं 2 ॥ 18. गयमु खं 4 / गतिमु acU0 ॥ 11. बितिमओ खं 3 ॥ 20. उद्दसओ खं 2-3-4 ॥ 21. इय इंदेग् खं 1-2-4 je0॥ Page #160 -------------------------------------------------------------------------- ________________ 500] नवमे विणयसमाहिअज्झयणे तइओ उद्देसो 493. आयारमट्ठा विणयं पौंजे सुस्सूसमाणो परिगिज्झ वकं । जहोवै8 अभिकंखमाणो गुरुं तु नाऽऽसाययई, स पुज्जो ॥ 2 ॥ 494. रोइणिएसु विणयं पंउंजे डहरा वि य जे परियओण्यजेट्ठा । नियंत्तणे वट्टै सञ्चवाई ओवायवं वक्ककरे, स पुज्जो ॥ 3 ॥ 495. अन्नायउंछं चरई विसुद्धं जवणट्ठया समुयाणं चं निचं । अलद्धयं नो परिदेवएजा lar3e न विकंथयई, स पुज्जो ॥ 4 ॥ 496. संथार-सेन्जाऽऽसण-भत्त-पाणे अप्पिच्छया ऐलाभे vi sNte। jo evamappANa'bhitosaenjA संतोसपाहन्नरए, स पुज्जो ॥ 5 ॥ 497. सका सहेउं A~sAe कंटया अएणोमया उच्छहया नरेणं । अणासए जो उ सहेज कंटए वईमए कण्णसरे, स पुज्जो ॥ 6 ॥ 498. मुहुत्तदुक्खा हु~ हवंति कंटया a~omayA, ते वि तओ सूद्धरा । वायादुरुत्ताणि दुरुद्धराणि वेराणुबंधीणि महन्भयाणि ॥ 7 ॥ 499. समावयंता वयणाभिधाया कण्णंगया दुंम्मणियं जइणंति । धम्मो त्ति किच्चा परमग्गसूरे जींदिए जो सहई, स पुज्जो ॥ 8 ॥ 500. अवण्णवायं च परम्मुहस्स पञ्चक्खओ पंडिणीयं च bhA~sa । ओहारिणिं अप्पियकारिणिं च भासं न भासेज सया, स पुज्जो ॥ 9 ॥ 10 1. पडिगि je0 शुपा0 ॥ 2. अविकंपमाणो जो छंदमाराधयती स पुजो acU0 vR0॥ 3. रायणि खं 4 शुपा0 / रातिणिदेग् vR0॥ 4. पयुंजे acU0 ॥ 5. देग्याग जे खं 3 ॥ 6. 'जधाभिहितणियत्तणे वदृति-जधाभिहितविणयपडिवत्तीए" इति अचू0| नीयत्तणे खं 1-3-4 हाटी0, तथा च हाटी0 " नीचत्वे-गुणाधिकान् प्रति नीचभावे" ॥ 7. वट्टए खं 1 ॥ 8. तु खं 1 ॥ 9. विकत्थय खं 3-4 / "विकत्थते-श्लाघां करोति" इति हाटी0 / "विकत्थेज, विकत्था णाम सलाघा भण्णति" इति वृद्ध्विव्र्न्ने॥ 10. अवि लामे खं 1-2 अचू. vR0॥ 11. णमभि खं 4 vR0॥ 12. रतो acU0 ॥ 13. सहिउं je0 खं 1-3-4 vR0 / सहितुं acU0 ॥ 14. भासाय खं 1 ॥ 15. अतोमता उच्छहता नदेग् अचू0॥ 16. उ खं 2 zu0 ॥ 17. भवंति खं 4 je0 acU0 vR0॥ 18. अतोमता ते धि तओ अचू0॥ 19. महाभयाणि खं 1 ॥ 20. दुम्मणयं je0 ॥ 21. जणिति खं 11 जणेता acU0 ॥ 22. पडणीयं खं 1-3-4 ॥ 23. भासी खं 4 ॥ 24. ओधारिदेग् acU0 / ओहारिणी अदेग् je0 / ओहारिणीमप्पि खं 3-4 ॥ 25. कारणिं खं 2-3 ॥ 26. सता अचू0॥ Page #161 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्ते [su0501501. अलोलुए अंक्कुहए अमायी अपिसुणे यावि अदीन्न्वित्ती। नो भावए नो वि य भावियप्पा अकौहल्ले य सया, स पुज्जो॥10॥ 502. गुणेहिं साहू, arguNeha'sAhU गेण्हाहि साहूगुण, muMca'sAhU । वियाणिया अप्पगमप्पएणं जो राग-दोसेहिं संमो, स पुज्जो ॥ 11 ॥ 503. तहेव डहरं व महल्लगं वा ईत्थी पुमं पव्वैयं गिहिं वा। नो हीलए नो वि य खिसएज्जा थंभं च कोहं च चए, स पुजो ॥ 12 ॥ 504. जे माणिया संययं माणयंति जत्तेण कन्नं व निवेसयंति । ते माणए मांणरिहे तवस्सी जींदिए सच्चरए, स पुज्जो ॥ 13 ॥ 505. तेसिं गुरूणं गुणसागराणं सोचाण मेहींवि सुभासियाई । चरे मुणी पंचरए तिगुंतो चउक्कसायावगए, स पुज्जो ॥ 14 ॥ 506. गुरुमिह संययं पडियरिय मुणी जिर्णवयनिउणे अभिगमकुसले । धुणिय रय-मलं पुरेकडं bhA~suramaiulaM गैइं गय ॥ 15 ॥ त्ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ॥ 9.3 ॥ 10 [विणयसमाहीए चउत्थो उद्देसो 507. सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पण्णत्ता ॥ 1 ॥ 1. अकुह खं 4 je0 acU0 vR0॥ 2. अमादी acU0 ॥ 3. भावदे acU0 ॥ 4. guNehi'sA खं 3 je0 zu0 अचू0॥ 5. अप्पयम खं 1-4 ॥ 6. जे acU0 ॥ 7. समे acU0 ॥ 8. इत्थिं खं 3 / इत्थीं खं 4 ॥ 9. सततं acU0 ॥ 10. माणरुहे अचू0॥ 11. मेधावि अचू0॥ 12. सुहासि खं 4 ॥ 13. पंचजते acU0 vR0॥ 14. तिगुत्ते खं 3-4 acU0 vR0॥ 15. देग्गतो acU0 ॥ 16. जिणमयनि खं 1-3-4 je0 मुद्रिथात्ती। जिणवयणनि' acU0 vR0| हरिभद्रीयवृत्तेः प्राचीनताडपत्रीयादर्श 'जिणवयणनिउणे' पाठस्य व्याख्यानमुपलभ्यते ॥ 17. ले। विहुय रय खं 1-4 हात्ती0॥ 18. भासर खं 1 ॥ 19. मयलं खं 4 / मतुलं गतिं अचू0॥ 20. गई वइंति ॥ त्ति बेमि vR0 हाटी0: "वइंति नाम वयंति त्ति वा गच्छंति त्ति वा एगट्ठा" इति वृद्धविवरणे, "व्रजति-गच्छति" इति हरिभद्रीयटीकायाम् ॥ 21. उद्देसओ खं 3-4 ॥ Page #162 -------------------------------------------------------------------------- ________________ सो उदेसो 513] नवमे विणयसमाहिअज्झयणे चउत्थो उद्देसो 508. कयरे खलु ते' थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पण्णत्ता? ॥ 2 ॥ 509. इमे खलु ते' थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पण्णत्ता । तं जहा-विणयसमाही 1 सुयसमाही 2 तवसमाही 3 आयारसमाही 4 ॥ 3 ॥ 510. विणए 1 सुए 2 तवे 3 य आयारे 4 निचं पंडिया । अभिरामयंति अप्पाणं जे भवंति जींदिया ॥ 4 ॥ 511. चउविहा खलु विणयसमाही भवै । तं जहा-अणुसासिज्जंतो सुस्सूसइ 1 सम्मं संपडिवजइ 2 वेयमाराहई 3 न य भवै अत्तसंपग्गहिएं चउत्थं पयं भवै 4 ॥ 5 ॥ 512. मैवै य एत्थ सिलोगो "पेहेइ हियाणुसासणं 1 सुस्सूसई 2 तं च पुणो अहिट्ठए 3 / न य माणमएण मजेई 4 विणयसमाही आययट्ठिए 1 ॥ 6 ॥ 513. चउव्विहा खलु सुयसमाही भवै । तं जहा--'सुयं मे भविस्सइ' ति अज्झाइयव्वं भवै 1 'एगग्गचित्तो भविस्सामि' त्ति अज्झाइयव्वं भवै 2 'अप्पाणं ठावैस्सामि' त्ति अज्झाइयव्वं भैवै 3 'ठिओ परं ठावैस्सामि' ति 15 अज्झाईयव्वं भैवै चैउत्थं पयं भवै 4 ॥ 7 ॥ 1. 'ते' इति खं 1 प्रतौ नास्ति ॥ 2. जघा acU0 ॥ 3. या अचू0॥ 4. निश्चपंडिया खं 1-3 ॥ 5. सति विणयसमाधीए पढमं पदं 1 सम्मं acU0 / सति पढमं विणयसमाधीए पदं 1 सम्मं vR0॥ 6. सम्म पडिव खं 4 acU0 ॥ 7. जति विणयसमाधीए बीयं पदं 2 वेय acU0 / जति बितियं [विणयसमाधीए] पदं 2 वेय vR0॥ 8. देग्माराधयति विणथसमाधीए ततियं पदं 3 न अचू0॥ 9. देगि त्ति ततियं [विणयसमाधीए] पदं 3 न vR0॥ 10. देगे विनयसमाधीए चउत्थं अचू0॥ 11. भवति चेत्थ सि acU0 ॥ 12. वीहेति हिया अचू0॥ 13. देग्सए तं खं 1-4 अचू0॥ 14. जै खं 2-4 zu0 / जए खं 3 ॥ 15. माहीइ भाय खं 2 / देग्माधीए भाय acU0 vR0| देग्माधीआय अचूपा. वृपा0 / माहिआयदेग् खं 1 ॥ 16. जधा acU0 ॥ 17. देग्यन्वयं भदेग् खं 1-3 ॥ 18. भवति सुतसमाधीए पढमं पदं 1 'एग acU0 / भवति पढमं सुतसमाधीए पदं 1 'एग vR0॥ 19. भवति सुतसमाधीए बितियं पदं 2 सुहमप्पाणं धम्मे ठावै acU0 / भवति बितियं सुयसमाधीए पदं 2 'अप्पाणं ठावैदेग् vR0॥ 20. भवति सुतसमाधीए ततियं पदं 3 'थितो परं धम्मे थावैस्लामि' acU0 / भवति तैयं सुयसमाहीए पदं 3 'ठिओ परं ठावैदेग् vR0॥ 21. भवति सुतसमाधीए चउत्थं acU0 ॥ 22. चउत्थं सुयसमाहीए पयं vR0॥ Page #163 -------------------------------------------------------------------------- ________________ 70 दसवेयालियसुत्ते [su0 514514. भवै य एत्थ सिलोगो नाण1 मेगग्गचित्तो 2 ये ठिओ 3 ठावयेई परं 4 / सुयाणि य अहिजित्ता रओ सुयसमाहिए2 ॥ 8 ॥ 515. चउब्विहा खलु तवसमाही भवै । तं ja'hA-नो इहलोगट्ठयाए 5 तवमहिढेजा~ 1 नो परलोगट्टयाए तवमहिढेजा 2 नो कित्ति-वण्ण-सह-सिलो गट्ठयाए तवमहिउजां 3 na'nnattha निजरट्ठयाए तवमहिद्वेजों चउत्थं पयं भवै 4 ॥ 9 ॥ 516. भवै य एत्थ सिलोगो विविहगुणतवोरएं य निचं भवै निरासए निजरट्ठिए । तवसौं धुणै पुराणपावगं जुत्तो सया तवसमाहिए ॥ 10 ॥ 517. चउव्विहा खलु आयारसमाही भवै । तं ja'hA-नो इहलोगट्ठयाए आयारमहिद्वेजी 1 नो परलोगट्ठयाए आयारमहिढेजा~ 2 नो कित्ति-वण्ण-सद्दसिलोगट्ठयाए आयारमहिढेजी 3 na'nnattha औरहंतेहिं हेऊहिं आयारमहिडेजा चैउत्थं पयं भवै 4 ॥ 11 ॥ 15 518. भैवै य एत्थ सिलोगो जिणवयणरए अतिंतिणे प्द्दिपुन्न्न्नाय्य्माय्य्त्त्त्थिए। आयारसमाहिसंवुडे भवै य दंते भावसंधए 4 ॥ 12 ॥ 1. भवति ya'ttha सि acU0 ॥ 2. तु acU0 vR0 / उ je0॥ 3. देग्यए परं खं 4 ॥ 4. जधा अचू0॥ 5. नो य इहदेग् खं 1 ॥ 6. देग्महिट्ठिज्जा khN1-2॥ 7. देग्ज्जा तवसमाधीए पढमं पदं 1 नो acU0 / ज्जा पढमं तवसमाधीए पदं 1 नो vR0॥ 8. ज्जा तवसमाधीए बितियं पदं 2 नो acU0 / ज्जा बितियं तवसमाधीए पदं 2 नो vR0॥ 9. ज्जा तवसमाधीए ततियं पदं 3 na'nna acU0 / ज्जा ततियं तवसमाधीए पदं 3 na'nattha कम्मनिज्जर vR0॥10. ज्जा तवसमाधीए चउत्थं अचू0॥ 11, चउत्थं तवसमाधीए पदं vR0॥12. भवति ya'stha सि acU0 ॥ 13. रए निच्चं खं 1-2-3 je0 ॥ 14. देग्सा ओणय पुराण je0॥ 15. जुत्तो य सया खं 1 ॥ 16. ज्जा आयारसमाधीए पढमं पदं 1 नो acU0 / ज्जा पढमं मायारसमाधीए पदं 1 नो vR0॥ 17. ज्जा भायारसमाधीए बितियं पदं 2 नो acU0 / ज्जा बितियं आयारसमाहीए पयं 2 नो vR0॥ 18. ज्जा आयारसमाधीए ततियं पदं 3 na'nna acU0 / ज्जा ततियं मायारसमाहीए पयं 3 नन्न vR0॥ 19. मारहंतिएहिं खं 1-3-4 acU0, अगस्त्यचूर्णः प्रतौ तु 'भारुहंतिएहिं ' इति पाठः ॥ 20. ज्जा भयारसमाधीए चउदेग् acU0 ॥ 21. चउत्थं आयारसमाहीए पयं vR0॥ 22. सिलोगो पुण एत्थ-जिणदेग् acU0 ॥ 23. देग्णमते अदेग् acU0 ॥ 24. अतिन्तणे shu0॥ 25. देग्ण्णाततमा अचू0॥ Page #164 -------------------------------------------------------------------------- ________________ 520] नवमे विणयसमाहिअज्झयणे चउत्थो उहेसो 519. अभिगम चौरो समाहिओ सुविसुद्धो सुस्माहियेप्पो। विउलहियसुहावहं पुणो कुव्वै सो पयखेममप्पणो ॥ 13 ॥ 520. जओणी-मरणाओ मुचई, इत्थंथं ca caei svvso॥ 'siddha vA bhavai सासए, देवे" वा अप्परए महिड्ढिए ॥ 14 ॥ ति बेमि ॥ 5 ॥ विणयसमाहीए चैउत्थो उद्देसो समत्तो ॥ 9.4 ॥ ॥ विणयसमाहिअज्झयणं नवमं समत्तं ॥ 9 ॥ 1. अधिगतचतुरसमाधिए सुवि acU0 / अभिगयचौरोसमाधीओ सुवि vR0 / अभिगम्म चौरो खं 2 acU0 vR0 विना ॥ 2. देग्यप्पयो acU0 ॥ 3. से acU0 ॥ 4. जाई-जरा-मरदेग् खं 3 ॥ 5. चै खं 4 ॥ 6. इत्थत्तं च acU0 / इत्थत्थं खं 1-2-3 je0 zu0 ॥ 7. च जहाति स acU0 vR0॥ 8. चयाइ खं 1-3-4 / चयै खं 2 je0 zu0 ॥ 9. सिद्धो खं 4 ॥ 10. देवो खं 4 shu0॥ 11. चउत्थुद्देसमो स्म्त्तो॥ एसा विणयसमाही चौहि उद्देसएहिं स्ण्खाया। असिईइ समहियाए गंथग्गेणं परिसमत्ता ॥ छ ॥ 9 ॥ खं 3 ॥ 12. उद्देसमो खं 2-4 ॥ 13. देग्माही समत्ता ॥ 9 ॥ खं 2-4 ॥ Page #165 -------------------------------------------------------------------------- ________________ 10 15 10 दसमं सभिक्खूअज्झयणं 521. निक्खम्ममांणाय बुद्धवयणे निचं चित्तसमाहिओ भवेज्जा । इत्थीण वसं न यावि गच्छे वंतं नो पडियावियति जे, स भिक्खू ॥ 1 ॥ 522. पुढविं न खणे न खणावए, सीओदगं नै पिए न पियावए । अगणिसत्थं जैहा सुनिसियं तं न जले न जलावए जे, स भिक्खू ॥ 2 ॥ 523. अनिलेर्णं न वीए न वीयावए हरियाणि ने छिंदे न छिंदावए । बीयाणि सया विवज्जयंतो, सच्चित्तं नाऽऽहींरए जे", स भिक्खू ॥ 3 ॥ 524. वहणं तस - थावराण होइ पुढेवि-तण-कट्ठनिस्सियाणं । तम्हा उद्देसियं न भुंजे" नो वि पए न पयावए जे", स भिक्खू ॥ 4 ॥ 525. रोईंय नायपुत्तवयणं अंत्तसमे मन्नेज्ज छप्पि काए । पंच य फासे महव्वयाई पंचासव संवरए जे, स भिक्खू ॥ 5 ॥ 526. चत्तारि वमे सया कसाए ध्रुवजोगी य हवेज्ज बुद्धवयणे । अहणे निज्जायव-रयए गिहिजोगं परिवज्जए जे", स भिक्खू ॥ 6 ॥ 527. सम्मदिट्ठी सया अमूढे अत्थि हु~ नाणे तैवे य संजमे य । तवसा धुणई पुराणपावगं मण-वर्ये -कायसुसंकुडे जे ", स भिक्खू ॥ 7 ॥ 1. माणा खं 1-2 हाटी0 acU0 / / 2. याई जे स je0 / याइ स खं 4 स vR0 ॥ 3ण पित्रे ण पिबावए खं माणाय अचूपा0 / 'मादाय वृद्धविवरणे गाथाप्रतीके ॥ यायियति स acU0 / 'यायई जे स zu0 / 'यतियति 1-3 / ण पिबे ण समारभेज्जा । अगदेग् acU0 0 ॥ 4. जधा acU0 ॥ 5. जे इति खं 3-4 acU0 नास्ति ॥ 6. ण ण वियावर ण वीए हरि खं 3-4 je0 acU0 16. अप्पलमे zu0 ॥ acU0 vR0 // 7. याई न खं 3-4 ॥ 8. ण छिंदावए ण छिण्दे। बी खं 3 ॥ 10. हारयई जे खं 1 ॥ 11. जे इति je0 acU0 नास्ति ॥ खं 1 je0 acU0 vR0 // 13. जेण पए acU0 vR0 ॥ 14. जे इति नास्ति ॥ 15. रोतिय अचू । रोइयनायपुत्तवयणे सर्वास्वपि सूत्रप्रतिषु ॥ 17. संवरे जे खं 2 | संवरे, स acU0 / संवरए, स खं 4 je0 ॥ 18. धुयजोगी je0 ॥ 19. अधणे acU0 ॥ 20. रूय-र खं 1 je0 ॥ 21. जे इति खं 4 acU0 नास्ति ॥ 22. हु जोगे णाणे य संदेग् vR0 ॥ 23. तवे सं खं 2 - 3-4 je0 zu0 // 24. 1- 2-4 je0 / 'वति का acU0 ॥ 25. जे इति खं 3 - 4 acU0 नास्ति ॥ वह का खं acU0 ॥ 9. बीयाई 12. 'ढवि- दग-कट्ठ Page #166 -------------------------------------------------------------------------- ________________ su0 521-535] दसमं सभिक्खूअज्झयणं 528. तहेव असणं पाणगं वा विविहं खाइम साइमं लभित्ता । 'होही अट्ठो सुए परे वा तं नैं निहे न निहावए जइं, स भिक्खू ॥ 8 ॥ 529. तहेव असणं पाणगं वा विविहं खाइम साइमं लभित्ता । छंदिय साहम्मियाण भुंजे भोच्चा सज्झायराइं य जे, स भिक्खू ॥ 9 ॥ 530. न य बुंग्गहियं ka~haM कहेजा न य कुप्पे nihu~Idie पसंते । संजमर्धुवजोगजुत्ते उवसंते अंविहेडए जे, स भिक्खू ॥ 10 ॥ 531. जो सहै हु गामकंटए अक्कोस - पहार तज्जणाओ ये । भय-भेरवससप्पहासे समसुह- दुक्खसहे य जे, स भिक्खू ॥ 11 ॥ 532. पडिमं पडिवइज्जिया ma~sANe" नो" भाए भय-bheravA~IM दिस्स । विविहगुण-तवोरए य निच्चं न सेंरीरं चाभिकखई जे", स भिक्खू ॥ 12 ॥ 15 1. होहिति भदेग् acU0 vR0 ॥ 2. ण णि ण णिधावए वृद्धविवरणस्य प्राचीनहस्त लिखितप्रतौ ॥ 3. जे इति खं 3 - 4 acU0 vR0 नास्ति ॥ 4 देगे जे स खं 4 / एस खं 3 ॥ 5. विग्गहियं acU0 हाटी0, वृद्धविवरणस्य प्राचीनहस्तलिखितप्रतौ च ॥ 6. कधं acU0 ॥ 7. णिहुतिंदिए acU0 ॥ 8. धुवजोगजोगजुत्ते acU0 ॥ 9. अविहेढए खं 4 acU0 ॥ 10. जे इति खं 3-4 je0 acU0 नास्ति ॥ 11. य । भैरवभय सहदेग् खं 4 हाटी0 ॥ / 12. 'संपदा से acU0 ॥ 13. वज्जिता acU0 ॥ 14. सुसाणे acU0 0 ॥ 15. णे ण य भाति भयभेरवाणि दहु~ / fafa acU0 ॥ 16. णो भायए खं 1-3-4 je0 / णो भायई भदेग् खं 2 ॥ 17. वाई दट्ठे । विवि खं 4 0 ॥ 18. सरीरं अभिकंखती, स acU0 pR0 / सरीरं अभिकंखयई जे खं 1 ॥ 19. जे इति खं 3 je0 acU0 0 नास्ति ॥ 20. आकुट्ठे je0 ॥ 21. समए मुदेग् अचू0॥ 22. अकोहल्ले खं 3 zu0 / भकौहले शुपा0 / अकुतूहले, स acU0 ॥ 23. जातिवधाओ भदेग् ghR0 / जातिवधातो अप्पगं acU0 ॥ 24. भवे रए vR0 / भवे रते a0 ॥ 25. जे इति खं 3 - 4 acU0 नास्ति ॥ 26. 'रते समाहिदेग् a0 ॥ 27. इ खं 4 | 'ए खं 1 acU0 ॥ 28. जे इति खं 3-4 acU0 vR0 नास्ति ॥ 533. असई वोसट्ट - चत्तदेहे अक्कुडे व हए व लूसिए वा । पुढविसंमे मुणी हवेज्जा अनियाणे अंकउहल्ले य जे, स भिक्खू ॥ 13 ॥ 534. अभिभूय कारण परीसहाई समुद्धरे जौंइपहाओ अप्पयं । वीत्तु जाई-मरणं महब्भयं तवे रए सामणिए "जे, स भिक्खू ॥ 14 ॥ 15 535. हत्थ संजय पाय संजए वायसंजए संजईदिए । अज्झप्पइंरइंए सुसमाहियप्पा सुत्तत्थं च वियाई जे, स भिक्खू ॥ 15 ॥ 73 10 Page #167 -------------------------------------------------------------------------- ________________ 74 दसवेयालियसुत्ते [su0 536-542 536. उवहिम्मि अमुच्छिए अगढिए aNNAyau~chaM पुलनिप्पुलाए । कय-विक्कय-सन्निहिओ विरए सव्वसंगावगए यजे, स भिक्खू ॥ 16 ॥ 537. अलोलो भिक्खू न रसेसु गिद्धे उंछं चरे जीवियं नाभिकंखे । इढि च सक्कारण पूयणं च चए ठियप्पा अणिहे जे", स भिक्खू ॥ 17 ॥ ___538. न परं वएजोसि 'अयं कुसीले' jeNa'nno कुप्पेज न तं वेजा। जाणिय पत्तेय पुण्ण-पावं अत्ताणं न समुक्कसे जे", स भिक्खू ॥ 18 ॥ 539. न जाइमत्ते न य रूवमत्ते न लाभमत्ते न सुएण मत्ते । मैंयाणि सव्वाणि विवजइत्ता धम्मज्झाणरए य जे, स भिक्खू ॥ 19 ॥ 540. पवेयए अजपयं महामुणी धम्मे ठिओ ठावयई परं पि । निक्खम्म वजेज कुसीललिंगं न यावि hA~saM कहए जे", स __ भिक्खू ॥ 20 ॥ 541. तं देहवासं असुइं असासयं सयों चए निचहियेट्ठियप्पा । छिंदित्तु जाई-मरणस्स बंधणं उवेइ भिक्खू अपुणागमं गैई ॥ 21 ॥ ति बेमि ॥ ॥स्भिक्खूअज्झ्येन्न्ण् दसमं समत्तं ॥ 10 ॥ 1. भगिद्धे अदेग् खं 2 zu0 acU0 vR0॥ 2. अण्णाउंछपुलाये न्निप्पुलाये। कय acU0 ॥ 3. सन्निहीओ खं 3 / सण्णिधीहितो विरते acU0 ॥ 4. गए जे, स खं 11 गते, स acU0 ॥ 5. अलोल खं 2 vR0 / अलोलु खं 1-3-4 अचू0॥ 6. देग्य नाभिकंखी खं 1 zu0 / जीवितं णावकंखे acU0 ॥ 7. इड्ढी je0 / इद्धी खं 4 ॥ 8. च जहे ठिदेग् acU0 vR0॥9. अणिण्हे अचूपा0 ॥ 10. जे इति खं 3 acU0 नास्ति ॥ 11. जाहि 'अदेग् खं 2 ॥ 12. पत्तेयं खं 2-3 acU0 ॥ 13. जे इति खं 3 acU0 vR0 नास्ति ॥ 14. मताणि acU0 / मयाई खं 3 ॥ 15. विवजयंतो धदेग् खं 2 zu0 / विगिंच धीरे धदेग् vR0॥ 16. "आर्यपदंशुद्धधर्मपदम्" हाटी । "अजग्गहणेण अहिंसाइलक्खणस्स एयारिसस्स धम्मस्स गहणं कयं, तं आयरियं धम्मपदं" vR0 / अजवयं खं 1 acU0, "ऋजुभावं" इति अगस्त्यचूर्णिः ॥ 17. भावि vR0॥ 18. हासं कुहए खं 1 vR0| हासक्कुहए खं 3 / हस्साहए acU0 ॥ 19. जे इति खं 3 acU0 नास्ति ॥ 20. या जहे निदेग् acU0 vR0 ॥ 21. हिते ठितप्पा acU0 हाटी0 ॥ 22. गयं ॥ 21 ॥ ति खं 1 / ग्य्॥ 21 ॥ त्ति बेदेग् खं 3-4 je0| गतिं ॥ 21 ॥ ति acU0 vR0॥ 23. यणं सम खं 2-3-4 ॥ Page #168 -------------------------------------------------------------------------- ________________ पढमा रैवका चूला-एक्कारसमं अज्झयणं 542. इह खलु भो! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरैसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सि-गयंकुस-पोयपैडागाभूयाई इमाई अट्ठारस ठाणाई सम्मं संपडिलेहियव्वाइं भवंति । तं जहा हंभो ! दुस्समाए दुप्पजीवी 1 / लहुस्सगा i~ttiriyA गिहीणं कामभोगा 2 / भुजो यं साइबहुला मैणुस्सा 3 / इमं च मे दुक्खं न चिरकालोवट्ठाइ भविस्सइ 4 / ओमजणपुरकारे 5 / वंतस्स ये paDiyA~iyaNaM 6 / अहरगैईवासोवसंपया 7 / दुल्लभे खलु भो गिहीणं धम्मे gir3हवासमझे वसंताणं 8 / आयके से वहाय होइ 9 / संकप्पे से वहाय होइ 10 / सोवक्केसे गिर्हेवासे, निरुवक्केसे परियाए 10 11 / बंधे गिर्हेवासे, मोक्खे परियाए 12 / सावजे गिर्हेवासे", अणवज्जे परियाए 13 / बहुसाहारणा गिहीणं कामभोगा 14 / पत्तेयं पुण्ण-पावं 15 / अणिच्चे खलु भो ! मणुयाण जीविए कुसग्गजलबिंदुचंचले 16 / बहुं च खलु पावं कम्मं पगडं 17 / पावाणं च खलु भो ! कडाणं कम्माणं पुवि दुचिण्णाणं दुपडिक्कंताणं वेयैत्ता मोक्खो, नस्थि अवेयैत्ता, तवसा वा झोसइत्ता, अट्ठारसमं पयं भवै 18 ॥ 1 ॥ 15 1. देघावितेण acU0 ॥ 2. देग्पडागारभू acU0 vR0॥ " पडागारो-सीतपडो" acU0 वृद्धवि. वरणस्य हस्तलिखितादर्शे च ॥ 3. सम्म सुप्पेहियब्वाइं खं 1 हाटी0, तथा च हाटी. "सम्यग्भावसारम् , सुप्रेक्षितव्यानि-सृदृष्टव्यानि सुस्स्त्त्वालोच्नीयानि"| सम्म पडिलेहितब्वाणि भदेग् अचू0॥ 4. ब्वाणि भदेग् je0॥ 5. दूसमा खं 3 ॥ 6. दुप्पजीवं 1 acU0 ॥ 7. इत्तरिया shu0॥ 8. व सादीबदेग् acU0 ॥ 9. सातिब खं 4 / सायब खं 1-2-3 shu0॥ 10. मणूसा खं 1 ॥ 11. इमे य मे दुक्खे न खं 3 acU0 vR0 ॥ 12. व acU0 ॥ 13. देग्यावियणं खं 1-3-4 / याइयणं गिहीणं 6 खं 2 shu0॥ 14. गयवा je0 ॥ 15. दुल्लंभे je0 / दुल्लहे खं 4 ॥ 16. "गृहपाशमध्ये" हाटी0 ॥ 17. अत आरभ्य अगस्त्यचूर्णि-वृद्धविवरणयोः पदविभागपार्थक्यं वर्तते, दृश्यतां मुद्रितागस्त्यचूर्णेः 248 तमं पृष्ठम् , तथा तत्र टिप्पणी 12 ॥ 18. वहाए अचू0॥ 19. वहाए acU0 वृद्धविवरणस्य हस्तलिखितप्रतौ च ॥ 20. गिहिवासे shu0॥ 21. से, निरवज्जे खं 4 शुपा0 ॥ 22. degcce मणुयाण acU0 vR0॥ 23. खलु भो! पावं ava0 खं 3-4, मुद्रितहरिभद्रीयवृत्तौ यद्यपि 'भो' इति वर्तते किन्तु तस्याः प्राचीनतमताडपत्रीयादर्श 'भो' इति नास्ति ॥ 24. परिकं खं 4 je0 / 'प्परकं acU0 vR0 / 'प्परकता खं 1 ॥ 25. वेइत्ता खं 2-4 ॥ 26. भवेइत्ता खं 4 ॥ 27. एतेषामष्टादशानां पदानां अगस्त्यचूर्णिवृद्धविवरण-हरिभद्रीयटीका-अप्राप्तप्राचीनतमवृत्तिगतभिन्नभिन्नक्रमपदविभागावलोकनार्थे दृश्या मुद्रितागस्त्यचूर्णः 248 तमस्य पृष्ठस्यैकविंशतितमा टिप्पणी ॥ Page #169 -------------------------------------------------------------------------- ________________ 76 दसवेयालियसुत्ते [su0 543543. भवै य एत्थ सिलोगो जया यं चयई धम्म अणजो भोग्कार्न्ना। से तत्थ मुच्छिए बाले औयैं नावबुझंई ॥ 2 ॥ 544. जया ओहाविओ होइ इंदो वा पंडिओ छमं । सव्वधम्मपरिन्भट्ठो स पच्छा परितप्पई ॥ 3 ॥ 545. जया य वंदिमो होइ पच्छा होइ अवंदिमो । देवया वे चुया ठाणा स पच्छा परितप्पैई ॥ 4 ॥ 546. जया य इमो होइ पच्छा होइ अपूइमो । राया व रज्जपभट्ठो स पच्छा paritappa'I ॥ 5 // 547. जया य माणिमो होइ पच्छा होइ अमाणिमो । "सेट्ठि व्व कब्बडे छूढो स पच्छा परितप्पई ॥ 6 ॥ 548. जया य थेरइओ होइ समैकंतजोव्वणो । मच्छो ब गलं गिलित्ता स पच्छा परितप्पई ॥ 7 ॥ [जया य कुकुडुंबस्स कुतत्तीहिं विहम्मई । हत्थी व बंधणे बद्धो स पच्छा परितप्पैई ॥ ] 549. पुत्त-दारपंरिकिण्णो mohsNtaannsNto। पंकोसन्नो जहा नागो स पच्छा परितप्पई ॥ 8 ॥ 1. य जधती धदेग् acU0 vR0 हाटी0 / य चयै खं 1-3-4 ॥ 2. आतती ना acU0 ॥ 3. ज्झइ खं 1-4 / ज्झति acU0 ॥ 4. जदा य ओ acU0 vR0 / जया य ओ खं 3 ॥ 5. ओधातियो अचू0॥ 6. पलिओ je0॥ 7. 'प्पइ खं 1-4 / 'प्पति अचू0॥ 8. जता य acU0 ॥ 9. व चुया खं 2 zu0 / व चुयट्ठाणा खं 1-4 / va'bbhuyaTThANA खं 3 ॥ 10. देग्प्पर्3a खं 3-4 / 'प्पति अचू0॥ 11. पूतिमो acU0 ॥ 12. अपूतिमो अचू0॥ 13. सेट्टी व खं 4 je0 / सेट्टी वा खं 1 ॥ 14. छूढे je0 ॥ 15. थेरयो acU0 ॥ 16. मच्छो गलं गिलित्ता वा स acU0 ॥ 17. व खं 4 / व्व गिलं je0 / व्व गलिं गिदेग् shu0॥ 18. 'प्पइ खं 1-3-4 / प्पति acU0 ॥ 19. नायं सूत्रश्लोकः । अगस्त्यचूर्णि-वृद्धविवरण-हरिभद्रीयटीका-सुमतिसाधुसूरिकृतटीकासु व्याख्यातोऽस्ति, अतः श्लोकोऽयं प्रक्षिप्त इति ज्ञ्याय्ते। यद्यपि मुद्रितायां हरिभद्रीयटीकायां सुमतिसाधुसूरिकृतटीकायां चास्य सूत्रश्लोकस्य व्याख्या दृश्यते किन्तु द्वयोरप्यनयोः प्राचीनहस्तलिखितादर्शेषु नोपलभ्यतेऽस्य सूत्रश्लोकस्य व्याख्या ॥ 20. "म्मै खं 1-3-4 ॥ 21. हस्थि व्व ब खं 3 / हत्थी वा बं खं 1 ॥ 22. देग्प्पइ खं 1-3-4 je0॥ 23. परीकि vR0 / देग्परिक्किण्णो खं 3 acU0 ॥ 24. संतयो acU0 ॥ 25. देग्प्पइ खं 1-3-4 / पति acU0 ॥ Page #170 -------------------------------------------------------------------------- ________________ 77 557] . पढमा रैवका चूला-एकारसमं अज्झयणं 550. अन्ज याहं गणी होतो भावियप्पा भुस्सुओ। जै हं रमंतो परियाए सामण्णे जिणदेसिए ॥ 9 ॥ 551. देवेलोगसमाणो उ pariyA~o महेसिणं । रयाणं, अरयाणं चे महानिरयसालिसो ॥ 10 ॥ 552. अमरोवमं जाणिय सोक्खमुत्तमं रयाण परियाए, तहाऽरयाणं । 5 निरंओवमं जाणिय दुक्खमुत्तमं रमेज तम्हा pariyA~e पंडिए ॥ 11 ॥ 553. धम्माओ भट्ठ "सिरिओ ववेयं जन्नग्गि vijjhAyamiva'ppateyaM / "हीलंति णं दुविहियं कुंसीला दाढुद्धियं घोरविसं व नागं ॥ 12 ॥ 554. iheva'dhammo अयसो अकित्ती दुन्नामधेनं च पिहुंजणम्मि । चुयस्स धम्माओ अहम्मसेविणो संभिन्नवित्तस्स य हेट्टओ गी॥13॥ 10 555. भुंजित्तु भोगाइं पसज्झ चेयसा तहाविहं कटु असंजमं बहुं । गई च गच्छे अंणमिज्झियं दुहं, बोही य से नो सुलभा पुणो पुणो ॥ 14 ॥ 556. इमस्स ता नेरइयस्स जंतुणो दुहोवणीयस्स किलेसवैत्तिणो । पलिओवमं झिज्जइ सागरोवमं किमंग ! पुण मज्झ इमं मणोदुहं 1 ॥ 15 ॥ 557. न मे चिरं दुक्खमिणं भविस्सई असासया भोगपिवास जंतुणो । न चे सरीरेण imeNa'vesaI अवेसई जीवियपज्जवेण मे ॥ 16 ॥ 1. अजत्ते हं वृपा0 / अज ताऽहं vR0 हाटी0 ava0 ॥ 2. एतत्पूर्व 'सोम्ममुहा!' इत्यधिकः पाठः acU0 ॥ 3. यामओ य महेसिणो je0॥ 4. तु acU0 vR0॥ 5. महानरय खं 2 zu0 vR0॥ 6. देग्सारिसो खं 4 vR0॥ 7. क्खमोत्तमं je0| क्खमुत्तिमं acU0 vR0॥ 8. नरओ खं 4 / णिरयोव अचू0॥ 9. देग्त्तमं । तम्हा रमेज परिदेग् खं 3 ॥ 10. याय पंदेग् shu0॥ 11. सिरीयो व acU0 / सिरिओ अवेयं खं 4 je0 ava0 ॥ 12. जनाग्गि shu0॥ 13. हीलेंति खं 3 अचू0॥ 14. कुसीलं खं 4 je0 ॥ 15. मगोतं च acU0 / मगोत्तं च vR0| मधेयं च खं 3 ॥ 16. पिधुज अचू0॥ 17. चित्त खं 3 ॥ 18. स्स उ हेदेग् खं 3 je0| स्स उ हिट्ट खं 2 ॥ 19. भोगाणि अचू0॥ 20. अणहिज्जियं खं 1-2 / अणभिजियं खं 3-4 ॥ 21. देग्सवित्ति खं 2-3 acU0 vR0॥ 22. देग्स्सइ खं 1-4 / स्सए खं 2 ॥ 23. न मे सरी 1-3-4 je0 acU0 vR0|| 24. degNa'vissa खं 1 / degNa'vesaI खं 2-4 ॥ 25. स्सती वियस्सती जीवि अचू0॥ 26. भविस्स खं 1 / अवेसई खं 2-4 zu0 ॥ Page #171 -------------------------------------------------------------------------- ________________ 788 दसवेयालियसुत्ते su0558-566 558, जस्सेर्वमप्पा उ हवेज निच्छिओ चएज्ज देहं, न उ धम्मसासणं । तं तारिस नो पेयलेंति इंदिया उवेंतवाया व सुदंसणं गिरिं ॥ 17 ॥ 559. इच्चेव संपस्सिय बुद्धिमं नरो आयं उवायं विविहं वियाणिया । कारण वाया~ अदु माणसेणं तिगुत्तिगुत्तो जिणवयणमहिद्वेन्जासि ॥ 18 ॥ ति बेमि॥ ॥ "रैवक्कचूला नाम चूला पढमा समत्ता ॥ ॥ [एक्कारसमं] "raivakka'jjhayaNaM समत्तं ॥ 11 ॥ 1. देग्व अप्पा खं 1-4 je0 ॥ 2. देगो जहेज्ज देदेग् खं 1-4 acU0 / ओ चैज je0 ॥ 3. न हु धदेग् खं 1-4 je0 / ण य धदेग् acU0 vR0॥ 4. सं न प्पय हाटी0 / देग्सं ण प्पचलें acU0 ॥ 5. पयलंति खं 2-4 / पयलिंति खं 1 je0॥ 6. उवंतदेग् zu0 / उतिदेग् खं 1 / उत वा acU0 vR0॥ 7. नरे je0॥ 8. देग्याऽदुय मा खं ॥ 9. म्धित्तुते॥ त्ति अचू0| म्हित्तुते॥ त्ति vR0॥ 10. रैवक्का पढमचूला समत्ता ॥ छ ॥ खं 1 / रतिवाक्यचूलासमाप्तिसूचकः पाठः खं 1-4 प्रत्योरेव ॥ 11. रतिवाक्याध्ययनसमाप्तिसूचकः पाठः खं 2-3 प्रत्योरेव ॥ Page #172 -------------------------------------------------------------------------- ________________ बीया चूलिया चूला-बारसमं अज्झयणं 560. चूलियं तु पवक्खामि सुयं केवलिभासियं । जं सुणेत्तु संपुण्णाणं धम्मे उप्पजेई मई ॥ 1 ॥ 561. अणुसोयपट्ठिए बहुजणम्मि पडिसोयलद्धलक्खणं । पडिसोयमेव अप्पा दायव्वो हौकामेणं ॥ 2 ॥ 562. अणुसोयसुहो लोगो पडिसोओ आसवो सुविहियाणं । अणुसोओ संसारो, पडिसोओ तस्सं उत्तारो॥3॥ 563. तम्हा आयारपरक्कमेण संवरसमाहिबहुलेणं । चरिया गुणा य नियमा र्य होंति साहूण दट्टव्वा ॥ 4 ॥ 564. अणिएयवासो समुयाणचरिया अण्णायउंछं पैइरिक्कया य । अप्पोवही कलहविवज्जणा यं विहारचरिया इसिणं पसत्था ॥ 5 ॥ 565. आइण्ण-ओमाणविवजणा य ussannadiTThahi~Da भत्त-पाणे । संसट्ठकप्पेण चरेज्ज भिक्खू तज्जायसंसट्ठ जई जइएज्जा ॥ 6 ॥ 566. अमज्ज-मंसासि अमच्छरीया अभिक्खइणं निविगईगया य । अभिक्खणं काउस्सग्गकारी सज्झायजोगे पयओ" हवेज्जा ॥ 7 ॥ 15 1. सुपुण्णाणं हाटी0 ॥ 2. देग्ज्जए खं 1-3 zu0 / जती acU0 ॥ 3. आसमो सुदेग् acU0 हाटीपा0 अव्पा0| "आसमो-तेवोवणत्थाणं" इति acU0 / "आसवो नाव इंदियजओ" इति वृद्धविवरणम् । आश्रवः-इन्द्रियजयादिरूपः परमार्थपेशलः काय-वाङ्-मनोव्यापारः, आश्रमो वा-व्रतग्रहणादिरूपः" इति हात्ती0॥ 4. स्स निप्फेद्दो॥ acU0 / स्स निग्घाडो vR0॥ 5. एवं आयारदेग् acU0 vR0॥ 6. हु खं 1 je0॥7. अणिययवा खं 3 ॥ 8. पयरि खं 2 शुपा0 / पतिरिदेग् अचू0॥ 9. उ vR0॥ 10. भाइण्णोमाणदेग् खं 1-3-4 acU0 vR0॥ 11. मोसन्न खं 2-4 shu0॥ 12. हडं भत्त-पाणं acU0, हरं भत्त अचूपा0॥ 13. जयेजा खं 2 acU0 ॥ 14. क्खणिव्वीतियजोगया य अचूपा0 / देग्क्खणं निम्वियए य हुज्ज । मभि खं 2 प्रतौ संशोधितः पात्थ्ः॥ 15. देगो वहेजा खं 1 ॥ Page #173 -------------------------------------------------------------------------- ________________ 5 दसवेयालियसुत्ते [su0 567567. न पडिण्णवेज्जा सयणाऽऽसणाई सेजं निसेजं तह भत्त-पाणं । गामे कुले वा नगरे व देसे ममत्तभावं न कहिंचि कुज्जा ॥ 8 ॥ 568. गिहिणो वेयावडियं न कुजा अभिवायणं वंदण पूयणं वा । असंकिलिटेहि समं वसेज्जा मुणी चरित्तस्स जओ न हाणी ॥ 9 ॥ 569. न या लभेजा निउणं सहायं गुणाहियं वा गुणओ समं वा । एको वि पावाइं विवजयंतो विहरेज कामेसु अस्ज्ज्मान्नो॥10॥ 570. संवच्छरं वा वि परं पमाणं बीयं च वासं न तहिं व्सेजा। सुत्तस्स मग्गेण चरेज भिक्खू सुत्तस्स अत्थो जह आणवेई ॥ 11 ॥ 571. जो पुवरत्तावररत्तकाले संपेहई अप्पगमप्पएणं । किं मे कडं 1 किं च मे किच्चसेसं ? किं सक्कणिजं न समायरामि 1 ॥ 12 ॥ 572. किं मे परो पासइ 1 किं व अप्पा ? किं वाहं खलियं न विवजयामि । / इच्चेव सम्मं अणुपासमाणो अणागयं नो पंडिबंध कुज्जा ॥ 13 ॥ 573. जत्थेव पासे कै दुप्पउत्तं काएण वाया अदु माणसेणं । तत्थेव "धीरो पंडिसाहरेज्जा अउइण्णो खिप्पैमिव क्खलीणं ॥ 14 ॥ 574. जस्सेरिसा जोग जींदियस्स घिईमओ सप्पुरिसस्स निन्छ । तमाहु लोए पडिबुद्धजीवी सो जीवैई संजमजीविएण ॥ 15 ॥ 17 1. ममत्तिभावं खं 1 je0 acU0 ॥ 2. देग्चायण व खं 2.4 acU0 vR0॥ 3. एगो खं 2 शुपा0 / एको acU0 ॥ 4. तो चरेज acU0 ॥ 5. चावि zu0 ॥ 6. बितियं च खं 3 acU0 pR0॥ 7. वेई खं 1 ॥ 8. वरत्तावरत्तका खं 3 acU0 vR0॥ 9. ले संवेक्खई खं 4 / ले संपेक्खई खं 1-2-3 je0 / देग्ले सारक्खती अप्प acU0 vR0॥ 10. व acU0 vR0॥ 11. पस्सति acU0 vR0॥ 12. च खं 2-3 जे. shu0॥ 13. चाहं खं 2-3 je0 shu0॥ 14. खलितो विवज्ज acU0 vR0, खलियं न विवज अचूपा0 घृपा0 ॥ 15. अणुपस्समा खं 1-4 acU0 vR0॥ 16. पडिबंधु je0 vR0॥ 17. पस्से acU0 vR0॥ 18. दुप्पणीयं का acU0 vR0॥ 19. धीरे अचू0॥ 20. पडिसंह खं 1 ॥ 21. आतिण्णो acU0 / माइण्णओ खिदेग् vR0 ॥ 22. खित्तमिव acU0 vR0, खिप्पमिव अचूपा0 वृपा0 ॥ 23. जीवए ख्ण्। जीवती अचू0॥ Page #174 -------------------------------------------------------------------------- ________________ 575] बीया चूलिया चूला-बारसमं अज्झयणं 575. अप्पा खलु सययं रक्खियव्वो सव्विदिएहिं सुसमाहिएहिं । अरक्खिओ जओणिपहं उवेई सुरक्खिओ सव्वदुहाण मुच्चै ॥ 16 ॥ त्ति बेमि ॥ ॥ बीया [चूलिया] चूला समत्ता ॥ [ ॥ बारसमं अज्झयणं समत्तं ॥ 12 ॥ ] ॥ दसवेयालियं समत्तं ॥ 1. अप्पा हु खलु खं 1-4 zu0 ॥ 2. देघिएण खं 3 सुमति0, तथाच zrIsumatisAdhukRtaTIkA"susamAhitena-निवृत्तविषयव्यापारेण" ॥ 3. जातिवधं acU0 / जाइवहं vR0| जातिपधं अचूपा0 / जाइपहं वृपा0 ॥ 5. मि ॥ दसवेयालियसुयखंधो समत्तो ॥ छ ॥ खं 2 / देग्मि ॥ बीया चूलिया समत्ता ॥ छ ॥ समत्तं दसवैकालिकं ॥ छ ॥ खं 4 ॥ देग्मि ॥ सेजंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपियरं [? च] दसकालियस्स निजूहगं वंदे ॥ मणगं पडुच्च सेजंभवेण निज्जूहिया dasa'jjhayaNA । वेयालियाय ठविया तम्हा दसवेया(? दसया)लियं नाम ॥ दसकालियं सम्मत्तं ॥ छ ॥ खं 3 ॥ 5. देग्त्ता ॥ मणगं पडुच्च सेजंभवेण निज्जूहिया ds'jjhynnaa। वेयालियाए ठवियं तम्हा दसवेया(?दसया)लियं नाम ॥ दसवेयालियं समत्तं ॥ मंगलं महाश्रीः ॥ch ॥ खं 1 ॥ Page #175 -------------------------------------------------------------------------- ________________ Page #176 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi Page #177 -------------------------------------------------------------------------- ________________ Page #178 -------------------------------------------------------------------------- ________________ // Namo tyu णं समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स ॥ अणेयथेरभगवंघिरइयाणि uttara'jjhayaNANi पढमं viNayasuya'jjhayaNaM 1. संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो । विणयं पांउकरिस्सामि A~NupulviM सुणेह मे ॥ 1 ॥ 2. A~NAnidesakare गुरून्न्मुव्वाय्कारे। . इंगियोंकारसंपन्ने से विणीएं ति कुंचई ॥ 2 ॥ 3. आणाऽनिद्देसकरे गुरूणमणुववायकारए । पंडणीए अंसंबुद्धे अविणीए ति वुचई ॥ 3 ॥ 1. अत्रोपयुक्तेष्वादशेषु ग्रन्थारम्भे इत्थं लेखकलिखितो मङ्गलपाठः-नमः सर्वज्ञाय ॥ नमो सुयदेवयाए ॥ सं 1 / नमो वीतरागाय ॥ सं 2 / नमः सिद्धेभ्यः ॥ pu0 / श्रीसूरसुंदरसूरि[? भ्यो नमः] ॥ ला 1 / अहं ॥ ला 2 / ह. pA0 ne0 zA0 आदर्शाना लेखकमङ्गलं नोल्लिखितं तत्तदादर्शपाठभेदनिदर्शकैः ॥ 2. पाओकदेग् सं 1 / पायोकरेस्सामि cU0, 'प्रादुःप्रकाशने,......तथा पादोकरणं दुविहं' इति प्राचीनतमहस्तलिखितचूर्णादर्शव्याख्यायाम् ॥ 3. आणुपुव्वी cU0, आणुपुचि चूपा0, तथा च चूणिः-'आणुपुन्वी सुणेह मे आनुपूर्वी-अनुक्रमः परिपाटीत्यर्थः, यथोपदिष्टं यथाकार्य यथाक्रमसो(शो) वा तथा । पठ्यते च आणुपुग्विं सुणेह मे' / अत्र पाइयटीका त्वित्थम् -"आनुपूर्वी-क्रमः परिपाटीति यावत् तया, द्वितीया तु 'छन्दोवत् सूत्राणि' इति न्यायतः 'छान्दसत्वे सुपा सुपो भवन्ति' इति वचनात् तृतीयार्थे" ॥ 4. माणानिदेसयरे सं 2 / पाइयटीकायां 'आणानिद्देसकरे' इति पाठं व्याख्याय 'आणानिद्देसयरे' इत्येतस्येत्थं व्याख्या-'आज्ञानिर्देशेन वा तरति भवाम्भोधिमित्याज्ञानिर्देशतरः, इत्यादयोऽनन्तगमपर्यायत्वाद् भगवद्वचनस्य व्याख्यामेदाः सम्भवन्तोऽपि......न प्रतिसूत्रं प्रदर्शन्ते ॥ 5. देग्यागार सं 1 cU0 विना ॥ 6. विणीइ त्ति ला 1 ला 2 ne0 / विणीय त्ति pu0 ॥ 7. बुच्चै सं 1 pA0 शापा0 ॥ 8. देग्सयरे सं 2 शापा0 / सगरे shaapaa0॥ 9. पडिणीए सं 1 सं 2 zA0 विना चूर्णौ च ॥ 10 असंबद्धे pu0 ॥ 11. अविणीइ त्ति pu0 ॥ 12. वुश्चै सं 1 pu0 pA0 शापा0 ॥ Page #179 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su044. जहा सुणी पूंइकण्णी णिकसिज्जइ सव्वसो । एवं दुस्सीलपंडणीए मुहरी निक्कसिजई ॥ 4 ॥ 5. कणकुंडगं हित्ताणं विटं भुंजइ सूयरे । एवं सीलं जहित्ताणं दुस्सीले रमई मिए ॥ 5 ॥ 6. सुणियाऽभावं सांणस्स सूयरस्स नरस्स य । विणए टवेज अप्पाणं इच्छंतो हियमप्पणो ॥ 6 ॥ 7. तम्हा विणयमेसेन्जा सीलं पडिलभेजओ । बुद्धवुत्ते niyA~gaTThI न निक्कसिज्जइ कण्हुई ॥ 7 ॥ 8. निसंते सिया~'मुहरी बुद्धाणं अंतिए सया । ___अंत्यजुत्ताइं सिक्खेज्जा, निरत्याणि 3 वजए ॥ 8 ॥ 9. अणुसासिओ न कुप्पेजा, खंति सेवेज पंडिए । खुड्डेहिं सह संसग्गिं हासं कीडं च वजए ॥ 9 ॥ 10. मा य चंडालियं कासी, बहुयं मा य आलवे । कालेण य अहिज्जित्ता तओ झाएज ऐकओ ॥ 10 ॥ 11. आहच्च चंडालियं कट्टु न निण्हवेज कयाइ वि । कडं कडे ति भासेज्जा अकडं नोकएण्डे ति य ॥ 11 ॥ 1. पूईक ne0 ॥ 2. दूस्सीले पदेग् शापा0 ॥ 3. देग्पडिणीए सं 1 saM2 zA0 विना ॥ 4. जै सं 1 सं 2 paa0॥ 5,7. चैत्ताणं सं 1 सं 2 pu0 ला 1 ला 2 ne0 पाटीपा0 ॥ 6. सूयरो pA0 ne0 ॥ 8. रमै सं 1 सं 2 pu0 ॥ 9. "साणस्स पूतिकण्णस्स' चूर्न्निव्याख्या। 'साणस्स त्ति, प्राकृतत्वाद् इवेत्यस्य च गम्यमानत्वात् , शुन्या इव' इति पाइय्त्तीकाव्याख्या॥ 10. ठविज सं 1 zA0 विना ॥ 11. अप्पाणमिच्छतो shaa0॥ 12. लभेजए zA0 / देग्लमेजौ shaapaa0| लभे जओ pA0 ला 1 ला 2 pu0॥ 13. बुद्धपुत्त सं 2 शा. ह. पु. ला 1 / बुद्धपुत्ते ला 2 ne0 / बुद्धौत्ते pA0 ॥ 14. निमओगट्ठी शापा0 ॥ 15. कण्हई सं 2 ॥ 16. या अमुहरि pA0 ॥ 17. अट्ठजुत्ताणि सं 2 zA0 pu0 ला 1 ला 2 ॥ भट्टजुत्ताई shaapaa0॥ 18. निरट्ठाणि सं 1 विना ॥ 19. वि सं 2 ह ॥ 20. खंती सं ॥ 21. बालेहिं सह paa0॥ 22. संसग्गी सं 1 ॥ 23. कीलं pu0 ला 1 ॥ 24. तत्तो paa0॥ 25. एगगो zA0 pu0 / इक्कओ paa0॥ 26. कण्हुइ । pA0, पाइयटीका तु 'कयाइ वि' इत्येतत्पाठानुसारिणी ॥ 27. कडि ति भा ह. ला 1 ला 2 शापा0 / कडं ति भादेग् pA0 ॥ 28. नोकड त्ति सं 1 pu0 / नोकडि त्ति ह. ला ! ne0 शापा0 / नोकडं ति paa0॥ Page #180 -------------------------------------------------------------------------- ________________ 2. पढमं viNayasuya'jjhayaNaM 12. मा गलिअस्से व कसं वयणमिच्छे पुणो पुणो । कसं व देदुमाइन्ने पावगं परिवजए ॥ 12 ॥ 13. a~NAsavA थूलवया कुसीला मिउं पि चंडं पकरेंति सीसा । चित्ताणुया la~hu दक्खोववेया पसायए ते हु दुरासयं पि ॥ 13 ॥ 14. नापुट्ठो वागरे किंचि पुट्ठो वा नालियं वइए । कोहं असञ्चं कुब्वेज्जा धारेज्जा पियमप्पियं ॥ 14 ॥ 15. अप्पा चेव दमेयव्वो अप्पा हु खलु दुद्दमो । अप्पा दंतो सुही होइ अस्सिं लोए परत्थ य ॥ 15 ॥ 16. वर मे अप्पा दंतो संजमेण तवेण य । मा हं परेहि दम्मंतो बंधणेहिं वहेहिं य ॥ 16 ॥ 17. पंडणीयं च बुद्धाणं वाया अदुव कम्मुणा । औवी वा जै वा~ रहस्से नेव कुज्जा कयाइ वि ॥ 17 ॥ 18. न पक्खओ न पुरओ नेव किचाण पित्त्त्थो। न जुंजे U~ruNA ऊरुं सयणे णो पडिस्सुणे ॥ 18 ॥ 19. नेव पल्हत्थियं कुन्जा पक्खपिंडं व संजए । ___ पाए पसारिए वा वि न चिट्ठे गुंरुणंतिए ॥ 19 ॥ 20. आयरिएहिं वाहिंतो तुसिणीओ न कयाइ वि । पैसायपेही नियोयट्ठी u~vaciDhe गुरुं सया ॥ 20 ॥ 1. गलियस्सो व सं 1 / गलियस्से व सं 2 cU0 विना। गलियस्सु व्व शापा0 / गलियस्स व्व शापा0 ॥ 2. दटुं आइ सं 1 ॥ 3. पडिवजए ह. पाटीपा0 ॥ 4. अणासुणा चूपा0 पाटीपा0 ॥ 5. मियं सं 1 / मिदं cU0 ॥ 6. सिस्सा cuu0॥ 7. लहु-दक्खो cU0 ॥ 8. वदे cU0 ॥ 9. अप्पाणमेव दमए अप्पा हु cU0 पाटी0 / अप्पामेव दमेदेग् pA0 शापा0 / अप्पा चेव दमेदेग् पात्तीपा0॥ 10. वरि मे सं 2 ला 1 zA0 पाटी0 ॥ 11. नाहं ह. shaapaa0॥ 12. पडिणीयं सं 1 पाटी0 ह. विनाऽन्यत्र ॥ 13. आवि paa0॥ 14. वा हस्से cuu0॥ 15. 'कृत्यानाम्' आचार्याणाम् ॥ 16. ऊरुसंसग्गि स सं 1, नोपलभ्यतेऽयं पाठभेदोऽन्यत्र कुत्रापि ॥ 17. न सं 1 सं 2 ह. विना ॥ 18. च shaa0॥ 19. पाए पसारए वा वि ने. पाटी0 नेटी0, चूणौ~ तु सुगमत्वान्न व्याख्यातमिदमुत्तरार्द्धम् । पाए पसारिए वा वि पाटीपा0, पायप्पसारिए वा वि, पायप्पसारिए आवि, पाए पसारिए आवि च पाटीपाप्र0 ॥ 20. गुरूणंदेग् सं 2 ॥ 21. पसायट्ठी नि pA0 पाटीपा0 ॥ 22. निओगट्ठी ह. शापा0 / नियागट्ठी pu0 ला 1 ला 2 zA0 ne0 ॥ 23. ओवचिर्3हे pu0 ॥ 24. गुरुणं सया सं 1 ॥ Page #181 -------------------------------------------------------------------------- ________________ उत्तरौज्झयणाणि [su0 2121. आलवंते लवंते वा नै निसिज्जा कयाइ वि । चंइऊण आसणं धीरो जओ जत्तं पडिस्सुणे ॥ 21 ॥ 22. आसणगओ न पुच्छेजा नेव सेज्जागओ कयाइ वि । आगम्मकुडुओ संतो पुच्छेजा पंजलीयडो ॥ 22 ॥ 23. एवं विणयजुत्तस्स सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसंस्स वागरेज जहासुयं ॥ 23 ॥ 24. मुसं परिहरे भिक्खू न य ओहारिणिं वए । भासादोसं परिहरे मायं च वजए सया ॥ 24 ॥ 25. न लवेज पुट्ठो सावजं न निरत्थं न मम्मयं । a~ppaNaTThA परट्ठा वा उभयस्संतरेण वा ॥ 25 ॥ 26. समरेसु अंगारेसु संधीसु य महापहे । ego eNgithie सद्धिं नेव चिट्टे न संलवे ॥ 26 ॥ 27. जं मे बुद्धाऽणुसासंति सीएण्ण फरुसेण वा । मम लाभो त्ति पेहाए पयओ तं पडिस्सुणे ॥ 27 ॥ 28. अणुसासणमोवायं दुक्कडस्स य चोयणं । हियं तं मैन्नई पन्नो, वेसं होई असाहुणो ॥ 28 ॥ 15 1. न निसीइज्ज कह0 pu0 ला 1 ला 2 cU0 / न निसीएज्ज सं 2 zA0 ॥ 2. चैजणं मा ha0 ला 1 / चैत्ता आदेग् pA0 / चइऊणमासणं shaa0॥ 3. 'जत्तं-प्रयत्लेन' इति चूर्णिः । "जत्तं ति प्राकृतत्वाद् बिन्दुलोपे 'ta'sya द्वित्वे च यद् गुरव आदिशन्ति तत्" इति पाटी0 नेत्ती। जं तंह0 / जुत्तं shaapaa0॥4. पुच्छे णिसेज्जगतो कयाइ [1 वि । Aca0. चर्णिप्रत्यन्तरेऽत्र 'पुच्छे' इत्येतत्स्थाने 'पुच्छेज्जा' इत्यपि पाठः ॥ 5. क्या। आदेग् zA0 pA0 / कई । माह0 ॥ 6. देग्म्मुखडगो चूप्र्0॥ 7. पंजलीगडे pA0, 'प्रकर्षण... कृतः... अञ्जलिः... प्रकृताञ्जलिः, प्राकृतत्वात् कृतशब्दस्य परनिपातः' पाटी0 / 'पंजलीउडो अंजलिं मत्थए काऊणं' इति चूर्णिः । पंजलीउडो ha0 ला 1 ला 2 pu0 zA0, 'प्राञ्जलिपुट:-प्रकृष्टाञ्जलिपुटः' इति नेत्ती0॥ 8. सुयं shaapaa0॥ 9. सिस्सस्स ह. paa0॥ 10. नेव भो' सं 1 ॥ 11. ओहारिणी सं 2 pA0 ॥ 12. निरहें सं 1 विना ॥ 13. 'म्रियते येन तद् मर्म, मर्म कृन्ततीति मर्मकृत्' इति चूर्णिः । 'म्रियतेऽनेन राजादिविरुद्धनोच्चारितेन इति मर्म, तद् गच्छति वाचकतयेति मर्मगम्' इति पात्ती0॥ 14. अप्पणट्ठो परट्ठो ne0 ॥ 15. भगारेसु pu0 ला 1 ला 2 paa0॥ 16. सु गिहसंधिसु अ महापहेसु । एगो pA0 ॥ 17. व सं 1 ॥ 18. एगथिए ला 1 zA0 / एगिरथीए मुचू0 ॥ 19. सीलेण सं 1 चूपा0 पाटीपा0 ॥ 20. लाभुह. pA0 शापा0 / लाहो शापा0 ॥ 21. य पेरणं । हि paa0॥ 22. मन्नए pA0 ne0॥ 23. वेस्सं लार pA0 ne0॥ 24. भवै paa0॥ Page #182 -------------------------------------------------------------------------- ________________ पढमं viNayasuya'jjhayaNaM 29. हियं विगयभया बुद्धा फेरुसं पि अणुसासणं । वेस्सं तं होइ मूढाणं खंति-सोहिकरं पयं ॥ 29 ॥ 30. आसणे उवचिद्वेजा अनुच्चे अकुए थिरे । अप्पुट्ठाई निरुट्ठाई nisIeja'ppakukkue // 30 // 31. कालेण निक्खमे भिक्खू कालेण य पडिक्कमे । अकालं च विवजेत्ता काले कालं समायरे ॥ 31 ॥ 32. परिवाडिए ण चिद्वेजा भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता मियं कालेण भइक्खए ॥ 32 ॥ 33. नाइदूरमणासण्णे na'nnesiM च्क्स्सुफासो। एगो चिटेज भत्तट्ठा लंघिया~ तं na'ikkame ॥ 33 // 34. नाइउच्चे" व णीए वा नासन्ने नाइदूरओ । फासुयं परकडं पिंडं पडिगाहेज संजए ॥ 34 ॥ 35. appapANa'ppabIyammi पंडिच्छन्नम्मि संवुडे । समयं संजए मुंजे जयं अप्परिसाडियं ॥ 35 ॥ 36. सैंकडे त्ति सुपक्के त्ति सुच्छिन्ने सुहडे मडे । सुनिट्टिए सुलट्टे ति सावज वजए मुणी ॥ 36 ॥ 37. रमए पंडिए sA~saM हयं भदं व वाहे। बालं सम्मति सासंतो गलिअस्सं व वाहए ॥ 37 ॥ 1. फरसं पडणुसा सं 2 ला 2 / फरुसमप्पणुसादेग् pA0 ॥ 2. वेसं सं 2 pu0 ला 1 ॥ 3. खंति-सुद्धिकरं pA0 ॥ 4. अनुच्छेऽकुक्कुए pA0, 'अकुकुचे' इति पाटीमु0,, 'अकुचे' इति पाइयटीकायाः प्राचीनादर्शेषु । अनुच्चे अक्कुए सं 1 सं 2 pu0 shaapaa0॥ 5. अप्पुत्थाई निरुत्थाई pA0 ॥ 6. णिरुट्टाए cuu0॥ 7. निसीजा अप्पकुक्कुई pA0 ne0॥ 8. कालेणेव पदेग् cU0 ॥ 9. परिवाडीए ला 2 zA0 ॥ 10. भक्खई ha0 ॥ 11. नाइदूरे अणादेग् pA0 मुचू0 ॥ 12. भत्तटुं pA0 ne0॥ 13. लंघित्ता pA0 ne0 shaapaa0|| 14. ce nAinIe nA pA0 / degcce na नीए वा शापा0 ॥ 15. संजते cU0 सं 2 ॥ 16. अप्पपाणेऽप्पबीए वा पडिच्छन्ने य संदेग् pA0 / अप्पपाणेऽप्पबीयम्मि पडिच्छन्नं ति संदेग् ne0 ॥ 17. पलिच्छन्नम्मि cuu0॥ 18. संजमओ pA0 ॥ 19. अपरिदेग् zA0 / अप्पडिसा ला 1 / अपरिसाडगं cU0 ॥ 20. सुकडं ति सुपक्कं ति सुच्छिन्नं सुहडे pA0 ne0 ॥ 21. सुलिट्ठि त्ति शापा0 ॥ 22. सावजं ण लवे मुणी इति चूर्णिपाठसम्भावना ॥ 23. शासत्-आज्ञापयन् ॥ 24. समति सं 1 / समै सं 2 ॥ 25. गलिअस्समिव वा सं 2 ला 2 paa0॥ Page #183 -------------------------------------------------------------------------- ________________ 90 5. 10 15. uttara'jjhaNANi 38. खंड्डुगा मे चवेडा मे अक्कोसा य वहा य मे । कल्लाणमणुसांसंतं 'पावदिट्ठि' त्ति ma~nnai ॥ 38 ॥ 39. पुत्तो मे भाइ णओणि ति साहू कला न्नै । पावदिट्ठी उ अप्पाणं sA~saM दासं व मण्णइ ॥ 39 ॥ 40. न कोवए आयरियं अप्पाणं पि न कोवेंए । बुद्धोवधाई न सिया न सिया तोतंगवेसए । 40 ॥ 41. आयरियं कुवियं नचा पंत्तिएण पसायए । विज्झवेज पंजेंलिउडे वएज्ज न पुंणो त्तिय ॥ 41 ॥ 42. धम्मज्जियं च ववहारं बुद्धेहायरियं सया । तमायरंतो " ववहारं गैरहं नाभिगच्छई ॥ 42 ॥ 43. मेणोगयं वक्कगयं जाणित्तायरियस्स उ । तं परिगज्झ वायाए कम्मुणा उववायए ॥ 43 ॥ 44. वित्ते अंचोइए~ निचं खिप्पं हवै चोयए । जहोवै सुकयं किञ्चाई कुब्बई सया ॥ 44 ॥ 45. नच्चा नएण्मै मेहावी लोए "कित्ती से जाए~ / वै किचाणं सरणं भूयाणं जगई जहा ॥ 45 ॥ 1. खड्डयाहिं चवेडाहिं अक्कोसेहि वहेहि य । कदेग् pA0 पाटी0, चूर्णावप्येतत्पाठसम्भावना । अत्र मूलवाचनागतः पाठः पाइयटीकायां चूर्णौ च पाठान्तरत्वेनादृतोऽस्ति ॥ 2. सातो 'पा' ne0 नेटी0 ॥ 3. मन्नई zA0 ला 1 ha0 ॥ 4 भाति cU0 / भाय सं 1 cU0 विना ॥ 5. नाए त्ति सं 2 ॥ 6, 8, मन्नई शा 0 ला 1 ॥ 7 शास्यमानमित्यर्थः । सास दास त्ति म 1 / सा दासोत्तिम सं 2 | सासं दासित्तिम pu0 ला 1 ला 2 शापा0 / सासं दासं ति मदेग् शापा0 ॥ 9 कोपते सं 2 ॥ 10. तुत्तग' pu0 ला 1 ॥ 11. पत्तितेण सं 2 ॥ 12. पंजलियडो सं 1 cU0 पाटी0 ॥ 13. पुणु त्ति pu0 ला 1 ला 2 ॥ 14. बुद्धेहिं आय 60 / / 15. तो मेहावी गरहं पाटीपा0 ॥ 16. गरिहं ha0 ॥ 17. गच्छ सं 1 pA0 ne0 ॥ 18. मणोरुहं वक्करुई जा चूपा0 पाटीपा0 ॥ 19. अचोइओ ne0 ॥ 20. ए खिप्पं पसन्ने थामवं क्रे। जदेग् पाटीपा0, एतादृक्पाठानुसारि चूर्णिव्याख्यानम् ॥ 21. स चोयए सं 1 / सुचोइए सं 2 ला 1 ला 2 शा 0 ॥ 22. सुकडं 1 ला 2 ॥ 23. कुव्वए सं 2 ॥ 24. नयै zA0 ॥ 25. कित्ती य जादेग् सं 1 सं 2 एतत्पाठानुसारिणी पाइयटीका । कित्ती सि जाला 1 ला 2 pu0 ha0 ॥ 26. जायै सं 1 ॥ 27देगे । किचाणं सरणं होई भूदेग् pA0 / ए । सरणं भवति किच्चाणं भू cU0 ॥ 28. हवई pu0 zA0 / भवई सं 1 ne0 ॥ [ su0 38 Page #184 -------------------------------------------------------------------------- ________________ पढमं viNayasuya'jjhayaNaM 46. पुजा जस्स पसीयंति संबुद्धा पुव्वसंथुयो । पसण्णा लोभैस्संति विउलं a~TThiyaM सुयं ॥ 46 ॥ 47. से पुज्जसत्थे सुविणीयसंसए मणोरुई चिर्दुइ कम्मसंपया । तंवो-समायारि-समाहिसंबुडे महाजुई पंच वयाइं पालिया ॥ 47 ॥ 48. स देव-गंधव्व-मणुस्सपूइए चैत्तु देहं मलपंकपुव्वयं । सिद्धे वा हैवै सासए देवे वा अप्परए महिड्ढिए ॥48॥त्ति बेमि ॥ ॥ विणय(ya'jjhayaNaM समत्तं ॥ 1 ॥ 1. पसीयंती cuu0॥ 2. देग्या। संपन्ना पाटीपा0 ॥ 3. लंभइ pA0 ॥ 4. इट्टियं शापा0 ॥ 5. सु pu0॥ 6. मणोरूई चिट्ठइ कम्मसंपयं cU0 पाटीपा0 / "नागार्जुनीयास्तु पठन्तिमणिच्छियं संपयमुत्तमं ग्तो|" इति चूर्णौ पाइयटीकायां च ॥ 7. चिटए ला 2 ॥ 8. तत्तो समा' इति सं 2 प्रतौ संशोधितः पात्थ्ः॥ 9. महज्जुई सं 2 ला 1 pA0 ne0 / महजई pu0 ला 2 ॥ 10. जहित्तु cU0 ॥ 11. भवै सं 1 ॥ 12. वाऽप्प pA0 ne0॥ 13. महड्ढिए shaapaa0॥ 15. सुयं स सं 1 / सुयज्झयणं ॥ 1 ॥ ला 1 ॥ 15. सम्मत्तं सं 2 ॥ Page #185 -------------------------------------------------------------------------- ________________ बीयं parIsaha'jjhayaNaM 49. सुयं मे आउसं ! तेणं भगवया एवमक्खायं--इह खलु बावीस परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोच्चा नच्चा 5 जेचा अभिभूय भिक्खायरियाए परिचयंतो पुट्ठो नो viha~nnejA ॥ 1 // 50. कयरे ते खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइया, जे भिक्खू सोचा णचा जेचा अभिभूय भिक्खायरियाए परिव्वयंतो पुट्ठो नो विहन्नेजा ? ईमे ते खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं 10 पवेइया~, जे भिक्खू सोचा नच्चा जेच्चा अभिभूय भिक्खायरियाए ऽपरिव्वयंतो पुट्ठो नो विहन्नेजा, तं जहा--दिगिंछापरीसहे 1 पिवासापरीसहे 2 सीयपरीसहे 3 उसिणपरीसहे 4 दंस-मसयपरीसहे 5 अंचेलपरीसहे 6 अरैपरीसहे 7 इत्थीपरीसहे 8 चरियापरीसहे 9 निसीहियापरीसहे 10 सेन्जापरीसहे 11 अक्कोसपरीसहे 12 वहपरीसहे 13 जायणापरीसहे 14 अलाभपरीसहे 15 15 रोगपरीसहे 16 तणफासपरीसहे 17 जल्लपरीसहे 18 सक्कारपुरकारपरीसहे 19 पन्नाणपरीसहे 20 annANaparIsa~he 21 दंसणपरीसहे 22 ॥ 2 ॥ 51. परीसहाणं पविभत्ती कासवेणं पवेइया । तं मे उदाहरिस्सामि आणुपुट्विं सुणेह मे ॥ 3 ॥ 1, 10, 14, 24. कासवेण सं 1 ॥ 2. यान् इत्यर्थः ॥ 3. सुच्चा ला 1 ला 2 pu0 paa0॥4. जिच्चा सं 1 सं 2 विना ॥ 5. भिक्खुचरियाए cU0 पात्ती0| भिक्खायरियाए पाटीपा0 ॥ 6, 16. परिवयंतो सं 1 ॥ 7. विनिहन्नज्जा pA0 / निण्हवेजा zA0 ॥ 8. कयरे खलु ते बादेग् pu0 ला 1 शापा0 ॥ 9. pa0 je0 ? इमे खलु pA0 / परीसहा समणेणं0 नो विहन्निज्जा ? इमे खलु pu0| परीसहा0 ? इमे खलु ला 2 / परीसहा0 इत्यादि । इमे खलु ला 1 / 'परीसहा जाव णो विणिहण्णेजा' चूर्णौ ॥ 11, 17. निण्हवेज्जा zA0 ॥ 12. इमे खलु ते बा शापा0 pA0 ne0 ॥ 13. बावीसं परीस0 नो विहदेग् pu0 / बावी. नो विह ला 2 / बावीसं pa0 je0 तं जहा pA0 / 'बावीसं जाव णो विहण्णेजा' चूणौ ॥ 15. देग्या0 तं जहा ला 1 ॥ 18. अत आरभ्यैकविंशतिपरीषहनामान्तर्गत 'परीसहे' इत्येतत्स्थाने ला 1 ला 2 पु. आदर्शेषु '50' 'परि0' इति वा संक्षिप्तः पाठो व्र्त्ते॥ 19. अचेलयप शापा0 pu0 ॥ 20. अरयप pu0 ॥ 21. पुरसक्कार शापा0 ॥ 22. अनाण' pu0 सं 1 ॥ 23. सहे 21 सम्मत्तपरी pA0 ॥ 25. पवेदिया सं 2 ॥ Page #186 -------------------------------------------------------------------------- ________________ su049-59] बीयं parIsaha'jjhayaNaM 52. दिगिंछापंरिगए देहे तवस्सी भिक्खु थामवं । न छिंदे न छिंदावए न पए न पयावए ॥ 4 ॥ 53. कालीपव्वंगसंकासे किसे धमणिसंतए । मायन्ने असण-पाणस्स अंदीणमणसो चरे 1 ॥ 5 ॥ 54. तओ पुट्ठो पिवासाए दोगुंछी leNjsNje। सीओदगं न सेवेजा वियडस्सेसणं चरे ॥ 6 ॥ 55. छिन्नावाएसु पंथेसु आउरे सुपिवासिए । परिसुक्कमुहादीणे तं तितिक्खे परीसहं 2 ॥ 7 ॥ 56. चरंतं विरयं लूहं सीयं फुसइ एगया । नाइवेलं मुणी गच्छे सोचा णं जिणसासणं ॥ 8 ॥ 57. न मे निवारणं अत्थि छवित्ताणं न विजी। अहं तु अग्गि सेवामि ई भिक्खू न चिंतए 3 ॥ 9 ॥ 58. उसिणपरितावेणं परिदाहेण तैजिए । प्रिंसु वा परितावेणं सायं नो" परिदेवए ॥ 10 ॥ 59. उपहाभितत्ते मेधावी सिणिं नो वि पत्थए । गायं नो परिसिंचेजा ने वीऐजा य अएण्प्पयं 4 ॥ 11 ॥ 1. परियावेण तदेग् cU0 पाटी0 paa0| परिगए देहे पात्तीपा0॥ 2. धवणिदेग् शापा0 ॥ 3. माइन्ने ला 2 / मत्तन्नोऽसणदेग् paa0॥ 4. अद्दीणदेग् शापा0 ॥ 5. दुगुंछी pu0 ला 1 ला 2 / दोगंछी शापा0, दोगंछा शापा0 ॥ 6. लद्धसंजए cU0 पाटी* pA0 / लजसंजते चूपा0 / लजसंजमे, लज्जसंजए इति च पाटीपा0 ॥ 7. सुप्पिवा शापा0 ॥ 8. सुक्खमु cU0 / सुक्खमुहेऽदीणे शापा0 / सुक्कमुहेऽदीणे ला 2 / सुक्कमुहद्दीणे ne0 ॥ 9. णे सम्वओ य परिव्वए ॥ 7 ॥ cU0 पात्तीपा0॥ 10. नाहवेलं विहन्नेजा पावदिटी विहनह ॥ 8 ॥ cU0 पाटी0; चूर्णौ पाइयटीकायां चात्र मूलवाचनागतः पाठः पाठान्तरत्वेन निर्दिष्टः ॥ 11. विजइ सं 1 / विजए pu0 ला 1 ला 2 h0॥ 12. तजिओ pA0 ॥ 13. या सं 2 cuu0॥ 14. ण paa0॥ 15. देवै सं 1 ॥ 16. उण्हाहित सं 1 . चू.विना ॥ 17. देग्तत्तो सं 2 शापा0 pA0 ne0 ॥ 18. मेहावी सं 1 विना ॥ 19. सिणाणं नाभिपत्थए cU0 पाटी0 paa0| सिणाणं वि नो पदेग् shaa। सिणाणं नो वि पत्थए पात्तीपा0॥ 20. न paa0॥ 21. न य वीएज अ सं 1 ॥ 22. वीइज्जा ya adeg pu0 lA 1 / vIijA i adeg lA 2 / विजिजा य मदेग् pA0 ॥ 23. 'आत्मानम्' इति पाटी0; 'अल्पकम्' इति नेत्ती0॥ Page #187 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 6060. पुट्ठो ये दंस-मसगेहिं समरे व महामुणी । नागो संगामसीसे वो सूरो अभिहणे पैरं ॥ 12 ॥ 61. न संतसे न वारेजा मणं पि न पओसए । u~veha न हणे पाणे भुंजते मंसं-सोणियं 5 ॥ 13 ॥ 62. परिजुन्नेहिं वत्थेहिं होक्खामि त्ति अचेले। अदुवा सैचेलए होक्खं II भिक्खू न चिंतए ॥ 14 ॥ 63. एगया अचेलए होइ sa~cale यावि एगया । एयं धम्महियं नच्चा नाणी नो परिदेवए 6 ॥ 15 ॥ 64. गामाणुगामं रीयंत अणगौरं अकिंचणं । अरई a~Nuppavese तं तितिक्ने परीसहं ॥ 16 ॥ 65. अरई पिट्ठओ किच्चा विरए आयरक्खिए । धैम्मारामे निरारंभे उवसंते मुणी चरे 7 ॥ 17 ॥ 66. संगो एस मैणुस्साणं जाओ लोगैम्मि इथिओ । जैस्स ऐया परिन्नाया सैंकडं तस्स सामण्णं ॥ 18 ॥ 67. ऐवमादाय मेहीवी पंकभूया उ इथिओ। नो ताहिं विनिहन्निज्जा careja'ttagavesae 8 // 19 // 15 1. व सं 2 / भ pu0 ॥ 2. व सूरे अदेग् paa0॥3. अभिभवे परं पाटी0 pA0 ॥ 4. परे cuu0॥ 5. णो paa0॥ 6. पऊसए शापा0 / पउस्सए paa0॥ 7. उवेहे zA0 pA0 ने। उवेइ सं 2 ॥ 8. नो paa0॥ 9. मंस-सोणिए paa0॥ 10. भोक्खामि सं 1 / हुक्खामि ला 1 ला 2 pu060॥ 11. सचेलगो भोमि ई cU0 / सचेले होक्खामि shaapaa0॥ 12. खंहु ला 1 ला 2 pu0 h0॥ 13. इई भिक्खु न सं 1 ॥ 14. ॥ 14 // अचेलए (लओ cU0) सयं होइ चूपा0 पाटीपा0 ॥ 15. सचेलो सं 1 ॥ 16. भावि ला 1 ला 2 pu0 10 ॥ 17. धम्मं हियं shaapaa0॥ 18. गारमकिंदेग् paa0॥ 19. अरैं अणुपविसे सं ॥ 20. अणुप्पवेसेजा संरसं0 zA0 / अणुपविसे सं 1 / अणुपवेसे pu0 ha0 ॥ 21. विरो pA0 ne0॥ 22. धम्मायारे नि h.॥ 23. मणूसाणं shaapaa0॥ 24. लोगंसि cU0 पाटी0 paa0॥ 25. जस्सेयाओ परिसं 2 ॥ 26. एआः0॥ 27. सुक्कडं shaapaa। सुकर पात्तीपा0॥ 28. एतमा सं 1 / एयमा ला 1 ला 2 zA0 ha0 / एवमाणाय cU0 पाटी0, एवमादाय चूपा. पाटीपा0 / एवं आदाय shaapaa0॥ 29. मेहावी जहा एया ल्हुस्सिगा। नो पात्तीपा0॥ 30. विहम्मेजा सं 1 ॥ 31. care bhattadeg paa0|| Page #188 -------------------------------------------------------------------------- ________________ 76) बीयं parIsaha'jjhayaNaM 68. एंग एव चरे लाढे अभिभूय परीसहे । गामे वा नगरे वा वि निगमे वा रायहाणिए ॥ 20 ॥ 69. असमाणो चरे भिक्खू नेय कुजा परिग्गहं । asaMsa~to गिहत्थेहिं अंणिएओ परिव्वए 9 ॥ 21 ॥ 70. सुसाणे सुन्नगारे वा रुक्खमूले व एण्गो। अंकुक्कुओ निसीएज्जा न य वित्तासए परं ॥ 22 ॥ 71. तत्थ से अच्छमाणस्स u~vasaggA'bhidhArae / संकाभीओ न गच्छेज्जा उद्वेत्ता अन्नमासणं 10 ॥ 23 ॥ 72. उच्चावयाहिं सेजाहिं तवस्सी भिक्खु थामवं । णाइवेलं विहन्नेजा पावदिट्ठी विहन्नई ॥ 24 ॥ 73. पैरिक्वस्सयं लद्धं कलाणं अदुव पावगं । . "किमेगरीयं करिस्सति ? एवं tattha'hiyAsae 11 // 25 // 74. अंकोसेज परो भिक्खुं न तेसिं पंडिसंजले । सरिसो होइ बालाणं तम्हा भिक्खू न संजले ॥ 26 ॥ - 75. सोचा णं फरुसा भासा दौरुणा गामकंटगा । तुसिणीओ u~vehejA न ताओ मणसीकरे 12 ॥ 27 ॥ 76. हओ ण संजले भिक्खू मणं पि नै पओसए । तितिक्खं परमं नचा भिक्खू धम्मं विचिंतए ॥ 28 ॥ 1. एग एगो चरेलाढे चूपा0 / एग एगे चरे लाढे पाटीपा0 ॥ 2. असमाणे shaa0॥ 3. नेव pA0 ne0 ॥ 4. सत्ते zA0 ॥ 5. अणिकेओ ला 1 ला 2 pu0 pA0 / अणिएत्तो सं 1 ॥ 6. य सं 2 ॥ 7. एक्कओ सं 1 ॥ 8. अकुक्कुए pA0 ॥ 9. से चिट्ठमाणस्स पाटी0 pA0 ne0 shaa0| से अच्छमा पाटीपा0 शापा0 अस्मदुपयुक्तेषु ह. विना सुर्वेष्वपि सूत्रादर्शेषु चूर्णौ च ॥ 10. उवसग्गभयं भ्वे। संका चूपा0 पात्तीपा0॥ 11. भिक्खू शापा0 pA0 ne0 ॥ 12. विहम्मेजा zA0 ॥ 13. विहम्मई zA0 ha0 / विहन्नै सं 2 pA0 ne0 ॥ 14. पैरिक्कमुव pA0 ne0 ॥ 15. स्सयं णच्चा कदेग् cU0 ॥ 16. कल्लाणं अदु' पा पु. 10 / कल्लाणमदुवा पावयं zA0 ॥ 17. किं मज्झ एगरातीए? एवं cuu0॥ 18. राई कसं 1 ला 1 zA0 ॥ 19. अक्कोसेजा परे zA0 ॥ 20. पैसंदेग् ला 1 ला 2 pu0 ॥ 21. तम्हा ण पडिसंजले cuu0॥ 22. दारुणे गामकंटए pA0 ॥ 23. उवेक्खिजा pA0 ॥ 24. णो पउस्सए pA0 ॥ 25. भिक्खू धम्मं समायरे zA0 / भिक्खुधम्मं वि cU0 पाटीपा0 ne0, नेमिचन्द्रीयटीकायां 'भिक्खू धम्म' भिक्खुधम्म' इति पाठद्वयानुसारिणी व्याख्या। भिक्खु Page #189 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su07777. समणं संजयं दंतं हेणेजा कोई कत्थई । नत्थि जीवस्स नासो त्ति एवं पेहेज संजए 13 ॥ 29 ॥ 78. दुक्करं खलु भो! निचं अणगारस्स भिक्खुन्नो। सव्वं से जाइयं होइ नत्थि किंचि अजाइयं ॥ 30 ॥ 79. गोयरग्गपविट्ठस्सं पाणी नो सुप्सारे। सेओ अगारवासो ति ई भिक्खू न चिंतए 14 ॥ 31 ॥ 80. परेस~ गासमेसेज्जा भोयणे परिनिट्ठिए । लद्धे पिंडे अलद्धे वा नाणुतप्पेज पंडिएं ॥ 32 ॥ 81. अजेवाहं न लब्भामि अवि लाभो सुए सिया। जो एवं पंडिसंचिक्खे अलाभो तं न तज्जए 15 ॥ 33 ॥ 82. नचा उप्पत्तियं दुक्खं वेयणाए दुट्टिए । अदीणो thA~vae पन्नं पुट्ठो tattha'hiyAsae // 34 // 83. तेइच्छं नाभिनंदेजा स्ण्चिक्खेऽत्त्ग्वेसे। एतं खु तस्स सामण्णं जं न कुजा न कारए 16 ॥ 35 ॥ 84. अचेलगस्स लूहस्स संजयस्स तवस्सिणो । तणेसु सैंयमाणस्स होजा गायविराहणा ॥ 36 ॥ 15 धम्मम्मि चिंतए pA0 पाटी0, भिक्खुधम्मे विचिंतए पाठानुसारिणी पाइयटीकाप्राचीनादर्शगता व्याख्या । अत्र मूलवाचनायामस्मदुपयुक्तानां हस्तलिखितसूत्रादर्शानां पाठो ज्ञेयः ॥ 1. हणिज्जा pA0 ॥ 2. कोऽवि कत्थ वि pA0 / कोइ कत्थइ सं 1 ॥ 3. त्ति ण ता पेहे असाधुवं ॥ 29 ॥ cU0 / त्ति ण तं पेहे असाहुवं pA0 पाटी0 / त्ति एवं पीहेज संजए चूपा0 / त्ति एवं पेहिज्ज संजतो पाटीपा0 / त्ति न य पेहे असाधुयं चूपा0 पाटीपा0 / त्ति ण तं चिंतेज संजए शापा0 / अत्र मूलस्थः पाठः pA0 विना सर्वेष्वपि सूत्रादर्शेषूपलब्धः, एतत्पाठानुसारिणी ca nettii0॥ 4. degssa hatthe nodeg pA0 // 5. सुप्पसा सं 1 सं 2 विना ॥ 6. इई भिक्खु न सं 1 ॥ 7. देग्स घास cU0 ha0 ne0 shaa0|| 8. डे आहरिजा अलद्धे नान्न्त्प्पे॥32॥ paa0॥ 9. पंडिए इत्येतत्स्थाने ne0 आदर्श संजए इति पदम् । यद्यपि चूर्णि-पाइयटीका-नेमिचन्द्रीयटीकासु 'संजए ऽसूत्रपदानुसारिण्येव व्याख्याऽस्ति, परं नोपलब्धमस्माकं 'संजए' इति सूत्रपदं कस्मिंश्चिदप्यादर्शे ॥ 10. 'पडिसंविक्खे pA0 ॥ 11. उप्पइयं सं 1 विना ॥ 12. दुहट्टिए lA1 lA2 pu0 ha0 zA0 / दुहत्तिए शापा0 ॥ 13. ठावए pA0 ne0 ॥ 14. तेगिच्छं saM1 zA0 विना ॥ 15. saMcikkha'tta saM1 saM2 विना पाटी0ca ॥ 16. एवं zA0 ॥ 17. कारवे saM1 विना ॥ 18.सयमा saM1 saM2 pA0 ne0 विनान् . Page #190 -------------------------------------------------------------------------- ________________ 91] बीयं parIsaha'jjhayaNaM 85. आयवस्स निवारणं अंतुला होई वेयणा । एवं नच्चा न सेवेति तंतुजं तणतज्जिया 17 ॥ 37 ॥ 86. 'kiliNNagA~te मेहावी पंकेण व रएण वा। प्रिंसु वा परियावेणं सातं नो परिदेवए ॥ 38 ॥ 87. वेएंज निजरापेही आरियं dhamma'NuttaraM / जाव सरीरभेदो त्ति जलं कारणं धारए 18 ॥ 39 ॥ 88. अभिवायणमन्भुट्ठाणं सामी कुज्जा निमंतणं । जे ताइं पंडिसेवेति न तेसिं पीहए मुन्नी॥40॥ 89. अणुक्कसाई a~ppicche annAtesI alolueN| rasesu नाणुगेज्झेज्जी नाणुतप्पेज पण्णवं 19 ॥ 41 ॥ 90. से नूण मए पुल्विं कम्माऽनाणफला क्द्दा। जेणाहं नाभिजाणामि पुट्ठो केणै कण्हुई ॥ 42 ॥ 91. अहे पच्छा उइज्जति कम्माऽनाणफला क्द्दा। एव्मासासे अप्पाणं नच्चा कम्मविवागयं 20 ॥ 43 ॥ 1. औला lA1 lA2 pu00zA0 / अतुला तथा विउला पाटीपा0 / तिउला cU0 पाटी0 pA0, 'तुदतीति तिउला' इति चूर्णिः; 'तिउल त्ति सूत्रत्वात् तौदिका, अथवा त्रीन्-प्रस्तावाद् मनो-वाक्कायान् विभाषितण्यन्तत्वात् चुरादीनां दोलतीव स्वरूपचलनेन त्रिदुला' इति पाइयटीका ॥ 2. हवै saM1 विना ॥ 3. एयं pA0 ne0, चूर्णि-पाइयटीका-नेमिचन्द्रीयटीकासु एतत्पाठानुसरणमस्ति, परं नोपलब्धमस्माकमत्र 'एयं' इति सूत्रपदं सूत्रादर्शेषु ॥ 4. सेवंति saM1 विना ॥ 5. तंतयं चूपा0 पाटीपा0 ॥ 6. किलिण्णगत्ते शापा0 / किलिन्नगातो ne0 / किलिट्ठगाते चूपा0 पाटीपा0 ॥ 7. गाए पंकेण मेहावी व pA0 ॥ 8. या sN2॥ 9. परितावेणं saM1 शा. विना ॥ 10. वेयंतो पाटीपा0 ॥ 11. देग्ण ओवट्टे ॥ 39 ॥ cU0 पाटीपा0 / ण धारए चूपा0 ॥ 12. "वादण अब्भु pA0 ॥ 13. पडिसेवंति saM1 विना, नवरं सेविति सं 2 ॥ 14. भमहिच्छे cU0 ॥ 15. देगे। रसिगेसु णाभिगिज्झेज न तेसिं पीहए मुणी ॥ 41 ॥ cU0, देगे। रसेसु णाणुगिज्झेज चूपा0 / देगे। सरसेसु नाणुगिज्झेज्जा न तेसिं पीहए मुणी पाटी0, देगे। रसेसु ना पाटीपा0 ॥ 16. देग्जा नाणुतप्पिज पण्णवं चूपा0 पाटीपा0 ॥ 17. ज पंडिए ॥ 41 ॥ sN1॥ 18. नूगं मए पुव्वं saM1 cU0 विना ॥ 19. aha'patthA उदेग् पाटी0 अर्थान्तरव्याख्याने ॥ 20. एवमासासि saM2 pA0 ne0 / एवमस्सासि lA1 ला 2 pu0 ह. zA0 / एवमस्सासेति भदेग् cU0 ॥ Page #191 -------------------------------------------------------------------------- ________________ uttara'jmayaNANi [su0 92-96] 92. निरत्थयम्मि विरओ मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि धम्म कल्लाण पओण्वयं ॥ 44 ॥ 93. तवोवहाणादाय पडिमं प्ण्द्दिव्जो। एवं पि विहरओ मे छउमं नोणियट्टई 21 ॥ 45 ॥ 94. नत्थि नूणं परे लोए इड्ढी वा वि त्व्स्सिन्नो। अदुवा वंचिओ मि त्ति ई भिक्खू न चिंतए ॥ 46 ॥ 95. अभू जिणा अस्थि जिणा अदुवा वि भविस्सई । मुसं ते एवमाहंसु ई भिक्खू न चिंतए 22 ॥ 47 ॥ 96. एए परीसहा सव्वे कासवेण प्वेइया। जे भिक्खू न विहण्णेजा पुट्ठो केणै कण्हुइ ॥ 48 ॥ त्ति बेमि॥ ॥ parIsaha'jjhayaNaM संमत्तं ॥ 2 ॥ 1. निरटुगम्मि सं 1 cU0 विना ॥ 2. देग्म्मि वि रओ पाटी0 अर्थान्तरव्याख्याने ॥ 3. जं सं 2 शापा0 ॥ 4. 'कल्लाण त्ति बिन्दुलोपात् कल्याणं-शुभम्' पाटी0 / 'कल्याणं-शुभम् , बिन्दुर्लुप्तोऽत्र द्रष्टव्यः' नेटी0 ॥ 5. पावगं saM1 विना ॥ 6. मायाए saM1 / मायाय paa0॥ 7. पडिवजिया शापा0 पासी0, पडिवजमो पाटीपा0 / पडिवजइ सं 2 ॥ 8.पि मे विहरमो छदेग् cU0 paa0॥ 9. न saM1 विना ॥ 10. णियट्टै saM1 ॥ 11. परलोए शापा0 ॥ 12. देग्स्सह sN1॥ 13. देग्ण निवे zA0 ॥ 14. देग्क्खू [?ण] णिहणेजा cU0 ॥ 15. कण्हुई saM1 shaa0॥ 16. इति परीदेग् सं 2 ॥ 17. देग्यणं 2 ॥ ला 1 ला 2 ॥ 18. सम्मत्तं सं 2 pu0॥ Page #192 -------------------------------------------------------------------------- ________________ तैयं चाउरांगिजं अज्झयणं 97. चत्तारि परमंगांणि दुलहाणिह~ जंतुणो । माणुसत्तं सुई सद्धा संजमम्मि य वीरियं ॥ 1 ॥ 98. समावण्णा ण संसारे नाणागोतासु जाइसु। कम्मा नाणाविहा कटु पुढो विस्संभियां पया ॥ 2 ॥ 99. एगया देवलोगेसु नरएसु वि एगया । एगया A~suraM कायं आहाकम्मेहिं गच्छई ॥ 3 ॥ 100. एगया खत्तिओ होइ तओ चंडाल बोक्कसो । तओ कीड पयंगो य तओ कुंथू पिवीलिया ॥ 4 ॥ 101. एवमावट्टजोणीसु पाणिणो कम्मकिब्बिसा । न निविनंति संसारे सव्वट्टेसु व खत्तिया ॥ 5 ॥ 102. कैम्मसंगेहिं सम्मूढा दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु विणिहम्मति पाणिणो ॥ 6 ॥ 103. कम्माणं तु पहाणाए A~NupuvI कयाइ उ । जीवा सोहिमणुप्पत्ता आययंति मणुस्सयं ॥ 7 ॥ . 104. माणुस्सं विग्गहं लद्धं सुई धम्मम्स दुल्लहा । जं सोचा पडिवनंति तवं खंतिमहिंसयं ॥ 8 ॥ 105. आहच्च सवणं लद्धं सद्धा परमदुल्लहा । सोच्चा णेयाउयं मग्गं बहवे paribharasa~I ॥ 9 // 1. मंगाई cU0 ॥ 2. दुल्लहाणीह saM1 saM2 pA0 विना ॥ 3. देघ देहिणो cU0 पाटीपा0 ॥ 4. 'ण इति वाक्यालङ्कारे' नेटी. पाटी0 ॥ 5. कडा पुदेग् cU0 ॥ 6. विश्वभृतः प्रजाः - जनसमूह इत्यर्थः ॥ 7. नारयलोएसु एगया इति चूर्णिपाठसम्भावना ॥ 8. आसुरे काये cU0 paa0॥ 9. महाकम्मेहिं नेटी0 चूपा0 पाटीपा0 / आहियकम्मेहिं cuu0॥ 10. गच्छइ saM1 saM2 ॥ 11. बुक्कसो lA1 lA2 pu0 शापा0 ॥ 12. सव्वट्ठ इव खदेग् चूपा0 पाटीपा0 ॥ 13. कामसंगेहिं cU0, कम्मसं चूपा0 ॥ 14. अमाणुसीसु saM1 saM0 / अमाणसासु pu0॥ 15. आनुपूर्ध्या इत्य्र्थ्ः॥ 16. आजायंति पात्तीपा0॥ 17. स्सइ सं 1 ॥ Page #193 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 106106. सुइं च लद्धं सद्धं च वीरियं पुण दुलहं । बहवे रोयमाणा वि नो य णं पडिवजई ॥ 10 ॥ 107. माणुसत्तम्मि आयाओ जो धम्मं सोच्च सरहे । तघस्सी वीरियं लद्धं संधूडो निद्भुणे रयं ॥ 11 ॥ 108. सोही उज्जुयभूयस्स धम्मो सुद्धस्स चि?ई। निव्वाणं परमं जाइ घयसित्ते व पावए~ ॥ 12 ॥ 109. विगिंच कम्मुणो हेउं जसं संचिणं khNtieN। पाढवं सरीरं हेचा उड्ढं पक्कमई दिसं ॥ 13 ॥ 110. विसालिसेहिं सीलेहिं जक्खा उत्त्रुत्त्रा। महासुक्का - दिप्पंता मण्णंता अपुणञ्चयं ॥ 14 ॥ 111. अप्पिया देवकामाणं कामरूंवविउव्विणो । उड्ढं कप्पेसु चिट्ठति पुव्वा वाससया बहू ॥ 15 ॥ 112. तत्थ ठिचा जहाठाणं जक्खा आउक्खए चुया। उति माणुसं जोणिं से दसंगेऽभिजओण्यई ॥ 16 ॥ 113. खेत्तं वत्थु हिरणं ca pasavo daas-porusN|| चत्तारि कामखंधाणि तत्थ से उवर्वजई 1 ॥ 17 ॥ 114. मित्तवं 2 नायवं 3 होइ उच्चागोए~ 4 य वण्णवं 5 / अप्पायके 6 महापन्ने 7 अभिजाए 8 जसो 9 बले 10 ॥ 18 ॥ 15 1. 'जए ला 1 लार pu0 zA0 ne0 / जै saM1 pA0 ॥ 2. संवुडे saM1 saM2 pA0 ने विना॥ 3. चिट्ठइ sN1॥ 4. इमां गार्था व्याख्याय चूर्णिकार-पाइयटीकाकृद्भयामस्या एव गाथायाः स्थाने नागार्जुनीयवाचनानुसारिणीयं गाथा निष्टङ्किता-चतुद्धा संपदं lar3e इहेव ताव भायते । तेयते तेयसंपन्ने घयसित्ते व पावए ॥ 5. विकिंच शापा0 cU0 ॥ 6. जमं cU0, तथा च चूर्णि:'यमो नाम संयमः, संयमम्' ॥ 7. संचिणु saM1 saM2 विना ॥ 8. देगे । सरीरं पाढवं हे saM1 zA0 ॥ 9. उढं sN2॥ 10. व जलंता cuu0॥ 11. अपुणोच्चयं saM1 pA0 ॥ 12. ख्यवि sN1॥ 13. बहु sN1॥14. जत्थ शापा0 ॥ 15. देग्जायै saM1 saM2 pA0 ne0 / देग्जायति cU0 / देग्जायए lA2 pu0 ha0 shaapaa0|| 16. देग्वजइ saM1 / देग्वजए लार 10 ॥ 17. नाइवं पु. ह. zA0 lA1saM0 / णातवं cU0 ॥ 18. गोत्ते pA0 ने.॥ Page #194 -------------------------------------------------------------------------- ________________ 101 16] तैयं चाउगिरंजं अज्झयणं 115. भोचा माणुस्सए भोए अप्पडिरूवे अहाउयं । पुव्वं विसुद्धसद्धम्मे केवलं बोहि बुज्झिया ॥ 19 ॥ 116. चौरंगं दुलहं मैत्ता संजमं प्द्दिव्ज्जिया। तवसा धुयकम्मंसे सिद्ध हवै सासए ॥ 20 ॥ त्ति बेमि ॥ ॥ चाउरंगिज समत्तं ॥ 3 ॥ 1. पुवि saM2 pA0 ॥ 2. मच्चा pA0 ne0 ॥ 3. संजमं अणुपालिया saM1 ॥ 4. चाउरंगियं स sN2| चाउरंगियं 3 ॥ laa1| चाउरंगिजं 3 ॥ lA2 pu0॥ Page #195 -------------------------------------------------------------------------- ________________ चउत्थं असंखयं अज्झयणं 117. असंखयं जीविय मा पमायए जरोवणीयस्स हु नत्थि ताणं । ऐवं वियाणाहि जणे पमत्ते किन्नु विहिंसा अजया गहिति ॥ 1 ॥ 118. जे पावकम्मेहिं धणं मणुस्सा समाययंती अमैं गहाय । पहाय ते pA~sa पयट्टिए नरे वेराणुबद्धा नरगं उर्वति ॥ 2 ॥ 119. तेणे जहा संधिमुहे गहीए सकम्मुणा कंचइ पावकारी । एवं पंया ! पेच इहं च लोए कडाण कम्माण न मोक्खु अस्थि॥3॥ 120. संसारमावन्न परस्स अट्ठा साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेयकाले न बंधवा बंधवयं उति ॥ 4 ॥ 121. वित्तेण ताणं न लभे पैमत्ते इमम्मि लोए अदुवा परत्था । दीवप्पणढे व अणंतमोहे नेयाउयं i~TTamadaTThameva // 5 // 1. नियुक्ति-चूर्णि-पाइयटीका-नेमिचन्द्रीयटीकास्विदं चतुर्थाध्ययनं 'पमायापमाय' 'प्रमादाप्रमादम्' इति नाम्ना निर्दिष्टं व्याख्यातं c। अतोऽस्याध्ययनस्य मूलनाम 'पमायापमाय' इति स्प्स्स्त्त्म्। एवंस्थितेऽपि सर्वेष्वपि प्राचीन-प्राचीनतमेषु ताडपत्रीय-कागदीयहस्तलिखितेषु सूत्रादर्शष्वस्याध्ययनस्य 'असंखयं' इति नामोपलभ्यते तथाऽस्याध्ययनस्यान्ते चूर्णिकृद्भिरपि 'असंखतं सम्मत्तं' इति निर्दिष्टमस्ति, अतः प्राचीनतमसमयादद्यावधीदमध्ययनं 'असंखयं' इति नाम्ना व्यवह्रियते इत्यपि स्पष्टमेव; एतदनुसारेणैवात्राप्यस्याध्ययनस्य 'असंखयं' इति नाम स्वीकृतमस्ति । यद्यपि मुद्रितनेमिचन्द्रीयटीकायामास्याध्ययनस्यान्ते 'असंस्कृतम्' इति नामास्ति किन्तु नेमिचन्द्रीयटीकाया हस्तलिखितप्रतिषु नोपलभ्यते 'असंस्कृतम्' इति नाम ॥ 2. एयं saM2 लार ne0 / एवं pu0 10 ॥ 3. 'किमिति प्रश्ने, नु-वितर्के, कतरान् किष्णु' इति चूर्णिः । 'किम् ? अर्थप्रक्रमात् त्राणम् , नु इति वितर्के' इति नेटी0 / कन्नु शापा0, कन्नू pA0 ne0, तथा च पाइयटीका-'कम् अर्थम् प्रक्रमात् त्राणम् , नु वितर्के' / किन्नं saM2 / कन्नुं lA1 lA2 pu0॥ 4. गिहिति sN1॥ 5. मणूसा संपा0 ne0 विना ॥ 6. yaiti sN॥ 7. अमयं चूपा0 पात्तीपा0॥ 8. पस्स cU0, 'पस्स त्ति श्रोतुरामन्त्रणम् , पयट्टिए त्ति प्रवृत्ते' इति चूर्न्निः। 'पश्य-अवलोकय,...पयहिए क्ति आर्षत्वात प्रवृत्तान्' इति पाइयटीका । 'पाशेषु पयटिय त्ति आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ताः' इति नेत्ती0॥ 9. किञ्चै saM1 सं 2 विना॥ 10. पया! पिच्छ इह पाटी0 pA0 / पया! पेञ्च इहं पात्तीपा0॥ 11. इह पि लोए saM2 cU0 पात्तीपा0॥ 12. लोए ण कम्मुणो पीहति तो कयाती ॥ 3 ॥ चूपा. पात्तीपा0॥ 13. मुक्ख lA2 ह. zA0 / मुक्खु lA1 pu0॥ 14. संसारसमावण्ण परंपरेणं साहा cU0, संसारमावन्न परस्स अट्ठा चूपा0 ॥ 15. पमत्तो saM2 ne0॥ 16. इमंसि h.॥ 17. परस्थ paa0॥ 18. 'दटुं ति अन्तर्भूतापिशब्दाद् दृष्ट्वापि अदृष्ट्वेव भवति' इति पाटी0 ॥ Page #196 -------------------------------------------------------------------------- ________________ 103 117-29] चउत्थं असंखयं अज्झयणं 122. सुत्तेसु यावी पडिबुद्धजीवी न वीससे पंडिये आसुपन्ने । घोरा मुहुत्ता अबलं सरीरं भारुंडपक्खी व cara'ppaimatto // 6 // 123. चरे फ्याइं परिसंकमाणो जं किंचि पास इह मन्नमाणो । लाभतरे जीविय विहैत्ता पच्छा परिण्णाय मलावधंसी ॥ 7 ॥ 124. छंदं निरोहेण उवेइ मोक्खं आसे जहा सिक्खिय्व्म्म्धारी। पुव्वाई वासाइं cara'ppamatto तम्हा मुणी खिप्पमुवेइ मोक्खं ॥ 8 ॥ 125. स पुव्वमेवं न लभेज पच्छा एसोवमा सासयवाइयाणं । विसीयई सिढिले आउयम्मि कालोवणीए सरीरस्स भेए ॥ 9 ॥ 126. खिप्पं न सक्केइ विवेगमेउं तम्हा समुट्ठाय पहाय कामे । समेच्चै लोगं समया महेसी अप्पाणरक्खी चर मप्पमत्तो ॥ 10 ॥ 127. mu~huM मुहं मोहेंगुणे जयंतं अणेगरूवा समणं चरंतं । फासा फुसंती असमंजसं च नै तेसु भिक्खू मणसा पैउस्से ॥ 11 ॥ 128. मंदा य फासा बहुलोमएण्णिज्जा तहप्पगारेसु मणं न कुन्जा। रक्खेजें कोहं विणएज माणं मायं नै सेवे पयहिज्ज लोहं ॥ 12 ॥ 129. जे संखया तुच्छ परप्पवाई ते पेज-दोसाणुगया पैर्ज्झा। 'एए अहम्मे' ति दुगुंछमाणो कंखे गुणे जाव sriirbheo॥13॥ ti bemi|| ||asNkhyN सैमत्तं ॥ 4 ॥ 10 15 1. मावि pu0 ha0 pA0 ne0|| 2. पंडिए shaa0॥ 3. देग्प्पमत्ते saM2 shaa0॥ 4. पदाणि cuu0॥ 5. वृहइत्ता saM1 विना ॥ 6, 8. मुक्खं lA1 lA2 pu0 pA0 // 7. पुव्वाणि वासाणि cuu0॥ 9. पुष्वमेवा cU0, पुब्वमेवं चूपा0॥ 10. विसीदति cU0 pA0 / विसीयै pu0 shaapaa0॥ 11. पयहाहि कामे cU0, तथा च चूर्णिः-'प्रकर्षेण जहाहि, कामा इत्थिविसया ॥ 12. देग् लाभं pA0 ॥ 13. अप्पाणुरक्खी सं 1 शापा0 / आयाणुरक्खी zA0 / आयाणरक्खी paa0॥14. चर अप्प sN1| चर मप्पमत्ते zA0 / 'चर मप्पमत्तो त्ति मकारोऽलाक्षणिकः, ततश्वराप्रमत्तः' इति पात्ती0॥ 15. मुहं मुहं shaapaa0॥ 16. लोहगुणे sN2॥ 17. न तेसि shaa0॥ 18. पदूसे पात्ती0॥ 19. लोहणिदेग् saM1 विना ॥ 20. देग्ज मोहं शापा0 ॥ 21. विणइज्ज saM1 saM2 विना ॥ 22. न सेवेज पहिज pA0 शापा0 ॥ 23. तुच्छा shaa0॥ 24. 'परज्झ त्ति देशीपदत्वात् परवशाः' इति पात्ती0॥ 25. अहम्मो saM2 / अहम्मु saM1 saM2 विना॥ 26. भसंखयं ॥4॥laa1 lA2 pu0|| 27. सम्मत्तं सं 2 ॥ Page #197 -------------------------------------------------------------------------- ________________ पंचमं अकाममरणिजं अज्झयणं 130, अन्नवंसि महोहंसि एंगे तिन्ने दुरुत्तरं । तत्थ एगे महापन्ने इमं पइण्हमुदाहरे ॥ 1 ॥ 131. संतिम य दुवे ठाणा अक्खाया मारणंतिया । अकाममरणं चेव सकाममरणं तहा ॥ 2 ॥ 132. बोलाणं अकामं तु मरणं असैं भवे । पंडियाणं सकामं तु उक्कोसेण सैं भवे ॥ 3 ॥ 133. तत्थिमं पढमं ठाणं महावीरेण देसियं । कामगिद्धे जहा बाले भिसं ku~rAI कुव्वई ॥ 4 ॥ 134. जे गिद्धे काम-भोगेसु एगे कूडाय गच्छई । न मे दिढे परे लोए चक्खुदिट्ठा इमा रई ॥ 5 ॥ 135. हत्थागया इमे कामा कालिया जे अणागया । को jA~Nai परे लोए अत्थि वा नत्थि वा पुणो ? ॥ 6 ॥ 136. 'जणेण सद्धिं होक्खामि' ईइ बाले पगब्मई । काम-भोगाणुरागेणं केसं संपंडिवर्जेई ॥ 7 ॥ 137. तओ से दंडं समारभई तसेसु थावरेसु य । अट्ठाए य अणट्ठाए भूयगाम विहिंसई ॥ 8 ॥ 15 1. महोघंसि zA0 पाटी0 ॥ 2. एगो तरति दुत्तरं cU0, एगो तिण्णो दुरुत्तरं चूपा0 / एगे तरै दुरुदेग् pA0 पाटी0, एगे तिण्णे दुरुदेग् पाटीपा0 ॥ 3. 'दुरुत्तरं ति विभक्तिव्यत्ययाद् दुरुत्तरे' इति नेटी0 पात्ती0॥ 4. पट्टमु cU0 पाटी0, पण्हमु चूपा0 पात्तीपा0॥5. संति खलु दुवे cU0 / संति मेए दुवे पाटीपा0, तथा च पाइयटीका-'पठ्यते च-संति मेए त्ति, स्त एते, मकारोऽलाक्षणिकः' ॥ 6. आखाया शापा0 ॥ 7. मारणंतिए पाटी0 / मरणंतिया shaa0॥ 8. तथा cuu0॥ 9. बालाण य अदेग् pu0 h। बालाणं तु मदेग् shaa0॥ 10. कूराणि pA0 ॥ 11. कुवै saM1 ne0| कुव्वति pA0 ॥ 12. कूडाइ ha0 ॥ 13. गच्छह saM1 ne0 pA0 ॥ 14. जाणाइ cU0 ॥ 15. हुक्खामि lA1 lA2 pu0 h0॥ 16. इई sN1॥ 17. भै saM1 pA0 ne0 ॥ 18. जै saM1 pA0 ne0 ॥ 19. अट्टाए अणट्ठाए य भू cuu0॥ 20. अणट्ठाय भू saM1 ॥ 21. degsai saM1 pA0 ne0|| Page #198 -------------------------------------------------------------------------- ________________ 105 130-47] पचमं अकाममरणिज अज्झयण 138. हिंसे बाले मुसावाई माइले पिसुणे सढे । भुंजमाणे सुरं मंसं 'सेयमेयं ' ति मन्नई ॥ 9 ॥ 139. कायसा वयसा मते वित्ते गिद्धे य इत्थिस । दुहओ मलं संचिणई सिसुनागो ब्व मट्टियं ॥ 10 ॥ 140. तओ पुट्ठो आयकेणं गिलाणो परितप्पई । पभीओ परलोगस्स कम्माणुप्पेहि अप्पणो ॥ 11 ॥ 141. सुया मे नरए ठाणा असीलाणं च जा गी। बालाणं कूरकम्माणं पगाढा जत्थ वेयणा ॥ 12 ॥ 142. तत्थोववाइयं ठाणं जहा मे तमणुस्सुयं । आहाकम्मेहिं गच्छंतो सो पच्छा परितप्पई ॥ 13 ॥ 143. जहा सागडिओ जाणं समं हेच्चों महापहं । विसमं मइग्गमोइण्णो अक्खे भग्गम्मि सोयई ॥ 14 ॥ 144. एवं धम्मं विठेक्कम्म अहम्मं पडिवन्जिया । बाले मचुमुहं पत्ते अक्खे भग्गे व सोयई ॥ 15 ॥ 145. तओ से मरणंतम्मि बाले संतसई भैया । अकाममरणं मरै धुत्ते वा कलिणा जिए ॥ 16 ॥ 146. ऐयं अकाममरणं बालाणं तु पवेइयं । ऐतो सकाममरणं पंडियाणं सुणेह मे ॥ 17 ॥ 147. मरणं पि सपुण्णाणं जहा मे तमणुस्सुयं । विप्पसन्नमणाघायं संजयाणं वुसीमओ ॥ 18 ॥ 1. माइ सं 1 pA0 ne0 ॥ 2. देग्णइ saM1 pA0 ne0 ॥ 3. सिंसु zA0 / सुसुणामो व मदेग् सं 1 ॥ 4. पह saM1 ne0 / 'प्पति pA0 ॥ 5. देग्णुप्पेही अदेग् pA0 ने। देग्णुप्पेहमप्प saM2 ॥ 6. देग्लाणं तु जा cU0 ॥ 7. तो स एवं परिदेग् cU0 ॥ 8. देग्प्पइ सं 1 ने। पति pA0 ॥ 9. हिचा सं 1 सं 2 ne0 विना ॥ 10. मग्गमोगाढो अदेग् cU0 पात्तीपा0॥ 11. यह सं 1 pA0 ne0 ॥ 12. विमोकम्म cuu0॥ 13. व्व सं 2 ॥14.s zA0 ॥ 15. मरणे तदेग् शापा0 ॥ 16. संतस्सई सं 2 pA0 ne0 ॥ 17. भ्या। मरिऊण अकामं तु धुत्ते cuu0॥18. मरई संसं 2 pA0 ne0 विना ॥ 19. ए ला 2 pu0 / एवं h0॥ 20. इत्तो सं 1सं 2 zA0 विना ॥ 21. स्सुयं । सुप्पसनेहिं अक्खातं संदेग् cU0 / ssuyN। suppasanamaNakkhAyaM pATI0 / ssuyN| विप्पसत्रमणाचायं चूपा0 पात्तीपा0॥ Page #199 -------------------------------------------------------------------------- ________________ 106 15 uttara'jjhaNANi 148. न इमं सव्वेसु भिक्खूसु न इमं सव्वेसुं गारिसु । नाणासीला य गारत्था विसमसीला य भिक्खुणो ॥ 19 ॥ 149. संति एगेहिं भिक्खूहिं गारत्था संजमुत्तरा । गारत्थेहि य सव्वेहिं साधवो संजमुत्तरा ॥ 20 ॥ 150. चीराजिणं 'निगिणिणं जडी संघाडि मुंडिणं । याणि विनतायंत दुस्सीलं परियागयं ॥ 21 ॥ 151. पिंडोलए दुस्सीलो नरगाओ न मुंबई । भिक्खाए वा गिहत्थे वा सुव्वए कैमई दिवं ॥ 22 ॥ 152. अगारिसामाइयंगई सड्ढी कारण फासए । पोसहं दुहओ पक्खं एण्गराई न हावए ॥ 23 ॥ 153. एवं सिक्खासमार्वइन्नो गिहवासे वि su~vvae । मुच्चई छवि-पव्वाओ गच्छे जइक्खसलोगयं ॥ 24 ॥ 154. अह जे संवुडे भिक्खू दोहमन्नतरे सिया । सव्वदुक्वप्पहीणे वा देवे वा वि मैंहिड्दिए ॥ 25 ॥ 155. उत्तराई विमोहाई जुइमंताऽणुपुव्वसो । समाइन्नाई जक्खेहिं आवासाई जसंसिणो ॥ 26 ॥ 156. दीहाउया~ इड्ढिमंता समिद्धा कामरूविणो । अहुणोववन्नसंकासा bhujjoa~ccimAlippabhA // 27 // [su0 148 1. सन्वेसि भिक्खूणं न इमं सव्वेसि गारिणं । नादेग् cU0 ॥ 2. भिक्खू सुं pA0 ॥ 3. सुभगारिसु सं 2 ॥ 4. चीराऽइणं cU0 ॥ 5 नगिणिणं zA0 ॥ 6. 'मुण्डित्वम् ' पाटी0 TI0 ॥ 7. एयाई पि न pA0 ॥ 8 ताइंति सं 1 ॥ 9. पडियागयं सं 2 ला 1 ला 2 pu0 / पडिवागयं शापा0 ॥ 10. व सं 1 zA0 cU0 विना ॥ 11. दुस्सीले pu0 zA0 ला 1 ला 2 ॥ 12. मुच्चै सं 1 pA0 ne0 ॥ 13. कमै सं 2 zA0 / कमति ha0 ॥ 14. गाणि zA0 cU0 पाटी0 ॥ 15. एगरायं zA0 ॥ 16. वन्ने saM1 saM2 विना ॥ 17. सुव्वओ pA0 cU0 ॥ 18. मुच्चै सं 1 ne0 / मुच्चति pA0 ॥ 19. जक्खसिलो सं 2 ला 2 / जक्खे सलो. शापा0 ॥ 20. दोन्हं अन्न सं 2 zA0 / दुहं भन्न lA1 lA2 pu0 ॥ 21. क्खपणे saM1 lA2 pu0 ॥ 22. महिड्डिया ha0 ॥ 23. या दित्तिमंता pA0 ॥ 24. अचिमलि ha0 zA0 ॥ Page #200 -------------------------------------------------------------------------- ________________ 107 पंचमं अकाममरणिज्ज अज्झयणं 157. ताई ठाणाइं गच्छंति सिक्खित्ता संजमं तवं । भिक्खोए वा गिहत्थे वा जे संतिपरिनिव्वुडा ॥ 28 ॥ 158. तेसिं सोच्चा सपुजाणं संजयाणं वुसीमओ । न संतसंति मरणंते सीलमंता बहुस्सुया ॥ 29 ॥ 159. तुलिया विसेसमादाय दयाधम्मस्स खंतिए । विप्पसीएज मेहावी तहाभूएण अप्पणा ॥ 30 ॥ 160. तओ काले अभिप्पेए सड्ढी तालिसमंतिए । विणएज लोमहरिसं भेयं देहस्स कंखए ॥ 31 ॥ 161. अंह कालम्मि संपत्ते आघायाय संमुस्सयं । सकाममरणं मरै तिण्हमण्णतरं मुणि ॥ 32 ॥ त्ति बेमि ॥ ॥ अकाममरणिज्ज अज्झयणं समत्तं ॥ 5 ॥ 1. ताणि ठाणाणि saM1 विना ॥ 2. भिक्खागे वा गिहित्थे वा zA0 ॥ 3. सुच्चा saM1 संर ne0 विना ॥ 4. तारिस संरसं0 / तालीस pA0 ne0 ॥ 5. मथ cuu0॥ 6. देग्त्ते सुत्क्खात्स्माहितो। सका cU0, देग्से आषायाए समुस्सयं चूपा0 ॥ 7. आघाएजा स sN1॥ 8. समुच्छयं paa0॥ 9. मरणं समत्तं sN1| मरणिजं 5 ॥ lA1 लार pu0॥ 10. देग्यणं पंचमं स sN2॥ Page #201 -------------------------------------------------------------------------- ________________ छटुं खुड्डागनियंठिजं अज्झयणं 162. jAvaMta'vijApurisA savve te dukkhsNbhvaa| लुप्पंति बहुसो मूढा संसारम्मि अणंतए ॥ 1 ॥ 163. समिक्ख पंडिए तम्हा पासजाईपहे भू॥ अप्पणा सच्चमेसेजा मेत्तिं भूएसु कप्पए ॥ 2 ॥ 164. माया पिया पहुसा भाया भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय लुप्पंतस्स सकम्मुणा ॥ 3 ॥ 165. एयम8 सपेहाए पासे समियदंसणे । छिंद गिद्धिं सिणेहं च न कंखे पुव्वसंथवं ॥ 4 ॥ 166. गवासं मणि-कुंडलं पसवो दास-पोरुसं । सव्वमेयं चैत्ताणं कामरूवी भविस्ससि ॥ 5 ॥ 1. देग्सा ते सव्वे दुक्ख्म्ज्जिया। लु इति नागार्जुनीयवाचनापाठो निष्टङ्कितश्चूर्णौ पाइयटीकायां च ॥ 2. लुपंति saM1 cU0 ॥ 3. तम्हा समिक्ख मेहावी पा cU0 पाटीपा0 ॥ 4. 'पाशाः...एव एकेन्द्रियादिजातिपन्थानः, तान् ' इति पाटी0 नेटी0 / पास जा cU0, तथा च चूर्णिः-'पस्सेति पस्स, जातीनां पन्थाः, जातिपन्थाः' ॥ 5. अत्तट्ठा सच्च' इति नागार्जुनीयवाचनापाठ उद्धृतश्चूर्णी, पाठान्तरत्वेन निर्दिष्टश्चायं पाठः पाइयटीकायाम् ॥ 6. भूएहिं कदेग् saM1 pA0 ॥ 7. ताणाए saM1 cU0 zA0 ॥ 8. छिंदि गेहिं सिदेग् lA1 ला 2 pu0 ha0 / छिंद गेद्धिं saM2 zA0 ॥ 9. संथुयं zA0 ॥ 10. कामरूवो भविस्ससी ha0 ॥ 11. स्सति sN1॥ 12. एतत्पञ्चमश्लोकानन्तरं सं 10 zA0 आदर्शान् विहाय शेषेष्वादशेष्वयं प्रक्षिप्तः सूत्रश्लोक उपलभ्यते-"थावरं जंगमं चेव धणं धणं उवक्खरं । पञ्चमाणस्स कम्मेहिं नालं दुक्खाउ मोयणे (दुक्खविमोयणे saM2) ॥ 6 ॥ " चूर्णि-पाइयटीका-नेमिचन्द्रीयटीकास्वप्येष प्रक्षिप्तः श्लोको नाहतः, अतो न स्वीकृतोऽस्माभिरत्र मूलवाचनायाम् । अयं च प्रक्षिप्तः श्लोकोऽनेकेषु vaikrmiiydvaadshshtaabdiipshcaatkaallikhitottraadhyynsuutraadrshessvevoplbhyte| मुद्रितपाइयटीकायामेष प्रक्षिप्तः श्लोको मूलवाचनायामादृतोऽस्ति किन्त्वत्र पाइयटीकापाठादेवास्थामौलिकता सुस्पटैव, दृश्यता पाइयटीकापत्र 265 / तथा मुद्रितायां नेमिचन्द्रीयटीकायामप्येनं प्रक्षिप्तं लोकं मूलवाचनायां स्वीकृत्य तट्टीकाऽपीत्थं मुद्रिताऽस्ति-"व्याख्या सुग्मा। नवरं स्थावरं-गृहारामादि, जङ्गम-मनुष्य-गवादि, उपस्कर-गृहोपकरणम्, शेषं स्पष्टमिति सूत्रार्थः ॥ 6 ॥ " अत्र निर्दिष्टो नेमिचन्द्रीयटीकापाठोऽपि न्यूनाधिकरूपेण नेमिचन्द्रीयटीकाया हस्तलिखितादर्शेषु तत्तदादर्शलेखक. शोधकैलिखितः puuritshc। एतदुदाहरणानि यथा- 1. विक्रमसंवत् 1488 वर्षे लिखिते आदर्श एनं प्रक्षिप्तश्लोकं समुल्लिल्य एतस्य " सुगमम् ॥ " इत्यात्मिकैव संक्षिप्ता टीकोपलभ्यते (दृश्यता लालभाईदलपतभाईभारतीयसंस्कृतिविद्यामन्दिरस्थ ऊजमफोईज्ञानभंडार' क्रमाक-17141) / 2.वि. Page #202 -------------------------------------------------------------------------- ________________ 162-70] छठें खुड्डागनियंठिजं अज्झयणं 167. अज्झत्थं सव्वओ सव्वं दिस्स पाणे पियायें। न हणे पाणिणो पाणे भय-वेराओ उव्रे॥6॥ 168. ओण्याणं 'निरयं दिस्स नाइएज त्न्नाम्ण्वि। दोगुंछी अप्पणो पाए दिन्नं भुंजेज भोयणं ॥ 7 ॥ 169. इहमेगे तुं मन्नंति अपञ्चक्खाय पावगं । आयरियं विदित्ता णं सव्वदुक्खी विमुच्चई ॥ 8 ॥ 170. भणंता अकरेंता ya bNdhe-mokkhpinninno| वायाविरियमत्तेणं समासासेंति अप्पयं ॥ 9 ॥ saM0 1612 वर्षे लिखिते आदर्श एतस्य प्रक्षिप्तश्लोकस्य प्रतीकमेवोल्लिख्य संक्षिप्तैव टीका लिखिताऽस्ति, तद्यथा-"थावर ज्ण्ग्म्मित्यादिसूत्र्म्। सुगमम् ॥ " (दृश्यतां lA0 da0 विद्या. मन्दिरस्थ 'shriimaanvijyjiijnyaambhnnddaar'krmaangg-436)| 3. वैक्रमीयसप्तदशशताब्दयां लिखितयोरादर्शयोः टीकाविकलः केवलमेष प्रक्षिप्तः श्लोको लिखित उपलभ्यते (दृश्यतां lA0 da0 vi0 'श्रीकीर्तिमुनिजीज्ञानभण्डार' 0 10418 तथा 'ऊजमफोईज्ञा0 bha0' 0 17168) / 4.वि. saM0 1542 वर्षे लिखिते आदर्श नास्त्ययं प्रक्षिप्तः श्लोकस्तट्टीका च किन्तु शोधकेन सटीकोऽयं प्रक्षिप्तः श्लोकः पूरितः, अस्यात्र टीका चेत्थमुल्लिखिता-"स्थावरं-गृहारामादि, जङ्गमं-पत्न्यादि, 'चेव' त्ति समुच्चये, धन-धान्ये प्रतीते, उपस्कर-गृहोपकरणम् । एतानि कर्मभिः पच्यमानस्य जीवस्य 'नालं' न प्रभूणि दुःखाद् विमोचने । इति सूत्रार्थः ॥ " (दृश्यतां lA0da0vi0श्रीमानविजयजीज्ञानभण्डार-ka0 170) / एवंस्थितेऽपि 'गवासं0' इत्यादिपञ्चमश्लोकव्याख्यानन्तरमागतया "पुनः सत्यस्वरूपमेव विशेषत आह" इतिनेमिचन्द्रीयटीकोत्थानिकया सहायं प्रक्षिप्तः श्लोकः सुसङ्गति नाश्चति तेन; तथा नेमिचन्द्रीयटीकाया vi0 saM0 1495 वर्षे 1515 वर्षे च लिखिते आदर्श, वैक्रमीयषोडशशताब्दीलिखितादर्शद्वये, वैक्रमीयसप्तदशशताब्दीलिखितादर्शचतुष्के च नोपलभ्यतेऽयं प्रक्षितः सटीकः श्लोकः (दृश्यतामनुक्रमेण lA0 द. विद्यामन्दिरस्थ-श्रीमानविजयजीज्ञानभण्डारक्र0 195, श्रीला0दज्ञानभण्डारक्र0 3986, श्रीपुण्यविजयजीज्ञानभण्डार R0 8743, श्रीमहेन्द्रविमलजीज्ञानभण्डारक्र0 59-159, श्रीला0da0ज्ञानभण्डारक्र0 3987, श्रीपुण्यविजयजीज्ञानभण्डारक्र0 6631, तथा श्रीकीर्तिमुनिजीज्ञानभण्डारक्र0 10766); एतेन च सुस्पष्टमेव "अयं, 'थावर0' इत्यादिः सटीकः श्लोको नेमिचन्द्रीयटीकायामपि प्रक्षिप्त एव" इति॥ 1. पियादए पाटी0 ॥ 2. देगे। णो हिंसेज पाणिणं पाणे cuu0॥ 3. पाणिणं पाटीपा0 / / 4. आदाणं cU0 ne0 ॥ 5. नरयं saM1 विना ॥ 6. नायैज saM1 saM2 विना। नायएज zA0 ॥ 7. मवि । अप्पणो पाणिपाते [? तु] दिन्नं cU0, तथा च चूर्णी स्पष्टीकरणम्-'जिनकल्पिकं प्रतीत्य' ॥ 8. पत्ते saM1 चूप्र0 ॥ 9. उ saM1 विना ॥ 10. 'आचारे निविष्टमाचरितं आचरणीयं वा' इति चूर्णिः । 'आयरियं ति सूत्रत्वाद् आराद्यातं सर्वयुक्तिभ्य इत्यार्यम्-तत्त्वम्' इति पाटी0 / आयारियं ne0 पाटीपा0, 'आचारिकं-निजनिजाचारभवमनुष्ठानम्' इति नेटी0 ॥ 11. क्खाण मुदेग् zA0 / क्खाणि मुसं 1 ॥ 12. "'अस्ति बन्धः, अस्ति मोक्षः' इत्येवंवादिन एव केवलम् , न तु तथाऽनुष्ठायिनः" इति पाटी0 नेत्ती0॥ 13. वायावीरि' cU0 ॥ 14. degyamitte' lA 1 lA 2 pu0| deg yamatte ha0 // Page #203 -------------------------------------------------------------------------- ________________ 5 uttara'jjhayaNANi [su0 171-78] 171. न चित्ता तायए भासा, कुओ विजाणुसासणं 1 / विसंन्ना पविकम्मेहिं बाला पंडियमाणिणो ॥ 10 ॥ 172. जे केइ सरीरे सत्ता वन्ने रूवे ya svvso। मणसा~ काय-वक्केणं सव्वे ते दुक्खसंभवा ॥ 11 ॥ 173. आवण्णा दीहमद्धाणं संसारम्मि अन्न्ण्ते। तम्हा सव्वदिसं पैस्स अप्पमत्तो परिव्वए ॥ 12 ॥ 174. बहिया उड्ढमादाय नावकंखे कयाइ वि। पुव्वकम्मखयट्ठाए इमं देहं समुद्धरे ॥ 13 ॥ 175. विविधं कम्मुणो हेउं कालकंखी प्रिव्वे। मायं पिंडस्स पाणस्स कडं लद्भूण भक्खए ॥ 14 ॥ 176. सन्निहिं च न कुव्वेज्जा लेवमायाए स्ण्जे। पक्खी पत्तं समादाय निरवेक्खो परिव्वए ॥ 15 ॥ 177. एसणासमिओ लज्जू गामे अनियओ च्रे। अप्पमत्तो पैमत्तेहिं पिंडवायं गवेसए ॥ 16 ॥ 178. एवं से u~dAhu अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाण-दसणधरे अरहा नायपुत्ते भगवं वेसओण्लीए viyA~hie ॥ 17 // त्ति बेमि ॥ ॥ खुड्डागनियंठिज्ज समत्तं ॥ 6 ॥ 1. कओ saM1 zA0 ne0 विना ॥ 2. पाव किच्चेहिं cU0 पाटीपा0 ॥ 3. देग्सा वयसा चेव सब्वे cU0 पाटी0, देग्सा काय-वक्केणं पाटीपा0 ॥ 4. सच्वं दिसं cU0 ॥ 5. पस्सं zA0 pA0 ॥ 6. बहिता उड्ढमायाए sN1॥ 7. देहमुदाहरे pA0 ॥ 8. विकिंच saM1 saM2 cU0 / विगिंच lA1 lA2 h.| विविञ्च इति pu0 pA0 ने* आदर्शेष्वेव ॥ 9. कम्मणो ला 1 pu0 pA0 ॥ 10. मातं cU0 ॥ 11. देग्मायाय saM1 ॥ 12. पत्त saM1 ॥ 13. 'पमत्तेहिंइंदियादिपमत्तेसु गिहत्थेसु' इति चूर्णिः । 'प्रमत्तेभ्यः-गृहस्थेभ्यः' इति पाटी. नेटी0 ॥ 14. पिंडपायं sN॥ 15. उयाहु saM1 / उदाहु मरहा (अरिहा पाटी0) पासे (पस्से चूप्र0) पुरिसादाणीए भगवं वेसालीए बुद्धे परिणिव्वुते त्ति बेमि चूपा0 पाटीपा0 ॥ 16. वेसालिए saM1 zA0 ॥ 17. 'वियाहिए' इत्येतदनन्तरं यद्यपि pu0 zA0 आदर्शयोविना सर्वेष्वपि सूत्रादर्शेषु मूलसूत्रश्लोकाङ्क उपलभ्यते परं 'एवं से उदाहु' इत्येतदारब्धमिदं सूत्रं गद्यपाठात्मकमवगम्यते ॥ 18. जं 6 ॥ lA1 lA2 pu0 // Page #204 -------------------------------------------------------------------------- ________________ सत्तमं एलैजं अज्झयणं 179. जहाऽऽएसं samuddissa koi poseja eNlgN| ओयणं जवसं देजो पोसेज्जा वि सयंगणे ॥ 1 ॥ 180. तओ से पुढे परिवूढे जायमेदे म्होद्रे। पीणिए विपुले देहे आएसं पंडिकंखए ॥ 2 ॥ 181. जाव न एइ आएसे ताव जीवै से दुही। अह पत्तम्मि आएसे सीसं छेत्तूण (जई ॥ 3 ॥ 182. जंहा खलु से ओरब्भे A~esAya स्मीहिए। एवं बाले अंधम्मिटे ईहई निरइयाउयं ॥ 4 ॥ 183. "हिंसे बाले मुसावाई a~ddhANammi विलोवइए । aNNa'dattaha~re तेणे माई कण्णुहरे सढे ॥ 5 ॥ 184. इत्थीविसयगिद्धे य महारंभपरिग्गहे । भुंजमाणे सुरं मंसं परिवूढे परंदमे ॥ 6 ॥ 1. एलयं saM1 विना ॥ 2. देति पो cU0 / / 3. विपुलदेहे cU0, तथा च cUrNiH"vipuladehe नाम मांसोपचितः" / "विपुले-विशाले देहे-शरीरे सति" इति पाटी0 नेटी0 ॥ 4. परिकखए saM1 विना cU0 नेटी0 च, पाइयटीकायामयं पाठभेदः पाठान्तरत्वेन निर्दिस्स्त्त्ः॥ 5. जावं न येइ आयेसे सं 1 / जाव णाएज आएसो cuu0॥ 6. आएसो pA0 shaapaa0॥ 7. सेऽदुही तथा से दुही इति पाठद्वयानुसारिणी पाइयटीका । सो दुही zA0 ॥ 8. भुजै saM1 ने। भुजति pA0 ॥ 9. जहा से खलु ओ saM1 cU0 पाटी0 नेटी0 विना ॥ 10. भाएसाए saM1 विना ॥ 1.1. अहम्मिटे saM1 विना ॥ 12. नरया saM1 विना ॥ 13. हिंसे कोही मु. पाटीपा0 ॥ 14. भद्धाणंसि zA0 ॥ 15. देग्वई saM2 ॥ 16. अण्णादत्तहरे saM1 / अण्णदत्तहरे तथा aNNa'dattahare इति पाठद्वयानुसारिण्यौ चूर्णि-पाइयटीके; तद्यथा-"अनेसिं दत्तं हरतीति अन्नदत्तहरः, अहवा अन्नेसिं(? हिं) [अदत्तं तं हरतीति" इति चूर्णिः; "अन्येभ्यो दत्तं...हरति...अन्यदत्तहरः, अन्यैर्वाऽदत्तं हरति-आदत्ते अन्यादत्तहरः" इति पाटी0 / "अन्यादत्तहरः" नेटी0 ॥ 17. देघरे बाले मा पाटी0, हरे तेणे पाटीपा0 ॥ 18. "कस्य हरामि ? कं नु हरमि? इति वा कन्नुहरः" इति चूर्णिः । "कण्णुहरः कण्हु कस्याथै हरिष्यामि ? इत्येवमध्यवसायी" इति पाटी0 / "कन्नुहरः कस्याथै नु इति वितर्के हरिष्यामि? इत्यध्यवसायी" इति नेटी0 ॥ Page #205 -------------------------------------------------------------------------- ________________ 112 uttara'jjhayaNANi [su0 185185. अयकक्करभोई य तुंदिले चिय्लोहिए। आउयं निरए कंखे जहाऽऽएस व एलए ॥ 7 ॥ 186. आसणं सयणं जाणं 'वित्तं कओण्मे य भुंजिया । दुस्साहडं धणं हेचा बहुं संचिणिया रयं ॥ 8 ॥ 5 187. तओ कम्मगुरू जंतू पंच्चुप्पण्णपरायणे । अय व्व आगा~'ऽएसे मरणंतम्मि सोई ॥ 9 ॥ 188. तओ आउपरिक्खीणे चुया देहा विहिण्स्गा। आसुरियं दिसं बाली गच्छंति अवसा तमं ॥ 10 ॥ .. 189. जहा kA~gaNie हेउं सहस्सं हओण्रए नरो । अपत्यं अंबगं भोचउ~ राया रज्जं तु हारए ॥ 11 ॥ 190. एवं माणुस्सया कामा देवकामाण अंतिए~ / सहस्सगुणिया भुजो आउं कामा य दिब्विया ॥ 12 ॥ 191. अणगवासानौया जा सा पण्णवओ ठिई । ____जोणि जीयंति दुम्मेहा ऊणे वाससताउए ॥ 13 ॥ 1. तुंदिल्ले lA1 लार pu0 ha0 शापा0 / तुंडिल्ले शापा0 ॥ 2. चियसोणिए saM1 saM2 शा. विना ॥ 3. नरए saM1 विना॥ 4. वित्ते कामाणि भुंदेग् pA0 / वित्तं कामाणि भुं ने । दित्तं कामाई भुं cuu0॥ 5. कामाणु देग् sN1| कामाणि भुं शापा0 ॥ 6. "प्रत्युत्पन्नंवर्तमानम् , तस्मिन् परायणः-तन्निष्ठः" इति पाटी* नेत्ती0| पचुप्पण्णयलज्जणे cU0, तथा च चूर्णि:-"प्रत्युत्पन्ने सुखे रज्यते, र-लयोरैवयमिति कृत्वा"॥ 7. भए ब्व pA0 ने. पाटी0 नेटी0 / अयए न्व sN10॥ 8. "प्राकृतत्वाद् आगते-प्राप्ते आदेशे-पाहुणके" इति पाटी0 नेटी0 / देग्या कंखे मदेग् paa0॥ 9. सोयै sN1| सोयए lA1 lA2 pu0 ह. शापा0 ॥ 10. आउबले(पलि)क्खीणे cU0 ॥ 11. "च्युतः-भ्रष्टः देहात् ,...विहिंसकः... अविद्यमानसूर्याम्...अथवा...आसुरीयं दिशं...बाल:-अज्ञो गच्छति याति अवशः-कर्मपरवशः, वचनव्यत्ययाच्च सर्वत्र बहुवचननिर्देशो व्याप्तिख्यापनार्थो वा" इति पाटी0, चूर्णि-नेमिचन्द्रीयटीकयोस्त्वत्र बहुवचनानुसारिण्येव व्याख्या। चुयदेहा saM1 पाटीपा0 / चुया देहवि saM2 ला! ला. 2 pu0॥ 12. आसुरीयं saM1 saM2 zA0 pA0 विना ॥ 13. देग्ला जंति ते भवसा सं 1 ॥ 14. कागिणिए संरसं0 lA1 शापा0 / कागिणीए pA0 ne0॥ 15. हारई shaapaa0॥ 16. अपच्छं lA1 pu0 ha0 shaa0|| 17. भुच्चा lA1 lA2 pu0 h.॥ 18. अंतियं saM1, एतत्पाठानुसारिणी चूणिः, तद्यथा-"अन्तिकं समीपमित्यर्थः" / "अन्तिके-समीपे" इति पाटी0 नेटी0 ॥ 19. जाइं pA0 ॥ 20. हारंति पाटीपा0 ॥ Page #206 -------------------------------------------------------------------------- ________________ 113 199] सत्तमं एलइज्जं अज्झयणं 192. जहा य तिण्णि वणिया मूलं घेत्तूण निग्गया । एगोऽत्थ लभते लाभं एगो मूलेण आगओ ॥ 14 ॥ 193. एगो मूलं पि हारेत्ता आगओ तत्थ वान्निओ। ववहारे उवमा एसा एवं धम्मे वियाणह ॥ 15 ॥ 194. माणुसत्तं भवे मूलं लाभो देवगई भवे । मूलच्छेदेण जीवाणं नरग-तिरिक्खत्तणं धुवं ॥ 16 ॥ 195. दुहओ गई बालस्स आवई-वहमूलिया । देवत्तं माणुसत्तं च जं जिए लोलयासढे ॥ 17 ॥ 196. तओ जिए सई होइ दुविहं दोग्गइं गे। दुल्लहा तस्स उम्मग्गा अद्धाए सुचिरादपि ॥ 18 ॥ 197. एवं जिए सपेहाए तुलिया बालं च पंडियं । मूलियं ते ऽपंवेसंति माणुसं जोणिमिति ते ॥ 19 ॥ 198. वेमायाहिं सिक्खाहिं जे" नरा गिहि-सुव्वया । उति माणुसं जोणिं कम्मसच्चा हु पाणिणो ॥ 20 ॥ 199. जेसिं तु विउला सिक्खा मूलियं ते" ऐच्छिया । सीलवंता सवीसेसा अंदीणा जंति देवयं ॥ 21 ॥ 1. एगुत्थ ला 1 ला 2 pu0 h.| एगोथ सं 1 / एगो व लभै सं 2 ॥ 2. ग-तिरियत्तणं सं 1 ॥ 3. "व्यधस्तु प्रमारणं ताडनं वा" इति चूर्न्निः। "वधः-विनाशः ताडनं वा" इति पाटी0 नेत्ती0॥ 4. "सति त्ति सदा" पाटी0, "सइ त्ति सदा" नेत्ती0| सया हो saM1 h0| सई हो' lA2 शापा0 / सयं होदेग् lA1 pu0॥ 5. दुग्गई saM2 lA1 lA2 pu0 / दुग्गई h.॥ 6. " उम्मजणं उम्मग्गा" इति चूर्णिः, "उमज (ग्ग) त्ति सूत्रत्वाद् उन्मज्जनं उन्मज्जा" इति पाटी0, उम्मग्ग त्ति सूत्रत्वाद् उन्मजा" नेटी0 ॥ 7. सुइरादवि saM2 ha0 zA0 / सुचिरादवि lA1 lA2 pu0 ॥ 8. "जिए त्ति सुब्ब्यत्ययाद् जितं...बालम्" इति पाटी0 / जिअं ne0, "जितं...बालम्" इति नेटी0 / जियं ला 1 लार pu0 ha0 ॥ 9. पंडिए सं 1 ॥ 10. मौलिकम् इत्यर्थः ॥ 11. पवेसेंति sN2॥ 12. माणुसिं shaa0॥ 13. 'जे नरा गिहि-सुव्वया' इत्येष पाठः पाठान्तरत्वेन निष्टङ्कितश्चर्णी, यद्यप्यत्र चूर्णिकृता प्राधान्येन व्याख्यातो मूलपाठो दुरवगमस्त. थाप्यनुमीयतेऽत्र "सुव्वया बंभचारिणो" अथवा "जे नरा बंभसुव्वया" इत्यादिरूपचूर्णिकारस्वीकृतपाठसम्भावना ॥ 11. कम्मसत्ता चपा0 पात्तीपा0॥ 15. ते तिउट्रि(हि)या ca0. ते भतिट्रिया (ऐच्छिया चप्र0) चपाते तिउट्रिया (मद्रिते विउट्टिया).ते अतिट्रिया तथा ते मैच्छिया इति त्रयोऽपि पाठाः पाइयटीकायां व्याख्याताः ॥ 16. सविस्सेसा saM1 / सविसेसा शापा0 pA0 ne0 ॥ 17. अदीणा shaa0॥ Page #207 -------------------------------------------------------------------------- ________________ 114 uttara'jjhayaNANi . [su0200200. एवमहीणवं भिक्खु अगारिं च वियाणिया । कहं णु जिचमेलिक्खं जिच्चमाणो न संविदे ॥ 22 ॥ 201. जहा कुसग्गे उदगं समुद्देण समं मिणे । एवं माणुस्सगा कामा देवकामाण अंतिए ॥ 23 ॥ 202. कुसग्गमेत्ता इमे कामा सन्निरुद्धम्मि आउए । कस्स हेउं पुरेकाउं जोगक्खेमं न संविदे 1 ॥ 24 ॥ 203. इंह कामाऽणियट्टस्स अंतढे अवरज्झई । सोचा नेयाउयं मग्गं जं भुजो परिभस्सई ॥ 25 ॥ 204. इंह कओण्मनियट्टस्स अत्तद्वे नावरज्झई । पूइदेहनिरोहेणं भवे देवे ति मे सुयं ॥ 26 ॥ 205. i~DDhI जुई जसो वण्णो आउं सुहमणुत्तरं । (जो जत्थ मणुस्सेसु तत्थ से उववेजई ॥ 27 ॥ 206. बालस्स पस्स बालतं अहम्मं प्द्दिवइज्जिया। चेची धम्मं अहम्मिढे नैरए उववजेई ॥ 28 ॥ 1. एवं अदीणवं pA0 ॥ 2. भिक्खू शापा0 चूप्र0 ॥ 3. विजाणिया pA0 ne0॥ 4. "जिच्चते" इति चूर्न्निव्याख्या। "जिचं ति सूत्रत्वाद् जीयेत-हार्यत" इति पाटी0 / "जिचं ति सूत्रत्वाद् जेयं-जेतव्यम्" इति नेटी0 / जिञ्चमेलक्खं ह । जीयमेलिक्खं जीयमाणो sN1॥ 5. जिचमाणे zA0 ॥ 6. "न संविदे त्ति सूत्रत्वाद् ('प्राकृतत्वाद्' नेटी0) न संवित्ते-न जानीते" इति पाटी0 नेटी0 ॥ 7. पुराकाउं saM1 विना। पुरोकाउं cU0 ॥ 8. जोगखेमं sN1॥ 9. इय का sN2॥ 10. भत्तट्ठो अवरज्झइ saM1 ॥ 11. पत्तो(लो) नेयाउयं सं 2 चूपा0 पाटीपा0, तथा च चूणि-पाइयटीके-"प्राज्ञः सन् नैयायिक मार्गम्" इति चूर्णिः, "पत्तो(सो) नेयाउयं ति स्पष्टम्" इति पाटी0 ॥ 12. देग्स्सइ saM1 sN2॥ 13. नास्त्ययं श्लोकचो, अपिच चूर्णिकारनिर्दिष्टपञ्चविंशतितमश्लोकोत्तरार्द्धपाठान्तरसहितः प्रक्षिप्तपूर्वार्धात्मकोऽयं षड्विंशतितमः श्लोकः कैश्चिद्रीतार्थैर्मूलवाचनायां समवतारितः स्म्भाव्य्ते। तथाच पञ्चविंशतितमश्लोकव्याख्यानन्तरं चूर्णिपाठः- "एतस्स चेव सिलोगस्स पच्छद्धं केति अण्णहा पढंति-पूतिदेहनिरोहेणं भवे देवे त्ति मे सुयं । पोसयतीति पातयतीति वा पूती, औदारिकशरीरमित्यर्थः, पूतिदेहस्स णिरोधे [पूतिदेहणिरोधे], पूतिदेहणिरोहेणं सो देवो होतो जै अत्तट्ठो नावरझंतो, iti me suyN"| पाइयटीका-नेमिचन्द्रीयटीकयोरयं षड्विशः श्लोको मूलत्वेनैव व्याख्यातः ॥ 14. कामा णियदेग् संरसं0 ला 2 ह. pA0 / कामनियत्तस्स सं 1 ॥ 15. इद्धी जुत्ती जदेग् शापा0 ॥ 16. जुत्ती जदेग् सं 1 ॥ 17. देग्मणुत्तरे pA0 ॥ 18. जत्थ भुजो मणु' cU0 ॥ 19. देग्वजए ला 1 ला 2 pu0 ॥ 20. देग्वजिणो । शापा0 पाटीपा0 ॥ 21. चिच्चा सं 1 ह. विना ॥ 22. नरएसुवध zA0 / नरएसूचव ह. paa0॥ 23. जै सं 1 ॥ Page #208 -------------------------------------------------------------------------- ________________ 115 8] . सत्तमं एलैजं अज्झयणं 207. धीरस्स पस्स धीरत्तं सव्वधम्माणुवत्तिणो । चेचा अधम्मं धम्मिटे देवेसु उववजई ॥ 29 ॥ 208. तुलिआण बालभावं अबालं चेव पंडिए । चइऊण बालभाव अबालं सेर्वई मुणि ॥ 30 ॥ ति बेमि ॥ ॥ एलैंजं समत्तं ॥ 7 ॥ 1. पास ला 1 ला 2 pu0 ॥ 2. सञ्चध zA0 ॥ 3. चिच्चा सं 1 विना ॥ 4. तोलयित्वा इत्य्र्थ्ः। तूलिया बा सं 2 ॥ 5. भावं तु अदेग् सं 1 सं 2 ॥ 6. सेवए ह. pA0 ne0॥ 7. इयं स सं 1 / इजं 7 ॥ ला 1 ला 2 pu0॥ Page #209 -------------------------------------------------------------------------- ________________ अट्टमं काविलीयं अज्झयणं 209. अंधुवे असासर्यम्मी संसारम्मि दुक्खपौराए । किं नाम होज्ज तं कैम्मगं जेणाहं दोर्गेई न गच्छेज्जा 1 ॥ 1 ॥ 210. विजैहित्तु पुव्वसंजोगं न सिणेहं कहिंचि कुव्वेज्जा । असिणेह सिणेहकरेहिं दोस~-पओसेहि मुच्चए भिक्खू ॥ 2 ॥ 211. तो नाण- दंसणसमग्गो हियनिस्सेसए य सव्वजीवाणं । तेसिं विमोक्खणट्ठाए भीसई मुणिवरो विगयमोहो ॥ 3 ॥ 212. सव्वं गंथं कलहं च विप्पजहे तैहाविहं भिक्खू । सेव्वेसु कामजासु पासमाणो न लिप्पैई ताई ॥ 4 ॥ 213. भोगामिसदोसविसण्णे हियनिस्सेसबुद्धिवोच्चत्थे । बाले य मंदिए~ मूढे बैज्झई मच्छिया व खेलम्म ॥ 5 ॥ 214. दुपरिञ्चइया इमे कामा नो सुजहा अधीरपुरिसेहिं । अह संति सुव्वया साहू जे N तरंति अतरं वणिया वै ॥ 6 ॥ 215. समणा मु एगे वदमाणा पौणवहं मिया अजाणता । मंदा निर्यं गच्छति बाला पावियाहिं दिट्ठीहिं ॥ 7 ॥ 1. अधुवम्मि मोहगहणए संसा' इति चूर्णि पाइयटी कानिर्दिष्टो नागार्जुनीयवाचनानुसारी पाठः ॥ 2. देग्यम्मिं सं 1 ॥ 3. कम्मयं सं 1 विना ॥ 4. दुग्गई सं 1 सं 2 विना ॥ 5 . वियहित्तु सं 1 ॥ 6. " असिणेह त्ति प्राकृतत्वाद् विसर्जनीयलोपेऽस्नेहः " इति पाटी0 ॥ 7. दोसपएहि पाटी0 / दोस-पभोसेहि पाटीपा0 ॥ 8. मुच्चई pA0 ॥ 9 साय सदेग् zA0 ne0 | साए स N सं 1 शापा0 ॥ 10, भासह सं 1 pA0 ॥ 11. तहाविहो चूपा0 पाटीपा0 ॥ 12. सब्बे हिं कामभोगेहिं पासमाणे न cU0 ॥ 13. लिप्पए सं 1 ॥ 14. वोचत्थे सं 1 ॥ 15. " मंदिए त्ति सूत्रत्वाद् मन्दः" इति पाटी0 16. बज्झइ सं 2 60 विना ॥ 17. दुष्परिदेग् ला 160 . pA0 0 ॥ 18. चया ला 1 ॥ 19. जे तरंति वणिया व समुहं cU0 पाटीपा0 / मूलस्थः पाठचूर्णइअउ पाठान्तरत्वेन निर्दिष्टः ॥ 20. वा ला 1 ला 2 ha0 zA0 ॥ 21. पाणिवहं शापा0 ॥ 22. अयाणंता सं 2 ला 1 zA0 ॥ 23. नरगं cU0 पाटीपा0 ॥ ॥ Page #210 -------------------------------------------------------------------------- ________________ 209-22] अगि काविलीयं भज्झणं 216. न हु पोवई अणुजाणे मुच्चेन्न कयाइ सव्वदुक्खाणं । एवायरिएहिं अक्खायं जेहिं इमो साहुधम्मो पण्णत्तो ॥ 8 ॥ 217. पाणे य नाइवाएज्जा से समिए ति वुंच्चई ताई । तओ से पावगं कम्मं निजांइ उदगं वं थलाओ ॥ 9 ॥ 218. जंगनिस्सिएहिं bhU~ehiM तसनामेहिं थावरेहिं च । नो ""तेसिं औरभे दंडं मणसा वैयस कायसा चैव ॥ 10 ॥ 219. सुद्धेसणाओ नच्चा णं तत्थ 'ठेवेज्ज भिक्खू अप्पाणं । जायाए घासमेसेज्जा रसगिद्धे न सिया भिक्खाए ॥ / 11 ॥ 220. पंताणि चेव सेवेज्जा सीयपिंडं पुराणकुम्मासं । असं पुलागं वा जवणीं वा निसेवए मंथुं ॥ 12 ॥ 221. जे लक्खणं च सुविणं च अंगविज्जं च जे पौंजंति । न हु ते समणा वुच्चंति एवं आयरिएहिं अक्खायं ॥ 13 ॥ 222. इह जीवियं अनियमेत्ता पन्भट्ठा समाहिजोगेहिं । ते कामभोगरसगिद्धा उर्ववइज्ज्ञंति आसुरे काए ॥ 14 ॥ 1. पाणिवहं शापा0 ॥ 2. अत्र " सुब्व्यत्ययात् तृतीयार्थे षष्ठी" इति पाटी0 ॥ 3. एवमारि pA0 ne0 नेटी0 मुद्रितपाटी0 / एवारि zA0 ॥ 4. जेहिं सो साधुध cU0 / जेहिं मो (सो) सादेग् सं 2 ॥ 5. सं 1 प्रतावियं नवमी गाथा एतदनन्तरागताया दशम (जगनिस्सिएहिं0)गाथायाः पश्चाद्वर्तते ॥ 6. समियन्ति सं 2 / समी तिला 1 ला 2 pu0 ॥ 7 बुच्चाइ सं 160 ॥ 8. पावयं सं 1 विना ॥ 9. निण्णाइ cU0 पाटीपा0 ॥ 10. व थालीओ शापा0 ॥ 11. जगणिस्सिएस भूएसु तसनामेसु थावरेसु य । इति पाइयटीका नेमिचन्द्रीयटीकासम्मतः पाठो नोपलभ्यते सूत्रादर्शेषु । जगनिस्सिताण भूताणं तसनामाणं थावराणं च । न तेहिमारभे चू., जगणिते थावरणासु भूतेसु तसणामेसु वा । नो ते तथा जगणिस्सिए hiM0 थावरेहि वा । इति द्वे अपि पाठान्तरे चूर्णिनिर्दिष्टे । जगनिस्सियाण भूयाणं तसाणं थावराण य । नो तथा जगनिस्सिएहिं भूएहिं तसनामेहिं थावरेहिं च । नो इति पाठान्तरद्वयं पाइयटीकानिर्दिष्टम् ॥ 12. रूवेहिं शापा0 ॥ 13. तेसिमार सं 1 ला 1 विना । तेसिं ति तेषु " इति पाटी0 TI0 ॥ 14. भारभे डंड मण वयसा सं 1 ॥ 15. वयसा zA0 pA0 ॥ 16. ठाविज्ज ha0 ॥ 17. अदुव cU0 ॥ 18. बुक्कसं pA0 ne0, यद्यपि मुद्रितयोः पाइयटीका नेमिचन्द्रीयटीकयोः 'बुक्कसं' इत्युपलभ्यते किन्तु एतयोर्द्वयोरपि टीकयोः प्राचीन हस्तलिखितादर्शेषु ' वक्कसं' इति समग्रसूत्रप्रतिपाठानुसार्येव पाठ उपलभ्यते ॥ 19. ट्ठा नि' सं 1 | हाए नि सं 250 ha0 0 TI0 | "जवणट्ठ त्ति यापनार्थम्, वा समुच्चये " इति पाटी0 ॥ 20. अंगविज्जा य जे सं 120 ॥ 21. अणियम्मित्ता सं 2 ॥ 22. 'वनंती ha0 शापा0 ॥ 300 adeg 117 10 Page #211 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 223-28] 223. तत्तो वि य उव्वट्टित्ता संसारं बहुं a~Nupariti । बहुकम्मलेवलित्ताणं बोही होई सुदुल्लहा तेसिं ॥ 15 ॥ 224. कसिणं पि जो इमं लोयं पडिपुन्नं दलेज एक्कस्स । तेणांवि से णं संतुस्से इई दुप्पूरए इमे आया ॥ 16 ॥ 225. जहा लोभी तहा लोभो लाभा लोभी प्व्द्धी। दोमासकयं क कोडीए वि न निट्ठियं ॥ 17 ॥ 226. नो रक्खसीसु गिज्झेजा गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता खेलंति जहा व दासेहिं ॥ 18 ॥ 227. नारीसु नो पगिज्झेजा इत्थी विप्पजहे अन्न्गारे। धम्मं च पेसलं नचा तत्थ ठवेज भिक्खू अप्पाणं ॥ 19 ॥ 228. इति एस धम्मे अक्खाए कविलेणं च विसुद्धपन्नेणं । तरिहिंति जे u~ काहिंति तेहिं आराहिया दुवे लोग्॥20॥ ति बेमि॥ ॥ काविलीय" समत्तं ॥ 8 ॥ 1. वत्तो य सं 1 ॥ 2. उवट्टि' ला 2 ha0 pA0 ne0 ॥ 3. बहुं परियडंति paa0॥4. अणुचरंति पाटीपा0 / भणुपरियडंति zA0 / अणुपरियत्तंति ne0, नेमिचन्द्रीयटीकाहस्तलिखितादर्शगतमूलपाठोऽत्र अणुपरियति इति ॥ 5. बोही जत्थ सुदुल्लहा ॥ 15 ॥ पाटीपा0 / बोहो [? य] सुदुल्लहो तेसिं इति चूर्णिपाठसम्भवः ॥ 6. लोकं cU0 / लोगं सं 2 ला 1 ला 2 pu0 ॥ 7. एकस्स सं 2 / इक्कस्स ला 1 ला 2 pu0 shaa0॥ 8. तेणा व से ण तुस्सेज्जा इति दु सं 2 / तेणावि ते न तुस्सिज्जा ह* ॥ 9. ण तुस्सिज्जा ला 1 ला 2 pu0| ण संतुसिज्जा शापा0 ॥ 10. संतुस्से इति सं 1 pA0 ne0 आदर्शेष्वेव ॥ 11. इई दुपूरए सं 1 ॥ 12. लाहो तहा लोहो लाहा लोहो पदेग् ला 1 zA0 ॥ 13. देग्चित्ताहिं । सं 1 ॥ 14. पुरिसे पलोभित्ताणं मुद्रितचूर्णी, पुरिसं लभेत्ताणं चूप्र0 ॥ 15. खेल्लंति pA0 ne0 zA0 ॥ 16. अणागारे ला 2 zA0 ॥ 17. भिक्खु सं 1 सं 2 ॥ 18. इय एदेग् ला 1 ॥ 19. नु (?तु) काहिति तेसिं आदेग् sN1॥ 20. लोक ॥ त्ति सं 1 / लोगु ॥ त्ति pA0 ne0॥ 21. यं 8 ॥ ला 1 ला 2 pu0॥ Page #212 -------------------------------------------------------------------------- ________________ नवमं नमिपवजाअज्झयणं 229. चइऊण देवलोगाओ उववण्णो माणुसम्मि लोयम्मि । उवसंतमोहणिज्जो सरई पोरोणियं जाइं ॥ 1 ॥ 230. जओणिं सरितु भगवं सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं ठवित्तु रज्जे अभिनिक्खमई नमी राया ॥ 2 ॥ 231. सो देवलोगसरिसे अंतेउरवरगओ वरे भोए । भुंजितुं नमी राया बुद्धो भोए परिचयै ॥ 3 ॥ 232. मिहिलं सपुरजणवयं बलमोरोहं च परिजणं सव्वं । चेची अभिनिक्खंतो एगंतमहिडिओ भयवं ॥ 4 ॥ 233. कोलाहलगन्भूतं आसी मिहिलाए पव्वयंतम्मि । तैया रायरिसिम्मि नमिम्मि अभिनिक्खमंतम्मि ॥ 5 ॥ 234. अब्भुट्टियं रायरिसिं पव्वजाठाणमुत्तमं । सक्को माहणरुवेणं इमं वयणमब्बवी ॥ 6 ॥ 235. किं णु भो ! अन्ज मिहिलाए कोलाहलगसंकुला । सुव्वंति दारुणा सदा पासाएसु गिहेसु य 1 ॥ 7 ॥ 236. एयमढे निसामेत्ता हेऊ-कार्न्न्चोइओ। ततो नमी रायरिसी देविंदं इणमब्बवी ॥ 8 ॥ 237. मिहिलाए चेइए वैच्छे सीयच्छाए म्न्नोर्मे। पत्त-पुप्फ-फलोवेए बहूर्ण बहुगुणे सया ॥ 9 ॥ 15 1. सरै सं 1 ॥ 2. पोराणयं सं 110 / पोराणीं lA1saM0 ला 2 ॥ 3. जायं सं 2 shaapaa0॥ 4. जाई ha0 ॥ 5. से शापा0 ॥ 6. भोत्तूण चूपा0 ॥ 7.बुद्धे ha0 ॥ 8. परिवजइ सं 2 / परिश्चयई zA0 ॥ 9. बलमवरोह ha0 ॥ 10. परियणं सं 1 विना ॥ 11. चिश्चा सं 1 विना ॥ 12, 14, 18. महिलाए सं 2 ॥ 13. देग्णवेसेणं सं 1 शापा0 / 'णरूवेण सं 2 ॥ . 15. म pu0 pA0 ॥ 16. हेउ ह. paa0॥ 17. देग्सी इमं वयणमब्बवी सं 1 ॥ 19. "सूत्रत्वाद् 'hi'lope वृक्षैः" इति पाटी0 नेटी0, नवरं पाइयटीकायां 'हिलोपे' इत्येतत्स्थाने 'हिशब्दलोपे' इति वर्तते ॥ Page #213 -------------------------------------------------------------------------- ________________ 120 uttara'jjhayaNANi [su0 238238. वारण हीरमाणम्मि चेइयम्मि मणोरमे । दुहिया असरणा अत्ता एए कंदंति भो ! खगा ॥ 10 ॥ 239. एयमढे निसामेत्ती हेऊ-कार्न्न्चोइओ। तओ नमिं रायरिसिं देविंदो इणमब्बवी ॥ 11 ॥ 240. एस अग्गी य वाओ य एयं डज्झति मंदिरं । भगवं! अंतेउरतेणं कीस णं नाववेक्खह ? ॥ 12 ॥ 241. एण्यमद्वं निसामित्ता हेऊ-कार्न्न्चोइओ। तओ नमी रायरिसी देविंदं ईणमब्बवी ॥ 13 ॥ 242. सुहं वसामो जीवामो जेसि मो" नत्थि किंचणं । मिहिलाए डज्झमाणीए न मे डज्झइ किंचणं ॥ 14 ॥ 243. चत्तपुत्त-कलत्तस्स निव्वावारस्स भिक्खुन्नो। पियं न विजई किंचि अप्पियं पि न विजेइ ॥ 15 ॥ 244. बहुं खु मुणिणो भदं अणगारस्स भिक्खुन्नो। सव्वतो विप्पमुक्कस्स एग्ण्त्म्न्नुप्स्सो॥16॥ ___ 245. एयमए निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमिं रायरिसिं देविंदो ईणमब्बवी ॥ 17 ॥ 246. पागारं कोरैत्ताणं gopura'TTAlagANi य । ओमूलग सयग्घीओ तओ गच्छसि खत्तिया ! ॥ 18 ॥ 1. मटुं0 सिलोगो॥ 11 ॥ सं 1 / म्हें। तओ ला 1 ला 2 pu0॥ 2. देग्त्ता0॥11॥ सं 2 ॥ 3. देग्दो0 ॥ 11 ॥ ला 2 ॥ 4. वाऊ zA0 ॥ 5. "अंतेउरतेणं ति अन्तःपुराभिमुखम्" इति पाटी0 नेटी0 ॥ 6. नाववियक्ख सं 2 / नावपेक्ख' ला 1 मुचू0| नावविक्ख ला 2 / नावपिक्व ha0 शापा0 / नावयक्खसि cU0 / नावपक्ख pu0 / नावपक्खहं shaapaa0॥ 7. eya0 / तमो ला 1 / एयम0 / तभो ला 2 / एयमटुं. / तओ pu0 ॥ 8. heU0 // 13 // सं 2 ॥ 9. iNa0 ॥ 13 // ला 1 ॥ 10. मे सं 1 संरसं0 / "मो इत्यस्माकम्" इति पाटी0 नेत्ती0॥ 11, 13. किंचण shaa0॥ 12. महिलाए सं 2 ॥ 14. विजए सं 2 ला 1 ला 2 pu0॥ 15. विजए ला 1 pu0 / विजई shaa0॥ 16. एयम । तओ ला 1 ला 2 pu0 / एयमटुं0 सिलोगो ॥ 17 ॥ सं 1 ॥ 17. do0 ॥ 17 // ला 2 ॥ 18. iNa0 ॥ 17 // ला 1 ॥ 19. कारवित्ता सं 1 ॥ 20. उस्सूलए सय pA0 मुद्रितचू0, किन्तु "ओमूलग सयग्धीअउम्मूलगा णाम खातिया" इति प्राचीनतरचूआदर्शात् तथा "ओमूलग त्ति खातिका" इति Page #214 -------------------------------------------------------------------------- ________________ 52] नवमं नमिपव्वज्जाअज्झयणं 247. ऐयम निसामेत्ता हेऊ - कारण चोइओ । तओ नमी रायरिसी देविंदं णमब्बवी ॥ 19 ॥ 248. सैद्धं नगरं किच्चा तवसंर्वैरमग्गलं । खंतिं निउणपागारं तिगुत्तं दुप्पहंसयं ॥ 20 ॥ 249. धणुं परमं किच्चा जीवं च इंरियं सया । ""धिरं च केयणं किचा संच्चेणं पैलिमंथ ॥ 21 ॥ 250. तवनारायजुत्तेणं भेत्तृणं कम्मकंचुयं । मुणी विगयसंगामो भवाओ परिमुच्चई ॥ 22 ॥ 251. ऐंयमठ्ठे निसामेत्ता हेऊ- कारणचोइओ । तओ नमिं रायरिसिं देविंदो " इणमब्बवी ॥ 23 ॥ 252. पासाए कौरैत्ताणं वद्धमाणगिद्दाणि य । वलग्गपोइयाओ य ततो गच्छसि खत्तिया ! ॥ 24 ॥ पाइयटीका नेमिचन्द्रीयटीकयोः प्राचीनतरादर्शेभ्योऽत्र 'ओमूलग' इति शुद्धः पाठ उपलब्धोऽस्माभिः । ओसूलग ला 1 ला 2 pu0 / उस्सूलग zA0 ne0 ॥ 1. एयमटुं0 सिलोगो ॥ 19 ॥ सं 1 | eya0 / तभो ला 1 / एयम0 / तभो ला 2 pu0 ॥ 2. देग्दं0 ॥ 19 ॥ ला 2 ॥ 3. iNa0 ॥ 19 // ला 1 ॥ 4. सद्धं च न शापा0 ॥ 5. नगरिं pA0 मुद्रितपाटी0, पाइयटीका प्राचीनादर्शे तु 'नगरं ' इति समग्रसूत्रादर्शसंवादी पाठ एवोपलभ्यते ॥ 6. संजममग्ग' शापा0 ॥ 7. खंतिनिदेग् शापा0 चूप्र0 / खंती निदेग् ला 1 ला 2 pu0 शापा0 चूप्र0 / खंतिं निउणं पागारं तिगुत्तिदुप्पधंसयं पाटीपा0, अस्मिन् पाठान्तरे खंती तथा तिगुत्ती इति पाठभेदौ पाइयटीकाप्राचीनतरादर्शयुगले उपलभ्येते ॥ 4. * दुप्पधंसगं ला 1 ला 2 pu0 ॥ 9. ईरियं pA0 ॥ 10. धियं ne0 ॥ 11. सच्चेण zA0 ॥ 12. सच्चेण पलिकंथए cU0, अत्र " पलिकंथ्यते येन तं पलिकंथनं भवति, प्रगृह्यते येन तं पलियंथणं भवति इति चूर्णिव्याख्यानम् ; अपिचात्र 'पलियंथणं' इत्येतच्छब्दव्याख्यात्मकं वाक्यं मुद्रितचूर्णौ नास्ति किन्तु प्राचीनतरचूर्ण्यदर्शादुपलब्धमस्माकम् ॥ 13. पडिमुंचति सं 1 / परिमुच्चर zA0 ॥ 14. एयमहं ni0 ॥ 23 ॥ सं 1 / एयम0 / तभ ला 1 ला 2 pu0 ॥ 15. do0 // 23 // ला 2 | दो i0 ॥ 23 ॥ ला 1 ॥ 16. कारवित्ता सं 1 ॥ 17. "वालग्गपोतिया णाम पू (1 वू) मियाओ, केचिदाहुः - जो आगासतलगस्स मज्झे खुडलओ पासादो कज्जति । " चूर्णिव्याख्यानम् ; अत्रैकस्मिन् चूर्थ्यादर्शे 'पूभियाओ' स्थाने 'पूतियाओ' इति, मुद्रितचूर्णौ च मूतिया इति पाठो वरीवृत्यते । "वालग्गपोइयाओ य त्ति देशीपदं वलभीवाचकम्,...अन्ये त्वाकाशतडागमध्यस्थितं क्षुल्लकप्रासादमेव वालग्गपोइया य त्ति देशीपदाभिधेयमाहुः । " इति पाइयटीकाव्याख्या । " वालग्गपोइयामो य त्ति देशीपदं वलभीवाचकम् । " इति नेटी0 / अपिच सूर्यप्रज्ञप्तिचतुर्थप्राभृते वलभी- वालग्गपोइयाशब्दौ भिन्नार्थाववगम्येते, तत्पाठश्चायम् - - वलभी 121 "" 5 10 Page #215 -------------------------------------------------------------------------- ________________ 122 uttara'jjhayaNANi [su0 253253. एयमलु निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमी रायरिसी देविंदं इणमब्बवी ॥ 25 ॥ 254. संसयं खलु जो कुणै जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेज्जा तत्थ कुव्वेज सासयं ॥ 26 ॥ 255. एण्यमढे निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नर्मि रायरिसिं देविंदो इणमब्बवी ॥ 27 ॥ 256. आमोसे लोमहारे य गठिभेए य तक्करे । नगरस्स खेमं काऊणं ततो गच्छसि खत्तिया ! ॥ 28 ॥ 257. एयमहू~ निसामेत्ता हेऊ-कारणचोइओ । तओ नमी रायरिसी देविंद इणमब्बवी ॥ 29 ॥ 258. असई तु मणुस्सेहिं मिच्छादंडो पंउंजई । अकारिणोऽत्थ बज्झंति मुचई कारओ जणो ॥ 30 ॥ 259. एयमढं निसामित्ता हेऊ-कार्न्न्चोइओ। तओ नमि रायरिसिं देविंदो" इणमब्बवी ॥ 31 ॥ 260. जे केइ पत्थिया तुभ नौऽऽणमंति नराहिवा ! / वसे ते ठावैत्ताणं ततो गच्छसि खत्तिया ! ॥ 32 ॥ 15 संठिता 14 हम्मियतलसंठिता 15 वालग्गपोतियासंठिता 16" (पत्र 65); अत्र श्रीमलयगिरिसूरय इत्थं व्याख्यान्ति-" वलभीसंठिय त्ति वलभ्या इव-गृहाणामाच्छादनस्येव संस्थितं-संस्थानं यस्याः सा 14 / ......15 / वालग्गपोतियासंठिय त्ति वालाग्रपोतिकाशब्दो देशीशब्दत्वाद् आकाशतडागमध्ये व्यवस्थितं क्रीडास्थानं लघुप्रासादमाह,...16" ॥ 1. एयमटुं0 सिलोगो ॥ 25 ॥ सं 1 / eym0| तओ ला 1 pu0| eya0 / तओ ला 2 ॥ 2. i0 ॥ 25 // ला 1 / इण ॥ 25 ॥ ला 2 ॥ 3. कुणई सं 2 shaa0॥ 4. एयमढे ni0 ॥ 27 ॥ सं 1 / एयम0 / तओ pu0| eya0 / तओ ला 1 ला 2 ॥ 5. do0 ॥ 27 // ला 2 / दो i0 ॥ 27 ॥ ला 1 ॥ 6. एयमटुं नि । तभो ॥ 29 ॥ सं 1 / ey0| तओ ला 1 ला 2 / eym0| तो pu0॥ 7. daM0 ॥ 29 // ला 2 / देग्दं i0 ॥ 29 ॥ ला 1 ॥ 8. असयं pu0॥ 9. पउंजइ सं 1 pA0 / पजुज्जए ला 1 ला 2 pu0| पौंजए ne0॥ 10. एयमढें । tao0 ॥ 31 ॥ सं 1 / एयमढे ni0| तओ pu0 / eya0 / तओ ला 1 ला 2 ॥ 11. do0 ॥ 31 // ला 1 ला 2 ॥ 12. तुझं ला 1 ला 2 pu0 zA0 पाटीपा0 ॥ 13. णो नमंति शापा0 / न नमति ne0॥ 14. "अत्र अकारः 'हस्व-दीर्घा मिथः' इति लक्षणात् , ततश्च हे नराधिप !" इति पाटी0 ॥ Page #216 -------------------------------------------------------------------------- ________________ 123 69] नवमं नमिपव्वजाअज्झयणं 261. एयमढं निसामित्ता हेऊ-कार्न्न्चोइओ। तओ नमी रायरिसी देविंद इणमब्बवी ॥ 33 ॥ 262. जो सहस्सं सहस्साणं संगामे दुब्जए जिणे । ___एगं जिणेज अप्पाणं एस से परमो जओ ॥ 34 ॥ 263. अप्पाणमेव जुज्झाहि किं ते जुज्झेण ब्ज्झो|' अप्पाणमेवे अप्पाणं जैत्ता सुहमेहए ॥ 35 ॥ 264. पंचिंदियाणि कोहं माणं मायं तहेव लोभं च । दुज्जयं चेव अप्पाणं सब्वमप्पे जिए जियं ॥ 36 ॥ 265. एयमढं निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नर्मि रायरिसिं देविंदो" इणमब्बवी ॥ 37 ॥ 266. जैत्ता विपुले जण्णे भोएत्ता समण-माहणे । दैत्ता भोच्चा य जट्ठा य तओ गच्छसि खत्तिया ! ॥ 38 ॥ 267. ऐयमद्वं निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमी रायरिसी देविंदं इणमब्बवी ॥ 39 ॥ 268. जो सहस्सं सहस्साणं मासे मासे गवं दए । तस्सावि संजमो सेओ अदितस्स वि किंचणं ॥ 40 ॥ 269. ऐयमहू~ निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमिं रायरिसिं देविंदो इणमब्बवी ॥ 41 ॥ 1. एयमटुं0 / तमो0 ॥ 33 ॥ सं 1 / एयमटुं0 / तो pu0 / eya0 / तमो ला 1 ला 2 ॥ 2. 'dN0॥ 33 // ला 2 ॥ दं i0 ॥ 33 ॥ ला 1 ॥ 3. दुजई सं 2 ॥ 4. "अप्पाणमेव त्ति तृतीयार्थे द्वितीया" इति पाटी0 नेटी0 / अप्पणामेव zA0 पाटीप्र0 ॥ 5. वमप्पा shaa0॥ 6. जयित्ता सं 2 / जिणेत्ता सं 1 / जिणित्ता शापा0 paa0॥ 7. कोहं च मा सं 10 ॥ 8. सव्वं अप्पे zA0 ॥ 9. [ey0]| तो (तमओ) nmi0॥37॥ सं 1 / एय्म्त्तुण्। तओ ला 1 ला 2 / eym0| तो pu0॥ 10. do0 ॥ 37 // ला 2 / दो i0 ॥ 37 ॥ ला 1 ॥ 11. विउले सं 1 विना ॥ 12. दच्या ला 1 ला 2 pu0 pA0 ne0॥ 13. भुचा ला 1 ला 2 pu0॥ 14. जिट्ठा ला 1 ला 2 pu0॥ 15. एयमढें । तमो0 ॥ 39 ॥ सं 1 / एय्म्। तमो ला 2 / ey0| तमओ ला 1 ॥ 16. daM0 ॥ 39 // ला 2 / दं i0॥39॥ ला 1 / pu0 प्रतावयं श्लोको नास्ति ॥ 17. तस्स वि zA0 ॥ 18. किंचण shaa0॥ 19. एयमटुं0 / समो0 ॥ 4 ॥ सं 1 / एयमटुं0 / तमओ pu0 / eym0| तभो ला 2 / ey0| तमो ला 1 ॥ 20. do0 ॥ 41 // ला 2 / दो i0॥41॥ ला 1 ॥ Page #217 -------------------------------------------------------------------------- ________________ 124 uttara'jjhayaNANi [su0 270270. घोरांसमं चैइत्ताणं अण्णं पत्थेसि आसमं । इहेव पोसहरओ भवाहि मणुयाहिवा! ॥ 42 ॥ 271. ऐयमहू~ निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमी रायरिसी देविंदं इणमब्बवी ॥ 43 ॥ 272. मासे मासे वे जो बालो कुसग्गेण तु भुण्जे। ___ न सो sa~kkhAyadhammassa कलं अग्घइ सोलसिं ॥ 44 ॥ 273. एंयमढं निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमिं रायरिसिं देविंदो इणमब्बवी ॥ 45 ॥ 274. हिरण्णं सुवणं मणि-मुत्तं कसं दूसं च वाहणं । "कोसं वड्ढावैत्ताणं तओ गच्छसि खत्तिया ! ॥ 46 ॥ 275. एण्यमढे निसामेत्ता हेऊ-कारणचोइओ । . तओ नमी रायरिसी देविंदं" इणमब्बवी ॥ 47 ॥ 276. सुवण्ण-रुप्पस्स u~ पव्वया भवे सिया हु केलाससमा a~saMkhayA । . नरस्स लुद्धस्स न तेहिं किंचि इच्छा हु आगाससमा अन्न्तिया॥48॥ 277. पुढवी साली जवा चेव हिरणं peNsubhisshai। पडिपुण्णं नालमेगस्स II विज्जा तवं च्रे॥49॥ 15 1. "घोराश्रमः-गार्हस्थ्यम्" इति पाटी0 नेत्ती0॥ 2. जहित्ताणं पाटीपा0 ॥ 3, 9. एयमटुं0 / तमो0 सं 1 / एयमटुं0 / तमो ला 2 / eym0| तो pu0| eya0 / तओ ला 1 ॥ 4. देग्द0 ॥ 43 ॥ ला 2 / 'दं i0 ॥ 43 ॥ ला 1 ॥ 5. य सं 2 ॥ 6. कुसग्गेणं सं 1 सं 2 zA0 विना ॥ 7. भुंजइ सं 1 pA0 / भुंजई ला 1 pu0 ॥ 8. स्वाख्यातधर्मस्य-सुत्रु आख्यातधर्मस्य इत्यर्थः । सुक्खा pA0 ने। सुयक्खा' ला 1 ला 2 pu0 / सुयक्खायस्स धम्मस्स शापा0 ॥ 10. do0 ॥ 45 // ला 1 ला 2 ॥ 11. "हिरण्यं-रजतम् , शोभनवर्ण सुवर्णम्" इति चूर्न्निः। "हिरण्यं-स्वर्णम् , सुवर्ण-शोभनवणे विशिष्टवर्णिकमित्यर्थः; यद्वा हिरण्यं-घटितस्वर्णम् , इतरत् तु सुवर्णम्" इति पाटी0 ॥ 12. दूसं सवाहणं cU0 पात्तीपा0॥ 13. कोसं च वड्ढइत्ता paa0॥ 14. एय्म्त्तुण्। to0 ॥ 47 ॥ सं 1 / एय्म्। तभो ला 2 pu0 / ey0| तभो ला 1 ॥ 15. daM0 ॥ 47 // ला 2 / देग्दं i0 ॥ 47 ॥ ला 1 ॥ 16. य ला 1 ला 2 pu0॥ 17. असंखा । सं 1 ॥ 18. न तेण किंचि पात्तीपा0॥ 19. अर्णतया paa0॥ 20. पसुभि सह सं 2 ॥ 21. देघ्। सव्वं तं नालदेग् पात्तीपा0॥ 22. इई सं 1 / इति विचिं तवं सं 2, इति विचिंता तवं संरसं0 / "इति-एतत् श्लोकद्वयोक्तम्, विज त्ति सूत्रत्वाद् विदित्वा" इति पाटी0 नेटी0; "यद्वा इतीत्यस्माद्धेतोः; विद्वान्पण्डितः" इति पात्ती0॥ Page #218 -------------------------------------------------------------------------- ________________ 125 नवमं नमिपवजाअज्झयणं 278. एयमहू~ निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमिं रायरिसिं देविंदो इणमब्बवी ॥ 50 ॥ 279. अच्छेरयमन्भुदइए भोए चयसि पंत्थिवा ! / / असंते कामे पत्थेसि संकप्पेण विहण्णसि ॥ 51 ॥ 280. एयमहू~ निसामेत्ता हेऊ-कार्न्न्चोइओ। तओ नमी रायरिसी देविंदं इणमब्बवी ॥ 52 ॥ 281. सलं कामा विसं कामा कामा आसीविसोव्मा। . कामे पत्थेमाणा अकामा जंति दुग्गइं ॥ 53 ॥ 282. हे वैयै 'कोहेणं माणेणं अहमा गी। mA~yA गैपडिग्घाओ लोहाओ दुहओ भयं ॥ 54 ॥ 283. अवैज्झिऊण माहणरूवं viu~ruvviUNa इंदत्तं । वंदै अभित्थुणंतो इमाहिं महुराहिं वग्गूहिं ॥ 55 ॥ 284. अहो ! ते निजिओ ऽकोहो अहो ! माणो प्राजिओ। अहो ! ते निक्किया माया अहो ! लोहो वसीकओ ॥ 56 ॥ 285. अहो ! ते अजवं साहु अहो ! ते साहु मद्दवं । अहो ! ते उत्तमा खंती अहो ! ते मुत्ति उत्तमा ॥ 57 ॥ 286. इहं सि उत्तमो भंते ! पेचौ~ होहिसि उत्त्मो। लोगुत्तमुत्तमं ठाणं सिद्धिं गच्छसि नीरओ ॥ 58 ॥ 15 1. एयमढें ni0 / tao0 ॥ 50 // sN1| एयमटुं0 / तओ lA2 / eym0| तओ pu0 / ey0| तमओ ला 1 ॥ 2. 'do0॥50|| ला 2 / देग्दो i0॥50॥ ला 1 ॥ 3. दया भोए sN1॥ 4. जहसि पात्ती0| जहित्तु pA0, चूर्णिपाठसम्भावना c। चयसि पात्तीपा0॥ 5. खत्तिया! पात्तीपा0॥ 6. विहम्मसि शा. paa0॥ 7. एय्म्त्तुण्। to0॥52॥ sN1| एयमा to laa2| ey। tao lA 1 pu0|| 8. dN0||52|| laa2| दं i0॥52॥ ला 1 ॥ 9.दोग्गई सं 2 ha0 shaa0॥ 10. अहो ha0 / अधो चूप्र्0॥ 11. वयंति shaa0॥ 12. कोवेण cU0 / कोहण सं 1 ॥ 13. माणेण सं 1 सं 2 ॥ 14. "माय त्ति सुब्न्यत्ययाद् मायया" इति पाटी0 नेटी0 ॥ 15. गईप shaa0॥ 16.अवउझि saM1 saM2 विना, मुद्रितपाटी0 c॥ 17.विउविऊण h। विउरूविऊण lA1 lA2 pu0 shaapaa0|| 18. अह cuu0॥ 19. कोवो sN1॥ 20. अहो ते मा. सं 2 ला 1 pu0 ha0 पात्तीप्र्0॥ 21. निरिक्किया पाटी प्राचीनादर्शयोः चूप्र0 ha0 ॥ 22. महो ते लो' ला 1 pu0 ha0 shaapaa0|| 23. अह चूप्र0 ॥ 24. पिञ्चा ला 1 ला 2 pu0 / पच्छा shaa0॥ 25. लउत्तमोत्तमं सं 1 / लोगुत्तिमुत्तिमं चूप्र्0| लोगुत्तममुत्तमं ha0 ne0 पात्तीपा0॥ . Page #219 -------------------------------------------------------------------------- ________________ 126 उत्तरौज्झयणाणि [su0 287-20 287. एवं अभित्थुणंतो रायरिसिं उत्तमाए स्द्धाए। पंयाहिणं करेंतो पुणो पुणो वंदैई सक्को ॥ 59 ॥ 288. तो वंदिऊण पाए cakaMkasala~kkhaNe मणिवरस्स । आगासेणुप्पइओ ललियचवलकुंडलतिरीडी ॥ 60 ॥ 289. नमी नमेइ अप्पाणं सक्खं सक्केण चोइओ। चइऊण गेह~ वैदेही सामण्णे पज्जुवढिओ ॥ 61 ॥ 290. एवं करेंति संबुद्धा पंडिया पवियक्खणा । विणियटृति भोगेसु जहा से नमी रायरिसि ॥ 62 ॥ त्ति बेमि॥ ॥ नमिपव्वजाऽज्झयणं समत्तं ॥ 9 ॥ 1. पायाहिणं सं 1 सं 2 zA0 विना, मुद्रितपाटी0 च ॥ 2. वंदए ला 1 ला 2 pu0॥ 3. नेयं 60 तमी गाथा चूर्णावुपलभ्यते । सो वंदि पात्तीपा0॥ 4. लक्खिए मुदेग् paa0॥ 5. मागासे उप्प सं 1 सं 2 ॥ 6. लकिरीडी सं 1 ॥ 7. देहं सं 1 ॥ 8. वेदेही ला 1 pu0 / वैदेही पाटीप्र. शापा0 / च वेदेही zA0 ॥ 9. संपन्ना पंदेग् cU0, तथा च चूर्णिः- "पण्णा-बुद्धी, सह पण्णाए स्ण्प्ना"॥ 10. जा समत्ता 9 ॥ सं 1 / जा 9 ॥ ला 2 pu0॥ Page #220 -------------------------------------------------------------------------- ________________ 10 दसमं दुमपत्तयं अज्झयणं 291. दुमपत्तए पंडेयए जहा निवडै रोइगणाण अंचए । एवं मणुयाण जीवियं समयं गोयम ! मा पमायए ॥ 1 ॥ 292. कुसग्गे जह ओर्सेबिंदुए थोवं चिट्ठइ लंबमाणए । एवं मणुयाण जीवियं sa~mayaM गोयम ! मा पमायए~ ॥ 2 ॥ 293. ई ईत्तिरियम्मि आंउए जीवियए बहुपच्चवायए । विहुणाहि रयं पुंरेकडं समयं गोयम ! मा पमाय ॥ 3 ॥ 294. दुल्लभे खलु माणुसे भवे चिरकालेण वि सव्वपाणिणं । गाढा य विवग कम्मुणो समयं गोयम ! मा पमायए ॥ 4 ॥ 295. पुंढवीकायमैगओ उक्कोसं जीवो u~ संवसे । कओण्लं संखाईयं समयं गोयम ! मा पमायए ॥ 5 ॥ 296. आउक्कार्यैमैगओ उक्कोसं जीवो उ संवसे । कालं संखातीयं समयं गोयम ! मा पमायए । 6 ॥ 297. तेरुक्कायमैगओ" उक्कोसं जीवो उ संवसे । कालं संखातीयं समयं गोयम ! मा पमायए ॥ 7 ॥ 298. वाउक्कार्यंमैगओ" उक्कोसं जीवो उ संवसे । कालं संखाईयं समयं गोयम ! मा पमायए ॥ 8 ॥ 1. " पंडुयए त्ति आर्षत्वात् पाण्डुरकम्" इति पाटी0 TI0 ॥ 2. रायगदेग् 60 शापा0 ॥ 3. " अत्यये - अतिक्रमे " इति पाटी0 नेटी0 ॥ 4. तोसबिंदुते ha0 शापा0 ॥ 5. जीविए पाटीप्र0 ॥ 6. अत आरभ्य षट्त्रिंशत्तमगाथापर्यन्तानां गाथानां 'समयं गोयम ! मा पमायए' इत्येतच्चतुर्थचरणस्थाने ला 1 ला 2 pu0 प्रतिषु 'सम0 ' अथवा ' समयं 0 ' इत्येतादृक् संक्षिप्तः पाठ एव वर्तते ॥ 7. देगे॥ 2 ॥ एवं मणुयाण जीविए इत्तिरिए बहुप पाटीपा0 ॥ 8. इतर सं 1 सं 2 ला 1 ha0 विना, मुद्रितचूर्णौ च ॥ 9. आउयए ha0 ॥ 10. पुराकडं pA0 ॥ 11. दुलहे pA0 ne0 | दुल्लहे zA0 ॥ 12. विपाकाः इत्यर्थः ॥ 13. पुढविक्काय saM2 ला 1 ला 2 pu0 शापा0 ॥ 14. तुचू0 / य pA0 ॥ 15. काले सं 1 ॥ 16. ya0 सिलोगो ॥ 6 ॥ सं 2 | ya0 ॥ 6 ॥ ला 2 pu0 ॥ 17. उक्को0 ॥ 6 ॥ ला 1 ॥ 18. तेउकायमुवगओ सं 1 / तेउकाइ 0 सिलोगो ॥ 7 ॥ सं 2 | तेउक्काय0 ॥ 7 ॥ ला 2 pu0 ya0 ॥ 8 // ला 2 pu0 ॥ 'o0 ॥ 8 // ला 1 ॥ " ॥ 19. bho0 // 7 // ला 1 ॥ 20. 21. 10 15 Page #221 -------------------------------------------------------------------------- ________________ 5 uttara'jjhayaNANi [su0 299299. वणस्सैकायमंइगओ उक्कोसं जीवो उ संवसे । कालमणंत दुरतं समयं गोयम ! मा पमायए ॥ 9 ॥ 300. बेइंदियकार्यमैगओ उक्कोसं जीवो उ संवसे । कालं संखेजसन्नियं समयं गोयम ! मा पमायए ॥ 10 ॥ 301. तेइंदियकायमैगओ उक्कोसं जीवो उ संवसे । कालं संखेजसन्नियं समयं गोयम ! मा पमायए ॥ 11 ॥ 302. चौरिंदियकार्यमैगओ उक्कोसं जीवो उ संवसे । कालं संखेज्जसन्नियं समयं गोयम ! मा पमायए ॥ 12 ॥ 303. पंचिंदियकार्यमैगओ उक्कोसं जीवो उ संवसे । satta'bhavaggahaNe समयं गोयम ! मा पमायए ॥ 13 ॥ 304. देवे नेरइए य ऐगओ उक्कोसं जीवो उ संवसे । एक्केक्कभवग्गहणे समयं गोयम ! मा पमायए ॥ 14 ॥ 305. एवं भवसंसारे संसरै sa~bhAsubhehiM कम्मेहिं । जीवो पमायबहुलो समयं गोयम ! मा पमायए ॥ 15 ॥ 306. लण वि माणुसत्तणं ओण्यरियत्तं पुणरावि दुलहं । बहवे दसुया mila~kkhuyA समयं गोयम ! मा पमायए ॥ 16 ॥ 307. लद्धण वि औयरियत्तणं अहीणपंचिंदियता हु दुल्लहा । विगलिंदियता हु दीसई समयं गोयम ! मा पमायए ॥ 17 ॥ 15 1. देग्म्0| कालदेग् pu0॥ 2. ओ u0| कालदेग् ला 1 / mo0| कालदेग् ला 2 ॥ 3. अनन्तम् इत्यर्थः ॥ 4. दुरंतयं स shaa0॥ 5. देग्य0 / कालं लार pu0॥ 6. u0| कालं ला 1 ॥ 7. देग्य0 ॥ 11 ॥ ला 2 pu0॥ 8. u0 / कालं ला 1 ॥ 9. ya0 ॥ 12 // ला 2 pu0 ॥ 10. u0| कालं ला 1 ॥ 11. यतिरियमै सं 1 ॥ 12. y0| सत्त ला 2 pu0॥ 13. u0| सत्तदेग् ला 1 ॥ 14. नेरहय भै सं 1 / नेरइए य मै सं 2 ला 2 ha0 zA0 / णरए य गओ pA0 ने। "देवान् नैरयिकांश्च अतिगतः" इति पाटी0 नेत्ती0॥ 15. u0| इक्किक्क ला 1 ॥ 16. इक्विक ला 2 pu0 zA0 / एगेगम पाटी0, एकेकमदेग् पात्तीप्र्0॥ 17. सुहासुहेहिं सं 1 से 2 pA0 ne0 विना ॥ 18.देग्ण मा सं 1 ॥ 19. मारियत्तं pu0 ला 1 pu0 / आरियत्तणं पुह0 / आयरित्तणं पुदेग् pA0 / आरिअत्तं पुदेग् zA0 / मारियं pu0 सं 2 ॥ 20. मिलेक्खुया pA0 ने। मिलिक्खुया शापा0 ॥ 21. आरियत्तणं ला 1 पु. शा. paa0| मायरित्तणं shaapaa0॥ Page #222 -------------------------------------------------------------------------- ________________ दसमं दुमपत्तयं अज्झयणं 308. अहीणपंचेंदियत्तं पि से लभे उत्तमधम्मसुई हु दुलहा~ / कुतित्थिनिसेवए जणे समयं गोयम ! मा पमायए ॥ 18 ॥ 309. लण वि उत्तमं सुई सद्दहणा पुणरावि दुलहा । मिच्छत्तनिसेवए जणे समयं गोयम ! मा पमायए ॥ 19 ॥ 310. धम्मं पि हु सदहंतया दुल्लभया कारण फासया । इह काम[णेसु मुच्छिया समयं गोयम ! मा पमायए ॥ 20 ॥ 311. परिजूरै ते सरीरयं केसा पंडुरया भवंति ते । से सोयबले य हायई समयं गोयम ! मा पमायए ॥ 21 ॥ . 312. परिजूरै ते सरीरयं केसा पंडुरया भवंति ते । से चक्खुबले य हायई समयं गोयम! मा पमायए ॥ 22 ॥ 313. परिजूरै ते सरीरयं केसा पंडुरया भवंति ते । से घाणवले ये होयई समयं गोयम ! मा पमायए ॥ 23 ॥ 314. परिजूरै ते सरीरयं केसा पंडुरया भवंति ते । "से जिन्भबले य हायई समयं गोयम ! मा पमायए ॥ 24 ॥ 315. परिश्2अरै ते सरीरयं केसा पंडुरया भवंति ते । से फासबले य हायई समयं गोयम ! मा पमायए ॥ 25 ॥ 316. परिजूरै ते सरीरयं केसा पंडुरया भवंति ते । से सव्वले य हायई समयं गोयम! मा पमायए ॥ 26 ॥ 10 1. देग्यतं पि इति पाइयटीका-नेमिचन्द्रीयटीकापाठसम्भवः ॥ 2. हा। मिच्छत्तनिसेदेग् paa0॥ 3. कुतित्थनिसेदेग् सं 1 सं 2 ला 1 ha0 cU0 पाटीपा0 ॥ 4. गुणेहिं मु zA0 cU0 पाटीपा0 ॥ 5.सं 2 प्रतौ 21 तः 26 गाथासु 'पंडुरया' स्थाने 'पंडरया' इति पाठोऽस्ति ॥ 6. हायए सं 1 ह । हावई ला 2 ॥ 7. प्रिजू0| से चक्खुबले0 ॥ 22 ॥ ला 2 pu0| परि0 केसा0 / से ला 1 ॥ 8. हावई ला 1 ॥ 9. pri0| से घा ला 1 ला 2 pu0॥ 10. देग्बले0 ॥ 23 ॥ pu0॥ 11. ya0 // 23 // ला 2 ॥ 12. हायै सं 1 सं 2 ॥ 13. pri0| से ला 1 / परिजू0 / से ला 2 pu0 ॥ 14. से रसणबले paa0॥ 15. देग्ब0 ॥ 24 ॥ ला 2 / देग्बले ya0 ॥ 24 ॥ pu0|| 16. परि0 / से फासबले0 ॥ 25 ॥ lA 2 pu0 / prijuu0| se lA 1 // 17. pari0 / se lA 1 lA 2 pu0|| 18. degbale ya0 // 26 // lA 2 pu0|| Page #223 -------------------------------------------------------------------------- ________________ 130 5 10 15 uttara'jjhayaNANi 317. अरई गंडं विसूइया आयंका विविहा फुसंति ते । विहेडइ विद्धंसइ ते सरीरयं समयं गोयम ! मा पमायए ॥ 27 ॥ 318. वोच्छिंद सिणेहमप्पणी कुमुयं सारइयं व पाणियं । से सव्वसिणेहवज्जिए समयं गोयम ! मा पमायए ॥ 28 ॥ 319. चेच्चा धणं च भारियं पव्वइओ हिं सि अणगारियं । मा वंतं पुणो वि ओण्विए समयं गोयम ! मा पमायए ॥ 29 ॥ 320. a~vaijjhiya मित्त- बंधवं विउलं चेव धणोहसंचयं । मातंबितियं गवेस समयं गोयम ! मा पमायए ॥ 30 ॥ 321. न हु~ जिणे अज्ज दी सई बहुमए दीसेंइ मग्गदेसिए । संपइ नेआउए पहे समयं गोयम ! मा पमायए ॥ 31 ॥ 322. अवसोहिय कएण्टंगापहं ओइण्णो सि पहं महालयं । गच्छसि मग्गं विसोहिया समयं गोयम ! मा पमायए ॥ 32 ॥ 323. अबले जह भारवहए मा मग्गे विसमेऽवगाहिया । पच्छा पच्छाणुतावए समयं गोयम ! मा पमायए ॥ 33 ॥ 324. तिणो हु सि अन्नवं महं किं पुण चिट्ठसि तीरमागओ ? / अभितुर पारं गमित्त समयं गोयम ! मा पमायए ॥ 34 ॥ 325. akalevaraseNimu~ssiyA सिद्धिं गोयम ! लोयं गच्छसि खेमं च सिवं अणुत्तरं समयं गोयम ! मा पमायए ॥ 35 ॥ I 66 1. विवडै ला 1 pu0 ha0 / विविड ला 2 | विहडइति विपतति " इति नेटी0 ॥ 2. सव्व N cU0 ॥ 3. "ण इति वाक्यालङ्कारे" इति पाटी0 / णं zA0 नेटी0 च ॥ 4. हु cU0 ॥ 5. " आविए त्ति आपिब" इति पाटी0 / आवियए ha0 / भाइए ला 1 ला 2 pu0 ne0, 66 आइए त्ति आपिब " इति नेटी0 ॥ 6. अवौज्झिय सं 1 सं 2 विना, नवरं ha0 प्रतौ भवयज्झिय इत्यस्ति ॥ 7. हु अज्ज जिणे य दिदेग् 60 ॥ 8. दिस्सई सं 1 cU0 विना ॥ 9. दिस्सइ सं 1 cU0 विना ॥ 10. " कंटगापहं ति अकारोऽलाक्षणिकः,... कण्टकपथस्तम्" इति पाटी0 नेटी0 ॥ 11. वह सं 1 ॥ 12. विगा saM2saM0 ॥ 13. 'णिभूसिया cU0 pA0, " उस्सियत्ति उत्सृताम्, यद्वा उस्सिय त्ति उच्छ्रित्य " इति पाटी0 ॥ 14. गच्छसि सं 1 / गमिष्यसि " इति पाटी0 / " गच्छसि सुव्यत्ययाद् गमिष्यसि " इति नेटी0 ॥ " गच्छसि त्ति [su0 317 Page #224 -------------------------------------------------------------------------- ________________ 27] दसमं दुमपत्तयं अज्झयणं 326. बुद्धे पेरिनिव्वुए चरे गोम गए नगरे व संजए । संतिमग्गं च bU~hae समयं गोयम ! मा पमायए ॥ 36 ॥ 327. बुद्धस्स निसम्म भासियं सुकहिय मट्टपदोवसोहियं । रागं दोसं च छिंदिया सिद्धिगई गए गोयमे ॥ 37 ॥ त्ति बेर्मिं ॥ ॥ दुमपत्तयं अज्झयणं समत्तं ॥ 10 ॥ 1. परिनेव्वुए सं 1 / परिनिव्वुडे सं 2 ॥ 2: " गाम त्ति सुपो लोपाद ग्रामे " इति पाटी0 / " गाम विभक्तिलोपाद् ग्रामे " इति नेटी0 / गामे cuu0॥ 3. बृंहयेः इत्यर्थः । वूहै सं 1 ॥ 4. 'यभट्ठपभोव सं 1 ॥ 5. गओ गोतमे सं 1 ॥ 6 देग्मि ॥ वृत्त 38 (7) ॥ सं 2 ॥ 7. 'त्तयं 10 ॥ ला 1 lA2 pu0 / तयं स सं 1 ॥ 8. सम्मत्तं सं 2 ॥ 131 Page #225 -------------------------------------------------------------------------- ________________ 10 15 11 एगारसमं बहुस्सुयपुज्जं अज्झयणं 328. संजोगा विप्पमुक्कस्स अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि आणुपुव्विं सुह मे ॥ 1 ॥ 329. जे यावि होइ निव्विजे थद्धे लुद्धे अनिग्गहे । अभिक्खणं उल्लवैई अविणीए अबहुस्सुए ॥ 2 ॥ 330. अह पंचहिं ठाणेहिं जेहिं सिक्खा न लब्भइई । थंभा 1 कोहा 2 पमाणं 3 rogeNaoN''lassaeNa य 4-5 ॥ 3 ॥ 331. अह अट्ठहिं ठाणेहिं सिक्खासीले त्ति वुई । a~hassire 1 सया दंते 2 न य मम्मर्मुयाहरे 3 ॥ 4 ॥ 332. नासीले 4 ण विसीले 5 न सियां ऐलोलुए 6 / अंकोहणे 7 सच्चरए 8 सिक्खीसीले त्ति वुच्चै ॥ 5 ॥ 333. अह चोईसंहिं ठणेहिं वट्टमाणे उ संजए । अविणीए बुच्चई सो उ निव्वाणं च ण गच्छई ॥ 6 ॥ 334. अभिक्खणं कोही भवै 1 पबंधं च पकुव्वैई 2 / मित्तिज्जमाणो वमई 3 सुयं लडूण मज्जेंई 4 ॥ 7 ॥ 335. अवि पावपरिक्खेवी 5 अवि मित्ते कुप्पैंई 6 / सुप्पियस्सावि मित्तस्स रहे भासह पावगं 7 ॥ 8 ॥ भै सं 1 ॥ 4. एणं 1. पालक सं 1 / पाउक्करि pA0 cU0 / / 2. वै सं 1 ॥ 3. रोगेणं आलसेण य ne0 ॥ 5. णालस्सेण pA0 / 'णालसेण सं 1 सं 2 ॥ 6. च सं 1 ॥ 7. अहसिरे सं 1 शापा0 ॥ 8. मुदाह सं 1 pA0 विना ॥ 9. सिया य भैदेग् 60 ॥ 10. भक्कोह ha0 ॥ 11. क्खासीलि तिला 2 pu0 शा 0 ॥ 12. अह चौदसहि ला 1 lA2 pu0 ha0 शापा0 ॥ 13. " चतुर्दशसंख्येषु स्थानेषु, सूत्रे तु सुब्व्यत्ययेन सप्तम्यर्थे तृतीया " इति पाटी0 नेटी0 ॥ 14. थाणेहिं ला 1 ॥ 15. य ha0 ॥ 16. ब्वाइ सं 1 sN2॥ 17. जसं 12 ॥ 18. * मेत्तेसु सं 2 / " मित्रेभ्योऽपि ... कुप्यति, सूत्रे तु चतुर्थ्यर्थे सप्तमी ॥ 19. इ सं 1 सं 2 ॥ Page #226 -------------------------------------------------------------------------- ________________ 133 su0 328-43] एगारसमं बहुस्सुयपुज्जं अज्झयणं 336. पइण्णवाई 8 दुहिले 9 थद्धे 10 लुद्धे 11 अणिग्गहे 12 / असंविभागी 13 अचियत्ते 14 अविणीए त्ति वुच्चई ॥ 9 ॥ 337. अह पण्णरसहिं ठाणेहिं सुविणीए त्ति वुई। नीयावत्ती 1 अचवले 2 अमाई 3 अकुतूहले 4 ॥ 10 ॥ 338. अप्पं च अभिक्खिआई 5 पबंधं च न कुव्वई 6 / मेत्तिज्जमाणो भयई 7 सुयं lar3e न मर्जेई 8 ॥ 11 ॥ 339. न य पावपरिक्खेवी 9 न य मित्तेसु कुप्पई 10 / अप्पियस्सावि मित्तस्स रहे कैलाण भासई 11 ॥ 12 ॥ 340. कलह-डमरवैजए 12 बुद्धे अभिजाइए 13 / हिरिमं 14 पडिसंलीणे 15 सुविणीए त्ति वुचई ॥ 13 ॥ 341. वसे गुरुकुले निचं जोगवं उवहाणवं । पियंकरे पियंवाई से सिक्खं लडुमरि ha~I ॥ 14 ॥ 342. जहा संचम्मि पयं "निहियं दुहओ वि विरायई । एवं बहुस्सुए भिक्खू धम्मो कित्ती तहा सुयं ॥ 15 ॥ 343. जहा से कंबोयाणं आइण्णे कथए सिया । से जवेण पवरे एवं भवै बहुस्सुए ॥ 16 ॥ 10 1. दुहले पाटीप्र0 cuupr0॥ 2. degccai सं 1 ॥ 3. सुविणीइ त्ति ला 1 ला 2 pu0 h0॥ 4. देग्च्चै सं 1 स 2 ॥ 5. नीयावित्ती सं 2 ला 2 pA0 ne0 cU0, चूर्णि-पाइयटीकयोः प्रत्यन्तरे वित्ती स्थाने वत्ती इत्युप्ल्भ्य्ते। नीयावत्ते h.| "नीचवर्ती-गुरुषु न्यग्वृत्तिमान्" इति पाटी0 नेत्ती0॥ 6. वै सं 1 ॥ 7. वह सं 1 ॥ 8. मित्तिज सं 1 शा. विना॥ 9. भायई सं 1 ॥ 10. जै सं 1 ॥ 11. देग्प्पइ सं 1 सं 2 ॥ 12. कल्याणम् इत्यर्थः ॥ 13. 'वजिए shaa0॥ 14. "बुद्धः-बुद्धिमान् , एतच्च सर्वत्रानुगम्यत एवेति न प्रकृतसंख्याविरोधः" इति पाटी0 नेटी0 ॥ 15. जाइगे ला 1 ला 2 pu0 / जायगे ha0 / भिमाइए pA0 ne0॥ 16. च्चै सं 1 ॥ 17. है सं 1 ॥ 18. अस्या गाथायाः पाइयटीकानेमिचन्द्रीयटीकाव्याख्यानं चूर्णिव्याख्यानाद् भिन्नस्वरूपम् , दृश्यतां पाइयटीकापत्र 348, नेमिचन्द्रीयटीकापत्र 169, चूर्णिपत्र 198 c। अपिचात्र पाइयटीकायां चूर्णिपाठमवतार्य चूर्णेभिन्नव्याख्यानपद्धतिनिरूपिताऽस्ति ॥ 19. निहित्तं सं 1 सं 2 ॥ 20. देग्यै सं 1 सं 2 ॥ 21. "भिक्खु त्ति आर्षत्वाद् भिक्षौ" इति पाटी0 नेटी0 ॥ 22. धम्म कित्तिं सं 1 ॥ 23. "कन्थकः-प्रधानोऽश्वः" इति पाटी0 नेटी0 ॥ 24. अस्से चूप्र्0॥ 25. हवै sN1विना॥ Page #227 -------------------------------------------------------------------------- ________________ 134 [su0 344 uttara'jjhayaNANi 344. जहाऽऽइण्ण समारूढे सूरे दढपरक्कमे । उभओ नंदिघोसेणं एवं भवै बहुस्सुए ॥ 17 ॥ 345. जहा~ करेणुपरिकिन्ने कुंजरे सट्ठिहायणे । बलवंते अप्पडिहए एवं भवै बहुस्सुए ॥ 18 ॥ 346. जहा से तिक्खंसिंगे जायक्खंधे विरायी। वसहे जूहाहिवई एवं भवै बहुस्सुए ॥ 19 ॥ 347. जहा से तिक्खदाढे उदग्गे दुप्फ्ण्से। सीहे मियाण पवरे एवं भवै बहुस्सुए ॥ 20 ॥ 348. जहा se vAsudeve sNkh-ckk-gdaadhre| अप्पडिहयबले जोहे एवं भवै बहुस्सुए ॥ 21 ॥ 349. जहा से चाउरते चक्कवट्टी म्हिद्द्द्धिए। चोईसरयणाहिवई एवं भवै बहुस्सुए ॥ 22 ॥ 350. जहा से सहस्सक्खे वजपाणी पुरंदरे । सक्के देवाहिवई एवं भवै बहुस्सुए ॥ 23 ॥ 351. जहा से तिमिरविद्धंसे उत्तिर्दृते दिवौकरे । जलंते इव तेएणं एवं भवै बहुस्सुए ॥ 24 ॥ 352. जहा से उडुवई चंदे नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए एवं भवै बहुस्सुए ॥ 25 ॥ 353. जहा से सौमाइयाणं कोट्ठागारे सुरक्खिए । नाणाधन्नपडिपुन्ने एवं भवै बहुस्सुए ॥ 26 ॥ 20 . 1. आकीर्णम् इत्यर्थः ॥ 2. 17 तः 30 गाथानां 'एवं भवै बहुस्सुए' इत्येतच्चतुर्थचरणस्थाने ला 1 ला 2 pu0 प्रतिषु 'एवं0' 'एवं bha0' अथवा 'एवं भव0' इत्यात्मकः संक्षिप्तः पाठोऽस्ति ॥ 3. हा से कदेग् सं 1 सं 2 shaapaa0॥ 4. क्खसंगे ला 2 ॥ 5. जायखंधे विरायै सं 1 सं 2 ॥ 6. देग्वे य सं सं 1 ॥ 7. अपडिदेग् सं 1 ॥ 8. महड्ढिए शापा0 ॥ 9. चौदस ला 1 ला 2 pu0 ह. ॥ 10. देग्रद्धंसे सं 1 ॥ 11. उच्चिढें shaa0॥ 12. देग्वायरे सं 1 विना, नवरं वागरे paa0॥ 13. सामाजिकानां लोकानाम् इत्य्र्थ्ः। सामाइयंगाणं पाटीपा0, अतस्यादिधान्यानाम् इत्य्र्थ्ः॥ 14. देग्याणं ति को सं 1 ॥ Page #228 -------------------------------------------------------------------------- ________________ 59] एगारसमं बहुस्सुयपुज्जं अज्झयणं 354. जहा सा दुमाण पवरा जंबू नाम सुदंसणा । अणाढियस्स देवस्स एवं भवै बहुस्सुए ॥ 27 ॥ 355. जहा सा नईण पवरा सलिला सागरंगमा । सीया नीलवंतपैहवा एवं भवै बहुस्सुए ॥ 28 ॥ 356. जहा से नगाण पवरे सुमहं मंदरे गिरी। नाणोसहिपज्जलिए एवं भवै बहुस्सुए ॥ 29 ॥ 357. जहा से सयंभुरमणे उदही अक्खओदए । नाणारयणपडिपुण्णे एवं भवै बहुस्सुए ॥ 30 ॥ 358. समुद्दगंभीरसमा दुरासया अचक्किया केणै दुप्पहंसया । सुयस्स पुण्णा विपुलस्स ताइणो खवेत्तु कम्मं गइमुत्तमं गया ॥ 31 ॥ 10 359. तम्हा सुयमहिद्विजा उत्तमट्ठगवेसए । jeNa'ppANaM परं चेव सिद्धिं संपाउणिजासि ॥ 32 ॥ त्ति बेमि ॥ ॥ बहुसुयपुज्जं समत्तं ॥ 11 ॥ 1. दुमाणं सं 1 ॥ 2. पवहा सं 1 ne0 pA0 zA0 नेटी. पाटीपा0 / 'प्पवहा ला 1 ला 2 pu0| देग्पमुहा ha0 ॥ 3. देग्णसंपुण्णे सं 1 / देग्णपरिपुण्णे नेमिचन्द्रीयटीकायाः हस्तलि. खितादर्श, तथा च नेत्ती0-"नानार्त्न्प्रिपूर्न्न्ः"| "नानारत्नप्रतिपूर्णः" इति पात्ती0॥ 4. केणय सं 1 ॥ 5. दुप्पहंसिया सं 1 ne0| दुप्पधंसिया cuu0॥ 6. " सुयस्स पुण्णा विउलस्स त्ति सुव्यत्ययात् श्रुतेन-आगमेन पूर्णाः-परिपूर्णाः विपुलेन" इति पाटी0 नेत्ती0॥ 7. विउलस्स सं 1 विना॥ 8. महिज्झेज सं 1 सं 2 ॥ 9. उत्तिम sN2॥ 10. देग्द्धिं पाउणेजासि सं 1 ॥ 11. बहुस्सुय सं 1 सं 2 ला 1 विना॥ 12. देग्पुजं 11 ॥ ला 1 ला.2 pu0॥ Page #229 -------------------------------------------------------------------------- ________________ 5 12 बारसमं हरिएसिजं अज्झयणं 360. सोवागकुलसंभूओ' गुणुत्तरधरो मुणी । हरिएंस बलो नाम आसि भिक्खू जींदिओ ॥ 1 ॥ 361. इरिएसण-भासाए उच्चारसमिईसु य । जओ आदाण-निक्लेवे संजओ सुसमाहिओ ॥ 2 ॥ 362. मणगुत्तो वैगुत्तो कायगुत्तो "जीण्दिओ। भिक्खट्ठा बंभइज्जम्मि जन्नवाडमुवढिओ ॥ 3 ॥ 363. तं पासिऊणमेजंतं तवेण परिसोसियं । paMtovahiu~vagaraNaM ओहसंति अणारिया ॥ 4 ॥ 364. जाईमयपंडिबद्धा हिंसगा अजींदिया । अबंभचारिणो बाला इमं वयणमब्बवी ॥ 5 ॥ 365. कैयरे आगच्छइ दित्तबैवे काले विकराले फोकणासे । ओमचेलगे पंसुपिसायभूए संकरदूसं परिहरिय कंठे 1 ॥ 6 ॥ 366. कयरे तुम इय अदंसणिजे ? काए व A~sA इह मागओ सि 1 / ओमचेलया! पंसुपिसायभूया! गच्छ क्खलाहि किमिहं ठिओ si1॥7॥ 1. ओ भणुत्तरधरो cU0 पाटीपा0 ॥ 2. हरिकेशः इत्यर्थः ॥ 3. नाम सं 1 ha0 / नामा ला 1 ॥ 4. आसी सं 1 pA0 zA0 विना ॥ 5. माहिए सं 2 ॥ 6. वयगुत्तो सं 1 सं 2 विना ॥ 7. जितेंदिगो शापा0 ॥ 8. "जन्नवाडं ति सुव्यत्ययाद् यज्ञवाटे यज्ञपाटे वा" इति पाटी0 नेटी0, नवरं 'सुब्व्यत्ययाद्' इति पाइयटीकायां नास्ति ॥ 9. ऊणं एजदेग् zA0 ॥ 10. देगुवकरणं सं 1 ॥ 11. उवहसंति सं 1 सं 2 ह. विना ॥ 12. पडिथद्धा सं 2 ह. pA0 पाटी0 मुद्रितचूर्णौ च । पडिथड्ढा ला 1 ला 2 pu0 / पडिबद्धा चूर्णिप्राचीनादर्शयोः पाटीपा0 च ॥ 13. को रे ! भाग पाटीपा0 / क(को) रे! तुम एसिध दित्तस्वे cU0, मूलस्थः पाठचूर्णी पाठान्तरत्वेन निर्दिष्टः ॥ 14. रूए सं 1 ॥ 15. विगरा सं 1 pA0 विना ॥ 16. फुक्क pu0 ला 1 pA0 / पुक्क ला 2 h0॥ 17. परिहिय सं 1 ॥ 18. ko re ! tudeg pATIpA0 / ka (ko) re! tu cuu0|| 19. tuma ettha adeg शापा0 ॥ 20. "आसा इह मागओ सि त्ति 'अचां सन्धि-लोपौ बहुलम्' इति वचनाद् एकारलोपः, मकारवालाक्षणिकः तत आशया...इह...आगतोऽसि" इति पाटी0 नेटी0, नवरं "अचां प्राकृतत्वाद् एकारलोपः" इति पाटी0 ॥ 21. खलाहि cU0, "स्खल इति परिभवगमननिर्देशः, तद्यथा--खलयस्सा उच्छ्ज्जा। अथवा अपसर अस्मात् स्थानातू" इति चूर्णिः । "खलाहि त्ति देशीपदम् , अपसरेत्यर्थः" इति पाटी0 नेटी0 ॥ Page #230 -------------------------------------------------------------------------- ________________ su0 360-73] बारसमं हरिएसिजं अज्झयण 367. जंक्खो तर्हि तिंर्दुयरुक्खवासी अणुकंपओ तस्स महामुणिस्स । पच्छायैत्ता नियगं सरीरं इमाई वयणाई उदाहरित्था ॥ 8 ॥ 368. समणो* अहं संजओ बंचारी विरओ घण- पयण-परिग्गहाओ । परप्पवित्तस्स उ भिक्खकाले अण्णस्स अट्ठा इह मागओ मि ॥ 9 ॥ 369. वियरिज्जइ खज्जई भुज्जई य अण्णं pa~bhUyaM भवयाणमेयं । जाणेह मे जायणजीविणो त्ति सेसावसेसं लहऊ तवस्सी ॥ 10 ॥ 370. उवक्खडं भोयण माहणाणं अत्तट्ठियं सिद्धमिहेगपक्खं । नैं ऊ वयं एरिसमण्ण-पाणं दाहामु तुज्झं किमिहं ठिओ सि? ॥ 11 ॥ 371. थलेसु बीर्योई वैवंति कासगा तहेव निन्नेसु य औंससाए । एयाए सद्धाए दैलाह मज्झं औराहए पुण्णमिणं तु खेत्तं ॥ 12 ॥ 372. खेत्तणि म्हं वीयाणि लोए जेंहिं पइइण्णा विरुहंति पुण्णा । जे माहणा जै-विज्जोववेया ताइं तु खेत्ताइं सुपेसइंलाई ॥ 13 ॥ 373. कोहो य माणो य वहो य जेसिं मोसं अदत्तं च परिग्गहो य । ते माहणा जाइ-vijjAvihU~NA ताई तु खेत्ताई सुपावगाई ॥ 14 ॥ 1. जक्खे zA0 ॥ 2 ha0 शा 0 ॥ 4. cU0, तथा च चूर्णि: तस्य " इति पाटी0 ॥ 10. 2. तेंदुय' ha0 पाटीप्र0 चूप्र0 / तेंदुग' सं 2 ॥ 3. 'नाइमुदा saM2 ला 1 ला णो हं सं सं 1 ॥ 5. भयारी सं 1 सं 2 विना ॥ 6. परप्पवित्तो खलु भिदेग् 'परार्थप्रवृत्तः " 1 " परस्मै प्रवृत्तं परैः स्वार्थे निष्पादितत्वेन परप्रवृत्तम्, 7. पहूयं सं 1 ॥ 8. 'णमेव । जा शापा0 ॥ 9. जाणाहि सं 1 शा 0 विना ॥ " याचन जीवनः, आर्षत्वाद् इकारः " इति पाटी0 / " याचनजीवनम् - याचनेन जीवनशीलम्, द्वितीयार्थे षष्ठी " इति नेटी0 / जायणजीवणो चूपा0 पाटीपा0 / जायणजीवणं ति तथा जायणजीवण ति शापा0 ॥ 11. भोजनम् इत्यर्थः ॥ 12. न तु व्वयं सं 1 शापा0 / न उ ब्वयं सं 260 ॥ 13. दाहामो pu0 पाटी0 / दाहामि saM1 ॥ 14. बीयाणि सं 1 ॥ 15. वयंति pA0 / घवेंति ne0 ॥ 16. " आससाए त्ति आशंसया" इति पाटी0 TI0 ॥ 17. ददाहि शापा0 / दलाहि शापा0 पाटीप्र0 ॥ 18. आराधका होधिम पुण्णखेत्तं चूर्णैः प्राचीनादर्शयोः । आराहगा होहिम पुण्णखेत्तं पाटीपा0 ॥ 19. ण्णमिदं खु सं 1 ॥ 20. खेत्ताइं शापा0 ॥ 21. अम्हे चूप्र0 ॥ 22. यत्र दत्तानि प्रादुर्भवन्ति पूर्णानि इत्यर्थः ॥ 23. पकिण्णा सं 1 विना ॥ 24. " जननं जायते वा जातिः, वेद्यतेऽनेनेति वेदः, वेद (? वेदेहिं) उपवेता वेदोपवेता, बन्धानुलोम्याद् विज्जोववेया" इति चूर्णिः । " जातिश्च - ब्राह्मणजातिरूपा, विद्या च चतुर्दशस्थानात्मिका, ताभ्यां उववेय त्ति उपेताः - अन्विताः जाति विद्योपेताः" इति पाटी0 नेटी0 ॥ 250 सलाणि cU0 पाटी0 ॥ 26. गहं च सं 1 विना ॥ 27. विहीणा सं 1 सं 2 ha0 zA0 ne0 विना ॥ 137 10 Page #231 -------------------------------------------------------------------------- ________________ 138 uttara'jjhayaNANi [su0 374374. तुम्भेऽत्थ भो ! भारहरा गिराणं अटुं न जाणेह अहिज्ज वेए । उच्चावयाई मुणिणो चरंति ताई तु खेत्ताइं सुपेसलाई ॥ 15 ॥ 375. अज्झावयाणं पडिकूलभासी पंभाससे किण्णु सगासे अम्हं । अवि एवं विणस्सौ अण्ण-पाणं न यणं दाहामु तुहं नियंठा ! ॥ 16 ॥ 376. समिईहिं मज्झं सुसमाहियस्स गुंतीहिं [तस्स जींदियस्स । जै मे न दाहित्य अहेसणिज्जं किमज्ज जण्णाण लभित्थ लाभं ? ॥ 17 ॥ 377. के एत्थ खंत्ता उवजोईया वा अज्झावया वा सह खंडिऐहिं । एयं दंडेण फलेण हंता कंठम्मि घेत्तूण खलेज जो" णं ॥ 18 ॥ 378. अज्झावयाणं वयणं सुणेत्ता उद्धाइया तत्थ बहू कुमारा । "दंडेहिं वेत्तेहिं कसेहिं चेव समागयों तं इंसि तौलयंति ॥ 19 ॥ 379. रन्नो तहिं कोसलियस्स धूया भदै त्ति नामेण aniNdiyNgii। तं पासिया संयं हम्ममाणं कुद्धे कुमारे परिनिव्ववेइ ॥ 20 ॥ 380. देवाभिओगेण निओइएणं दिन्ना मु रण्णा मणसौं न झाया । नरिंद-deviMda'bhivaMdieNaM जेणोमि वंता इसिणा स एसो ॥ 21 ॥ 381. एसो हु सो उग्गतवो महप्पा जींदिओ संजओ बंभयारी । जो मे तया नेच्छइ दिज्जमाणी पिउणा सयं कोसलिएण रण्णा ॥ 22 ॥ 382. mahA~jaso एस महाणुभौगो घोरव्वओ घोरपरक्कमो y। मा एयं हीलेहें अहीलणिजं मा सव्वे तेएण भे" निदहेजा ॥ 23 ॥ 1. भारवहा गिदेग् पाटीपा0 ॥ 2. जाणाह सं 2 ला 1 ne0 / याणाह ला 2 pu0 ह. pA0 ॥ 3. पभाससी सं 1 ॥ 4. तुमं सं 1 सं 2 ha0 विना ॥ 5. समितीसु म cU0 ॥ 6. अत्र चतुर्थ्यर्थे स्स्स्स्त्थी॥ 7. गुत्तीसु गु चूर्णिपाठसम्भवः ॥ 8. किमेत्थ शापा0 / / 9. इत्थ सं 2 ॥ 10. खेत्ता सं 1 सं 2 ॥ 11. देगिए सं 1 ॥ 12. वए सं 1 ॥ 13. "खण्डिकैः-छात्रैः" इति पाटी0 नेटी0 ॥ 14. एयं खु दंदेग् pA0 / एयं खु डंडेण सं 1 / एयं तु दंदेग् ne0 ॥ 15. "जो त्ति वचनव्यत्ययाद् ये" इति पाटी0 नेत्ती0॥ 16. "अध्यापकानाम्...एकत्वेऽपि पूज्यत्वाद् बहुवचनम्" इति पाटी0 / अज्झावयस्स सं 1 / अज्झावयस्सा cuu0॥ 17. बहवे कु शापा0 ॥ 18. डंडेहिं सं 1 ॥ 19. या तं मुणि ता ha0 शापा0 / देग्या तं मुणिं ता सं 1 ॥ 20. ऋषिम् इत्य्र्थ्ः। इसिं ला 1 pu0॥ 21. ताडयं सं 1 ॥ 22. भद्दा ति ना ha0 ॥ 23. संजय सं 1 सं 2 ha0 cU0 विना ॥ 24. देग्साभिझाया cU0 ॥ 25. जेणम्हि वंदेग् shaa0॥ 26. माणी ला 1 cuu0| माणि shaa0॥ 27. महायसो सं 1 ॥ 28. भावो घो cU0 पाटीपा0 शापा0 ॥ 29. "हे विबाधायाम् , शेषं कण्ठ्यम्" इति चूर्णिः । "हीलयत-अवधूतं पश्यत" इति पाटी0 नेटी । हीलेहि सं 2 ॥ 30. हे सं 1 ॥ 15 Page #232 -------------------------------------------------------------------------- ________________ 90 ] बारसमं हरिएसिज्जं अज्झयणं 383. एयाइं तीसे वयणाई सोच्चा पत्तीए हाए सुभासियाई । इसिस्स वेयावडियट्टयाए जक्खा कुमारे विनिवारयति ॥ 24 ॥ 384. ते घोररूवा ठिय अंतलिक्खे असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं ड्मंते पासितु भद्दा इणमाहु भुजो ॥ 25 ॥ 385. गिरिं नहेहिं खणह अयं दंतेहिं खायह । जायतेयं पाएहिं हणह जे भिक्खु अवर्मण्णह ॥ 26 ॥ 386. आसीविसो उग्गतवो महेसी घोरव्वओ घोरपरक्कमो य । अंगणिं वैं पक्खंद पयंगसेणा जे भिक्खुयं भत्तकाले वहेह ॥ 27 ॥ 387. सीसेण एयं सरणं उवेह समागया सव्वजणेण तुब्भे । जै इच्छह जीवियं वा धणं वीं लोयं पि एसो कुविओ डहेज्जा ॥ 28 ॥ 388. अवहेडियपट्टिस उत्तमंगे पंसारियाबाहु अकम्मैचेडे । nibbheriya~cche रुहिरं वमंते उड्ढम्मुहे निग्गयजीह- नेत्ते ॥ 29 ॥ 389. ते पासिया खंडिय कट्टभूए विमणो विसन्नो अह माहणो सो । इसिं पसाएइ सभौरियाओ हीलं च निंदं च माह भंते ! ॥ 30 ॥ 390. बालेहिं मूढेहिं अयाणएहिं जं हीलिया तैस्स खैमाह भंते! | महप्पसार्यौ इसिणो भवंति न हू~ मुणी कोवपरा भवंति ॥ 31 ॥ 1. सोमपुरोहितपत्न्या भद्राभिधानायाः इत्यर्थः । खत्तीए सं 2 ॥ 2. भद्दाइ सं 1 विना, नवरं भव्वाई इति ha0 ॥ 3. वाययंति cU0 पाटी0, वारयंति पाटीपा0 ॥ 4. 'तरिक्खे सं 1 ॥ 5. जण zA0 ॥ 6. वमंति सं 1 ॥ 7 दंतेण शापा0 ॥ 8. मन्नहा चूप्र0 ॥ 9. अगणि व्व ha0 / अगणी व cU0 ॥ 10. " प्रस्कन्दथ इव - आक्रमथ इव" इति पाटी0 / 11. भिक्खुवं सं 1 | भिक्खु भत्त' cU0 ॥ 12. वा एसो हु कुविओ वसुहं डहेज्जा cU0 / वा लोगं पि सं 1 विना ॥ 13. आवडिए पदेग् पाटीपा0, तथा च पाइयटीका - " आवडिए (प्रत्यन्तरे आवएडिए) त्ति सूत्रत्वाद् अवकोटितानि - अधस्ता दामोटितानि" / अवहेडिया पदेग् सं 2 / अवहेडिपट्टि ला 1 ला 2 pu0 pA0 ne0 ॥ 14. 'उत्तिमं ha0 ॥ 15. प्रसारितबाहवः अकर्मचेष्टाश्चेत्यर्थः ॥ 16. मट्ठा saM2 ॥ 17. प्रसारितलोचनानित्यर्थः ॥ 18. "खंडिय त्ति आर्षत्वात् सुपो लुकि खण्डिकान् - छात्रान् काष्ठोपमान् " इति पाटी0 / खंडिए क सं 1 सं 2 ॥ 19. भारिभो सो ही सं 2 ॥ 20. खमाहि saM1saM0 सं 2 पाटीप्र0 ॥ 21. 'तस्स त्ति सूत्रत्वात् तत्" इति पाटी0 TI0 ॥ 22. खमाहि पाटीप्र0 / 23. या मुणिणो सं 1 ॥ 24. हुं ला 1 | हूं ला 2 / हु ha0 pA0 ne0 / हु मुगी कोहपरा सं 2 / हू मुणी कोवधरा चूप्र0 ॥ "" 139 10 15 Page #233 -------------------------------------------------------------------------- ________________ 140 10 15 uttara'jjhayaNANi [ su0 391 391. पुव्विं च इण्हि च अणागयं च मणप्पओसो नैं मे अत्थि कोई । जक्खों हु वेयावडियं करेंति तम्हा हु ऐए निहया कुमारा ॥ 32 ॥ 392. अत्थं च धम्मं च वियाणमाणा तुब्भे नैं वि कुप्पह भूइपन्ना । तुब्भं तु पाए सरणं उवेमो समागया सव्वजणेण अम्हे ॥ 33 ॥ 393. a~ccemo ते महाभाग ! न ते किंचि, न अच्चिमो । भुंजाहि सालिमं कूरं नाणावंजणसंजुयं ॥ 34 ॥ 394. इमं च में अत्थि पभूयमण्णं तं भुंर्जंसू अम्ह अणुग्गहट्ठा । बाढं ति पडिच्छेइ भत्त-पाणं मासस्स ऊ पारणए महप्पा 35 ॥ 395. तेंहियं गंधोदय-पुप्फवासं दिव्वा तहिं वसुहारों य बुट्ठा । पहयाओ दुदुहीओ सुरेहिं आगासे अहोदाणं च घुई ॥ 36 ॥ 396. सक्खं खु दीसई~ ta~voviseso न दीसई जाईविसेसो कोई । सोवागपुंत्तं हरिएससाहुं जैस्सेरिसा इड्ढि महाणुभागा ॥ 37 ॥ 397. किं माहणा ! जोइसमारभंता उदएण सोहिं बहिया विमग्गेहा ? / जं मग्गहा बाहिरियं विसोहिं न तं सुदिट्ठे कुसला वयंति ॥ 38 ॥ 398. कुसं च जैवं तण-कट्ठमरिंग सायं च पायं उदगं फुर्सता । पाणाईं भूयाई विहेडयंता भुज्जो वि मंदा! पएण्करेह पावं ॥ 39 ॥ 399. कहं ca~re भिक्खु ! वयं जयामो पवाई कम्माई पैणुलयामो ? / अक्खाहि णे संजय ! जक्खपूइया ! कहं सुजद्वं कुसला वयंति ? ॥ 40 ॥ 1. पुवि च पच्छा व तहेव मज्झे मणदेग् cU0 पाटीपा0 ॥ 2. zA0 ne0 // 3. न मे कोइ अस्थि । ज सं 1 शापा0 ॥ 4. 'क्खा मे वे cU0 ॥ 5. एएहि हया शापा0 ॥ 6. न य कु सं ha0 विना ॥ 8. भागा ! सं 1 ha0 शा 0 विना ॥ 9. णे सं भुंजभो ha0 ॥ 11. च्छाई अन्न-पाणं सं 1 शापा0 ॥ 14. रा पबुट्ठा सं 1 ॥ 15. पतोसो सं 1 / पदोसो क्खा हु मे वे सं 160 / 1 ha0 ॥ 7 अच्छेमु सं 1 2 ॥ 10. * भुंजऊ सं 1 / ॥ 13. तहिं तु व या दुदेग् ला 1 ला 2 pu0 pA0 ॥ 16. दीसंति 10 / दिति चूप्र0 ॥ 17. तवप्पसाओ न चूर्णिपाठसम्भवः ॥ 18. इविसेस ला 2 ha0 zA0 pA0 ne0 // 19. कोइ सं 1 सं 2 ha0 ॥ 20. पुत्तो हरिएससाहू जदेग् पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 21. जंसेरिसा ha0 ॥ 22. 'गह zA0 ॥ 23. सुदट्ठे ha0 / सुइद्धं zA0 ॥ 24. जूयं सं 1 ॥ 25. पगरेह zA0 ॥ 26. चरेमहि इत्य्र्थ्ः॥ 27. " यजाम: - यागं कुर्मः" इति पाटी0 नेटी0 ॥ 28. पावाणि कम्माणि पणोयमाणो ha0 / पावाइ कम्माइ पुणोल्ल zA0 ॥ 29. पणोल सं 2 ॥ 12. तहियं च गं सं 1 ॥ Page #234 -------------------------------------------------------------------------- ________________ 405 ] बारसमं हरिए सिज्ज अज्झयणं 400. छज्जीवकाए असमारभंता मोसं अदत्तं च असेवमाणा । परिग्गहं इत्थिओ माण मायं एयं परिन्नाय चरंति दंता ॥ 41 ॥ 401. susaMku~DA पंचहिं संवरेहिं इह जीवियं अणवकखमणा । वोसट्टकाया sucicatta~dehA महाजयं जयई जन्नंसि ॥ 42 ॥ 402. के ते जोई ? के वैं ते जोइठींणा ? का ते सुंया ? किं व ते कारिसंगं ? / 5 हाय ते करा संति भिक्खू ? कयरेण होमेण hu~NAsi जोई ? ॥ 43 ॥ 403. तवो जोई जीवो जोइठाणं जोया सुया सरीरं कारिसंगं । ka~mmaM एहा संजैमजोग संती होमं hu~NAmi इसिणं पसत्थं ॥ 44 ॥ 404. के ते हरए ? के य ते संतितित्थे ? कइंहिं सि हाओ व रयं जहासि ? | इक्ख णे संजय ! जक्खपूइया ! ईच्छामु नाउं भवओ सैंकासे ॥ 45 ॥ 10 405. धम्मे हरए बंभे संतितित्थे णाइले अत्तपसण्णलेसे । जइंहिंसि ण्हाओ vima~lo विसुद्ध सुसीइओ पंजहामि दोसं ॥ 46 ॥ 1. " माणत्ति मानम्" इति पाटी0 ॥ 2. चरेज दंदेग् सं 2 शापा0 पाटी0, तथाच पाइयटीका" चरेज ति वचनव्यत्ययात् चरेयुः " / चरंति पाटीपा0 ॥ 3. 'संवुडे सं 1 60 cU0 पाटी0 / संवुडो सं 2 शापा0 ॥ 4. माणो सं 2 शापा0 cU0 पाटी0 ॥ 5. काभो सं 2 शापा0 cU0 पाटी0 ॥ 6. सुइच सं 1 ha0 विना ॥ 7 तदेहो सं 2 शापा0 cU0 पाटी0 ॥ 8. " जयई इति वचनव्यत्ययाद् यजन्ति " इति नेटी0 ॥ 9 नसे सं 1 ॥ 10. इ सं 1 ॥ 11. ठाणे सं 2 zA0 cU0 पाटी0 ॥ 12. श्रुवः - दर्थः इत्यर्थः ॥ 13. एधाः समिधः इत्यर्थः ॥ 14. हुणाहि सं 1 ॥ 15. जोगा सं 1 विना ॥ 16. कम्म सं 1 ne0 विना । कम्मेदा सं 2 zA0 ॥ 17. संयमयोगाः इत्यर्थः । 18. हुणामी ला 2 pA0 ॥ 19. कहिंसि ne0, तथा च नेटी0 - " कहिंसि त्ति कस्मिन् वा स्नातः " / कहिं सिणाओ zA0 / कहं सि सं 1 सं 2 ला 1 60 pA0 ॥ 20. व्व सं 1 21. आयक्ख सं 1 सं 2 ha0 शा 0 विना ॥ 22. इच्छामि सं 1 सं 2 ha0 / इच्छामो ne0 ॥ 23. सगासे सं 1 ha0 विना ॥ 24. अणाविले सं 1 सं 2 cU0 विना । " अकलुसे" इति सं 1 प्रतौ टिप्पणी ॥ 25. 'पसंतले' cU0 'पन्न चूपा0 ॥ 26. " जहिंसि त्ति यत्रास्मिन् " इति पाटी0 TI0, नवरं 'यत्रास्मिन् 'स्थाने ' यस्मिन् ' इति नेटी0 ॥ 27. विमलो विपावो सुसी' इति चूर्णिपाठसम्भवः तथाच चूर्णि : ." विमलः । विगतं पापमस्येति विगतपापः । सुशीतीभूतो " ॥ 28. सुसीलभूभो पाटीपा0 / सुसीईभूभ पहामि सं 1 ॥ 29. पयहा सं 2 शापा0 ॥ ॥ 141 Page #235 -------------------------------------------------------------------------- ________________ 142 उत्तरौज्झयणाणि [su0406406. एयं सिणाणं कुसलेहिं दिटुं महासिणाणं इसिणं पसत्थं । हिंसि बहाया विमला विसुद्धा महारिसी उत्तमं ThA~Na पत्त ॥ 47 ॥ त्ति बेमि ॥ ॥ हरिएण्सिजं समत्तं ॥ 12 ॥ 1. एयंसि पहाणं सं 1 सं 2 ॥ 2. "जहिंसि त्ति सुब्व्यत्ययाद् येन्" इति पाटी0 नेत्ती0॥ 3. ठाणं सं 2 ha0 ne0 विना॥4. पत्ते त्ति बेमि ॥ वृत्त 47 ॥ सं 2 / पत्ति ला 1 ला 2 pu0 paa0॥ 5. एस स saM11 एसिज 12 ॥ ला 1 ला 2 pu0॥ Page #236 -------------------------------------------------------------------------- ________________ तेरसमं चित्त-संभूइज्जं अज्झयणं 407. जाईपराजिओ खलु कासि नियाणं तु हत्थिणपुरम्मि । चुलणीए बंभदत्तो उववेण्णो पउमगुम्माओ ॥ 1 ॥ 408. कंपिल्ले संभूओ, चित्तो पुण जाओ पुरिमतालम्मि । सेट्टिओण्लम्मि विसाले धम्मं सोऊण पव्वइओ ॥ 2 ॥ 409. कंपिल्लम्मि य नयरे समागया दो वि चित्त्-स्ण्भूया। सुह-दुक्खफलविवागं कहेंति ते एंगमेगस्स ॥ 3 ॥ 410. चक्कवट्टी महिड्ढीओ बंभदत्तो म्हाय्सो। भायरं bahumA~NeNa इमं वयणमब्बवी ॥ 4 ॥ 411. A~simo भायरो दो वि अन्न्न्न्म्न्न्न्न्व्सान्नुगा। अण्णमण्णमणूरत्ता अन्नमन्नहिएसिणो ॥ 5 ॥ 412. दासा देसन्ने ओण्सी मिगा कालिंजरे नगे । हंसा मयंगतीराए~ सोवागा kA~sabhUmie ॥ 6 // 413. देवा य देवलोगम्मि आसि अम्हे म्हिद्द्द्धिया। इमा णो छट्ठिया जाई अण्णमण्णेण जा विणा ॥ 7 ॥ 1. राईओ सं 1 / राजइओ zA0 ॥ 2. देग्वण्णो नलिणिगु सं 1 ह. pA0 शापा0 ॥ 3. तो विय जादेग् सं 1 ha0 ॥ 4. सेटिघरम्मि शापा0 / इब्भकुलम्मि सं 2 ॥ 5. कहंति सं 2 ha0 ॥ 6. एकमेक्कस्स सं 2 zA0 ne0 पाटी0 / इक्कमिक्कस्स ला 1 ला 2 pu0 pA0 ॥ 7. देग्माणेणं सं 2 ला 2 pu0 ha0 ॥ 8. आसीमो सं 2 शापा0 / मासीमु zA0 / आसिमु शापा0 / आसिमे सं 10 ॥ 9. भायरा सं 1 ha0 zA0 cU0 विना ॥ 10. "मकारश्च सर्वत्रालाक्षणिकः" इति नेटी0 ॥ 11. देग्मणुरत्ता सं 1 ha0 ॥ 12. दसन्नये pA0 ॥ 13. आसि सं 1 ह । आसीमु मि zA0 ॥ 14. मायंग ha0 / मातंग सं 2 / मयंगतीरे सोदेग् zA0 ॥ 15. देगे चंडाला का ला 1 ला 2 pu0 शापा0 ॥ 16. कासिभूमीए ला 1 ला 2 pu0 / कासिभूमिए pA0 ne0 zA0 cU0 पाटी0 नेटी0, चूर्णि-पाइयटीकाप्राचीनादर्शे कासभूमिए इत्युप्ल्भ्य्ते। कासभूमीए सं 2 ॥ 17. इमा मे छ' सं 1 ह । इमा मि छदेग् सं 2 / इमा णो तथा इमा मे इति द्वावपि पाठौ पाइयटीकादतौ ॥ Page #237 -------------------------------------------------------------------------- ________________ 144 uttara'jjhayaNANi [su0414414. कम्मा निदाणपगडा तुमे रौयं ! विचिंतिया । तेसिं फलविवागेण विप्पओगमुवागया ॥ 8 ॥ 415. सच्च-सोयप्पगडा कम्मा मए पुरा कडा । ते अज परिभुंजामो किं नु चित्तो वि से तहा ? ॥ 9 ॥ 416. सव्वं सुचिण्णं सफलं नराणं कंडाण कम्माण न मोक्खु अस्थि । अत्येहिं कामेहिं य उत्तमेहिं A~yA ममं पुण्णफलौववेए ॥ 10 ॥ 417. जउणाहि संभूय ! महागुंभागं महिड्ढियं पुन्नफलोववेयं । चित्तं पिजाणाहि तहेव रायं ! इड्ढी जुई तस्स वि य प्पभूया ॥ 11 ॥ 418. महत्थरवा vayaNa'ppabhUyA गाहाऽणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया इंह जयंते संमणो मि जाओ ॥ 12 ॥ 419. u~codae 1 महु 2 कक्के 3 य 4 बंभे 5 पवेइया आवसही य र्म्मा। इमं गिहं वित्तंधणप्पभूयं पैसाहि पंचालगुणोववेयं ॥ 13 ॥ 420. नट्रेहिं गीएहिं य वाइएहिं नौरीजणाई परिचारयंतो । भुंजाहि भोगाइं इमाइं भिक्खू ! मम रोयई पव्वज्जा हु दुक्खं ॥ 14 ॥ 1. नास्तीयं गाथा चूर्न्नौ। कम्मा णिदाणपगया तुमे सं 1 सं 2 ॥ 2. देग्णप्पगदेग् ला 1 ला 2 pu0 pA0 ne0॥ 3. राय ! सं 1 विना ॥ 4. देग्सोयपयडा कम्मा मे पुरा सं 1 ॥ 5. "परिभुंजामो त्ति परिभुञ्जे" इति पाटी0 नेटी0 / जामो किण्णु चिसं 1 सं 2 / जामो किं तु चिदेग् shaa0॥ 6. चित्ते सं 1 विना । / 7. "से इति तानि" इति पाटी0 नेत्ती0॥ 8. "कृतेभ्यः...कर्मभ्यः... प्राकृतत्वात् सुब्ब्यत्ययः" इति पाटी0 नेटी0 ॥ 9. मोक्खो सं 2 ha0. cU0 / मोक्ख ला 2 zA0 / मुक्खु paa0॥ 10. अत्ता चूर्णः praaciinaadrshyoH|| 11. देग्ववेओ pA0 ne0॥ 12. जाणासि सं 2 ॥ 13. भावं shaapaa0॥ 14. रूया सं 1 h0॥ 15. iha'jayaMte saM1 ha0 zA0 विना । "इहेति प्रवचने, इह आर्यवत्त्वे, तेन तत्सकाशे श्रमणोऽहं जातः" इति चूर्णिः । "इह...अजयंते त्ति...आवर्जयन्ति । यद्वा...जयंत त्ति इह...यतन्ते" इति पात्ती। "इह...यतन्ते" इति नेत्ती0॥ 16. सुमणो सं 2 ha0 चूपा0 पात्तीपा0॥ 17. जाए सं 1 ॥ 18. "उच्चोदयः 1 मधुः 2 कर्कः 3 चशब्दाद् मध्यः 4 ब्रह्मा 5 च पञ्च प्रधानाः प्रासादाः प्रवेदिताः" इति पाटी0 नेटी0 ॥ 19. हाऽतिरम्मा सं 1 / हाऽइरम्मा सं 2 पात्तीपा0॥ 20. चित्तधणसं 10 zA0 नेटी. पाटीपा0 ॥ 21. पसाह सं 2 ॥ 22. "नारीजनान् परिचारीकुर्वन्" इति पाटी0 / "नारीजनान् परिवारयन्" इति नेटी0 / नारीजणाहिं सं 1 सं 2 ह. ne0 विना। "णारीहि य...परिचारयंतो" इति चूर्णिः । / 23. परिपालयंतो सं 160 / परियार zA0 / परिवार ला 1 ला 2 pu0 शापा0 ne0 / पवियारयंतो पाटीपा0, अत्र च पाइयटीका- "प्रविचारयन्-सेवमानः" ॥ 24. "भोगानिमान्..., सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः" इति पाटी0 ॥ 25. रोयै सं 1 सं 2 h.॥ Page #238 -------------------------------------------------------------------------- ________________ 28] तेरसमं चित्तसंभूइजं अज्झयणं 421. तं पुव्वनेण कयाणुरागं नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही चित्तो इमं वक्कमुदाहरित्था ॥ 15 ॥ 422. सैन्यं विलवियं गीयं सव्वं नहं विडंबियं । सव्वे आभरणा भारा सव्वे कामा दुहावहा ॥ 16 ॥ 423. बौलाभिरामेसु दुहावहेसु न तं सुहं कामगुणेसु रायं ! / विरत्तकामाण तवोधणाणं जं भिक्खुणं सीलगुणे रयाणं ॥ 17 ॥ 424. नरिंद ! जाई a~dhamA नराणं सोवागश्2AI दुहओ गाणं । जहिं वयं सव्वजणस्स वेसां वेंसीय सोवागनिवेसणेसु ॥ 18 ॥ 425. तीसे य जाईय उ पावियाए त्था मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ 19 ॥ 426. सो दाणि "सिं राय ! mahANubhA~go महिडिओ पुण्णफलोववेओ । इतु भोगाई असासयाई अदाणहेउं अभिनिक्खमाहि ॥ 20 ॥ 427. इह जीविए राय ! असासयम्मि धणियं तु पुन्नाई अकुव्वमाणो । से सोई मच्चुमुहोवणीए धम्मं अकाऊण पैरम्मि लोए ॥ 21 ॥ 428. जहेह सीहो वै मियं गहाय मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालम्मि तेम्मंसहरा भवंति ॥ 22 ॥ 1. धम्मे ठिलो सं 1 | धम्मट्टिओ ha0 ॥ 2. वयणमु' सं 2 ला 1 ला 250 pA0 ne0 पाटीपा0 ॥ 3. सव्वं गीयं विलवियं सव्वं सं 1 ॥ 4. विडंबणा pA0 शापा0 cU0 ॥ 5. नास्तीयं गाथा चूर्णौ । "बालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातम्, क्वचित् तु दृश्यत इत्यस्माभिरुन्नीतम् । " इति पाटी0 ॥ 6. अहमा सं 1 विना ॥ 7. दुहा गंदेग् सं 2 ॥ 8. " प्राकृतत्वाद् बहुवचनम् " इति नेटी0 / आवां सर्वजनस्य द्वेष्यौ इत्यर्थः ॥ 9. वेस्सा zA0 / पेसा सं 1 / पेस्सा सं 2 ॥ 10. " वसीय त्ति अवसाव - उषितौ " इति पाटी0 TI0 ॥ 11. जाईइ सं 1 ha0 cU0 विना ॥ 12. " वुत्थ त्ति उषितौ, मु इत्यावाम्" इति पाटी0 / वुच्छा मुला 2 pA0 ne0 शा 0 ॥ 13. दुगंछ सं 1 pA0 विना ॥ 14. " सिं ति पूरणे, अथवा दाणिसिं ति देशीभाषया इदानीम्' इति पाटी0 ॥ 15. भावो शापा0 ॥ 16. जहित्तु cU0 ॥ 17. भोगानशाश्वतान् इत्यर्थः ॥ 18. आयाणमेवा अणुचिंतयाहि cU0 पाटीपा0 ॥ 19. सोवै सं 1 / सोअइ ला 1 pu0 pA0 ॥ 20. परंसि zA0 ॥ 21. 'वेति पूरणे" इति पाटी0 TI0 ॥ 22 तम्मि + अंसहरा = तम् सहरा । " तस्मिन् - जीवितान्तरूपे अंशं प्रक्रमाजीवितव्यभागं धारयन्ति - ... रक्षन्तीत्यंशधराः " इति पाटी0 TI0, "अथवा अंश:- दुःखभागस्तं हरन्ति - अपनयन्ति ये ते अंशहरा : " इति पाटी0 / तम्मिस' सं 1 चूर्णिप्राचीनादर्शयोश्च । तम्मिस सं 260 ॥ " 10 145 10 15 Page #239 -------------------------------------------------------------------------- ________________ 146 उत्तरौज्झयणाणि [su0 429429. न तस्स दुक्खं विभयंति नायओ न मित्तवग्गा न सुया न बंधवा । एगो सयं पञ्चणुहोइ दुक्खं कत्तारमेवा अणुजाइ कम्मं ॥ 23 ॥ 430. चेच्चा दुपयं च चउप्पयं च खेत्तं गिहं धणे धन्नं च सव्वं । सकम्मबीओ अवसो पयाइ परं भवं सुंदर पावगं वा ॥ 24 ॥ 431. तमेगयं तुच्छसरीरगं से चिईगयं देहिय उ पावगेणं । भन्जा य पुत्तो वि य नायओ ये दायारमण्णं अणुसंकमंति ॥ 25 ॥ 432. उवणिजइ जीवियमप्पमायं वणं जरा हरै नरस्स रायं ! / paMcAlarA~yA ! वयणं सैंणाहि मा कासि कएण्म्माणि महालयाणि ॥ 26 ॥ 433. अहं पि जाणामि जहेह साहू ! जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति जे दुजया अजो! अम्हारिसेहिं ॥ 27 ॥ 434. हत्थिणपुरम्मि चित्तौं ! दळूणं नरवई मेहिड्ढीयं । कामभोगेसु गिद्धेणं निदाणमसुहं कडं ॥ 28 ॥ 435. तस्स मे अपडिकंतस्स इमं एयारिसं फ्ल्ण्। जाणमाणो वि जं धम्मं कामभोगेसु मुच्छिओ ॥ 29 ॥ 436. नागो जहा पंकजलावसन्नो दटुं थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा न भिक्खुणो मग्गमणुव्वयामो ॥ 30 ॥ 15 1. नाइओ ला 1 ला 2 pu0 zA0 ॥ 2. मित्तजणया न ha0 ॥ 3. एको सं 2 zA0 / इक्को ला 1 ला 2 pu0 paa0॥ 4. रमेव सं 1 ह. विना, नवरं रमेवं pA0 ne0 ॥ 5. "धण त्ति धनम्" इति पाटी0 ॥ 6. सव्वं । कम्मप्पबीमो सं 2 पाटी0, तथा च pAiyaTIkA"karmaivAtmano द्वितीयमस्येति कर्मात्मद्वितीयः" / स्व्व्ण्। सकम्मबीओ ला 1 ला 2 pu0 zA0 / "स्वकर्मद्वितीयः-आत्मकर्मसहायः" इति नेत्ती0॥ 7. "सुंदर त्ति बिन्दुलोपात् सुन्दरम्" इति पाटी0 नेत्ती0॥ 8. तं एकं तु सं 2 shaa0| तं एगं तु ha0 चूप्र्0॥ 9. चितीकयं सं 1 / चिईकयं h0॥.10. दज्झइ पाह0 / डज्झइ पा सं 1 / डझिय पादेग् ne0 / दहिउं पादेग् paa0॥ 11. पुत्ता सं 1 ह. pA0 cU0 shaa0॥ 12. म ला 1 paa0॥ 13. रायं! चूप्र्0॥ 14. सुणेहि सं 2 चूप्र्0॥ 15. कम्माइं महालयाई सं 1 60 cU0 पाटी0 नेटी0 विना॥ 16. देग्णामि जो एल्थ सारो जं चूपा0 पात्तीपा0॥ 17. 'जे दुजया' इत्येतत्पाठस्थाने चूर्णावयं दुरवगमः पाठ उपलभ्यते-" असिद्धिधा नाम अविनीततृष्णाः" ॥ 18. "चित्ता इति आकारोऽलाक्षणिकः, हे चित्र !" इति पाटी0 ॥ 19. महिड्ढियं सं 1 ha0 zA0 विना ॥ 20 देग्मभोगेण गि h0॥ 21. "तस्स त्ति सुब्व्यत्ययेन तस्माद् निदानात्" इति पाटी0 नेटी0 ॥ 22. अप्पडिदेग् ला 2 pu0 ह. pA0 ne0॥ 23. जो सं 1 ॥ Page #240 -------------------------------------------------------------------------- ________________ 147 41] तेरसमं चित्तसंभूइजं अज्झयणं 437. अच्चेइ कालो तूरंति राइओ न यावि भोगा पुरिसाण निचा । u~vecca भोगा पुरिसं चयति दुमं जहा खीणफलं व पक्खी ॥ 31 ॥ 438. जेइ ता सि भोगे चइउं असत्तो अन्जाइं कम्माई करेहि रायं ! / धम्मे ठिओ सव्वपयाणुकंपी तो होहिसि देवो इओ विउव्वी ॥ 32 ॥ 439. न तुज्झ भोए चइऊण बुद्धी गिद्धो सि आर्ण्भ्-प्रिग्घेसु। 5 मोहं कओ एत्तिओ विप्पलावो गच्छामि रायं ! आमंतिओ सि ॥ 33 ॥ 440. पंचालराया वि य बंभदत्तो साहुस्स तस्सा वयणं अकाउण्। अणुत्तरे भुंजिय कामभोए अणुतरे सो नरए पविट्ठो ॥ 34 ॥ 441. चित्तो वि कामेहिं विरत्तकामो उदत्तचारित्त-तवो म्हेसी। अणुत्तरं संजैम पालैत्ता अणुत्तरं सिद्धिगई गओ ॥ 35 ॥ त्ति बेमि ॥ 10 ॥ चित्त-संभूइज्जं समत्तं ॥ 13 ॥ 1. पुरिसस्स नि सं 1 ह. चूर्णिप्राचीनादर्शयोश्च ॥ 2. निच्चं सं 1 ॥ 3. उविञ्च सं 1 सं 2 विना॥ 4. जहंति cuu0॥ 5. जै तं सि सं 2 ला 1 ला 2 pu0 नेटी. पात्तीपा0॥ 6. तं paa0॥ 7. "मोहं ति मोघं-निष्फलं यथा भवति एवम् , सुब्ब्यत्ययाद् मोघः-निष्फलः मोहेन वा" इति पात्ती0॥8. गच्छाम 10 ॥ 9. "आमन्त्रितः-सम्भाषितः, अनेकार्थत्वाद धातूनां पृष्ठो वा" इति पाटी0 नेत्ती0॥ 10. तस्स सं 2 pA0 zA0 ॥ 11. उदग्गचा सर्वेष्वपि सूत्रादर्शेषु, नवरं विरत्तचा इति ह. प्रतौ; चूर्णि-पाटी0-नेटी0सम्मतः उदत्तचा' इति पाठो नोपलब्धोऽस्माभिः कस्मिंश्चिदपि सूत्रादर्शे ॥ 12. संयमम् इत्यर्थः ॥ 13. 'मि॥ वृत्त 35 ॥ चित्तसं 2 ॥ 14. इज 13 ॥ ला 1 ला 2 pu0॥ Page #241 -------------------------------------------------------------------------- ________________ 5 10 15 14 चौदसमं उसुयारिजं अज्झयणं 442. देवा भवित्ताण पुरे भवम्मी केई चुया एगविमाणवासी । पुरे पुराणे उसुयारनामे खाए समिद्धे सुरलोयरम्मे ॥ 1 ॥ 443. सकम्मसेसेण पुराकएणं कुलेसुंदग्गेसु य~ ते पसूया । निव्विण्ण संसारभया जैहाय जिणिंदमग्गं सरणं पवण्णा ॥ 2 ॥ 444. पुमत्तमागम्म कुमार दो वि पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती य ta~hosuyAro rAya'ttha देवी कमलावई य ॥ 3 ॥ 445. जाई - जरा -मनुभयाभिभूया बहिंविहाराभिनिविट्टचित्ता । संसारचक्कस्स विमोक्खणट्ठा दट्ठूण ते कामगुणे विरत्ता ॥ 4 ॥ 446. पियपुत्तगा दोन्निं वि माहणस्स सकम्मसीलस्स पुरोहियस्स । सरित्तु पोरीणिय तत्थ जाई तहा सुचिण्णं तव संजमं च ॥ 5 ॥ 447. ते कामभोगेसु असज्जमाणा माणुस्सएसुं जे यावि दिव्वा । मोक्खाभिकंखी abhijAyasa~DDhA तायं उवागम्म I उदाहु ॥ 6 ॥ 448. असासयं दट्टु इमं विहारं बहुअंतरायं न य दीहमाउं । तम्हा गिहंसि न 'रैंरिं लभामो आमंतयामो चरिस्सीमो मोणं ॥ 7 ॥ << 1. इसुयार pA0 शापा0 ॥ 2. सुदत्ते इति चूर्णि पाइयटीकासम्मतः पाठः तथाच तद्वयाख्या--- 'उदत्ताई जाई जाईए कुलेण घणेण य" इति चूर्णिः, "कुलेषु... उदात्तेषु - उच्चेषु " इति पाटी0 / सु उग्गे सं 2 60 शापा0 / सुयग्गेसु सं 1 / मूलस्थः पाठः ला 1 ला 2 pu0 ne0 प्रतीनाम् । 0 "( 'कुलेषु उदग्रेषु - उच्चेषु" इति नेटी0 ॥ 3. उ cU0 ॥ 4. " निव्विण्ण त्ति आर्षत्वाद् निर्विण्णाःउद्विग्नाः" इति पाटी0 नेटी0 ॥ 5. " परित्यज्य भोगादीनिति गम्यते " इति पाटी0 नेटी0 ॥ 6. "कुमार त्ति कुमारौ " इति पाटी0 TI0 ॥ 7. दो वी ला 1 ला 2 pu0 zA0 / बेचि saM2 ॥ 8 तहेसु pA0 शापा0 ॥ 9. भूए सं 1 सं 2 ha0 पाटीपा0 | 10. द्वावपि इत्यर्थः ॥ 11. "" पोराणिय त्ति सूत्रत्वात् पुराणामेव पौराणिकीम्" इति पाटी0 TI0 ॥ 12. " तपः - अनशनादि, प्राकृतत्वाद् बिन्दुलोपः ॥ 13. सद्धा ला 2 pu0 pA0 ne0 ॥ 14. तिमं सं 2 ॥ 15. रयं ला 1 ॥ 16. स्सामि सं 1 / सामि ne0 / 'स्सामु zA0 / 'सामु pA0 ॥ 0 Page #242 -------------------------------------------------------------------------- ________________ 149 su0442-57] चौदसमं उसुयारिजं अज्झयणं 449. अह तायओ तत्थ मुणीण तेसिं तवस्स वाघायकरं वयासी । इमं वयं वेयविदो वयंति जहा न होई असुयाण लोगो ॥ 8 ॥ 450. अहिज वेए परिविस्स विप्पे पुत्ते परिट्ठप्प 'गिहंसि ज्या!| भोचा णं भोए सह इत्थियाहिं आरण्णगा होह मुणी पसत्था ॥ 9 ॥ 451. सोयग्गिणा आयगुणिंधणेणं मोहानिला पन्जलणाहिएणं । 5 संतत्तभावं परितप्पमाणं लओण्लप्पमाणं बहुहा बहुं च ॥ 10 ॥ 452. पुरोहियं तं कमसोऽर्गुणेतं निमंतयंतं च सुए धणेणं । जहक्कम कामगुणेहिं चेव कुमारगा ते पसमिक्ख वकं ॥ 11 ॥ 453. वेया अधीया न भवंति ताणं, भुत्ता दिया ऐति तमं तमेणं । जाया य पुत्ता न भवंति ताणं, को नाम ते अणुमण्णेन्ज एवं ? ॥ 12 ॥ 10 454. खणमेत्तसोक्खा बहुकालदुक्खा पैकामदुक्खा a~nikAmasokkhA । संसारमोक्खस्स विपक्खभूया खाणी अणत्थाण उ काम्भोगा॥13॥ 455. परिव्वयंते अनियत्तकामे अहो य राओ परितप्पमाणे । अण्णप्पमत्ते धणमेसमाणे पप्पोति मचुं पुरिसे जरं च ॥ 14 ॥ 456. इमं च मे अत्थि इमं च नत्थि इमं च मे कि, इमं अकिञ्च । तं एवमेवं लालप्पमाणं हेरा हरति त्ति कहं पमाओ ? ॥ 15 ॥ 457. धणं पभूयं सह इंत्थियाहिं सयणा तहा कामगुणा पैकामा । तवं कए तप्पइ जस्स लोगो तं सव्व साहीणमिहेव तुभ ॥ 16 ॥ 1. वाच्मित्य्र्थ्ः। वई शापा0 ॥ 2. न होही ला 1 ला 2 pu0॥ 3. असुतानां परलोक इत्यर्थः । असुदाण सं 2 ॥ 4. पडिट्ठ पाटी0, परिट्ठ पाटीपा0 ॥ 5. गिहिंसि सं 1 ॥ 6. "ण इति वाक्यालङ्कारे" इति पाटी0 नेटी0 ॥ 7. लोलप्प सं 2 / लोलुप्प paa0॥ 8. देग्णुणितं ला 160 zA0 / देग्णुणंतं ला 2 पु. pA0 ne0 ॥ 9. गुणेसु सं 2 ला 1 ला 2 pu0 पात्तीपा0॥ 10. "वाक्यं...उक्तवन्तौ इति गम्यते" इति पाटी0 नेटी0 ॥ 11. अहीया सं 1 सं 2 विना ॥ 12. भुजा पाटी0 ॥ 13. पगाम सं 1 ha0 cU0 विना ॥ 14. अणिगाम paa0॥ 15. विवक्ख सं 1 h0॥ 16. पप्पुत्ति ला 1 ला 2 pu0 pA0 / पप्पेइ h0| पप्पोत्ति ने। "पप्पोति ति प्राप्नोति" इति पाटी0प्राचीनादर्श ॥ 17. पुरिसो सं 1 सं 2 60 zA0 विना ॥ 18. किच्चं सं 1 / किञ्चमिमं ne0॥ 19. तेवमेतं सं 2 ॥ 20. "हराः-दिनरजन्यादयो व्याधिविशेषा वा" इति पात्ती0॥ 21. "यद्यपि तयोः स्त्रियस्तदा न सन्ति तथापि तदवाप्तियोग्यताऽस्तीति तासामभिधानमिति" इति पाटी0 नेटी0 ॥ 22. पगामा सं 1 विना॥' 23. सर्वमित्यर्थः ॥ 24. "तुब्भं (मुद्रिते 'तुझं') ति सूत्रत्वाद् युवयोः" इति पात्ती0॥ Page #243 -------------------------------------------------------------------------- ________________ 150 5 uttara'jjhayaNANi [su0458458. धणेण किं धम्मधुराधिगारे सयणेण वा कामगुणेहिं चेव ? / समणा भविस्सामो गुणोहधारी bahi~vihArA अहिगम्म भिक्खं ॥ 17 ॥ 459. जहा य अग्गी औरणीअसंतो खीरे घयं तेलमहा तिलेसु । एमेव जाया ! सरीरंसि सत्ता सम्मुच्छई नासइ नावचिट्टे ॥ 18 ॥ 460. नो इंदियग्गेज्झो अमुत्तभावा अमुत्तभावा वि य होइ निचो । अज्झत्थहेउं niyaya'ssa बंधो संसारहेउं च वयंति बंधं ॥ 19 ॥ 461. जहा वयं धम्ममयाणमाणा पावं पुरा कम्ममकासि मोहा । ओरुंब्भमाणा परिर क्खियंता तं नेव भुजो वि समायरामो ॥ 20 ॥ 462. अब्भाहयम्मि लोयम्मि सव्वओ परिवारिए । अमोहाहिं पडतीहिं गिहंसि न 'रई लभे ॥ 21 ॥ 463. केण अब्भाहओ लोगो 1 केण वा परिवारिओ । का वा अमोहा वुत्ता 1 जाया ! चिंतावरो hu~mi ॥ 22 ॥ 464. मन्चुणाऽब्भाहओ लोगो, जराए पेण्रिवारिओ। अमोहा रयणी वुत्ता एवं ताय ! वियाह ॥ 23 ॥ 465. जा जो वच्चै रयणी न सा पडिनियत्तई । a~dhamma कुणमाणस्स अफला जंति" राइओ ॥ 24 ॥ 15 1. शहिगा सं 1 cU0 विना॥ 2. स्सामु सं 1 सं 2 cU0 विना॥ 3. अभिग सं 1 विना॥ 4. अरणीओ+ असंतो= arnniiasNto। "अरणीओ त्ति अरणित:-अमिमन्यनकाष्ठात्" इति पाटी0 नेटी0 / araNIu'saMto ला 2 paa0॥ 5. सरीरम्मि ला 1 pA0 ne0॥ 6. "सम्मूर्च्छन्ति...नश्यन्ति...न पुनः अवतिष्ठन्ते" इति पाटी0 नेत्ती0॥ 7. यग्गेज्झे सं 2 / यग्गेज्झ zA0 ne0 / यग्गेज्झु ला 1 ला 2 pu0 pA0 ॥ 8. "अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः..., नियतः...अस्य-जन्तोर्बन्धः" इति पाटी0, चूर्णि-नेटी0व्याख्याऽप्येतदर्थप्रतिपादिकाऽस्ति ॥ 9. मोरंभमा ha0 / मोरुज्झमा ला 1 ला 2 pA0 ne0 ॥ 10. रक्खयं ला 1 pA0 ॥ 11, 15, 18. परियारि सं 1 h0॥ 12. गिहंसिं सं 1 / गिहिसि ला 1 pu0॥ 13. रयं ha0 ॥ 14. "लमे त्ति लभावहे" इति पात्ती0॥ 16, 19. वोत्ता ha0 ॥ 17. "हुमि त्ति भवामि" इति पाटी0 नेटी0 / हुमे सं 1 zA0 ॥ 20. देग्णहा सं 1 ॥ 21. जा गच्छइ सं 1 चूर्णेः प्राचीनादर्शे च ॥ 22. देग्त्तै सं 1 ॥ 23. महम्म सं 1 सं 2 विना ॥ 24. अहला pA0 ॥ 25. होंति सं 1 ॥ Page #244 -------------------------------------------------------------------------- ________________ 72] चौदसमं उसुयारिजं अज्झयणं 466. जो जा वैचै रयणी न सा पडिनियत्तई । धम्मं च कुणमाणस्स संफला जंति राइओ ॥ 25 ॥ 467. एगओ संवसित्ता णं दुंहओ स्म्म्त्त्स्ण्जुया। पच्छा जाया ! गमिस्सामो भिक्खमाणा कुले कुले ॥ 26 ॥ 468. jessa'tthi मन्चुणा सक्खं जस्स ca'tthi पलायणं । जो जाणइ न मरिस्सामि सो हु कंखे सुंए सिया ॥ 27 ॥ 469. अजेव धम्म पडिवजयामो जहिं पवण्णा न पुन्न्ब्भ्वामो। अणागयं नेव य अस्थि किंचि सद्धाखमं Ne"viNaittu रागं ॥ 28 ॥ 470. पहीणपुत्तस्स हु नत्थि वासो, वासिहि ! bhikkhAyariyA~e कालो। साहाहिं रुक्खो la~bhaI समाहिं छिन्नाहिं साहाहिं तमेव खान्नुण्॥29॥ 10 471. पंखाविहूणो वै जहेव पक्खी भिञ्चविहूणो व रणे न्रिण्दो। विवण्णसारो वणिओ व पोएं पहीणपुत्तो मि तहा अहं पि ॥ 30 ॥ 472. सुसंभिया कामगुणा ईमे ते संपिंडिया अग्गरसा प्भूया। भुंजामु ता कामगुणे पएण्कामं पच्छा गमिस्सामो पहाणमग्गं ॥ 31 ॥ 1. नास्तीयं गाथा सं 2 प्रतौ ॥ 2. गच्छइ सं 1 चूर्णिप्राचीनादर्शयोश्च ॥ 3. देग्त्तै सं 1 ॥ 4. तु pu0 / तु च pA0 ॥ 5. सहला lA2 pu0॥ 6. होति सं 1 ॥ 7. वलित्ता चूर्णिप्राचीनादर्शयोः ॥ 8. "दुहओ त्ति अम्हे दो वि जणाई" इति चूर्णिः । "दुहतो त्ति द्वयं च द्वयं च द्वये-आवां युवां च, व्यक्त्यपेक्षया बहुवचनम्, पुरुषप्राधान्याच्च पुंल्लिङ्गता" इति पात्ती0॥ 9. jassa'ja ! cU0, तथाच चूर्णिः- "जस्स त्ति निद्देसे, अज ! त्ति आमन्त्रणम्" ॥ 10. ssa asthi lA 1 / degssa nasthi laarsN0|| 11. जाणेइ ला 1 ला 2 pu0 शा. पात्तीप्र्0॥ 12. सुते सं 2 ॥ 13. "जहिं ति आर्षत्वाद् यं धर्मम्" इति पाटी0 नेटी0 ॥ 14. किंची सं 1 सं 2 विना॥ 15. "णे इति नः-अस्माकम्" इति पाटी0 नेत्ती0| नो लारसं0 paa0॥ 16. देग्याइ सं 1 ह. विना, नवरं याते सं 2 ॥ 17. लुक्खो ला 2 ॥ 18. लभए सं 2 / लहए ला 1 ला 2 pu0 ne0 ॥ 19. समाही सं 1 ॥ 20. "खाणुं ति स्थाणुं जनो व्यपदिशतीत्युपस्कारः" इति पाटी0 नेटी0 ॥ 21. पक्खावि pu0 ha0 ne0 ॥ 22. व्व zA0 ॥ 23. भिच्चावि सं 1 10 / भिच्चाविहीणो ला 1 / भिच्चव्विहू pA0 ne0 ॥ 24. व pu0 pA0 ne0॥ 25. य ह ॥ 26. "पोते-प्रवहणे भिन्ने इति गम्यते" इति पाटी0 नेटी0 ॥ 27. इमेए सं सं 1 ह । "इमे...ते-तव" इति पाटी0 नेटी0 ॥ 28. रसप्पभू' ला 1 ला 2 pu0 zA0 / रस[प्पभू सं 2 ॥ 29. भुंजाहि ह । भुंजामो नेटी0 ॥ 30, पगाम सं 1 सं 2 cU0 विना ॥ 31. देग्स्सामु सं 1 ha0 cU0 विना। स्साम ला 1 ॥ Page #245 -------------------------------------------------------------------------- ________________ 152 10 uttara'jjhayaNANi [su0 473 473. भुत्ता रसा भोई ! जहाति णे' वओ, न जीवियट्ठा पयहामि भोए । लाभं अलाभं च सुह च दुक्खं संचिक्खमाणो चएण्रिस्सामि मोणं ॥ 32 ॥ 474. मा हू तुम सोयरियाण संभरे जुन्नो व हंसो पंडिसोयगामी । भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खाचरिया विहारो ॥ 33 ॥ 475. जहा य 'भोई ! तणुयं भुजंगमो निम्मोर्येणं heca paile mute / 'eNmee जाया पयहंति भोए ते" हं कहं नाणुगमिस्सेमेक्को 1 ॥ 34 ॥ 476. छिंदित्तु जालं अबलं व रोहिया मच्छा जहा कामगुणे पहाय । धोरेजेंसीला तवसा उदारा धीरा हु भिक्खायरियं चरंति ॥ 35 ॥ 477. नहे व्वै कोंचों समैक्कमंता तैयाणि जालाणि दैलितु हंसा । पएण्लिंति पुत्ता य पई य मज्झं ते हं कहं नाणुगमिस्समेक्का ? ॥ 36 ॥ 478. पुरोहियं तं ससुयं सदारं socca'bhinikkhamma पहाय भोगे कुटुंबसारं विउलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ 37 ॥ 28 / 29 11. " हे भवति !" ॥ 12. भुयंगो ( ग ) - भुयंगे ni0 pA0 ॥ 1. " भोति त्ति हे भवति !" इति पाटी0 प्राचीनादर्शे ॥ 2. णो ne0 ॥ 3. " संचिक्खमाणो सहमाणो इत्यर्थः " इति चूर्णि: / " संचिक्खमाणो त्ति समतया ईक्षमाणः " इति पाटी0 नेटी0 ॥ 4. चरिसामि सं 1 pA0 ne0 / चरिस्सामो सं 2 ha0 ॥ 5. तुमे saM1 ha0 ॥ 6. सोदरि सं 2 pA0 0 | सोभरि pu0 ॥ 7 जिन्नो सं 1 ha0 ॥ 8. पडित्तगा सं 2 ला 1 ला 2 pu0 / पडिसोत्ता zA0 ॥ 9. भोगानित्यर्थः ॥ 10. क्खायरि सं 1 ha0 विना ॥ पाटी0; भोगि! पाटीपा0, तथाच पाटी0 - " भोगि ! त्ति हे भोगिनि !" मोसं 2 / भुयंगो निदेग् ला 1 ला 250 शा 0 ne0 / भुजंगे निदेग् 60 / 13. निमोण सं 160 ॥ 14. हिच्च सं 1 सं 2 ha0 ne0 विना ॥ 15. " पर्येति - समन्ताद् गच्छति " इति पाटी0 नेटी0 / पलाइ सं 1 ha0 cU0, तथाच चूर्णिः - " पलाइ - गच्छति ॥ 16. मुत्तो ha0 zA0 pA0 ॥ 17. " एमेए ति एवमेतौ " इति पाटी0 TI0 / इमे ते जाया पाटीपा0, तथाच पाटी0 - " पठ्यते च - इमे ति त्ति, अत्र च तथेति गम्यते, ततस्तथेमौ ते - तव जातौ - पुत्रौ " ॥ 18. तो ला 1 ला 2 pu0 ॥ 19. स्स एगो सं 160 / समिको सं 1 सं 2 ha0 ne0 शा 0 विना ॥ 20. धोरेयसी सं 1 सं 2 ha0 दिना ॥ 21. व सं 1 सं 2 विना ॥ 22. कुंचा सं 1 सं 2 ha0 विना ॥ 23 तताइं जालाई सं 2 ne0 ॥ 24. दलेंतु सं 1 | दलेति 60 | दलेत्तु ne0 ॥ 25 पर्लेति ha0 " पलिति त्ति परियन्ति - समन्ताद् गच्छन्ति " इति नेटी0 पाटी0 ॥ 26. स्स एक्का सं 1 / समिक्का सं 2 zA0 ne0 विना ॥ 27. श्रुत्वा इत्यर्थः । सुच्चा सं 1 सं 2 ha0 विना ॥ 28. भोए सं 160 विना, नवरं भोते सं 2 ॥ 29. " तद् इति यत् पुरोहितेन त्यक्तम् गृह्णन्तमिति शेषः " इति पाटी0 TI0 ॥ " zA0 ne0 cU0 / , Page #246 -------------------------------------------------------------------------- ________________ 86] 153 चौदसमं उसुयारिजं अज्झयणं 479. वंतासी पुरिसो रायं ! न सो होइ प्स्ण्सिओ। माहणेण परिचत्तं धणं आदाउमिच्छसि ॥ 38 ॥ 480. सव्वं जगं जैइ तुहं सव्वं वा वि धणं भवे । सव्वं पि ते अपज्जत्तं नेव ताणाए तं तव ॥ 39 ॥ 481. मएण्रिहिसि रायं ! जया तया वा मणोरमे कामगुणे पहाय । एक्को हु धम्मो नरदेव! ताणं, न विजए अन्नमिहेहैं किंचि ॥ 40 ॥ 482. नाहं रमे पक्खिणि पंजरे वा संताणछिन्ना चरिसामि मोणं ! अकिंचणा उज्जुकडा निरामिसा परिग्गहारंभनियत्तदोसा ॥ 41 ॥ 483. दवग्गिणा जहाऽरन्ने डज्झमाणेसु जंतुसु । अन्ने सत्ता पैमोयंति राग-दोसवसं गया ॥ 42 ॥ 484. एवमेव वयं मूढा कामभोगेसु मुच्छिया । DajjhamA~NaM न बुज्झामो rA~ga-दोसग्गिणा जयं ॥ 43 ॥ 485. भोगे भोची वमित्ता य लहुभूयविहारिणो । आमोयमाणा गच्छंति दिया~ कामकमा इव ॥ 44 ॥ 486. इमे य बैंद्धा फंदंति मम hattha'jjamAgayA / वयं च सत्ता कामेसु भविस्सामो जहा इमे ॥ 45 ॥ 1. वान्तभोजी इत्यर्थः ॥ 2. भाइउ सं 2 ॥ 3. जै तवं सं 1 0 / जै तव cU0 ॥ 4. "तुई ति तव" इति पाटी0 नेत्ती0॥ 5. ताणाय सं.1ha0 विना ॥ 6. तहा ला 2 ॥ 7. मरिहसि सं 20 ॥ 8. वहाय saM2 / विहाय shaa0॥ 9. इक्को ला 1 ला 2 pu0 pA0 ne0 ॥ 10. विजई सं 1 ha0 विना ॥ 11. अजमिदेग् paa0॥ 12. देग्मिवे(धे)ह सं 1 / "इहेह इति वीप्साभिधानं सम्भ्रमख्यापनार्थम्...; यदि वा इह इति लोके, इह इत्यस्मिन् मृत्यौ धर्म एवैकनाणं मुक्तिहेतुत्वेन, नान्यत् किश्चित्" इति पाटी0 ॥ 13. चरिस्सामो सं 2 ha0 / चरिस्सामि ला 2 pu0 zA0 ॥ 14. पमोएंति सं 2 ॥ 15. राग-द्दोस ha0 zA0 pA0 ne0 // 16. एवमेयं सं 2 / एवमेवं पाटी0, तथाच पाटी0-"एवमेवं ति बिन्दोरलाक्षणिकत्वाद् एवमेव" ॥ 17. देग्माणो(NA) न सं 2 ॥ 18. राग-द्दोस pu0 zA0 pA0 ne0|| 19. जगं सं 1 ह. विना ॥ 20. भुच्चा सं 1 ह. पाटी0 cU0 विना ॥ 21. लहूभू सं 1 ॥ 22. "दिया इति दो वारा जाता द्विजाः-पक्षिण इत्यर्थः; एकसिं अंडजत्वेन, पच्छा अंडयं मित्त्वा जायते पक्षिणः" इति cU0 / "द्विजा इव-पक्षिण इव" इति पाटी0 ॥ 23. लद्धा cU0, तथाच चूर्णि:-"लद्धा इति प्राप्ताः" ॥ 24. हस्तमित्यर्थः ॥ 25. भणियामो h0॥ Page #247 -------------------------------------------------------------------------- ________________ 154 10 uttara'jjhayaNANi 487. सामिसं कुललं दिस्सां बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता विहरिस्सामो निरामिसा ॥ 46 ॥ 488. गिद्धोर्वमे u~ नच्चा णं कामे संसारवर्द्धणे । u~rago सुवण्णपासे र्व्वं संकमाणो तनुं चरे ॥ 47 ॥ 489. नागो व्वं बंधणं छेत्ता अप्पणो वसहिं वइए । ऐयं पैत्थं महारायं ! उसुयार ! ति मे सुयं ॥ 48 ॥ 490. चैत्ता विउलं 'रइट्ठ कामभोगे यदुच्चए । निव्विसया निरामिसा निन्नेहा निप्परिग्गहा ॥ 49 ॥ 491. सम्मं धम्मं वियाणित्ता चेच्चा कामगुणे वरे । तवं parijjha'hakkhAyaM घोरं घोरेंपरक्कमा ॥ 50 ॥ 492. एवं ते" कमसो बुद्धा सव्वे धम्मपरायणों । जम्मै-मचुभौव्विग्गीं दुक्खस्संतगइंवेसिणो N ॥ 51 ॥ 493. सासणे विगयमोहाणं पुवि भावणभावियों । अचिरेणेव कालेण दुक्खस्संतमुवागयीं ॥ 52 ॥ दिस्ल सं 1 pA0 ne0 "" 1. "कुललमिह गृद्धं शकुनिकां वा दृष्ट्वा बाध्यमानम्" इति पाटी0 ॥ 2. विना ॥ 3. विहरिष्यामीत्यर्थः । विहरिस्सामि zA0 ॥ 4. विमा zA0 ॥ 5. य pA0 cU0 ॥ 6. वड्ढणे सं 1 विना ॥ 7. उरओ सं 1 ॥ 8. वा ha0 / व पाटी0 ॥ 9. चरेः इत्यर्थः ॥ 10. व ha0 ॥ 11. वते सं 2 ॥ 12. इति पत्थं सं 1 cU0, तथाच चूर्णि:-" इति त्ति यदुक्तं एतं पत्थं " ॥ 13. पच्छं सं 1 सं 2 विना ॥ 14. उसुयारे त्ति सं 1 / इसुयारे तिह0 / उस्सुयारिति zA0 / उसुयारिति शेषेष्वादर्शेषु । अत्र मूलवाचनायां चूर्णिस्वीकृतः पाठोऽवगन्तव्यः ॥ 15. "राष्ट्रं - राज्यम्" इति चूर्णिः । "राष्ट्रं - मण्डलम्, पाठान्तरतो राज्यं वा इति पाटी0 / रज्जं ला 1 ला 2 pu0 pA0 ne0 शा 0 नेटी0 पाटीपा0 ॥ 16. दुज्जहे ha0 ॥ 17. निपरिदेग् सं 1 ha0 ॥ 18. " घोरपराक्रमौ देवी नृपौ तथैव कृतवन्ताविति शेषः" इति पाटी0 TI0 ॥ 19. "तानि - अनन्तरमुक्तरूपाणि षडपि " इति पाटी0 TI0 ॥ 20. " सर्वत्र च प्राकृतत्वात् पुंल्लिंगनिर्देशः " इति पाटी0 निर्देशादत आरभ्य 52 गाथागताः प्रथमाबहुवचनान्ताः शब्दा नपुंसकलिङ्गिनो ज्ञेयाः ॥ 21. परंपरा । सं 2 पाटीपा0 ॥ 22. 'म्मण म सं 160 ॥ 23. गवेसगा चूर्णिप्राचीनादर्शयोः ॥ 24. पुव्वं चूर्णिप्राचीनादर्शयोः । पुब्व सं 1 ha0 ॥ [ su0 487 Page #248 -------------------------------------------------------------------------- ________________ 155 94] चौदसमं उसुयारिजं अज्झयणं 494. राया सह देवीए माहणो ये पुरोहिओ । माहणी दारगा चेव सव्वे ते परिनिव्वुड ॥ 53 ॥ त्ति बेमि॥ ॥ उसुयारिजं समत्तं ॥ 14 ॥ 1. उ paa0| व सं 1 ha0 ॥ 2. वुडे h। बुडि ला 1 ला 2 पुपा0 ne0 ॥ 3. देग्मि ॥ वृत्ता [54] ॥ सं 2 ॥ 4. देग्यारीयं चोद्दसम(म) ॥ सं 2 / 'यारियं 14 ॥ ला 1 ला 2 / 'यारियं सम्मत्तं 14 ॥ pu0 ॥ Page #249 -------------------------------------------------------------------------- ________________ 10 15 पण्णरसमं सभिक्खुयं अज्झयणं 495. मोणं चंरिस्सामि समेच्च धम्मं सहिए उज्जुकडे निंदा छिन्ने । संथवं जैहेज्ज अकामकामे अण्णाएसी परिव्वए स भिक्खू ॥ 1 ॥ 496. राओवरयं चरेज्ज लोंढे विरए वेदवियाऽऽयरक्खिए । पन्ने अभिभूय सव्वदंसी जे कम्हिच न mu~cchie स भिक्खू ॥ 2 ॥ 497. अक्कोस-वहं विईत्तु धीरे मुणी चरे लाढे निच्चमायगुत्ते । अव्वग्गमणे असंपहिट्टे जे" कसिणं अहियासए स भिक्खू ॥ 3 ॥ 498. पंतं सयणासणं भैइत्ता सीउन्हं विविहं च दंस - मसगं । अव्वग्र्गमणे असंपहिट्ठे जे* कैसिणं अहियासए स भिक्खू ॥ 4 ॥ 499. नो सैंक्कियमिच्छेई न पूयं नो वि य वंदणयं ku~o पैसंसं 1 / *" से संजए सुव्वए तवस्सी सहिऐं आयगवेसए स भिक्खू ॥ 5 ॥ 500. जेणे पुण जहाइ जीवियं मोहं व कसिणं नियच्छेई । नर-नरं हे या तस्सी न य कोऊहलं उवेइ स भिक्खू ॥ 6 ॥ "6 1. चरिस्सामो सं 2 शापा0 cU0 पाटी0 / " चरिस्सामो चर गति-भक्षणयो:, मुनित्वमाचरिष्यामः" इति चूर्णिः । " चरिस्सामो सूत्रत्वात् चरिष्यामि - आसेविष्ये इत्यभिप्रायेणेत्युपस्कारः " पाटी0 ॥ 2. नियाण सं 1 ha0 विना ॥ 3. जहेव अदेग् सं 1 ॥ 4. अन्नायएसी सं 1 सं 2 ha0 विना ॥ 5. " लाढे ति... प्रधानः " इति पाटी0 / " लादे त्ति लष्टः ... प्रधान इति" इति नेटी0 ॥ 6. कम्हि च न सं 1 / कम्हि वि न सं 2 ला 1 ला 2 pu0 pA0 ne0 ॥ 7. मुच्छिम सं 1 ॥ 8. विदित्तु सं 1 zA0 विना ॥ 9, 12. अवग्ग' सं 2 ॥ 10. जो pA0 ॥ 11. " भक्त्वा - सेवित्वा" इति पाटी0 प्राचीनतमादर्शे । 'भजित्वा - सेवित्वा, भज सेवायाम्" इति चूर्णि: ॥ 13. gga0 ॥ 4 // ला 2 pu0 ॥ 14. जो ला 2 pu0 pA0 ॥ 15. कसि0 ॥ 4 ॥ ला 1 ॥ 16. सक्कियामिदेग् सं 1 / सक्कयमि सं 2 / सक्कैमि zA0 ॥ 17. " इच्छति..., प्राकृतत्वाच्च सूत्रे दीर्घनिर्देशः " इति पाटी0 / च्छति नो सपूयं सं 1 ॥ 18. कभो ला 1 ला 2 pu0 ha0 शापा0 ॥ 19. पसंसा सं 1 ha0 ॥ 20. जे चूर्णि प्राचीनादर्शसम्मतः ॥ 21. अत्ता सं 1 ॥ 22. अस्या गाथायाश्चूर्णि टीकाद्वययोर्व्याख्याभेदस्तत्तद्ग्रन्थतोऽवगन्तव्यो जिज्ञासुभिः (चूर्णि pR0 236, पाटी0 पत्र 416, नेटी0 पत्र 215 ) ॥ 23. पुणो pA0 ॥ 24. च सं 1 ॥ 25. च्छइ सं 1 60 ॥ 26. नारी सं 1 ha0 ॥ 27. वस्सी कोऊहलं न गच्छई स सं 1 ॥ Page #250 -------------------------------------------------------------------------- ________________ su0 495-506] पण्णरसमं सभिक्खुयं अज्झयणं 501. छिन्नं सरं भोम्मं अंतलिक्खं सुविणं लइक्खण दंड वत्थुविजं । अंगवियारं सरस्स विजयं जे विजाहिं न जीवई स भिक्खू ॥ 7 ॥ 502. मंतं मूलं विविहं वेजचिंतं वमण-विरेयण-धूम-नेत-सिणाणं । आतुरे सरणं तिगिछियं च तं परिण्णाय परिव्वए स भिक्खू ॥ 8 ॥ 503. खत्तिय-गण-u~gga-रायपुत्ता मोहण भोइये विविहा य सिप्पिन्नो"| 5 नो तेसिं वयै सिलोग-पूयं तं परिन्नाय परिव्वए स भिक्खू ॥ 9 ॥ 504. गिहिणो जे पव्वइएण दिट्ठा अपव्वइएण व संथुया ह्वेजा। "तेसिं इहलोगफलट्ठयाए जो संथवं न करेइ स भिक्खू ॥ 10 ॥ 505. सयणासण-पाण-भोयणं विविहं खाइम-साइमं 'परेसिं । a~dae पडिसेहिए "नियंठे जे तत्थ न पउस्सती स भिक्खू ॥ 11 ॥ 10 506. जं kiMcI''hAra-पौणं विविहं खाइम-साइमं परेसिं दु । __ जो तं तिविहेण नाणुकंपे मण-वई-कायसुसंधुंडे स भिक्खू ॥ 12 ॥ 1. भोममंतदेग् सं 1 विना । भोमं अंतदेग् pA0 ne0 ॥ 2. सुमिणं zA0 ॥ 3. लक्खणं pA0 ॥ 4. "ऋषभ-गन्धारादीनां स्वराणां विजयः-अभ्यास इत्यर्थः" इति चूर्न्निः। "स्वरःपोदकी-शिवादिरुतरूपस्तस्य विजयः (मुद्रितपाटी. 'विषयः') तत्सम्बन्धी शुभाशुभनिरूपणाभ्यासः" इति पाटी0 नेत्ती0| सरस्स विसयं सं 1 h0॥ 5. जो सं 1 सं 2 शा. ह. विना ॥ 6. देग्नित्त सं 1 सं 2 विना ॥ 7. आउरे सं 1 विना। "आउरे सरणं ति सुव्यत्ययाद् आतुरस्य...स्मरणम् ,...चिकित्सितं च" इति पाटी0 नेत्ती0॥ 8. तिगिच्छियत्थं तं इति चूर्णिसम्मतपाठसम्भवः, तथाच चूर्णिः-.-"आतुरशरणं चिकित्साथै न कुर्यात्"| तिगिच्छंच shaapaa.॥ 9.च एयं परिदेग् सं 1 h0॥ 10. उग्गा राय सं 1 सं 2 ॥ 11. "उभयत्र सुपो लुक्" इति नेटी0 ॥ 12. सप्पिणो ला 1 pu0 ह. | सिप्पिणोऽन्ने । सं 2 पाटीपा0 ॥ 13. पूयणं तं सं 1 ha0 / पूयणं एवं परिदेग् सं 2 ॥ 14. अप्पच्च pu0 ha0 zA0 pA0 ne0|| 15. य सं 1 ॥ 16. "तेषां...इहलोकफलार्थम्" इति चूर्न्निः॥ 17. इहलोइयफलट्ठा जो सं 1 ला 2 विना, "तेसिं ति तैः, इहलौकिकफलार्थम्" इति पाटी0 नेटी0 ॥ 18. करे स सं 1 ला 1, करेइ स ला 1saM0 ॥ 19, 24. "परेसिं ति परेभ्यो गृहस्थेभ्यः" इति पाटी0 ॥ 20. न दए सं 1 ॥ 21. नियट्टे ha0 cU0 / नियंते pu0 ॥ 22. किं च आहा shaa0॥ 23. पाणगं वि ला 2 lA1saM0 pA0 ने। देग्पाणजायं घि zA0 / पाणं जायं वि pu0 / "आहार-पानम्" इति पाटी0 नेत्ती0॥ 25. देग्णुकंपए h0॥ 26. देग्वय-का सं 1 सं 2 विना॥ 27. वुडे जे स pA0 ne0॥ 28. "न स मिक्षुरिति वाक्यशेषः" इति पाटी0 नेटी0, "यदि वा 'नाऽनुकम्पते' ना-पुरुषोऽनुकम्पते मनो-वाक्कायसुसंवृतः सन् स भिक्षुः" इति पात्ती0॥ Page #251 -------------------------------------------------------------------------- ________________ 158 uttara'jjhayaNANi [su0507-10] 507. आयामगं चेव जंवोयणं च सीयं सोवीर-जवोदगं च । नो हीलए पिंडं नीरसं तु पंतकुलोइं परिवए स भिक्खू ॥ 13 ॥ 508. सद्दा विविहा भवंति लोएं दिव्वा माणुसया तहा तिरिच्छा। भीमा भयभेरवा उराला जे सोचा णं वहिज्जई स भिक्खू ॥ 14 ॥ 509. वायं विविहं समेच लोएं सहिए खेयाणुगए य कोवियप्पा । पन्ने अभिभूय सव्वदंसी उवसंते अविहेडए स भिक्खू ॥ 15 ॥ 510. असिप्पजीवी अगिहे अमित्ते जींदिऐ सव्वओ विप्पमुक्के । अणुक्कसाई लहुअप्पभक्खी चेचा गिहं एण्गचरे स भिक्खु ॥ 16 ॥ त्ति बेमि ॥ ॥sbhikkhuy'jjhynnN पण्णरसमं समत्तं ॥ 15 ॥ 1. जवोदगं ला 2 pu0 शापा0 / जवोदणं सं 2 ला 1 pA0 ne0 shaa0|| 2. देग्दणं ला 2 pu0॥ 3. न shaa0॥ 4. "तुः अप्यर्थः" इति पाटी0 ॥ 5. देग्लाणि शापा0 paa0॥ 6. देगे मणुया दिन्वा महवा वि तिरिक्खा। भीमा सं 1 ॥ 7. माणुस्सया त ह । माणुस्सगा तिरिदेग् shaa0॥ 8. देग्ला जो सुच्चा सं 1 सं 2 ह. विना, नवरं देग्ला सोच्चा shaa0॥ 9. ण विहिदेग् ला 2 pu0 pA0 ne0 zA0 / "न व्यथते" इति पाटी0 नेत्ती0॥ 10. लोते सं 2 ॥ 11. "विहेडनंप्रपञ्चनम् , वाचा कायेन च परापवाद इत्यर्थः, अपरापवादी" इति घृन्निः। "अविहेठकःन कस्यचिद्विबाधकः" इति पाटी0 नेत्ती0| भविभेडए सं 1 h.॥ 12. देग्दिओ paa0॥ 13. "प्राकृतत्वात् सूत्रे ककारस्य द्वित्वम्" इति पात्ती0॥ 14. अल्प्ल्घुभ्क्स्सीत्य्र्थ्ः॥ 15. एगयरे सं 1 ॥ 16. देग्मि ॥ वृत्त 16 ॥ सं 2 / मि ॥ 15 ॥ सं 1 ॥ 17. खुयं भज्झयणं 15 ला 1 / खुअज्झयणं 15 ला 2 / देग्क्खूअज्झयणं 15 pu0॥ Page #252 -------------------------------------------------------------------------- ________________ सोलसमं बंभचेरसमाहिट्ठाणं अज्झयणं 511. सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवतेहिं दस बंभचेरसमाहिट्ठाणा पन्नत्ता, जे भिक्खू सोचा निस संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमते विह्रेज्जा॥1॥ 5 512. [1] कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पन्नत्ता, जे भिक्खू सोचा नचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमते विहरेज्जा 1 इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरंसमाहिट्ठाणा पन्नता जाव अप्पमत्ते विहरेज ति। तं जहा [2] विवित्ताई सयणासणाइं सेविजा से निग्गंथे", नो ईत्थि-पसु-पंड- 10 गसंसत्ताइ सयणासणाइं सेवित्तों भवति । तं कहमिति?--निग्गंथस्स खलु इंत्थिपसु-पंडगसंसत्ताई सयणासणाई सवमाणस्स बभैचारिस्स बंभचेरे संका वा कंखा वा विचिगिछौं वा समुप्पज्जेज्जा, भेयं वा लभेजा, उम्मायं वा पाउणेजा, दीहकालियं वा रोगायंकं हवेजा, केवलिपन्नत्ताओ वा धम्माओ भ्ण्सेजा। तम्ही नो .. इस्थि-पसु-पंडगसंसत्ताई सयणासणाई सेवित्ता हवै से निग्गंथे 1 / 1. माहिठाणा सं 1 सं 2 विना ॥ 2. "यानि ब्रह्मचर्यसमाधिस्थानानि" इति पाटी0 ॥ 3. सुच्चा सं 1 सं 2 zA0 विना ॥ 4. देग्म्म सम्म संजदेग् सं 1 ॥ 5. hiM0 ? इमे खलु. विह्रिजा। तं जहा ला 2 pu0 ॥ 6. देग्गवंतेहिं0 ? इमे खलु ते थेरेहि भगवंतेहिं दस bN0| तं जहा ला 1 ॥ 7. देग्म्म सम्मं तं चेव जाव अप्पमत्ते विहरेजा ? इमे खलु सं 1 ॥ 8. विहरेज त्ति । तं कहमिति चे A0 इमे खलु सं 2 ॥ 9. 20 तं चेव जाव अप्पमत्ते सं 1 ॥ 10. सेवित्ता हवै से shaa0॥ 11. "सेवेत यः स निर्ग्रन्थः..., भवतीति वाक्यशेषः" इति पाटी0 नेटी0 ॥ 12. इस्थिसंसत्ताई नो पसुसंसत्ताई नो प्ण्द्द्ग्स्ण्स्त्ताई। तं कह सं 1 ॥ 13. "सेविता-उपभोक्ता" इति पाटी0 नेत्ती0॥ 14. हवा से निग्ग्ण्थे। तं कह zA0 pA0 ne0, नाढतोऽयं पाठश्चूर्णि-पाटी0-नेटी0षु ॥ 15. देग्ति चेत् भाचार्य आह-निदेग् सं 2 ne0 / ति चे आयरियाह-नि ला 1 ला 2 pu0 zA0 / ति चेदायरियाह-नि pA0 ॥ 16. इत्यीसंसत्ताई पसुसंसत्ताई पंडयसंसत्ताई सयणा सं 1 ॥ 17. भयारि' सं 1 विना ॥ 18. वितिगिंछा सं 2 / विचिगिच्छा ला 1 ला 2 pu0 / वीगिच्छा zA0 / वितिगिच्छा पा. ne0 ॥ 19. देग्म्हा खलु नो निग्गंथे इत्थी-पदेग् सं 1 ॥ 20. सेवेजा 1 / नो निग्गंथे इत्थीगं कई कहेजा नो इत्यीणं कई कहित्ता सं 1 / सेविता cU0 ॥ Page #253 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 512-. [3] नो इत्यीणं कहं कहेत्ता भवति से निग्गंथे । तं कहमिति 1-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभचारिस्स बंभचेरे संका वा~ कंखा वा वितिगिंछों वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीह कालियं वा रोगायकं हवेजा, kevalipannattA~o वा धम्माओ भ्ण्सेजा। तहा~ नो 5 इत्थीणं कहं कहेजा 2 / [4] 'नो इत्थीहिं सद्धिं सन्निसेन्जागए विहरेत्ता हवै से निग्गंथे । तं केहमी ?-निग्गंथस्स खइलु इत्थीहिं सद्धिं सन्निसेन्जागयस्स विहरमाणस्स बभैचारिस्स बंभचेरे" संका वा कंखा वा जीव केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसेज्जागए विहरेज्जा 3 / 10 [5] "नो इत्थीणं इंदियाइं मणोहराई मणोरमउई औलोइत्ता निझाइत्ता भवति से निग्गंथे । तं कहमी ?--निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई 1. वि चे A0-निगं सं 2 ला 2 pu0 / देग्ति चे मायरियाह-निग्गं ला 1 zA0 / देग्ति चेदायरियाह-निग्गंदेग् pA0 ne0॥ 2. भयारि सं 1 विना ॥ 3. देग्स्स जाव केवलिदेग् ला 1 ॥ 4. vA0 / तम्हा ला 2 pu0॥ 5. vii गिच्छा shaa0| वितिगिच्छा pA0 ne0 ॥ 6. लभेजा तं चेव जाव केवलिदेग् सं 1 ॥ 7. देग्त्ताओ धदेग् सं 1 ला 1 zA0 ॥ 8. म्हा खलु नो निग्गये इत्थीणं सं 1 ॥ 9. नो निग्गंथे इत्थीहिं सद्धिं सन्निसेजागए विह्रेजा। तं कहमी? सं 1 ॥ 10. इत्थीगं सं 2 shaa0॥ 11. "विहर्ता-अवस्थाता" इति पाटी0 नेत्ती0॥ 12. कहमिति चे A0-निग्गंदेग् सं 2 ला 2 pu0 / कहमिति चे आयरियाहनिग्गं ला 1 zA0 / कहमिति चेदायरियाह-निदेग् pA0 ne0 ॥ 13. खलु इति सं 1 प्रतौ नास्ति ॥ 14. विहरमाणस्स इति मौलिक सूत्रपदं सं 1 प्रति विहाय नोपलभ्यतेऽन्यत्र लिखिते मुद्रिते वा कस्मिंश्चिदपि सूत्रादर्श ॥ 15. देग्भयारिदेग् सं 1 विना ॥ 16. देग्स्स जाव केवलिदेग् ला 1 ॥ 17. 20 / तम्हा ला 2 pu0॥ 18. वा जाव भ्ण्सेजा। तम्हा सं 1 ॥ 19. अत आरभ्य नवमब्रह्मचर्यस्थानपर्यन्तेषु सूत्रेष्वेतत्सन्दर्भ 'जाव' शब्दात् "संका वा कंखा वा वितिगिंछा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हवेजा, केवलिपन्नत्ताओ वा धम्माओ भ्ण्सेज्जा|" इत्यात्मकः सूत्र्स्न्द्र्भोऽव्ग्न्त्व्य्ः। यद्यपि zA0 pA0 ne0 आदर्शष्वयं संपूर्णः सूत्रसन्दर्भ उपलभ्यते, परं नोपलब्धो' स्माभिः कस्मिंश्चिदपि लिखितसूत्रादर्शे ॥ 20. विहरै 3 / pA0 ॥ 21. नो निग्गंथे इत्थीहिं इंदि सं 1 ॥ 22. देग्माइं आलोइय आलोइय निज्झाएजा। तं कहमी ? सं 1 ॥ 23. "आलोकिता-समन्ताद् द्रष्टा, निर्ध्याता-दर्शनानन्तरमतिशयेन चिन्तयिता" इति पाटी0; "यद्वा आलोकिता-ईषद्रष्टा, निर्ध्याता-प्रबन्धेन निरीक्षिता" इति पाटी0 नेटी0, नवरं 'यद्वा' इति नेटी0 नास्ति ॥ 24. निज्झाएत्ता सं 2 ॥ 25. कहमिति चे A0-नि सं 2 ला 2 pu0 / कहमिति चे मायरियाह-निदेग् ला 1 zA0 / कहमिति चेदायरियाह-निदेग् pA0 ne0 ॥ 26. देग्राई जाव निज्झा सं 1 सं 2 ॥ Page #254 -------------------------------------------------------------------------- ________________ 512] सोलसमं बंभचेरसमाहिट्ठाणं अज्झयणं 161 मणोरमाइं आलोअमाणस्स निज्झायमाणस्स बंभचारिस्स बंभचेरे संका वा कंखा वा जाव केवलिपन्नताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे इत्थीणं इंदियाइं मणोहराई मणोरमाइं आलोएज्जा निज्झाएज्जा 4 / [6] 'नो इत्थीणं कुटुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वाः कुंइयसदं वा रुइयसदं वा गीयसदं वा हसियसदं वा थणियसदं वा कंदियसदं वा विल- 5 वियसदं वा सुणेत्ता भवै से निग्ग्ण्थे। तं कहमिति ?-निग्गंथस्स खलु इत्थीणं कुटुंतरंसि वो दूसंतरंसि वा भित्तिअंतरंसि वो कूइयसदं वा जाव विलवियसदं वा सुणमाणस्स बंभचारिस्स बंभचेरइ संका वा कंखा वा वितिगिंछा वा जाव केवलिपन्नताओ वा धम्माओ भ्ण्सेजा। तम्हा खइलु नो निग्गंथे इत्थीणं कुटुंतरसि वा जाव सुणमाणे विहरेज्जा 5 / [7] नो निग्गंथे पुव्वरयं पुव्वकीलियं अणुसरित्ता भव । तं कहमिति 1-निग्गंथस्स खेलु पुव्वरयं पुव्वकीलिय" अणुसरमाणस्स बंभयो 1. आलोएमा ला 1 ला 2 zA0 ne0 ॥ 2. बंभयारिदेग् सं 1 विना। ब्ण्भ्या0| तम्हा ला 2 pu0॥ 3. रे जाव भ्ण्सेजा। तम्हा सं 1 ॥ 4. देग्त्ताओ ध सं 2 ला 1 zA0 ॥ 5. खलु निग्गंथे नो इदेग् ला 1 pu0 paa0॥ 6. देग्याई जाव निझा सं 1 / देग्याइं निज्झा ला 1 ला 2 pu0 paa0॥ 7. नो निग्गंथे इत्यीणं सं 1 सं 2 paa0॥ 8. वा भित्तंत shaa0॥ 9. कुइय सं 1 pA0 ne0 zA0 विना ॥ 10. वा सुणमाणस्स(? सुणमाणे) बंभच(?) विह्रेजा। तं कह सं 1 ॥ 11. "श्रोता" इति पाटी0 नेटी0 ॥ 12. देग्ति चे A0-नि सं 2 / देग्ति चे A0-इत्थीणं ला 2 pu0 / ति चे मायरियाह-इत्थीगं ला 1 / ति चे मायरियाह-नि zA0 / ति चेदायरियाह-इत्यीणं pA0 / ति चेदाचार्य आह-इत्थीणं ne0॥ 13. वा जाव कंदियसई वा विलवियसई वा] सुणमा सं 1 / वा भित्तिअंतरंसि वा दूसंतरंसि वा कूवियसई वा जाव सुणमा सं 2 / वा 3 कुइयसई 7 सुणमा ला 2 pu0॥ 14. वा भित्तंत zA0 ॥ 15. वा जाव सुणमा ला 1 / वा कूइयसहं वा...कंदियसद वा विलदेग् zA0 / वा जाव विलदेग् pA0 / वा कूइयसई वा रुइयसई वा गीयसई वा हसियसह वा थणियसई वा कंदियसई वा विल ne0॥ 16. भयारि संविना ॥ 17. ब्ण्भ्0| तम्हा ला 2 pu0 ॥ 18. वा जाव केवलिला 1 ॥ 19. वा वीगिच्छा zA0 ॥ 20. देग्त्ताओ धदेग् ला 1 zA0 ॥ 21. खलु निग्गंथे नो इदेग् सं 1 zA0 विना ॥ 22. देग्तरे वा सं 2 ॥ 23. वा 3 कूइयसई वा सुणमाणो विह ला 2 pu0 / वा दूसंतरंसि वा...विलवियसई वा सुणेमाणे zA0 ॥ 24. देग्थे इत्थीणं पुव्वरयं सं. 1 zA0 विना ॥ 25. यं स्रेजा। तं कह सं 1 ॥ 26. "अनुस्मर्ता-अनुचिन्तयिता" इति पाटी0 nettii0॥ 27. degi se niggNthe| तं कह ला 1 ला 2 pu0 shaa0॥ 28. क.? A0-नि' ला 1 / कहमिति चे A0 नि ला 2 pu0| कहमिति चे आयरियाह-नि zA0 / कहमिति चेदायरियाह-निदेग् pA0 ne0 ॥ 29. खलु इत्थीणं पुन्वरयं zA0 विना ॥ 30. देग्यं सरमाणस्स जाव भ्ण्सेजा। तम्हा सं 1॥31.yaa0| तम्हा ला 2 pu0| यारिस्स जाव केवलिला 1 ॥ Page #255 -------------------------------------------------------------------------- ________________ 162 uttara'jjhayaNANi [su0 512रिस्स बंभचेरे संका वा कंखा वा जीव केवलिपन्नत्ताओ वा धम्माओ भ्ण्सेज्जा। तम्हा खलु नो निग्गंथे पुव्वरयं पुव्वकीलियं अणुसरेज्जा 6 / [8] नो पणीयं आहारं आहारिता भवै से निग्गंथे । तं कहमिति ?निग्गंथस्स खलु pa~NIyaM पाण-भोयणं आहारेमाणस्स बंभयारिस्सं बंभचेरे संका वा 5 कंखा वा जाव केवलिपण्णताओ वा धम्माओ भंसेज्जा । तम्हा खलु नो निग्गंथे पणीयं आहारं आहारेज्जा 7 / [9] 'नो ऐमायाए पाण-भोयणं आहारित्ता भवै से निग्ग्ण्थे। तं कहमिति ?-निग्गंथस्स खलु ऐमायाए पाण-भोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव केवलिपन्नत्ताओ वा धम्माओ भ्ण्सेजा। तम्हा 1. खलु नो निग्गंथे अईमायाए पाण-भोयणं भुंजेज्जा 8 / [10] "नो विभूसाणुवाई भवै से निग्गंथे । तं कहमी 1-विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अहिलसणिज्जे भवै । तओ णं तस्स इत्थिजणेणं अहिलसिजमाणस्स बंभयारिस्स बंभरे संका वा कंखा वा वितिगिंछा वा 1. जाव धम्माओ सं 2 ॥ 2. थे इत्थीणं पुन्वरयं zA0 विना॥3. देग्यं सरेज्जा सं 1 ला 1 ला 2 शापा0 ॥ 4. नो निग्गंथे पणीयमाहारमाहारेजा । तं कहदेग् सं 1 ॥ 5. "आहारयिता-भोक्ता" इति पाटी0 नेटी0 ॥ 6. ka0 ? A0-पणीयं ला 1 / कहमिति चे A0-पणीयं सं 2 ला 2 pu0 कहमिति चे मायरियाह-निग्गंदेग् zA0 / कहमिति चेदाचार्य माह-नि ne0 / कहमिति चेदायरियाह-ni0 पणीयं paa0॥ 7. पणीयं आहारं माहारे सं 1 zA0, यद्यपि सूत्रस्यास्याद्यन्तगतेन 'आहार' इतिसूत्रपदेनैतस्य पाठभेदस्य सुसङ्गतिस्तथापि पाइयटीकाकारेणात्र "प्रणीतं पानभोजनम् इति पान-भोजनयोरेवोपादानम्" इति व्याख्यातमतोऽत्र 'पाण-भोयणं' इति पाठो मूलवाचनायामादृतः; चूर्णि-नेमिचन्द्रीयटीकाऽत्रातिसंक्षिप्ततरा तेन तत्सम्मतः पाठो नाव्ग्म्य्ते॥ 8. ssa0 जाव केवलिदेग् सं 1 ॥ 9. देग्त्ताओ धदेग् ला 1 shaa0॥ 10. पणीयमाहारिजा सं 2 ला 2 pu0॥ 11. नो निग्गंथे ऐमायं आहारमाहारेजा । तं कहमिति ?-निग्गंथस्स जाव भ्ण्सेजा। तम्हा सं 1 ॥ 12. "आहारयिता-भोक्ता" इति पाटी0 नेटी0 ॥ 13. क.? bhA0-ऐमा ला 1 ॥ 14. देग्ति चे A0-ऐमा सं 2 ला 2 pu0 / ति चेदाचार्य आह-भैमा ne0 / ति चेदायरि. याह-भैमा pA0 / ति चे आयरियाह-नि shaa0॥ 15. ssa0 जाव केवलिदेग् ला 1 / स्स ब्ण्भ्ः। तम्हा ला 2 pu0॥ 16. जाच धम्माओ सं 2 ॥ 17. देग्त्तामओ dhadeg zA0 lA 1 // 18. aimAyamAhAjAre 8|sN 1 // 19. no निग्गंथे विभूसियसरीरे विभूसियवत्तिए भ्वेजा। तं कहमी ?-निग्गंथे खलु विभूसियसरीरे विभूसियवत्तिए इथिजणस्स पत्थणिजे भवति । वस्स णं इत्थीहिं पत्थिज्जमाणस्स बंभचारिस्स बंभचेरे संका vA0 / तम्हा खलु [नो] निग्गंथे विभूसियसरीरे विभूसियवत्तिए भवेज्जा 9 / सं 1 ॥ 20. स्स. जाध केवलिदेग् ला 1 ॥ 21. वा जाव केवलिदेग् ला 2 pu0 ॥ Page #256 -------------------------------------------------------------------------- ________________ 163 15] सोलसमं बंभचेरसमाहिट्ठाणं अक्षयणं समुप्पज्जेजा, भेयं वा लभेजा, उम्मायं वा पाउणेजा, दीहकालियं वा रोगायक हवेजा, केवलिपन्नताओ वा धम्माओ भ्ण्सेजा। तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया 9 / [11] नो सद्द-रूव-रस-गंध-फासाणुवाई भवति से निग्गंथे । तं कहमिति 1-निग्गंथस्स खलु सद्द-रूव-रस-गंध-फासाणुवाइस्स बंभयारिस्स~ 5 बभचेरे संका वा कंखा वा वितिगिंछा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणेजा, दीहकालियं वा रोगायकं हवेज्जा, केवलिपन्नताओ वा धम्माओ भ्ण्सेजा। तम्हा खलु नो सह-रूव-रस-गंध-फासाणुवाई हवै से निग्गंथे । दसमे बंभचेरसमाहिट्ठाणे हवै 10 ॥ 2 ॥ 513. भवंति" एत्थ सिलोगों, तं जहा ज विवित्तमणाइण्णं 'रहियं इत्थिजणेण य । बंभचेरस्स रक्खट्ठा आलयं तु निसेवए ॥ 3 ॥ 514. मणपल्हायजएण्णणिं कामरागविवेड्ढणिं । बंभचेररओ भिक्खू थीकेंहं तु विव्जे॥4॥ 515. समं च संथवं थीहिं संकहं च अभिक्खणं । __बंभचररओ भिक्खू निच्चसो प्रिव्जे॥5॥ 1. ताओ धदेग् ला 1 ला 2 pu0 shaa0॥ 2. देग्वादी हविजा 9 / shaa0॥ 3. नो निग्गंथे सहाणुवाई रूवाणुवाई गंधाणुवाई रसाणुवाई फासाणुवाई भ्वेजा। तं कहमिति ?-निग्गंथस्स खलु सद्दाणुवाई(? देग्वाइस्स) जाव [? नो निग्गंथे सया(द्दा). जाव फासाणु0 भ्वेजा। दसमे बंभ सं 1 ॥ 4. क.? आयरि0 निदेग् ला 1 ॥ 5. देग्ति चे आयरियाह-नि' ला 2 pu0 shaa0| ति चेदायरियाह-निदेग् pA0 ne0॥ 6. देग्वायस्स ला 2 / वादिस्स shaa0॥ 7.स्स जाव केवलिदेग् ला 1 ॥ 8. देग्त्ताओ धदेग् ला 1 zA0 pA0 ॥ 9. खलु नो निग्गंथे सद्द pA0 ne0 अनोपयुक्तेषु हस्तलिखितसूत्रादशेषु च ॥ 10. देग्वादी भवेजा से zA0 / देग्वाई से अत्रोपयुक्तेषु हस्तलिखितसूत्रादर्शेषु ॥ 11. देग्ति वित्थ सं 2 / देग्ति य इत्थ pA0 ॥ 12. इत्थ सं 1 विना ॥ 13. अत आरभ्यैतदध्ययनसमाप्तिपर्यन्तानां श्लोकानां केवलं निर्देश एव चूर्णी, न तु व्याख्यान्म्॥ 14. "यः विविक्तः...अनाकीर्णः...रहितः...आलयः..., सर्वत्र लिङ्गव्यत्ययः प्राग्वत् , यत्तदोर्नित्यसम्बन्धात् तम् , तुः पूरणे, निषेवते" इति पाटी0 ॥ 15. रहियं थीज' सं 1 सं 2 zA0 विना ॥ 16. तं सं 1 ॥ 17. जणणी सं 1 ne0 विना ॥ 18. वड्ढणी saM1ne0 विना ॥ 19.ररए सं 2 ॥ 20. थीकहं परिवजए सं 1 ॥ Page #257 -------------------------------------------------------------------------- ________________ [su0516 - uttara'jjhayaNANi .516. अंग-पचंगसंठाणं चारुल्लविय-पहियं । बंभचेररओ थीणं चक्खुगेझं विवज्जए ॥ 6 ॥ 517. कुइयं रुइयं गीयं हसियं थणिय कंदियं । बंभचेररओ थीणं सोयगेझं विवज्जए ॥ 7 ॥ 518. hA~saM किड्डे रई दप्पं सहसा~'वत्तासियाणि y। बंभचेररओ थीणं नाणुचिंते कयाइ वि ॥ 8 ॥ 519. पणीयं भत्त-पाणं तु खिष्पं मयविवड्ढणं । बंभचेररओ भिक्खू निचसो परिवजए ॥ 9 ॥ 520. धमलद्धं मियं काले जंत्तत्थं पणिहाणवं । नाइमत्तं तु मुंजेज्जा बंभचेररओ सया ॥ 10 ॥ 521. विभूसं परिवज्जेजा सरीरपरिमंडणं । बंभचेररओ भिक्खू सिंगारत्थं न धारए ॥ 11 ॥ 522. सद्दे रूवे य गंधे य रसे फासे तहेव य । पंचविहे कामगुणे निचसो परिवज्जए ॥ 12 ॥ 523. ओलओ थीजणाइन्नो थीकहा य म्न्नोर्मा। संथवो चेव नारीणं तासिं इंदियदरिसणं ॥ 13 ॥ 524. कुइयं रुइयं गीय" सहभुत्तासियाणि य । पणीयं भत्त-पाणं च ऐमायं पाण-भोयणं ॥ 14 ॥ 1. चारूलवि सं 1 ॥ 2. थीणं न निरे(रि)क्खे कयाइ वि ॥ सं 1 ॥ 3. हासं दप्पं रई किहुं स सं 1 / हस्सं दप्पं रई किड्डे सहभुत्तासियाणि य पाटीपा0 ॥ 4. देग्सा वित्ता सं 2 / सावत्तासणाणि य shaapaa0॥ 5. नोऽणुदेग् शापा0 ॥ 6. च pA0 ॥ 7. धम्म लद्धं पाटी0, धयै लब्धमित्यर्थः, धम्मलद्धं इत्यपि पाटी0, धर्मलाभेन लब्धमित्यर्थः । धम्म लद्वं पाटीपा0, धर्म ल्ब्धुमित्य्र्थ्ः॥ 8. जयत्थं पणिहाणयं सं 1 ॥ 9. आलए सं 1 ॥ 10. इसे सं 1 ॥ 11. गीयं हसियं भुत्ता सं 1 शापा0 विना, नवरं गीयं हास भुत्ता shaa0| अत्र "भुक्तासितानि च स्मृतानीति शेषः, ..., हास्याद्युपलक्षणं चैतत्" इति पाटी0 नेटी0व्याख्यानात् 'हास' अथवा 'हसियं' इति पाठस्थाने 'सह' इति पाठस्य मौलिकता स्पष्टीभवति, चूर्णिव्याख्यासक्षेपो प्राक् निदर्शित एव्॥ 12. तु सं 1 ॥ 13. ऐमाणं सं 2 pu0॥ Page #258 -------------------------------------------------------------------------- ________________ 29] सोलसमं बंभचेरसमाहिद्वाणं अज्झयणं 525. गेत्तभूसणमिट्ठे च कामभोगा य दुज्जया । रस्सत्तवेसिस्स विसं तालौडं जहा ॥ 15 ॥ 526. दुज्जए कामभोगे य~ निच्चसो परिवज्जए । संकाठाणाणि सव्वाणि वज्जेज्जा पणिहाणवं ॥ 16 ॥ 527. धम्मारामे चैरे भिक्खू~ धीमं धम्मसारही । dhammArau~marae दंते बंभचेरसमाहिए ॥ 17 ॥ 528. देव-दाणव- गंधव्वा जक्ख - रक्खस - किन्नरा । बंभयारिं नमसंति दुक्करं जें करंति तं ॥ 18 ॥ 529. एस धम्मे धुवे नियए सासए जिणदेसिए । 1. गायभूस शापा0 ॥ 2. उ सं 1 ॥ 3. संकट्ठाणाणि सं 1 ला 2 pu0 ॥ 4. चरेद् इत्यर्थः ॥ 5. क्खू घम्मर घम्मसा सं 1 ॥ 6. रामे रए सं 2 ला 1 शापा0 ॥ 7. जे इति यः करोति... तद् इति प्रक्रमाद् ब्रह्मचर्यम्" / इति पाटी0 TI0 ॥ 8. उ सं 1 / तेला 2 ॥ 9. निच्चे सादेग् zA0 / नीए सादेग् ला 2 / नीए उत्तमे देखिए जिणे । सिदेग् सं 1 ॥ 10. देग्ति झाणेणं सं 1 ॥ 11. माहिठाणं 16 ॥ ला 1 ला 2 / माहिआणं 16 ॥ pu0 / माहिद्वाणं सम सं 1 ॥ 165 सिद्धा सिज्झंति' चाणेणं सिज्झिस्संति तहाऽवरे ॥ 19 ॥ त्ति बेमि ॥ 10 ॥ बंभचेरसमीहिट्ठाणं सोलसमं समत्तं ॥ 16 ॥ ऊ Page #259 -------------------------------------------------------------------------- ________________ 15 17 सत्तरसमं पावसमणिज्जं अज्झयणं 530. 'जे केइ उ पव्वइए नियंठे धम्मं सुणित्ता विणओववन्ने । सुदुलहं लहिउं बोहिलाभं विहरेज्ज पच्छा य जहासुहं तु ॥ 1 ॥ 531. सेज्जा दढा पाउरणं मे अस्थि उप्पज्जई भोत्तु तहेव पाउं । जाणामि जं वट्टै औउसो त्ति, किं नाम काहामि सुएण भंते ! ॥ 2 ॥ 532. जे केइ उ पव्वइए निद्दासीले पएण्कामसो । भोच्चा पेच्चा सुहं सुंयै पावसंमणे त्ति वुई ॥ 3 ॥ 533. आयरिय- उवज्झाएहिं सुयं विणयं च गाहिए। ते चैव खिंसई बाले पीवसमणे ति बुच्चई ॥ 4 ॥ 534. आयरिय-उवज्झायाणं सम्मं नैं पडितपई । अप्पडिपूयए थद्धे पावसमणे ति च ॥ 5 ॥ 535. सम्मद्दमणे पाणाणि बीयाणि हरियाणि य । असंजए संजयमन्नमणि पावसमणे ति बुच्चई ॥ 6 ॥ 536. संथारं फलगं पीढं निसेज्जं पायकंबलं । अपमज्जियें आरुहै पावसमणे त्ति वुच्चई ॥ 7 ॥ 1. जे के इमे पव्व cU0 पाटीपा0 ॥ 2. नियंथे सं 2 ॥ 3. मि pu0 शा 0 pA0 ne0 ॥ 4. अत्थी ला 2 ॥ 5. आउ सं 1 सं 2 विना ॥ 6. " एवमध्यवसितो यः स पापश्रमण इत्युच्यते इति इहापि सिंहावलोकितन्यायेन सम्बध्यते " इति पाटी0 TI0 ॥ 7. जे के इमे पव्वदेग् चूर्णिप्राचीनादर्शयोः । जे केई पव्व' ला 1 ला 2 zA0 पाटी0 ne0 नेटी0 / जे केई पव्व' pu0 ॥ 8. पगाम सं 1 सं 2 विना ॥ 9. सुवै ला 1 ला 2 pu0 zA0 / वसइ शापा0 पाटीपा0 ॥ 10. समणि त्ति सं 1 सं 2 विना, नवरं 'समणु तिला 2 ॥ 11. I सं 1 ॥ 12. अत आरभ्यैकोनविंशश्लोकपर्यन्तश्लोकानां ' पावसमणे ति वुच्चई' इति चतुर्थचरणस्थाने ला 1 ला 2 50 प्रतिषु 'पावस 0' अथवा 'पाव0' अथवा क्वचित् ' pA0' इति सङ्केतितसंक्षेपरूप एव पाठ उपलभ्यते ॥ 13. नो सं 1 ला 1 zA0 विना ॥ 14. प्पइ सं 2 zA0 / / 15. अत आरभ्यैकोनविंशश्लोकपर्यन्तं सं 1 प्रतौ वुच्चई स्थाने बुच्चद्द् इति पाठः ॥ 16. माणो zA0 ne0 / / 17. पाणाई बीयाई थावराणि य सं 1 ॥ 18. माणो zA0 ॥ 19. अप्पडिम सं 1 | अप्पम zA0pA0 ne0 / 'अप्रमृज्य... आरोहति " इति पाटी0 नेटी0 ॥ 20. 'य मारुहई सं 1 विना ॥ "( " Page #260 -------------------------------------------------------------------------- ________________ su0 530-43] सत्तरसमं पावसमणिजं अज्झयणं 537. दवदवस चरई पमत्ते य अभिक्खणं । ___ उल्लंघणे य चंडे य पावसमणे त्ति वुच्चई ॥ 8 ॥ 538. पडिलेहेइ पमत्ते अवउज्झइ पाय-कंबलं । पैडिलेहणाअणाउत्ते पावसमणे ति वुचई ॥ 9 ॥ 539. पडिलेहेइ पमत्ते से किंचि हु~ निसामियों । गुरुपरिभावए निचं पावसमणे ति वुच्चई ॥ 10 ॥ 540. बहुमाई पमुहरी थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते पावसमणे त्ति वुचई ॥ 11 ॥ 541. विवायं च उंदीरेई adhamme aNttpnnhaa| vuggahe kalahe" ratte पावसमणे ति वुचई ॥ 12 ॥ 542. अथिरासणे कुक्कुइए जत्थ तत्थ निसीयी। आसणम्मि अणाउत्ते पावसमणे त्ति वुचई ॥ 13 ॥ 543. ससरक्खपाए (वति सेजं न प्द्दिलेहे। संथारए अणाउत्ते पावसमणे त्ति वुच्चई ॥ 14 ॥ 1. देग्स्स संचरै इति मुद्रितनेमिचन्द्रीयटीकायां तन्मूलसूत्रे च, किन्तु तत्प्राचीन-प्राचीनतरादर्शेषु मूले टीकायां चानुक्रमेण 'चरै' तथा 'चरति' इति समग्रसूत्रादर्शानुसारी मौलिकः पाठ एवोपलभ्यते ॥ 2. अपउदेग् सं 1 zA0 / अवैज्झदेग् सं 2 ॥ 3. पडिलेहामणा सं 1 ला 1 विना। "प्रतिलेखनाऽनायुक्तः" इति नेटी0, पाटी0प्राचीनतमादर्श च ॥ 4. "हुः अपिशब्दार्थः" इति पात्ती0॥ 5. देग्मिय सं 1 ॥ 6. भासए सं 2 पात्ती। भावओ सं 1 / भावए इति पाठस्तु पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ 7. "प्रकर्षेण मुखेन अरिमावहतीति पमुखरी, तादृशं भाषते येन सर्व एव अरिर्भवति" इति चूणिः । पमुहरे zA0 / "पंकर्षण मुखरः प्रमुखरः" इति पाटी0 नेटी0 ॥ 8. उईरेइ ला 1 ला 2 pu0 ॥ 9. देगि अदुवा अत्त(?)पण्हहा इति चूर्णिपाठसम्भवः, तथाच चूर्णि:-"अदुवा-अथवा स्वपक्षं परपक्षं वा ह्न्ति"॥ 10. अत्तपण्हहा सं 1 पाटी0, तथाच पाटी0-"अत्तपण्हह त्ति आत्मनि प्रश्न आत्मप्रश्नस्तं हन्ति ityaatmprshnhaa"| आत्मास्तित्वप्रश्नहा इत्य्र्थ्ः। मूलस्थः पाठस्तु पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ 11. हे उत्ते cuu0॥ 12. सं 1 प्रतावयं श्लोकः चतुर्दशश्लोकानन्तरं विद्यते ॥ 13. कोक्कुइए सं 1 / कुकुइए सं.2 zA0 / "कुकुचः कुत्कुचो वा" इति पाटी0प्राचीनादर्शयोः ॥ 14. सुवई सं 1 विना, नवरं सुभई pA0 तथा सुयई ne0॥ 15. देघते सं 2 / है shaa0॥ 16. रम्मि अणा सं 1 ॥ Page #261 -------------------------------------------------------------------------- ________________ 168 uttara'jjhayaNANi [su0544-50] 544. दुद्ध-देधी विगईओ आहारेइ अभिक्खणं । अरए य तवोकम्मे पावसमणे त्ति वुच्चई ॥ 15 ॥ 545. अत्यंतम्मि य सूरम्मि आहारेइ अभिक्खणं । चोइओ पडिचोएइ पावसमणे त्ति वुच्चई ॥ 16 ॥ 546. आयरियपरिचाई परपासंडसेवए । गाणंगणिए दुब्भूए पावसमणे त्ति वुचई ॥ 17 ॥ 547. सयं गेहं परिचज परगेहंसि वावरे । निमित्तेण य ववहरई पावसमणे ति वुच्चई ॥ 18 ॥ 548. सन्नायपिंडं जेमेइ~ नेर्छई सामुदाणियं । गिहिनिसेज्जं च वाहेइ पावसमणे त्ति वुचई ॥ 19 ॥ 549. एयारिसे paMcakusIlaM'saMvuDe संवंधरे मुणिपवराण हेट्ठिमे । अयंसि लोए विसमेव गरहिए न से इहं नेव परेत्थ लोए ॥ 20 ॥ 550. जे वजए एए सया u~ दोसे से सुव्वए होइ मुणीण मज्झे । अयंसि लोए अमयं व पूइए आराहए~ दुहओ लोगमिणं ॥ 21 ॥ ति बेमि ॥ ॥ पावसमणिजं" समत्तं ॥ 17 ॥ 1. "दुग्धं च...दधि च...दधि-दुग्धे, सूत्रे च व्यत्ययः प्राग्वत्" इति पाटी0 ॥ 2. दही सं 1 विना ॥ 3. अत्थंगयम्मि सूरम्मि सं 1 ॥ 4. "वावरे त्ति व्याप्रियते" इति पाटी0 / वावडे ला 1 ला 2 pu0, यद्यपि मुद्रितनेमिचन्द्रीयटीकायां "वावडि त्ति व्याप्रियते" इत्यस्ति किन्तु तत्प्राचीनादर्शेषु 'वावरे tti0' इति मूलवाचनानुसार्येव पाठ उप्ल्भ्य्ते। ववहरे पाटीपा0 ॥ 5. हरै zA0 / हरे सं 1 ॥ 6. सन्नाइपिंड सं 1 सं 2 पाटी0 चूर्णिप्राचीनादर्शद्वयं विना ॥ 7. जेमेई ला 1 ला 2 pu0॥ 8. देग्च्छइ सं 1 ॥ 9. देग्लसंवुडे cU0, तथाच चूर्णिः-"पंचकुसील इव संवृतः", मुद्रितचूर्णावेतत्पाठगतं 'इव' इति पदं नास्ति ॥ 10. "रूपधरः, सूत्रे प्राकृतत्वाद् बिन्दुनिर्देशः" इति पात्ती0॥ 11. विसमिव इति चूर्णि-पाटी0 नेटी0व्याख्यानुसारि पाइयटीकानिर्दिष्टमवतरणम् , नोपलब्धमिदं कस्मिंश्चिदपि सूत्रादर्शेऽस्माभिः ॥ 12. परम्मि लोए सं 1 ॥ 13. उ पावे से सं 1 ॥ 14. देगे लोगमिणं तहा परं ॥ 21 ॥ ति बेदेग् सं 1 cU0 पाटी0 pA0 विना, नवरं एतत्पाठगत' परं ॥ 21 ॥ ti'ityetatsthAne 'परि ॥ 21 ॥ त्ति' इति पाठः ला 1 ला 2 pu0 प्रतिषु ॥ 15. जं ॥ 17 ॥ ला 1 ला 2 pu0॥ Page #262 -------------------------------------------------------------------------- ________________ 18 अट्ठारसमं संजइज्जं अज्झयणं 551. कंपिल्ले नयरे राया उदिन्नबल - वाहणे' | नाणं संजए नाम मित्रं उवणिग्गए ॥ 1 ॥ 552. याणीए गयाणीए रहाणीए तहेव य । पायत्ताणीए महया सव्वओ परिवारिए ॥ 2 ॥ 553. मिए छिवेत्ता~ हयगए कंपिल जाणकेसरे । भीए संते मिए तत्थ va~hei रसमुच्छिए ॥ 3 ॥ 554. अह केसरम्मि उज्जाणे अणगारे तवोधणे । सज्झायें - झाणसंजुत्ते धम्मज्झाणं झियाय ॥ 4 ॥ 555. अप्फोयमंडवम्मी झायें वियासवे । तसागर मिए पास इ से नराहिवे । / 5 / / 556. aha AsagaiMo राया~ खिप्पमागम्म सो तहिं । हुए मिए~ उ पासित्ता अणगारं तत्थ पाई ॥ 6 ॥ 557. अह राया तत्थ संभंतो अणगारो मइणाऽऽहओ । me~e उ मंदपुन्नेणं रसगिद्धेण धेनुणा ॥ 7 ॥ << 1. न्ने। संजए नाम नामेणं मिगवहं उव सं 1 ॥ 2. नामं zA0 ॥ 3. मिगयटुं शापा0 ॥ 4. 'सुब्व्यत्ययाद् हयानीकेन गजानीकेन रथानीकेन... पादातानीकेन " इति नेटी0 ॥ 5. परियारिए सं 1 ॥ 6. मृगान् इत्यर्थः ॥ 7. " क्षिप्त्वा" इति पाटी0 TI0 / छुभित्ता 1 विना, नवरं हित्ता zA0 ॥ 8. गभ सं 1 विना ॥ 9 " मितान् - परिमितान् " इति पाटी0 TI0 ॥ 10. वहती से नराहिवे ॥ 3 ॥ सं 1 ॥ 11. 'य-झाणजुत्ते सं 1 पाटी0 ॥ 12. अप्फोतमं चूर्णिप्राचीनादर्शयोः । अप्फोवमं सं 1 विना, पाटी0 नेटी0 मुद्रितचूर्णौ च । 'वृक्षाद्याकीर्णे मण्डपे' इत्यर्थः ॥ 13. यै सं 1 ॥ 14. खवियासवे zA0 / झवियासए सं 1 ॥ 15. वहेई से zA0 / वहेइ रसमुच्छिए सं 1 ॥ 16. गए राया खिप्पं आगए तहिं सं 1 ॥ 17. या सिग्मा' तथा 'या खिप्पमाणं तु सो इति शापा0 ॥ 18. मिते सं 2 ॥ 19. देग्सइ सं 1 ॥ 20. संपत्ती शापा0 ॥ 21. मनागा हतः इत्यर्थः ॥ 22. मते सं 2 ॥ ) NA cU0 ne0 नेटी0 / घण्ण (ष्णु) NA ला 2 / घसुणा pu0 ॥ 23. घंतुणा pA0 पाटी0 / धत्तु ( ? 10 15 Page #263 -------------------------------------------------------------------------- ________________ 170 10 15 uttara'jjhayaNANi 558. आसं विसज्जइत्ता णं अणगारस्स सो निवो । विणण वंदेई pA~e भगवं ! एत्थ मे मे ॥ 8 ॥ 559. अह मोणेण सो भयवं अणगौरो झाणमासिओ । रायाणं न पडिमंतेइ तओ राया भयद्दुओ ॥ 9 ॥ 560. संजओ अहमंसीति भयवं वाहराह मे । कुद्धे तेएण अणगारे डहेज्ज नरकोडिओ ॥ 10 ॥ 561. अभओ पत्थिवीं ! तुझं अभयदाया भवाहि य । अणिच्चे जीवलेओगम्मि किं हिंसाए पसज्जसी ? ॥ 11 ॥ 562. जया सव्वं परिचज्ज गंतव्वमवसस्स ते । अणिच्चे जीवलोगम्मि किं रेज्जम्मि पसज्जसी 1 ॥ 12 ॥ 563. जीवियं चेव रूवं च विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं ! पेच्चत्थं नावबुझेंसी ॥ 13 ॥ 564. दौराणि य सुया चेव मित्ता य तह बंधवा । जीवंतमणुजीवंति मयं नार्णुवयंति ॥ 14 ॥ 565. नीहरंति मयं पुत्ता पियरं परमदुक्खिया । पियरो वि तहा पुत्ते बंधूं रायं ! तवं चरे ॥ 15 ॥ 1. वंदए ला 1 ला 2 pu0 zA0 ॥ 2. पाते सं 2 ॥ 3. तत्थ सं 1 सं 2, सुब्लोपात् त्रस्तंपापभयत्रस्तमित्यर्थसङ्गतेः प्राचीनतमसूत्रादर्शद्वयोपलब्धोऽयं ' तस्थ' इति पाठोऽपि नामौलिकः सम्भवति; चूर्णेः सङ्क्षेपाद् नावगम्यते तत्सम्मतः पाठोऽत्र ॥ 4. " क्षमस्व " इति पाटी0 नेटी0 ॥ 5. गारे झाणमस्सिए सं 1 pA0 विना, नवरं 'मस्सिओ इति pA0 ॥ 6. अहमस्सीति सं 1 विना, नवरं 'मस्मीति सं 2, मम्मीति zA0 ॥ 7. " मे इति सुब्व्यत्ययाद् माम्" पाटी0 ॥ 8. कोडीओ pu0 pA0 ne0 ॥ 9. अभयं शापा0 ne0 नेटी0 ॥ 10. " पार्थिव ! आकारोस्लाक्षणिकः" इति पाटी0 ॥ 11. तुब्भं zA0 pA0 ne0 ॥ 12. असासए सरीरम्मि किं शापा0 ॥ 13. रज्जे तं प सं 2 / रज्जेण पदेग् सं 1 ला 1 ला 2 pu0 / रज्जम्मि इत्येतत्स्थाने हिंसाए इति पाटीपा0 ॥ 14. उझसे सं 1 सं 2 विना, नवरं ज्झसि ला 1 ॥ 15. " दाराश्च - कलत्राणि, प्राकृतत्वाद् नपा निर्देशः " इति पाटी0 ॥ 16. णुव्वयं सं 1 सं 2 ला 1 विना ॥ 17. " इदं च सूत्रं चिरन्तनवृत्तिकृता न व्याख्यातम्, प्रत्यन्तरेषु च दृश्यते इत्यस्माभिरुन्नीतम्" इति पाटी0 / गोपालकमहत्तरशिष्यकृतोत्तराध्ययन चूर्णावस्याध्ययनस्य 10 तः 18 सूत्रश्लोक सन्दर्भः प्रकटार्थत्वेन निरूप्य न व्याख्यातः, नापि च 10 तः 18 सूत्रलोकगतमेवमपि सूत्रपदं समुद्धृतम् ; अतः समवगम्यतेऽत्र पाइयटीकाकारनिर्दिष्टा चिरन्तनवृत्तिर्गोपालक महत्तर शिष्यकृतचूर्णेभिनेति ॥ 18. ' बन्धवश्च बन्धून् इति शेषः " इति पाटी0 TI0 ॥ 19. चरेः इत्यर्थः ॥ [ su0 558 Page #264 -------------------------------------------------------------------------- ________________ 171 73] अट्ठारसमं संजइजं अज्झयणं 566. तओ teNa'jie दव्वे दौरे य परिरक्खिए । kIlataM'nne नरा रायं ! हद्वतुट्ठमलंकिया ॥ 16 ॥ 567. तेणावि जं कैयं कम्मं सुंह वा जैवा दुहं । कम्मुणा तेण संजुत्ते गच्छती तु परं भवं ॥ 17 ॥ 568. सोऊण तस्स सो धम्म अणगारस्स अंतिए~ / महया संवेग-निव्वेयं समावन्नो नराहिवो ॥ 18 ॥ 569. संजओ चइउं रजं निक्खंतो जिणसासणे । गद्दभालिस्स भगवओ अणगारस्स अंतिए ॥ 19 ॥ 570. चेचा रंढे पव्वइए खत्तिए प्रिभाइ। जहा ते दीसती सेवं पैसन्नं ते जहा मणो ॥ 20 ॥ 571. किंनामे ? किंगोते" 1 कस्सहाए व माहणे 1 / कह पडियरसि बुद्धे 1 कहं विणीए~ ति वुचसि 1 ॥ 21 ॥ 572. संजओ नाम नामेणं तहा गोत्तेण गोयमो । गद्दभाली ममायरिया विजा-चरणपारंगा ॥ 22 ॥ 573. "किरियं अकिरियं विणयं अण्णाणं च महामुणी ! / ___ एएहिं चौहिं ठाणेहिं मेयन्ने किं पभाई ॥ 23 ॥ 1. "दारेषु च...परिरक्षितेषु, उभयत्रार्षत्वाद् एकवचनम्" इति पात्ती0॥ 2. kolaMti'nne zA0 // 3. कियं सं 1 ला 1 ॥ 4. सुभं वा अहवा दुभं । कदेग् सं 1 ॥ 5. "ऐवा इत्यथवा" इति पाटी0 नेटी0 ॥ 6. संजुत्तो सं 1 ॥ 7. अंतियं सं 1 ॥ 8. "महता, आदरेणेति शेषः; सुब्व्यत्ययेन वा महत्" इति पाटी0 नेटी0 ॥ 9. रटुं निक्खंते खदेग् सं 1 ॥ 10. देग्सई सं 1 zA0 विना ॥ 11. रूवं संपण्णं ते चूर्णिप्राचीनादर्शद्वये ॥ 12. पसंतो ते सं 1 ॥ 13. केगोए? सं 1 ॥ 14. "ट्ठा वि मा सं 1 ॥ 15. कहं बुद्ध पडियरसि? कहं सं 1 ॥ 16. विणीइ ति ला 1 ला 2 pu0 / विणीय त्ति pA0 पाटी0 ne0 ॥ 17. वुञ्चसी सं 2 ne0 ॥ 18. नामेणं महं गोदेग् cU0 ॥ 19. देग्पारया सं 1 ॥ 20. क्रिया अक्रिया विनयः इत्यर्थः; अत्र पाटी0-नेटीक्योर्लिङ्गव्यत्ययो ज्ञ्यापित्ः॥ 21. च हे मला 1 ॥ 22. " मेयण्णे त्ति मीयते इति मेयं-ज्ञानं जीवादिवस्तु, तजानन्तीति मेयज्ञाः; क्रियादिभिश्चतुर्भिः स्थानैः स्वस्वाभिप्रायकल्पितैर्वस्तुतत्त्वपरिच्छेदिन इति यावत् । किम् इति कुत्सितम्, पभासइ त्ति प्रभाषन्ते" इति पाटी0 नेटी0 / मियन्ने इति चूर्णिसम्मतः पाठः, तथाच चूर्णिः-"मितज्ञाःमितज्ञानिनः, मितशीलमुपचारः, मितं परिमितं स्तोकमित्यर्थः; ज्ञानिनः...कथं वा परस्योपदेश दास्यन्ति?" ॥ 23. देग्सह सं 1 ॥ Page #265 -------------------------------------------------------------------------- ________________ 172 uttara'jjhayaNANi [su0574574. ईइ पौकरे बुद्धे नायए प्रिनिव्वुए। विजा-चरणसंपन्ने सच्चे सच्चपरक्कमे ॥ 24 ॥ 575. पडंति नरए घोरे जे नरा पावकारिणो । दिव्वं च गई गच्छंति चरित्ता धम्ममारियं ॥ 25 ॥ 576. मायावुइयमेयं तु मुसाभासा निर्त्थिया। संजममाणो वि अहं वसामि इरियामि य ॥ 26 ॥ 577. सव्वे ते विदिया मज्झं मिच्छांदिट्ठी अणारिया । विजमाणे परे लोएं सम्मं जाणामि अप्पयं ॥ 27 ॥ 578. अहमंसि महापाणे जुइमं वैरिससओवमे । जा सा पाली महापाली दिव्वा वरिससओवमा ॥ 28 ॥ 579. से चुंए बंभलोगाओ मार्गुस्सं भ्व्मागे। अप्पणो य परेसिं च आउं जाणे जहा तहा ॥ 29 ॥ 580. नाणा रुइं च छंदं च परिवजेज संजए । अणट्ठा जे य सव्वत्था II विर्जीमणुसंचरे ॥ 30 ॥ 15 581. पडिक्कमामि पंसिणाणं परमंतेहिं वा पुन्नो। अहो ! उट्टिए अहोरोंयं ईइ विज्जा तवं चैरे ॥ 31 ॥ 582. जं च मे पुच्छसी काले सम्म सुद्धेण चेयैसा । ताई pA~ukare बुद्धे तं नाणं जिणसासणे ॥ 32 ॥ 1. इय ला 1 ला 2 ॥ 2. पाओक सं 1 ॥ 3. ध्वुडे pA0 ne0॥ 4. नरते सं 2 ॥ 5. नास्तीयं गाथा चूर्णौ । "इदमपि सूत्रं प्रायो न दृश्यते" इति पाटी0 / मायाबुइयदेग् सं 1 सं 2 zA0 विना ॥ 6. "अपिः एवकारार्थः" इति पाटी0 नेटी0 ॥ 7. सम्वेए वि zA0 ॥ 8. मिच्छद्दिट्ठी सं 2 पाटी0 ॥ 9. लोते सं 2 ॥ 10. अहमासि सं 1 विना, नवरं अहमासी pA0 ne0 ॥ 11. वाससओ नेटी0 ॥ 12. "से इति अथ" इति पाटी0 नेटी0 ॥ 13. चुओ ला 2 ॥ 14. देग्णुसं shaa0॥ 15. देग्गओ ला 1 ॥ 16. रुई सं 2 ॥ 17. इई सं 1 / इय zA0 ne0 ॥ 18. विद्यामनुसञ्चरेः त्वमित्यर्थः ॥ 19. "सुब्व्यत्ययात् प्रश्नेभ्यः" इति पाटी0 ॥ 20. राई pu0 ॥ 21. इई सं 1 / इय ला 1 ॥ 22. "विज त्ति विद्वान्" इति पाटी0 नेटी0 ॥ 23. चरेः इत्य्र्थ्ः॥ 24. सम्मं बुद्धेण चे सं 2 पाटी0, चूर्णेः सङ्क्षपानावगम्यतेऽत्र तत्सम्मतः पाठः ॥ 25. चेतसा सं 1 ॥ 26. "ताई ति सूत्रत्वात् तत्" इति पाटी0 नेत्ती0॥ 27. पादकरे सं 1 ॥ Page #266 -------------------------------------------------------------------------- ________________ अट्ठारसमं संजइजं अज्झयणं 583. किरियं च रोयए धीरे अकिरियं परिवजए । दिट्ठीएं दिद्विसंपन्ने धम्मं चर सुदुचरं ॥ 33 ॥ 584. एयं पुण्णपयं सोचा अत्थ-धम्मोवसोहियं । भरहो वि भारहं वासं चेचा कामाई पव्वए ॥ 34 ॥ 585. सगरो वि सागरंतं भरहवासं नराहियो । इस्सरियं केवलं हेचा दयाए परिनिव्वुओ ॥ 35 ॥ 586. चैत्ता भारहं वासं चक्कवट्टी महिड्ढिओ । पव्वज्जमब्भुवगओ मघवं नाम mahA~jaso ॥ 36 // 587. सणंकुमारो मर्गुस्सेदो चक्कवट्टी महिड्ढिओ । पुत्तं रज्जे ऽठवेऊणं सो वि राया तवं चरे ॥ 37 ॥ 588. चैत्ता भारहं वासं चक्कवट्टी म्हिद्द्द्धिओ। संती संतिकरो लोए पत्तो गैमणुत्तरं ॥ 38 ॥ 589. इक्खागरायवसहो कुंथू नाम नैरीस्रो। विक्खायकित्ती धीम" पत्तो गैमणुत्तरं ॥ 39 ॥ 590. सागरंतं चैत्ता णं भैरहं नरवरीसरो । अरो य अरयं पत्तो पत्तो गैइमणुत्तरं ॥ 40 ॥ 591. चैत्ता भारहं वासं चक्काट्टी महिड्ढिओ । चेचा य उत्तमे भोए~ mahApau~mo दमं चरे ॥ 41 ॥ 1. रोयई zA0 ॥ 2. वीरो सं 1 / वीरे सं 2 ॥ 3. दिट्ठीय सं 1 ॥ 4. सम्म pu0॥ 5. "कामान् ...प्राकृतत्वाद् npuNsknirdeshH। पव्वए त्ति प्रावाजीत्" इति पात्ती0॥ 6. पव्वइए ला 2 cU0 ॥ 7. ईसरि' सं 2 ॥ 8. दयाय सं 1 / दयाइ zA0 ॥ 9. देग्व्वुए pu0 / वुडे pA0 ne0 ॥ 10. चेच्चा ण भा' सं 1 ॥ 11, 14, 17. महड्ढिमओ shaa0॥ 12. हायसो ला 1 ला 2 / हायसे pu0 ॥ 13. मणुस्सिदो सं 1 विना, नवरं मणुसिंदो सं 2 ॥ 15. ठवित्ता णं शापा0 paa0॥ 16.या दमं च सं 1 ॥ 18. करे shaa0॥ 19. नराहिवो ला 1 ला 2 pu0 / नरेसरो pA0 ne0 ॥ 20. देग्त्ती भगवं पदेग् सं 1 pA0 विना ॥ 21. मं मुक्खं गओ अणुत्तरं paa0॥ 22. जहित्ता णं शापा0 pA0 ॥ 23. भरहवासं नरेसरो paa0॥ 24. भरसं पात्तीपा0॥ 25. ga0 ॥ 40 // ला 1 ॥ 26. चेच्चा ण bhA0 सं 1 / चैत्ता विउलं रजं च shaapaa0॥ 27. चैत्ता ब्ल्वाह्न्न्ण्। चैत्ता उदेग् shaa0॥ 28. व्त्त्त्ती0| चैत्ता उदेग् ला ॥ 29. चैत्ता उसं 1 विना॥ 30. भोते सं 2 ॥ 31. उमो तवं च सं 1 pA0 विना, नवरं देगुमे तवं zA0 ॥ 32. "अचरत्" इति पाटी0 ॥ Page #267 -------------------------------------------------------------------------- ________________ उत्तरौज्झयणाणि [su0592592. एंगछतं पसाहेत्ता महिं माणनिसूरणो । हरिसेणो मणुस्सेदो पत्तो गैमणुतरं ॥ 42 ॥ 593. अन्निओ रायसहस्सेहिं सुपरिचाई दमं चरे । जयनामो जिणक्खायं पत्तो गैमणुत्तरं ॥ 43 ॥ 594. दसण्णरजं मुंइयं चंइत्ता णं मुणी च्रे। दसण्णभद्दो णिक्खंतो सक्खं सक्केण चोइओ ॥ 44 ॥ 595. [नमी नमेइ अप्पाणं सक्खं सक्केण चोइओ । चइइऊण गेहं वैदेही सामण्णे पज्जुवडिओ ॥ 45 ॥ ] 596. करकंडु कलिंगेसुं पंचालेसु य दुम्मुहो । नमी राया "विदेहेसु गंधारेसु य नग्गई ॥ 46 ॥ . 597. एए नरिंदवसभा निक्खंता जिणसासणे । पुत्ते रजे ऽठवेऊणं सामण्णे पजुट्ठिया ॥ 47 ॥ 598. सोवीररायवसभो चेची ण मुणी चरे । उदायणो pavvaio patto gaiimaNuttaraM // 48 // 1. ekacha sN| एगच्छत्तं सं 1 सं 2 pu0 विना ॥ 2. देग्सूदगो ला 1 शापा0 / सूयणो pu0॥ 3. मणुस्सिदो सं 1 विना, नवरं मणुसिंदो सं 2 ॥ 4. पत्तो0 ॥ 42 ॥ ला 1 ॥ 5. "अचारीत" इति पाटी0 नेत्ती0॥ 6. g0॥43॥ laa1||7. मदियं सं 2 shaa0॥ 8. चेचा ण सं 1 ॥ 9. ण सं 2 shaa0॥ 10. "अचारीत्" इति पाटी0 नेत्ती0॥ 11. नास्तीयं गाथा सं 1 प्र्तौ। गाथेयं नवमे नमिप्रव्रज्याध्ययने विद्यते (gA0 61) / पाइयटीकायां 34 तः 51 गाथाना व्याख्याप्रसङ्गे "एयं0' [गा. 34] इत्यादि सूत्राणि सप्तदश" इति प्रतीकं विद्यते; 34 तः 51 गाथाना सन्दर्भे यदि 'नमी नमेइ0' गाथा (45 तमी) मौलभावेनाङ्गीक्रियेत ततः पाइयटीकानिर्दिष्टप्रतीकसूचितसप्तदशगाथास्थानेऽष्टादशगाथा भ्व्न्ति। अतः प्राचीनतम 'सं 1' आदर्शानुपलम्भाचेयं 'नमी नमेइ0' गाथा प्रक्षिप्ता इति nishciiyte। एवंस्थितेऽपि नेमिचन्द्रीयवृत्तेर्मुद्रितावृत्तावनेकेषु च तस्या हस्तलिखितादर्शष्वस्थाः 'नमी नमेइ0' गाथाया निर्देशोऽस्ति, तेन प्रचलितवाचनामनुसृत्येयं 'नमी नमेइ0' गाथा [ ] एतादृक्कोष्ठकान्तः प्रस्थाप्य मोलभावेन निर्दिष्टाऽत्रास्माभिः ॥ 12. जहित्ता रज्जं वैदेही pA0 ॥ 13. कंडू pA0 ने. shaa0॥ 14. कलिंगेसु pu0 zA0 ne0 / कलिंगाणं पंचालाण य paa0॥ 15. विदेहाणं गंधाराण य pA0 ॥ 16. एवं नदेग् ला 2 pu0 ॥ 17. उवित्ता णं शापा0 pA0 ॥ 18. वत्थिया sN1॥ 19. चैत्ता ण pA0 / चेचा रजं मु ne0, अत्र मूलस्थ एव पाठः पाटी0 neTI. smmtH॥ 20. "acArIt" iti pATI0 neTI0 // 21. ga0 // 48 // lA 1 // Page #268 -------------------------------------------------------------------------- ________________ 604] अट्ठारसमं संजइज्जं अज्झयणं 599. तहेव कासीराया वि सेओ-सच्चपरक्कमो । कामभोगे परिचज पेहणे कम्ममहावणं ॥ 49 ॥ 600. तहेव विजओ राया अणट्टा कित्ति पव्वए । रजं तु गुणसमिद्धं पयहित्तु mahA~jaso ॥ 50 // 601. तहेवुग्गं तवं किचा अव्वक्खित्तेण चेतसा । महब्बलो रायरिसी A~dAya सिरसा सिरिं ॥ 51 ॥ 602. कहं धीरों अहेऊहिं umma'to वें महिं चरे 1 / एए विसेसमादाय सूरा दढपरक्कमी ॥ 52 ॥ 603. अचंतनियाणखमा~ सच्चा मे भासिया वई । अतरिंसु तरंतेगे तरिस्संति अणागया ॥ 53 ॥ 604. कह धीरे" अहेहिं आयाय परियावसे 1 / सव्वसंगविणिम्मुक्के सिद्ध भै नीरए ॥ 54 ॥ ति" बेमि ॥ ॥ संजइज समत्तं ॥ 18 ॥ 1. कमे zA0 / क्मो। चैत्ता कामभोगाणि पहणे सं 1 ॥ 2. "प्राहन्-प्रहतवान्" इति पाटी0 नेटी0 ॥ 3. "अणट्टा कित्ति पव्वए त्ति आर्षत्वाद् अनार्तः...की....उपलक्षितः सन्, यद्वा अनार्ता...कीर्तिरस्येत्यनातकीर्तिः सन् ; पठ्यते च-आणट्ठाऽऽकी पन्वए त्ति आज्ञा-आगमः... अर्थः-हेतुरस्याः सा तथाविधा आकृतिः अर्थाद् मुनिवेषात्मिका यत्र तद् आज्ञार्थाकृति यथा भवत्येवं प्रावाजीत्" इति पाटी0 / आणटाकित्ति प सं 1 सं 2 zA0 नेटी0, तथाच नेटी0"आनष्टा-...सामस्त्येनापगता अकीर्तिः-अश्लाघा यस्य स आनष्टाकीर्तिः, प्राकृतत्वात सिलोपः" / भणट्ठा ला 1 / मणिट्ठा ला 2 / अणुट्ठा pu0 / चूर्णः सङ्क्षपाद् नावगम्यते तत्सम्मतः पात्थोऽत्र्॥ 4. हिंतु सं 1 / हित्तुं ला 2 ॥ 5. हायसो सं 1 सं 2 zA0 विना ॥ 6. चेयसा सं 1 शापा0 विना ॥ 7. अदाय सं 2 / महाय सिरसा सिरं pA0 पाटी0, तथाच पाटी0-"अदाय त्ति आदित-गृहीतवान् shirsaa...shirH-मोक्स्स्ः"| आदाय सिरसो सिरि पाटीपा0, तथाच पाटी0-"आदाय...शिरःश्रियं-सर्वोत्तमां लक्ष्मी परिनिर्वृतः इति shessH"॥ 8. वीरो सं 1 / वीरे सं 2 / धीरे ला 1 ला 2 pu0॥ 9. देग्म्मत्तु व्व ला 1 pu0 / देग्म्मत्त ब्व ला 2 ॥ 10. य सं 1 ॥ 11. देग्मायाय सं 1 ॥ 12. "एतदेवाश्रितवन्त इति शेषः" इति पाटी0 नेत्ती0॥ 13. "निदानैः-कारणैः...क्षमा-युक्ता, यद्वा निदान-कर्ममलशोधन तस्मिन् क्षमा-समर्था" इति पाटी0 / ta'NidANakhamA cU0, तथाच चूर्णि:-"अणिदाणखम त्ति अणिदाणं-अबन्धः तत्क्षमा-तत्समर्था तन्निष्पादका यद्वा अबन्धात्मिका सत्या भाषा भास्सिता"॥ 14. देग्मा एसा मे pA0 पाटी0 / मा सच्चा मे तथा देग्मा सव्वा मे इति पाटीपा0 ॥ 15. वया सं 1 ॥ 16. taraMta'nne पाटीपा0 ॥ 17. कहिं सं 2 zA0 ॥ 18. वीरो सं 2 ॥ 19. "अहेतुभिः आदाय...क्रियावादिमतमिति शेषः" इति पाटी0 / ऊहिं भत्तागं परि सं 1 सं 2 विना नेटी0, नवरं ऊहिं महायं पदेग् pA0 / तथाच नेत्ती0-"अहेतुभिरात्मान्ण्...प्र्यावास्येत्"॥ 20. भवए सं 1 ॥ 21.त्ति ॥ संजसं 2 ॥ 22. इज्ज 18 ॥ ला 1 ला 2 pu0॥ Page #269 -------------------------------------------------------------------------- ________________ एगूणवीसैमं मियापुत्तिजं अज्झयणं 605. सुग्गीवे नगरे रम्मे काणणुजाणसोहिए । राया बलभद्दे ति मिया tassa'ggamAhisI // 1 // 606. तेसिं पुत्ते बलसिरी मियापुत्ते त्ति विस्सुए । अम्मा-पितीणं दइए जुवराया दमीसरे ॥ 2 ॥ 607. नंदणे सो उ पासाए kIla~e सह इथिहिं । 'देवो दोगुंदुगो चेव निचं मुइयमाणसो ॥ 3 ॥ 608. मणि-रयणकोट्टिमतले पासायालोयणे त्थिओ। आलोएंइ नगरस्स चउक्क-तिय-चचरे ॥ 4 ॥ 609. अह तत्थ ऐच्छंतं पासई सैमण संजयं । / तव-नियम-संजमधरं सीलड्ढं गुंणआगरं ॥ 5 ॥ 610. तं deha~tI मियापुत्ते दिट्ठीए अनमिसाए u। कहिं मन्नेरिसं रूवं दिट्टपुव्वं मए पुरा ? ॥ 6 ॥ 15611. साहस्स दरिसणे तस्स अज्झवसाणम्मि सोहणे । मोहं गयस्स संतस्स जाईसरणं समुप्पन्नं ॥ 7 ॥ 1. अध्ययनस्यास्यादितस्त्रयोदशसूत्रश्लोकान्तर्गतानि यानि सूत्रपदानि चूर्णौ व्याख्यातानि तान्यत्र टिप्पण्यां यथास्थाने निर्दिष्टान्यस्माभिः, चतुर्दशसूत्रश्लोकादारभ्यासमाप्तिमेतदध्ययनं सुगमत्वान्न व्याख्यातं च्र्न्निक्द्धिः। पाइयटीका-नेमिचन्द्रीयटीकयोरप्येतदध्ययनगतानेकसत्रश्लोकसत्रपदानि सुगमानि निर्दिष्टानि ॥ 2. नयरे सं 1 विना ॥ 3. भद्द त्ति ला 1 ला 2 pu0 pA0 / भद्दि त्ति zA0, भहो त्ति शापा0 / भद्दो तत्थ मिया ne0 ॥ 4. वीसुए सं 1 ॥ 5. देग्पिऊण सं 1 विना, नवरं देग्पिऊणं पाटी0 ॥ 6. जुगरा सं 1 ॥ 7. उपगंदमाणे पासाए इति चूर्णिपाठसम्भवः, तथाच चूर्णिः- "उण्णंदमाण इति टुणदि समृद्धौ, हृदयेन तुष्टिं वहमानो भोगसमृद्धया" / / 8. कीलई सं 1 / / 9. देवे दोगुंदगे shaa0| देवो दोगुंदगो pA0 पाटी0, पाटी प्राचीनतमादर्शेऽत्र दोगुंदुगो इत्युप्ल्भ्य्ते। व्याख्यातं च दोगुंदुगो इति सूत्रपदं चूर्णौ ॥ 10. लोय. पट्टि zA0 / लोअणहिला 1 / देग्लोयट्टि ला 2 ॥ 11. आलोतेइ सं 2 ॥ 12. श्रमणमित्यर्थः । समणं सुविहियं । सं 1 ॥ 13. गुणमाग saM1 / गुणसायरं शापा0 ॥ 14. "देहति-पश्यति" इति चूर्णिः । पेहई पा. पाटी0, परं पाटी0प्राचीनतमादर्शेऽत्र समग्रसूत्रादर्शानुसारि देहई इति सूत्रपदमुपलभ्यते ॥ 15. अणमि सं 2 ला 1 पाटी0 / अणिमि सं 1 सं 2 ला 1 विना॥ 16. सोभ्न्ने। मुच्छं गए समासत्थे जाई सरै पुराणियं ॥ 7 ॥ सं 1 ॥ Page #270 -------------------------------------------------------------------------- ________________ 19] अनरसि मियापुत्तिजं अज्झयणं 612. 'देवलोगां चुओ संतो माणुसं भवमागओ । सैंणणाणे समुप्पन्ने जाई सरै पुराणियं ॥ 8 ॥ 613. जाईसरणे समुप्पन्ने मियापुत्ते हिड्दिए । सरई पोराणियं जाईं सामण्णं च पुराकयं ॥ 9 ॥ 614. विसंएहिं अरजंतो रज्जंतो संजमम्मि य । अम्मा-पियरं उवागम्म इमं वयणमब्बवी ॥ 10 ॥ 615. सुयाणि मे पंच महव्वयाणि नरएसु दुक्खं च तिरिक्खजोणिसुं । निव्विण्णकामो मि महण्णवाओ अणुजाणह पव्वैस्सीमो अम्मो ! ॥ 11 ॥ 616. अम्म ! तीय ! मैं भोगा भुत्ता विसफलोवमा । पच्छा कडुयविवागा अणुबंध हावा ॥ 12 ॥ 617. इमं सरीरं अणिचं असुइं असुइसंभवं । असासयावासमिणं दुक्खकेसाण भायणं ॥ 13 ॥ 618. असासए सरीरम्मि रई नोवलभामहं । पच्छा पुरा व~ चैयव्वे फेणबुब्बुयसन्निभे ॥ 14 ॥ 619. माणुसत्ते असारम्मि वाही - रोगाण आलए । जरा-मरणघत्थम्मि खणं पिन रेंमामहं ॥ 15 ॥ 1. नास्त्ययमष्टमः श्लोकः सं 2 शा 0 ne0 आदर्शेषु, pA0 आदर्शे च प्रक्षिप्तत्वेन स्वीकृतोऽयं सूत्रश्लोकः । श्लोकस्यास्य व्याख्या पाटी0 - नेटीक्योर्नोपलभ्यते, परं सम्भाव्यतेऽत्र यद् अव्याख्याताऽन्यसुगमसूत्रश्लोकवदसावपि न व्याख्यातो भवेत् पाटी0 - नेटीक्योः । अपिच सूत्र श्लोकस्यास्यैकं पदं चूर्णिकृता व्याख्यातं तेन तथा प्राचीन - प्राचीनतमबहुसङ्ख्यसूत्रादर्शोपलम्भाचैष श्लोको मूलवाचनायां स्वीकृतोऽस्माभिः ॥ 2. 'लोग' ला 1 ला 2 pu0 pA0 ॥ 3. " सन्निणाणमिति संज्ञिनः ज्ञानंमतिज्ञानम्, तत् समुत्पन्नम्, जातिस्मरणमित्यर्थः " इति चूर्णिः । / 4. जाईसरण पुराणयं ला 1 ला 2 pu0 pA0 ॥ 5. महाजसे । स सं 1 ॥ 6. पुराणयं सं 1 ॥ 7 " विसएहिं ति सुब्व्यत्ययाद् विषयेषु " इति पाटी0 / विसएस अ शापा0 pA0 ॥ 8. रमुवा zA0 ॥ 9. सुणियाणि शापा0 ॥ 10. जोणिए सं 1 ॥ 11. स्लामि सं 1 सं 2 विना, पाटी0 प्राचीनादर्शे तु 'स्लामो इत्येव पाठः ॥ 12. तातो ! सं 1 ॥ 13. मते सं 2 ॥ 14. नोपल सं 1 ॥ 15. महे शापा0 ॥ 16. पच्छा पुरा व जहितब्वे cU0 ॥ 17. य ne0, वा नेटी0 ॥ 18. आलते सं 2 ॥ 19. रमामि हं सं 2 ॥ 12 177 10 15 Page #271 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 620620. जम्मं दुक्खं जरा दुक्खं रोगा य मरणाणि य । अहो ! दुक्खो हु संसारो जत्थ कीसंति जंतवो ॥ 16 ॥ 621. खेत्तं वत्थु हिरण्णं च पुत्त-दारं चे बंधवा । चैताणं इमं देहं गंतव्वमवसस्स मे ॥ 17 ॥ 622. जहा किंपागफलाणं परिणामो न सुण्द्रो। एवं भुत्ताण भोगाणं परिणामो न सुंदरो ॥ 18 ॥ 623. अद्धाणं जो महंतं तु a~pAhejo पर्वजई । गच्छंते से दुही होइ छुहा-तण्हीए पीलिए ॥ 19 ॥ 624. एवं धम्मं अकाऊणं" जो गच्छइ परं भवं । ___ गच्छंते से दुही होइ वाहि-रोगेहिं पीलिए~ ॥ 20 ॥ " 625. अद्धाणं जो महंतं तु सपाहेज्जो पवजई । गच्छंते से सुही होइ छुहा-तण्हाविवज्जिए ॥ 21 ॥ 626. एवं धम्म पि काऊणं जो गच्छइ परं भवं । गच्छंते से सुही होइ अप्पकम्मे अवेयणे ॥ 22 ॥ 627. जहा गेहे पलित्तैम्मि तस्स गेहस्स जो ph। सारभंडाणि नीणेई असारं अवइज्झइ ॥ 23 ॥ 15 1. रोगाणि मदेग् ला 1 pu0 zA0 ॥ 2. किस्संति ne0 ॥ 3. जंतुणो ला 1 pu0 शापा0 / पाणिणो ला 2 ॥ 4. च नाय्तो। चइऊण उ देहं पि गंतदेग् सं 1 ॥ 5. जह zA0 pA0 ॥ 6.18 // जहा कोह अपाहेज्जो अद्धाणं संपवजह । गदेग्सं 1 ॥ 7. अप्पाहेओ ला 2 zA0 / भप्पाहिजो शापा0 / अपाओ ne0, अपाहेतो नेटी0 ॥ 8. पयट्टई शापा0 ॥ 9. गच्छंतो सो ला 1 zA0 / गच्छंतो स ला 2 / गच्छंतो से pu0 paa0॥ 10. तण्हाय पीडिए सं 2 / तिहाइ पीडिए pu0 / 'तण्हाइ पीडिओ ला 1 ला 2 paa0| 'तण्हाए पीडिओ zA0 / तण्हाहिं पीडिए ne0 ॥ 11. देग्णं परं गच्छइ जो भवं सं 1 ॥ 12. गच्छंतो सो ला 1 ला 2 pu0 zA0 / गच्छंतो से paa0॥ 13. वाहिरोगेण पी' सं 1 ॥ 14. पीडिते सं 2 / पीडिए ने। पीडिओ ला 1 ला 2 pu0 zA0 pA0 ॥ 15. 20 // जहा कोइ सपाहेजो भद्धाणं तु पवजह । सं 1 ॥ 16. सपाहेओ ला 2 zA0, ओ पयई शापा0 ॥ 17. गच्छंतो सो ला 1 shaa*| गच्छंतो स ला 2 / गच्छंतो से pA0 ॥ 18. तण्हदिवजिए सं 1 / 'तण्हइव' ला 2 / तिन्हावि pu0 / तन्हाविवजिओ zA0 pA0 ne0 ॥ 19. धम्मं करेऊणं परं गच्छद जो भवं सं 1 ॥ 20. गच्छंतो सो zA0 ॥ 21. त्तम्मि सं 2 / त्तम्मि गिहसामी उ जो भवे । सारभंडाई सं 1 ॥ 22. नीरेइ शापा0 ॥ 23. अवौज्झ pA0 ne0 मुपाटी0 ॥ Page #272 -------------------------------------------------------------------------- ________________ 37] एगूणवीसैमं मियापुत्तिजं अज्झयणं 628. एवं लोए पलित्तम्मि जरीए मरणेण य । अप्पाणं तौरयिस्सामि तुब्भेहिं अन्नुम्न्निओ॥ 24 ॥ 629. तं ta'mmA-पियरो सामन्नं पुत्त ! दुचरं । गुणाणं तु सहस्साई धारेयव्वाइं भिक्खुणा ॥ 25 ॥ 630. समता सव्वभूएसु sattu-mittesu vA jge| pA~NAivAyaviraI जावजीवाए दुक्करं ॥ 26 ॥ 631. niccakAla'ppamatteNaM मुसावायविवजणं । भासियव्वं हियं सचं निच्चाउत्तेण दुक्करं ॥ 27 ॥ 632. दंतसोहणमाइस्स अंदत्तस्स विवजणं । अणवजेसणिज्जस्स गेण्हणा अवि दुक्करं ॥ 28 ॥ 633. विरई अबंभचेरस्स काम्भोग्र्स्न्नुन्ना। उग्गं महव्वयं बंभ धारेयव्वं सुदुक्करं ॥ 29 ॥ 634. धण-धन्न-पेसवग्गेसु परिग्गहविवजेणा । सव्वारंभपरिचाओ निम्ममत्तं सुदुक्करं ॥ 30 ॥ 635. चउबिहे वि आहारे राईभोय्न्न्व्न्ना। सन्निहीसंचओ चेव वजेयव्वो सुदुक्करं ॥ 31 ॥ 636. छुहा तण्हा य सीउण्हं दस-मसगवेयणा । ___अक्कोसा दुक्खसेज्जा य तणफासा जल्लमेव य ॥ 32 ॥ 637. तोलणा तज्जणा चेव वध-बंधपरीसहा । दुक्खं भिक्खायरिया जायणा य अलाभया ॥ 33 ॥ 1. लोते सं 2 ॥ 2. राते सं 2 ॥ 3. तारैस्सा सं 1 विना, नवरं तारयस्सा सं 2 ॥ 4. बिंति अम्मा ला 1 zA0 / biMta'mmA pu0 pA0 ने। biti'mmA ला 2 ॥ 5. क्खुणो ला 1 ne0 शापा0 पात्तीपा0॥ 6. समया सं 1 विना, देग्या य स pu0॥ 7. पाणायवा सं 2 pu0॥ 8. देग्वाइ ला 1 / देग्वाय paa0॥ 9. "दंतसोहणमादिस्स त्ति मकारोऽलाक्षणिकः, अपिशब्दस्य गम्यमानत्वाद् दन्तशोधनादेरपि" इति पाटी0 नेत्ती0॥ 10. अदिण्णस्स विवजणा सं 1 ॥ 11. ऐदु सं 1 / अतिदु shaapaa0॥ 12. जणं pu0 pA0 ॥ 13. जणे shaa0॥ 14. दंसा मसगदेग् सं 1 / दंसमसगा व वेदेग् paa0॥ 15. ताडणा shaapaa0॥ 16. वह सं 1 विना॥ Page #273 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 638638. कावोया जा इमा वित्ती केसलोओ य दारुन्नो। दुक्खं बंभव्वयं घोरं धारेउं अमहप्पणो ॥ 34 ॥ 639. सुहोइओ तुमं पुत्ता ! सुकुमालो य सुम्जिओ। न हु सी पभू तुमं पुत्ता ! सामण्णमणुपालिया ॥ 35 ॥ 640. जावजीवमविस्सामो गुणाणं तु म्ह्ब्भ्रो। गएण्रुओ लोहारो व्व जो पुत्ता ! होइ दुव्वहो ॥ 36 ॥ 641. आगासे गंगसोओ व पडिसोओ व्व दुत्तरो । बाहाहिं सागरो चेव तरियव्वों गुणोदही ॥ 37 ॥ 642. वालुयाकर्वलो चेव निरस्सोंदे उ संजमे । असिधारागमणं चेव दुक्करं चरिउं तवो ॥ 38 ॥ 643. अहीवेगंतदिट्ठीए चरित्ते पुत्त ! दुक्करे । जवा लोहमया चेव चावेयव्वा सुदुक्करं ॥ 39 ॥ 644. जहा a~ggisihA दित्ता पाउं होइ सुदक्करं । तह दुक्करं करेउं जे तारुण्णे समणत्तणं ॥ 40 ॥ 645. जहा दुक्खं भरेउं जे होइ वायस्स कोत्थलो । तह दुक्खं करेउं जे कीवेणं समणत्तणं ॥ 41 ॥ 1. वित्ति केसलोवो सं 1 / "कापोती येयं वृत्तिः...सा च दारुणा इत्युत्तरेण योगः, अभिधेयवशाच लिङ्गविपरिणामः" इति पाटी0 ॥ 2. देग्मालो सु सं 1 सं 2 ला 2 ne0 विना ॥ 3. "अणुपालिय त्ति अनुपालयितुम्" इति नेत्ती0| "अणुपाले(लि)उं ति अनुपालयितुम्" इति पात्ती0॥ 4. स्सामं सं 1 ॥ 5. गुरुओ य लोहभारो व सं 1 ॥ 6. भारु व्व सं 1 सं 2 विना ॥ 7. वो य गु ला 2 pu0 pA0 ॥ 8. देग्वले सं 1 सं 2 zA0 ne0 विना ॥ 9. स्साए सं 1 विना ॥ 10. य ला 1 ॥ 11. अहि +इव + एगंतदिट्ठीए =अहीवेगंतदिट्ठीए । अहिवे' सं 1 ॥ 12. चरिए सं 1 ॥ 13. दुच्चरे सं 1 zA0 विना, शापा0 च ॥ 14. "द्वितीयार्थे चात्र प्रथमा, ततो यथाऽमिशिखां दीप्तां पातुं दुष्करम् , नृभिरिति गम्यते; यदिवा लिङ्गव्यत्ययात्, सर्वधात्वर्थत्वाच करोतेः सुदुष्करा-सुदुःशका यथाऽग्निशिखा दीप्ता पातुं भवतीति योगः; एवमुत्तरत्रापि भावना" इति पाटी0 ॥ 15. करा zA0 ॥ 16. तहा सं 2 zA0 ॥ 17, 20. दुक्करं सं 1 ॥ 18. कोथलो सं 2 / कुत्थलो ला 1 ला 2 pu0 pA0 ॥ 19. तहा सं 1 विना ॥ 21. कीवेण सं 1 / कीवाणं ne0 ॥ Page #274 -------------------------------------------------------------------------- ________________ 53] एगूणवीसैमं मियापुत्तिजं अज्झयणं 646. जहा तुलाए तोलेउं दुक्करं मंदरो गिरी। तहा निहुय नीसंकं दुक्करं समणत्तणं ॥ 42 ॥ 647. जहा भुयाहि तरिउं जे दुक्करं रयणायरो । तहा अणुवसंतेणं दुत्तरो दमसागरो ॥ 43 ॥ 648. भुंज माणुस्सए भोए पंचलक्खणए तुमं । भुत्तभोगी तओ जायो ! पच्छा धम्मं चरिस्ससि ॥ 44 ॥ 649. "सो beMta'mmA-पियरी एवमेयं जहाफुडं । इहलोगे निप्पिवासस्स नत्थि किंचि वि दुक्करं ॥ 45 ॥ 650. सारीर-माणसौं चेव वेयणाओ अणंतसो । मइए सोढाओ भीमाओ असई दुक्खभयाणि ये ॥ 46 ॥ 651. जरा-मरणकंतारे चाउरते भैयागरे । मए सोढौंणि भीमाणि जम्माणि मरणाणि य ॥ 47 ॥ 652. जहा इहं अगणी उण्हो एण्त्तोऽणंतर्गुणो तहिं । नरएसु वेयणा उण्हा a~sAyA वेदिया मइए ॥ 48 ॥ 653. जहा इमं इहं सीयं एत्तोऽणंतगुणं तहिं । नरएसु वेयणा सीया a~sAyA वेड्या मए ॥ 49 ॥ 1. लाते सं 2 ॥ 2. दुक्करो shaa0॥ 3. निभृतम् , निश्चलमित्यर्थः । निहुयं निस्संकं नेत्ती0॥ 1. निस्संकं ला 1 ला 2 pu0॥ 5. तरिउ दुदेग् सं 1 सं 2 विना॥ 6. दुत्तरं सं 1 ॥ 7. दुक्करं द सं 1 ne0 विना ॥ 8. स्सते भोते सं 2 ॥ 9. देग्या! जैधम्म ne0 ॥ 10. चरेः इत्यर्थः ॥ 11. तं bita'mmApiyaro इति पाटीसम्मतः पाठः तथाच पाटी0-"तद्...ब्रुवन्तौ ...अम्बापितरौ, प्रक्रमाद् मृगापुत्र आः"| सो बेअम्मापियरो तथा तो beta'mmApiyaro इति पाटीपा0 / सो बेइ अम्मा-पियरो ला 1 ला 2 pu0॥ 12. देग्यरं एवमेवं सं 1 ॥ 13. इहलोगनि सं 1 सं 2 ॥ 14. देग्साओ य वे सं 1 ॥ 15. मते सं 2 ॥ 16. असयं pu0॥ 17. या सं 1 ला 2 ॥ 18. "भयाकरे, भवे इति गम्यते" इति नेटी0 / भयंकरे sN1॥ 19. सोढाइं भीमाई जम्माई सं 1 ॥ 20. इत्तो सं 1 सं 2 zA0 विना, शापा0 c॥ 21. गुणा सं 2 ला 1 पाटीपा0 / गुणे सं 1 shaa0॥ 22. अस्साया वेहया- सं 1. विना ॥ 23. मते सं 2 ॥ 24. इत्तो सं 1 zA0 विना ॥ 25. "गुणा ला 1 पाटीपा0 गुणो. सं 1 ला 2 / गुणे shaa0॥ 26. अस्साया सं 1 ला 1 विना ॥ Page #275 -------------------------------------------------------------------------- ________________ 182 10 15 uttara'jjhayaNANi 654. कंदतो कंदुकुंभीसु उद्धपाओ अहोसिरो । हुयासणे जलंतम्मि पक्कपुव्वो अनंतसो ॥ 50 ॥ 655. महादवग्गिसंकासे मरुम्मि इरवाए । कैलंबवालुयाए य दड्ढपुव्वो अनंतसो ॥ 51 ॥ 656. रसंतो कंदुकुंभीसु उद्धं बद्धो अबंधवो । करवत्त - करकयओण्ंदीहिं छिन्नपुव्वो अनंतसो ॥ 52 ॥ 657. ऐतिक्खकंटका इण्णे तुंगे सिंबलिपायवे । "खेवियं पीसबद्धेणं कडूढोकडूढाहिं दुक्करं ॥ 53 ॥ 658. महाजंतेसु उच्छू वीं आरसंत सुभेवं । " पीलिओ मि सम्मेहिं पावकम्मो अनंतसो ॥ 54 ॥ 659. कूवंतो कोलसुण हेहिं सामेहिं सबलेहि य । pA~Dio फओण्डिओ छिण्णो विष्फुरंतो अणेगसो ॥ 55 ॥ 660. a~sIhiM अंदरिर्वन्नेहिं भैलीहिं पट्टिसेहि y। छिन्नो भिन्नो विभिन्नो ये ओइण्णो पावकम्मुणा ॥ 56 ॥ 661. अवसो लोहरहे जुत्तो जैलते समिलाजुए । चोइओ तोत्र्त्तं - जुत्तेहिं रोज्झो वा जह पाडिओ ॥ 57 ॥ 1. कंदकुंला 1 pu0 / कुंदकुं शापा0 ॥ 2. उड्डपा pu0 शा 0 ॥ 3. वयर' pu0 ॥ 4. कलंबुवादेग् सं 2 ॥ 5. कुंदकुंदेग् pu0 / कुंदुकुं शापा0 ॥ 6. उङ्कं सं 2 ne0 विना, नवरं उपाओ 1 ॥ 7 याईहिं सं 1 विना ॥ 8. अणेगसो शापा0 ॥ 9. गाइ सं 1 pu0 विना, नवरं 'टयाइ lA2 ॥ 10. खेदियं पाटी0, तथाच पाटी008 'खेदियं ति खिन्नम्, खेदः-क्लेशोऽनुभूतः; क्षिपितं वा पापमिति ग्म्य्ते"| "खेवि (? दि) यं ति खिन्नं-खेदोऽनुभूतः इति नेटी0 ॥ 11. पासबंधेणं ला 2 ॥ 12. " दुष्करमिति दुस्सहम्" इति पाटी0 TI0 ॥ 13. वाशब्द उपमार्थे " इति पाटी0 ॥ 14. पीडिओ zA0 ॥ च्च् 15. कूव्वतो सं 1 / पाटितो जीर्णवस्त्रवत्, पाडिउं फालिडं छिन्नो कुव्वतो saM2 ॥ 16. 'एहिं सं 1 विना ॥ 17. " 'पातितो भुवि छिन्नो वृक्षवत्" इति नेटी0 / फाडिओ zA0, पाडिभो शापा0 / ला 2 ॥ 18. फालिओ सं 1 सं 2 विना ॥ 19. विष्फरंतो अनंतसो pu0 ॥ 20. अरसाहि अयसि पाटी0, तथाच पाटी0 - "अरसाहिं ति प्रहरणविशेषैः " / असीहिं इति तु पाटीपा0 ॥ 23. भलेहिं zA0 ॥ 21. अयसि सं 1 विना ॥ 22. वन्नाहिं सं 2 ला 2 zA0 ne0 ॥ 24. अ सं 1 / हा सं 2 / य उववन्नो पाव' ला 1 lA2 pu0 pA0 ॥ पाटीपा0 ॥ 26. तुत्त' lA2 pu0 pA0 / तत्त' ला 1 ॥ 27. रुज्झो ला 25. जलंतस सं 1 1 pu0 pA0 ॥ [ su0 654 - "" Page #276 -------------------------------------------------------------------------- ________________ 69] 662. हुयासणे जलंतम्मि चियासु महिसो विवं । दैड्ढो पक्को य अवैसो हं पावकम्मेहिं पविओ ॥ 58 ॥ 663. बला संडासतुंडेहिं लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतो हं ढंक - गिद्धेहिं णंतसो ॥ 59 ॥ 664. तण्हाकिलंतो धावंतो पत्तो वेयरणिं नई । जलं पाहं ति चिंतंतो खुरधाराहिं विवाइओ ॥ 60 ॥ 665. उण्हाभितत्तो संपत्तो असिपत्तं महावणं । असिपत्तेहिं पडतेहिं छिन्नपुव्वो a'Negaso ॥ 61 // 666. मोग्गरेहिं मुंसंढीहिं लेहिं मुसलेहि य । गयासं भेग्गगत्तेहिं पत्तं दुक्खं अनंतसो ॥ 62 ॥ 667. खुरेहिं तिक्खधाराहिं छुरियाहिं कप्पणीहिं य । कप्पिओ फालिओ छिन्नो उक्कत्तो य अणेगसो ॥ 63 ॥ 668. पासेहिं कूडजालेहिं मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो य~ बहुसो चेव विवाइओ ॥ 64 ॥ 669. गलेहिं मगर - जालेहिं मच्छो वा अवसो अहं । उलितो पाडिओ गहिओ मारिओ य अनंतसो ॥ 65 ॥ एगूणवीसैमं मियापुत्तिजं अज्झयणं 1. " पिवमिव विव वा इवार्थे इति वचनाद् महिष इव" इति पाटी0 ॥ 2. दो ला 1 pu0 pA0 ॥ 3. भवसो पाव सं 1 सं 2 विना ॥ 4. " पावितो त्ति पापमस्यास्तीति भू मत्वर्थीयष्ठक्, पापिकः" इति पाटी0 / " पाविओ त्ति प्राप्तः - व्याप्तः " इति नेटी0 ॥ 5. नदिं सं 2 शा 0 ne0 ॥ 6. " पाहं ति पास्यामि " इति पाटी0 | पाहिं ति सं 1 सं 2 zA0 ॥ 7. " क्षुरधाराभिः, वैतरणीजलोर्मिभिरिति शेषः" इति पाटी0 नेटी0 ॥ 8. अणंतसो ला 2 ॥ 9. मुग्गदेग् सं 1 सं 2 विना ॥ 10. मुसुंढी सं 2 pA0 / मुसंडीहिं ला 2 / मुसंठीहिं zA0 ॥ 11. सुरेहिं ला 2 ॥ 12. " भग्गगत्तेहिं ति भग्नगात्रेण सता" इति पाटी0 / भग्गगत्तेणं सं 2 नेटी0, नेटी0 प्राचीनादर्शेषु गत्तेहिं इत्येव पाठः ॥ 13. धारेहिं pu0 शा 0 ॥ 14. M उत्कृतः त्वगपनयनेन " इति नेटी0 / उक्तित्तो ला 1 ला 2 pu0 zA0 pA0 / उक्कंतो पाटी0, तथाच पाटी0 -" उक्तो यत्ति उत्क्रान्तश्च, आयुः क्षये मृतश्चेत्यर्थः, पाठान्तरतो वा उत्कृतः त्वरापनयनेन " ॥ 15. "वाहितः - विप्रलब्धः " इति पाटी0, गहितो पाटीपा0 / बाहिमो 0 TI0, तथाच नेटी0 - " बाधित :- पीडितः " ॥ 16. य विवसो ला 1 ला 2 pu0 pA0 वा बहू चैव zA0 ॥ 17. " उल्लिउत्ति आर्षत्वाद् उल्लिखितः गलैः, पाटितः मकरैः, गृहीतश्च जालैः" इति पाटी0 नेटी0 / उल्लिभो फालिओ सं 1 पाटी0 विना ॥ 183 5 15 Page #277 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 670670. वीदंसएहिं जालेहिं लेप्पाहि सउणो विव । गहिओ लग्गो य बद्धो य मारिओ य अणंतसो ॥ 66 ॥ 671. कुहाड-फेरसुमाईहिं वड्ढईहिं दुमो विव । कुट्टिओ फालिओ छिन्नो तच्छिओ य अणंतसो ॥ 67 ॥ 672. चवेड-मुट्ठिमाईहिं कुमारेहिं अयं पिर्व । ताडिओ कुट्टिओ भिन्नो चुण्णिओ य अणंतसो ॥ 68 ॥ 673. तत्ताइं तंब-लोहाइं तौयाइं सीसगाणि य । पाइओ कलकलेंताई आरसंतो सुभेरवं ॥ 69 ॥ 674. तुहं पियाई मंसाई खंडाई सोलंगाणि य । खाविओ मि समंसाइं अग्गिवन्नाई णेगसो ॥ 70 ॥ 675. तुहं पिया सुरों सीहू मेरओ य मधूणि य । पंजिओ मि जलंतीओ वसाओ रुहिराणि य ॥ 71 ॥ 676. निचं भीएण तत्थेणं दुहिएणं वहिएण य । परमा दुहसंबद्धा वेयणा वेइया मए ॥ 72 ॥ 677. तिव्वचंडएण्पगाढाओ घोराओ ऐदुस्सहा । महब्भयाओ भीमाओ नैरएसुं वेइया मइए ॥ 73 ॥ 678. जारिसा माणुसे लोए~ तीया ! दीसंति वेयणा । ऐतो अणंतगुणिया नरएंसुं दुक्खवेयणा ॥ 74 ॥ 10 15 1. "लेप्पाहिं ति लेपैः" इति पाटी0 नेटी0 ॥ 2. फरुसमा सं 1 / फारुसमा सं 2 / परसुदेग् ला 1 pu0 pA0 ne0 / पुरसमा ला 2 / कुठार-परश्वादिभिरित्यर्थः ॥ 3. मुट्ठमा ला 2 / चपेटा-मुष्टयादिभिरित्यर्थः ॥ 4. "कुमारैः-अयस्कारैः" इति पाटी0 नेटी0 ॥ 5. पिवा सं . सं 2 ॥ 6. कलंता सं 1 सं 2 विना, नवरं कलिंता ne0 ॥ 7. तुह पीयाई सं 1 / तुहप्पियाई paa0॥ 8.खट्ठाईस 1 ॥ 9. सोलगा" ला 1 ॥ 10. रामासी मेला 1 11. महाणि सं 1 विना ॥ 12. "पजितो मि त्ति पायितोऽस्मि" इति पात्ती0॥ 13. तत्थेण du0 ला 1 pu0| तत्थेण दुहिएण zA0 ne0॥ 14. व्यथितेनेत्यर्थः । वेहिएण सं 2 ॥ 15. परमा[s]सुहदेग् सं 1 ॥ 16, 19. मते सं 2 ॥ 17. डप्पगा सं 1 सं 2 विना॥ 18. नरतेसु.सं 2 / नरएसू ला 2 pu0! नरएसु zA0 ne0॥ 20. लोते सं 2 ॥ 21. ताता! सं 1 ॥ 22. इत्तो ला 1 ला 2 pu0 pA0 ॥ 23. देगेसु दु zA0 / देगेसू वेइया मए ॥ 74 ॥ सं 1 ॥ Page #278 -------------------------------------------------------------------------- ________________ एगूणवीसैमं मियापुत्तिजं अज्झयणं 679. सव्वभवेसु असायो वेयणा वेइया मइए । निमिसंतरमेत्तं पि जं साया नत्थि वेयणा ॥ 75 ॥ 680. तं beMta'mmA-पियरो छंदेणं पुत्त ! पव्वय । नवरं पुण सामण्णे दुक्खं निप्पडिकम्मया ॥ 76 ॥ 681. सो beMta'mmA-पियंरो एवमेयं जहाफुडं । परिकम्मं को कुणई अरण्णे मिय-पक्खिणं 1 ॥ 77 ॥ 682. एण्गब्भूए अरण्णे वा जहा उ चरई मिए । एवं धम्मं चरिस्सामि संजमेण तवेण य ॥ 78 ॥ 683. जया मिगस आयको महारण्णम्मि जायेई । अच्छंतं रुक्खमूलम्मि को णं ताहे तिगिर्छई 1 ॥ 79 ॥ 684. को वा से ओसहं देइ 1 को वा से पुच्छई सुहं 1 / को से भत्तं पाणं वा आहरित्तु पणामए 1 ॥ 80 ॥ 685. जया य से सुही होइ तया गच्छइ गोयरं । भत्त-पाणस्स अट्ठाए वैलराणि सराणि य ॥ 81 ॥ 686. खाइत्ता पाणियं पाउं वैलरेहिं सैरेहिं य । मिगचारियं चरित्ताणं गच्छई मिगचौरियं ॥ 82 ॥ 1. ध्वन्भवेसु भस्साया सं 2 / 'ध्वभावे ला 1 / व्वभवेसु अस्साया zA0 pA0 ne0 ॥ 2. या उ वे सं 1 ला 1 ॥ 3. मते सं 2 ॥ 4. biMti'mmA ला 2 / biMta'mmA ला. pu0 zA0 pA0 ने। "तं-मृगापुत्रं ब्रूतः अम्बा-पितरा" इति पाटी0 नेत्ती0॥ 5. छंदेण सं 1 ne0॥ 6. पव्वया सं 1 ला 1 विना ॥ 7. "बिंति त्ति आर्षत्वाद् ब्रूते" इति पाटी0 / बेइ अम्मा' shaa0॥ 8. यरं एवमेव जदेग् सं 1 ॥ 9. पडिकम्मं सं 1 zA0 ne0 ॥ 10. एगभूओ ला 1 pu0 ne0 / एगब्भूओ सं 2 ला 2 pA0 ॥ 11.vsN1| ऊ pA0 ॥ 12. यै सं 1 ne0 ॥ 13. अञ्चतं zA0 ॥ 14. मूले वा को सं 1 ॥ 15. "को णं ति अचां सन्धि-लोपौ बहलमिति वचनाद अजलोपे क एनम" इति पात्ती0| "को णं ति क एनम्" इति नेत्ती0॥ 16. तिगिच्छई सं 2 zA0 ne0| चिगिच्छई ला 1 pu0 pA0 / चिगच्छई ला 2 ॥ 17. को वा से भत्त-पाणं वा सं 1 ॥ 18.च shaa॥19, आहरिता सं 1 ॥ 20. "वल्लराणि-गहनानि, उक्तं च-गहणमवाणियदेसं रणे छेत्तं च वल्लरं जाण [ ]" इति पात्ती0॥ 21. "वल्लरेषु सरःसु चेति सुब्व्यत्ययेन नेयम्" इति पात्ती0॥ 22. सरेहि य shaa। सरेहि वा सं 1 शा. विना॥ 23. "मृगचर्योमृगाश्रयभुवम्" इति पाटी0 नेत्ती0॥ Page #279 -------------------------------------------------------------------------- ________________ 186 uttara'jjhayaNANi [su0687687. एवं समुट्ठिएं भिक्खू एवमेव अणेगइए । मिगचारियं चरित्ताणं उड्ढं पक्कमई दिसं ॥ 83 ॥ 688. जहा मिए~ एग अणेगचारी अणेगवासे धुवगोयरे य । एवं मुणी गोयरियं पविढे नो हीलए नो वि य खिंसएज्जा ॥ 84 ॥ 689. मिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मा-piU~hiM'NunnAo जहाइ उवहिं तो॥85॥ . 690. मिगचारियं चरिस्सामि सव्वदुक्खविमोक्खणिं । तु भेहिं अंबष्णुन्नाओ, गच्छ पुत्त ! जहासुहं ॥ 86 ॥ 691. एवं सो अम्मा-पियरं अणुमाणेत्ताण बहुविहं । ममत्तं छिंदैई ताहे महानागो व्व कंचुयं ॥ 87 ॥ 692. इंडिंढ वित्तं च मित्ते य पुत्त-दारं च नायो। रेणुयं व पडे लग्गं निझुणित्ताण निग्गओ ॥ 88 ॥ 693. पंचमहव्वयजुत्तो पं.समिओ तिगुत्तिगुत्तो y। सइंभितरबाहिरए तवोकैम्मम्मि उजुओ ॥ 89 ॥ 694. निम्ममो निरहंकारो नीसंगो चत्तगारवो । संमो य सव्वभूएसु तेसेसु थावरेसु य ॥ 9 ॥ 15 1. देग्टिओ सं 1 pA0 ne0 विना॥ 2. 'गते सं 2 / गगो ला 1 ला 2 pu0| गमो सं 1 / अनेकगः इत्य्र्थ्ः॥ 3. दिसिं सं 2 ॥ 4. मिगो सं 1 / मिगे shaa0॥ 5. धुयगो ne0॥ 6. या । तेवं मुसं 2 ॥ 7. पविट्ठो ne0 ॥ 8. पिईहिं सं 2 ला 1 ने। पिईहि pu0 zA0 / पिईहिं अणु ला 2 ॥ 9. "उपधिम्-उपकरणम् , आभरणादि द्रव्यतः, भावतस्तु छद्मादि" इति पाटी0 / "उपधिं-परिग्रहम्" इति नेत्ती0॥ 10. तहा shaa0॥ 11. तुब्भे [?] मणु सं 2 / तुब्भेहिं समणु ला 1 ला 2 / तुब्भेहिं व (?स्ब) अणु pu0| तुब्भेहिं वा अणु ने । तुम्भेहिं भब्भणु shaapaa0॥ 12. यरो ला 1 ला 2 shaa0| यरा pu0॥ 13. "छिनत्तिअपनयति" इति पात्ती। मुच्चै तेहिं महा सं 1 ॥ 14. नागो व सं 1 / नागु व्व सं.1 सं 2 zA0 विना॥ 15. इड्ढी सं 1 विना॥ 16. "नायओ त्ति ज्ञातीन् सोदरादीन् " इति, पाटी0 ). 17. वा सं 1 ॥ 18. पंचहि स zA0 ne0॥ 19. अभिः sN.1॥ 20. बाहिरिए pA0 पात्ती। बाहिरओ zA0 / बाहिरते सं 2 ॥ 21. कम्मंसि सं 2 shaa0॥ 22. उजओ ला 2 / उज्जुत्तो shaa0॥ 23. निस्संगो सं 1 विना, नवरं निसंगों shaa0॥ 24. समो सव्वेहिं भूएहिं तसेहि थावरेहिं य ॥ 90 ॥ सं 1 ॥ 25. तसेसुं ला 1 ला 2 ॥ Page #280 -------------------------------------------------------------------------- ________________ 187 702] एगूणवीसैमं मियापुत्तिजं अज्झयण 695. लाभालाभे सुहे दुक्खे जीविए मरणे था। समो निंदा-पसंसासु तहा मान्नाव्मान्नो॥ 91 ॥ 696. गौरवेसु कसाएसु दंड-सल्ल-भएसु य । नियत्तो हास-सोगाओ अनियाणो अबंधणो ॥ 92 ॥ 697. अनिस्सिओ इहं लोए~ परलोए अनिस्सिओ। वासी-चंदणकप्पो य असणे अणसणे तहा~ ॥ 93 ॥ 698. अप्पसत्थेहिं दारेहिं सबओ pihiyAsa~vo । अज्झप्पंझाणजोगेहिं पसत्थदम-सासंणो ॥ 94 ॥ 699. एवं नाणेण चरणेण दंसणेण तवेण य । भावाहि य सुद्धाहिं समं भीवेत्तु अप्पयं ॥ 95 ॥ 700. बहुयाणि 3 वासाणि सामण्णमणुपालिया । मासिएण्णं तु भत्तेणं सिद्धिं पत्तो अणुत्तरं ॥ 96 ॥ 701. एवं करेंति संबुद्धा पंडिया प्विय्क्ख्न्ना। विणियटृति भोगेसु मियापुत्ते जैहा मिसी ॥ 97 ॥ 702. महापभावस्स महाजसस्स मियाए पुत्तस्स निसम्म भासियं । तवप्पहाणं चैरियं च उत्तमं गइप्पहाणं च तिलोगविस्सुयं ॥ 98 ॥ 15 1. देग्माणणे सं 1 / "माणावमाणओ त्ति मानापमानयोः" इति पाटी0 ॥ 2. "गारवादीनि सूत्रे सुळ्यत्ययेन सप्तम्यन्ततया निर्दिष्टानि पञ्चम्यन्ततया व्याख्येयानि" इति पाटी0 ॥ 3. डंड सं 1 ॥ 4. लोते सं 2 ॥ 5. वासी-चन्दनव्यापारकयोस्तुल्य इत्यर्थः ॥ 6. अत्र कल्पः-तुल्य इत्य्नुव्र्त्ते॥ 7. देग्सवे सं 2 zA0 ne0 ॥ 8. देग्प्पज्झाण सं 1 pA0 विना ॥ 9. सणे सं 1 सं 2 zA0 ne0॥ 10. तहेव य सं 2 ला 1 ने.॥ 11.देग्णाहि य ला 2 zA0 ne0 / णाहिं विसु ला 1 paa0॥ 12. भावेइ अदेग् सं 1 ॥ 13. य ला 2 ne0॥ 14. एण उ भदेग् सं 1 विना॥ 15. करिति ला 1 ला 2 pu0| करंति सं 2 zA0 pA0 ne0 ॥ 16. संपन्ना पाटी0 तथाच पाटी0-" संपन्न त्ति सङ्गता प्रज्ञा येषां ते सम्प्रज्ञाः, सम्पन्ना. वा ज्ञ्यानादिभिः"॥ 17. "जहा. मिसि त्ति यथा ऋषिः, मकारोऽलाक्षणिकः" इति नेत्ती0॥ 18. मियाय सं 1 shaapaa। मियाइ ला 1 ला 2 pu0 pA0 ॥ 19. चरिउं ला 2 ॥ 20. गई पहाणं सं 1 ॥ Page #281 -------------------------------------------------------------------------- ________________ 288 uttara'jjhayaNANi [ su0 703 703. वियाणिया दुक्ख विवेड्ढणं धणं ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं धौरेह निव्वाणगुणावहं हं ॥ 99 ॥ ति बेमि ॥ ॥ मियापुत्तिज समत्तं ॥ 19 ॥ 1. वद्धणं zA0 ne0 ॥ 2. धारेध सं 1 ॥ धारेज्ज zA0 ॥ 3. वहं ति बेमि ला 1 ला 2 pu0 शापा0 ॥ 4. "महं ति अपरिमितमाहात्म्यतया महतीम्, सूत्रत्वाच्चेवं निर्देशः " इति पाटी0 ॥ 5. मिगपुत्तीयं सं सं 2 | मियापुत्तियं 19 ॥ ला 1 ला 2 / मिगापुत्तीयं 19 ॥ 50 ॥ Page #282 -------------------------------------------------------------------------- ________________ 20 वीसैम महानियंठिज्जं अज्झयण 704. सिद्धाण नमो किच्चा संजयाणं च भावो। अत्थधम्मगैं तचं अणुसहि सुणेह मे ॥ 1 ॥ 705. पभूयरयणो राया सेणिओ मगहाहिवो । vihA~rajattaM निर्जाओ मंडिकुच्छिसि चेइए ॥ 2 ॥ 706. नाणादुम-लयाइण्णं नाणांपक्खिनिसेवियं । नाणाकुसुमसंछन्नं उजाणं नंदणोवमं ॥ 3 ॥ 707. तत्थ सो" पासई साहुं संजयं सुसमाहियं । निसन्नं रुक्खमूलम्मि सुकुमालं सुहोइयं ॥ 4 ॥ 708. तस्स रूवं तु पासित्ता राइणो तम्मि स्ण्जे। अचंतपरमो आसी अंतुलो रूवविम्हओ ॥ 5 ॥ 709. अहो ! वण्णो अहो ! एवं अहो ! अजस्स सोमया । अहो ! खंती अहो ! मुत्ती अहो ! भोगे" असंगया ॥ 6 ॥ 710. तस्स पाए उ वंदित्ता काऊण य पयाहिणं । नाइदूरमणासन्ने पंजली पंडिपुच्छई ॥ 7 ॥ 711. तरुणो सि अजो! पव्वइओ भोगकालम्मि संजया ! / u~vaDhio सि सामण्णे एयमढे सुंणेमु ता ॥ 8 ॥ 25 1. अध्ययनस्यास्यादित द्वादशसूत्रश्लोकान्तर्गतानि कतिचित् सूत्रपदानि व्याख्यातानि चूर्णी, शेषमध्ययनं च सुगम निर्दिस्स्त्त्म्। सिद्धेभ्य इत्यर्थः ॥ 2. संयतेभ्य इत्य्र्थ्ः॥ 3. धम्ममैं cU0 पात्तीपा0॥ 1. "तचं ति तथ्याम्" इति पाटी0 नेत्ती0| तत्थं सं 2 ॥ 5. aNusiTaii शापा. paa0॥ 6. यणे सं 1 ॥ 7. "सुव्यत्ययाद् विहारयात्रया" इति पात्ती0॥ 8.जाए मंडिकुच्छिम्मि सं 1 ॥ 9. णाजीवनि सं 1 ॥ 10. सो समणं दिस्स संजयं सं 1 ॥ 11. निसिन्नं zA0, निस shaapaa0॥ 12. तु दळूणं रा सं 1 ॥ 13. औलो सं 1 सं 2 विना ॥ 14. भोगेसु[s]संगया सं 1 सं 2 शापा0 ॥ 15. परिपु ला 1 ला 2 ॥ 16. अज्ज! सं 1 ॥ 17. उवहितो सि पात्तीपा0॥ 18. सुणामि ला 1 ला 2 pu0 शापा0 / सुणेमि zA0 ne0 नेटी0 / मूलस्थः पाठः सं 1 सं 2 शापा0 आदर्शानाम् ॥ Page #283 -------------------------------------------------------------------------- ________________ 190 10 15 uttara'jjhayaNANi 712. अणाहो मि महारीयं ! नाहो मज्झ न विज्जई: / अणुकंपेगं सुहिं वा विकेंची nAbhisamema'haM // 9 // 713. ta~o सो पहसिओ राया सेणिओ मगहाहिवो । एवं ते ईंड्ढिमंतस्स कहं नाहो न vija~I ॥ 10 ॥ 714. होमि नाहो भयंताणं भोगे भुंजाहि संजया ! | मित्त-नाईपरिवुडो माणुस्सं खु सुदुलहं ॥ 11 ॥ 715. अप्पणा वि अणाहो सि" सेणिया ! मगहाहिवा ! / अप्पणा अणाहो संतो" कैस्स नाहो भविस्ससि ? 716. एवं वुत्तो नरिंदो सो सुसंभंतो सुविम्हिओ । वयणं असुयपुव्वं साहुणा विम्हयन्नितो N ॥ 13 ॥ 717. a~ssA हत्थी मणुस्सा मे पुरं अंतेउरं च मे । 16 भुंजामि माणुसे भोए ANA ईस्सरियं च मे ॥ 14 ॥ 718. एरिसे संपयग्गम्मि सव्वकामसमप्पिए । कहं अणाहो भैवै मा हु भंते ! मुसं व ॥ 15 ॥ 719. न तुमं जणे अणाहस्स अत्थं पोत्थं व पत्थिवा ! | जहा अणाहो वै सणाहो व नराहिवा ! ॥ 16 ॥ [su0 712 1 // 12 // 1. राय ! zA0 ne0 ॥ 2. 'पकं सुही वा सं 1 ॥ 3. सुहं ला 1 ला 2 शापा0 ॥ 4. कंची नाहि तुमे महं pA0 पाटी0, तथाच पाटी - " अणुकंपगं ति आर्षत्वाद् अनुकम्पकः,... सुहृत... कश्चिन विद्यते ममेति सम्बन्धः, नाहि त्ति प्रक्रमाद् अनन्तरोक्तमर्थे जानीहि, तुमि त्ति त्वम् । पठ्यते च कंची नाभिसमेमहंकञ्चिदनुकम्पकं सुहृदं वाऽपि नाभिसमे मि- नाभिसङ्गच्छामि " ॥ 5. वो सो सं 1 pA0 ॥ 6. इड्ढवंत सं 1 ॥ 7. जै सं 1 ॥ 8. " भदन्तानां - पूज्यानाम् " इति पाटी0 / भयत्ताणं सं 2 ॥ 9. 'नाइप सं 1 ॥ 10 णुसतं सु सं 1 / णुस्सं खलु दु ne0 ॥ 11. सि महाराया ! म सं 1 12. होंतो सं 1 ॥ pu0 pA0 ॥ 14. ससंभंतो सवि सं 1 ॥ 15. अस्सुय सं 1 1 विना ॥ 17. आसा ला 1 नेटी0 ॥ 18. ईसरि सं 2 ॥ 20. " प्राकृतत्वात् समर्पितसर्वकामे " इति पाटी0 ॥ इति पाटी0 TI0 / भवामि मा शापा0 / भवै 22. जानीषे इत्यर्थः ॥ 23. पुथं ला 1 ला 2 pu0 ॥ 13. कहं नाहो ला 1 ला 2 सं 2 विना ॥ 16. निभो 19. संपयायम्मि पाटीपा0 ॥ 21. "भवै त्ति पुरुषव्यत्ययेन भवामि " भंते! मा हु मुसं सं 1 पाटीपा0 ॥ / पोत्थं च zA0 / उत्थं व पाटी0, पोटथं व पाटीपा0 ॥ 24. वई सं 1 सं 2 pu0 विना ॥ 25. वि सं 1 / व ला 1 pu0 ॥ Page #284 -------------------------------------------------------------------------- ________________ 27] वीसैमं महानियंठिजं अज्झयणं 720. सुणेह मे महारौयं ! अव्त्रक्खित्तेण चेयसा । जहा अणाहो भवति जहा में य पवत्तियं ॥ 17 ॥ 721. कोसंबी नाम नय पुराणपुरभेयणी । तत्थ आसी पिया मज्झं पभूयधणसंचओ ॥ 18 ॥ 722. पढमे वए महारौयं ! अंतुला मे अच्छिवेयणा । अंहोत्था viu~lo दाहो सव्वैगत्ते पत्थिवा ! ॥ 19 ॥ 723. सत्थं जहा परमतिक्खं सैरीरवियरंतरे । पइंविसेज अरी कुद्धो एवं मे अच्छिवेयणा ॥ 20 ॥ 724. तियं मे अंतरिच्छं च उत्तमंगं च पीडई । इंदासणिसमा घोरा वेयण परमदारुणा ॥ 21 ॥ 725. उवडिया मे आयरिया विज्जा-मंतचिगिच्छगा । अंबीया सत्यकुसला मंत- मूलविसारया ॥ 22 ॥ 726. ते मे तिगिच्छं कुव्वंति cAu~ppAyaM जहाहियं । य दुक्खा विमोयंति एसा मज्झ अणाहया ॥ 23 ॥ 727. पिया मे सव्वसारं पिदेजाहि मम कौरणा । न 25 26 न य दुक्खा विमोयंति" ऐसा मज्झ अणाहया ॥ 24 ॥ 66 " 1 1. सुणेहि pu0 pA0 ॥ 2. राय ! सं 2 zA0 ॥ 3. वई सं 1 विना ॥ 4. मे यत्ति मया च प्रवर्तितमिति प्ररूपितमनाथत्वमिति प्रक्रमः" इति पाटी0 नेटी0 / मेयं प zA0 ॥ 5. म पुरी नयराण पुरभे सं 1 ॥ 6. देग्री पोराणं पुडभेदेग् सं 2 / देग्री नगराण पुडभेयणं पाटीपा0 ॥ 7. राय ! ला 1 zA0 ॥ 8. औला सं 1 सं 2 ne0 विना ॥ 9. अहोत्थ सं 1 / अहोथा सं 2 ॥ 10. विउलो पाटी0, तथाच पाटी0 - " तिउलो त्ति आर्षत्वात् तोदकः - व्यथकः विउलो पाटीपा0 समग्र सूत्रादर्शेषु च ॥ 11 सव्वगत्ते हि प सं 1 / सव्वंगेसु य प सं 2 शापा0 पाटीपा0 ॥ / 12. सरीर विवरं zA0 pA0 ne0 पाटीमु0 / सरीरबीय अंतरे पाटीपा0 ॥ 13. आवीलेज भरी सं 1 विना नेटी0 पाटीपा0 ॥ 14. अत्थि वे सं 1 सं 2 ला 1 ला 2 ॥ 15. उत्तमं सं 1 pu0 शा 0 विना ॥ 16. NA ऐदा' सं 1 ॥ 17. उवत्थिया सं 1 / उट्ठिया saM2 ॥ 18. 'ततिगि' सं 1 ला 2 pA0 विना ॥ 19. अधीया ला 1 pu0 शा 0 / अथी (?) सथ (रथ) कुदेग् सं 2 | नाणासत्थत्य कुसला सं 1 पाटीपा0 ॥ 20. उपायं सं 1 ॥ 21. वि सं 1 ॥ 22. " दिजाहि त्ति दद्यात् " इति पाटी0 ॥ 23. कारणे सं 2 ॥ 24. du0 ॥ 24 // ला 1 ॥ 25. " वचनव्यत्ययाद् विमोचयति, एवं सर्वत्र" इति पाटी0 / " सुब्व्यत्ययाद् विमोचयति" इति नेटी0 / विमोएइ सं 2 zA0 ॥ 26. esA0 // 24 // ला 2 pu0 ॥ 191 10 15 Page #285 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0728728. मायां वि मे महाराय ! puttasogarduha'TTiyA / न य दुक्खा विमोयंति एसा मज्झ अणाहया ॥ 25 ॥ 729. भायरो मे महारांय ! sa~gA jetttt-knniddhgaa| na ya दुक्खा विमोयंति एसा मज्झ अणाहया ॥ 26 ॥ 730. भइणीओ मे महाराय ! सगा जेट्ठ-कणिट्ठगा । न ये दुक्खा "विमोयंति एसा मज्झ अणाहया ॥ 27 ॥ 731. भारिया मे महाराय ! अणुरत्ता अणुव्वया । अंसुपुण्णेहिं नयणेहिं उरं मे" परिसिंचई ॥ 28 ॥ 732. अन्नं पाणं च ण्हाणं च गंध-मल्लविलेवणं । मए णायमणायं वा सा बाला नोव जई ॥ 29 ॥ 733. खणं पि मे mahArA~ya ! pA~sAo वि" न फिई । न य दुक्खा विमोएइ ऐसा मज्झ अणाहया ॥ 30 ॥ 734. तओ हं एवमाहंसु दुक्खमा हु पुणो पुणो । वेयणा अणुभविउं जे संसारम्मि अणंतए ॥ 31 ॥ 735. सैंई च जै मुंचिजा वेयणा विउला इओ। खंतो दंतो निरारंभो पत्रए अणगारियं ॥ 32 ॥ 10 15 1. देग्या य मे म shaa। या मे म सं 2 ला 1 ला 2 pu0॥ 2. राया! ला 2 ॥ 3. duha'ddiyA pA0, पाइयटीकायामत्र द्वावपि पाठौ मौलभावेन व्याख्यातौ ॥ 4. du0॥25॥ ला 1 / दुक्खा0 ॥ 25 ॥ ला 2 pu0 / दुक्खा विमोएइ zA0 ॥ 5. भायरा ला 1 ला 2 paa0॥ 6. रायं! ला 1 ॥ 7. "सग त्ति लोकरूढितः सोदर्याः, स्वका वा-आत्मीया वा" इति पाटी0 ॥ 8. du0 ॥ ला 1 / दुक्खा 0 ॥ ला 2 pu0 ॥ 9. विमोएंति सं 2 ॥ 10. रायं! सं 2 ला 1 ला 2 pu0 ॥ 11. y0|| pu0 ला 1 ला 2 ॥ 12. विमोति सं 2 ॥ 13. रत्त मणुव्वया ला 2 पु. paa0| अणुत्तर मणुदेग् पाटीपा0, तथाच pATI"aNuttara मणुष्वय त्ति इह च मकारोऽलाक्षणिकः; अनुत्त्रा-अतिप्र्धाना"॥ 14. मे भणुसिंदेग् सं 1 ॥ 15. न अण्ण पाण पहाणं वा गंधदेग् सं 1 ॥ 16. नो य भुं ने। नेव भुं zA0 / नोव जै सं 1 सं 2 ॥ 17. रायं! सं 2 ला 1 ला 2 pu0॥18. पासओ pu0 ne0 नेटी0 19. "अपिः चशब्दार्थः" इति पाटी0 ॥ 20. 'dRi सं 1 ॥ 21. विमोतेइ सं 2 / विमोयंति ला 1 ला 2 / विमोएंति ne0॥ 22. एसा0॥ ला 2 ॥ 23. देग्तते सं 2 ॥ 24. सायं पाटीप्र0 सयं सं 2 paa0| "सयिं च त्ति चशब्दः अपिशब्दार्थः, ततः सकृदपि-एकदापि यदि मुच्येऽहमिति गम्यते; कुतः 1 वेयण त्ति वेदनायाः, विउल त्ति विपुलायाः" इति पात्ती0॥ 25. मुंचेजा सं 2 zA0 pA0 ॥ 26. पन्वइए pA0 ne0 पाटीमु0 नेटीमु0 / पन्वैभो ला 2 ॥ Page #286 -------------------------------------------------------------------------- ________________ वीसैमं महानियंठिजं अज्झयणं 736. एवं च चिंतैत्ताणं पांसुत्तो मि न्राहिवा!| पैरियत्तंतीए~ राईए वेयणा मे खयं गया ॥ 33 ॥ 737. तओ कल्ले पभायम्मि आपुच्छित्ताण बंधवे । खंतो दंतो निरारंभो पव्वईओ अणगारियं ॥ 34 ॥ 738. तो हं नाहो जाओ अप्पणो य परस्स य । सव्वेसिं चेव भूआणं तसाणं थावराण य ॥ 35 ॥ 739. अप्पा नदी वेयरणी अप्पा मे कूडसामली । अप्पा कामदुहा घेणू अप्पा मे नंदणं वणं ॥ 36 ॥ 740. अप्पा कत्ता विकत्ता य दुक्खाण य सुहाण य । अप्पा मितममित्तं च दुप्पट्टियसुपट्टिओ ॥ 37 ॥ 741. इमा हु अन्ना वि अणाहया निवा ! तमेगचित्तो निहुओ KNehi मे। नियंठधम्म लभियाण वी जहा सीयंति 'एंगे बहुकायरा नरा ॥ 38 ॥ 742. जे" पव्वैत्तीण महव्वयाई सम्मं नो फासयंती पमाया । अंनिग्गहप्पा य रसेसु गिद्धे न मूलओ छिंदई बंधणं से ॥ 39 ॥ 743. आउत्तया जस्सइ य नत्थि काई इरियाए~ भासाए थेस्न्नाए। ___आयाण-निक्खे दुगुंछणाए न वीरजायं अणुजाइ मग्गं ॥ 40 ॥ 15 1. पसुत्तो सं 1 zA0 ॥ 2. परिणमंतीए sN1| परियटुंतीय पात्ती0॥ 3. तीते सं 2 / 'तीय ला 2 ॥ 4. देगिए सं 2 ॥ 5. तो हं सं 1 ॥ 6. जीवाणं सं 1 शापा0 ne0 ॥ 7. नई सं 1 विना ॥ 4. एतत्पूर्वार्द्धस्थाने सं 1 प्रतौ "अप्पा वि य दुइमओ दंतो वि य सुही भ्वे|" इत्थं पूर्वार्द्ध लिखितम् , परं फल्गुदर्शकचिडून निर्दिश्यैतत् , मूलवाचनागतं पूर्वार्द्ध लिखित्वा पूरितं सं 1 प्रतेः शोधकेन लेखकेन वा ॥ 9. दुहाण ला 2 paa0॥ 10. च सुपट्ठियदुपट्टिओ सं 1, यद्यपि सूत्रश्लोकस्यास्य तृतीयचरणेन सह सङ्गतिमञ्चत्ययं पाठः किन्तु पाइयटीकाकार-नेमिचन्द्राचार्याभ्यामत्र मूलवाचनागतः पाठो द्वितीयचरणेन सह संयोज्य व्याख्यात इत्यतोऽस्माभिरपि नाहतोऽयं सं 1 प्रतेः पाठो मूलवाचनायाम् ॥ 11. मुणेहि zA0 / सुणेह सं 1 ॥ 12. मे इति सं 1 pA0 ne0 आदर्शेष्वेव ॥ 13. लहिया सं 1 पाटी0 विना ॥ 14. एक्के सं 1 ॥ 15. जो ला 1 ला 2 pu0 zA0 ne0 पात्ती0॥ 16. देग्त्ता वि मदेग् सं 1 ॥ 17. सम्मं च नो zA0 ne0॥ 18. यई सं 1 विना॥ 19. भनिग्गिहीयाप्पा रसेहिं गिद्धो सं 1 ॥ 20. छेदै ला 2 / छिन्नै zA0 ॥ 21. बंधणाई ॥ सं 1 ॥ 22. "से इति सः" इति पाटी0 ॥ 23. देग्स्स न मस्थि shaa0॥ 24. देग्याइ भासाइ त ला 1 ला 2 pu0 pA0 / देग्याते भासाते तहसणाते सं 2 ॥ 25. "सुब्लोपाद् आदान-निक्षेपयोः" इति नेटी0 ॥ 26. दुगंछदेग् ला 2 pu0 ne0 ॥ 27. देग्णाते सं 2 ॥ 28. नो सं 1 / न धीर पुसं0 zA0 ne0 नेटी0 ॥ Page #287 -------------------------------------------------------------------------- ________________ uttara'jhaMyaNANi [su0744744. चिरं पि से मुंडरुई भवित्ता अथिरव्वए तव-नियमेहि भ्त्त्त्थे। चिरं पि अप्पाण किलेसइत्ता न पारए होइ हु संपराएं ॥ 41 ॥ 745. पोल्लेव मुट्ठी जह से असारे अयंतिए कूडकहावणे वा । राहामणी वेरुलियप्पकासे अमहग्धए होई हु जाणएसु ॥ 42 ॥ 746. कुसीललिंगं इह धारैत्ता इसिज्झयं जीविय~ विण्हित्ता। असंजए संजय लप्पमाणे विणिघायमागच्छइ से चिरं पि ॥ 43 ॥ 747. विसं तु पीयं जह कालकूडं हणाइ सत्थं जह ku~ggihIyaM । एसेव धम्मो विसओववन्नो हणाइ वेयाल ईवाविवन्नो ॥ 44 ॥ 748. जे लक्खणं सुविणं पौंजमाणे निमित्त-कोऊहलसंपगाढे । कुहेडविजासवदारजीवी न गच्छई सरणं तम्मि काले ॥ 45 ॥ . 749. तमं तमेणेव उ जे असीले सया दुही vippariyA~suveI / संधावई नरग-तिरिक्खजोणिं मोणं विराहेत्तु असाहुरूवे ॥ 46 ॥ 750. उद्देसियं कीयगडं नियागं न मुंचई किंचि अणेसणिजं । अग्गी विवा सव्वभक्खी भवित्ता ईओ चुंए गच्छइ कट्ठ पावं ॥ 47 ॥ 751. न तं अरी कंठछेत्ता करेइ जं से करे अप्पणिया दुर्प्पा। से णाहिई मचुमुहं तु पत्ते पच्छाणुतावेण दयाविहूंणे ॥ 48 ॥ 1. देग्डरुची सं 1 / डरई ला 1 ला 2 pu0॥ 2. " सम्परायः-संसारः तस्य, सूत्रे च सुब्ब्यत्ययात् सप्तमी" इति पात्ती0| पराते सं 2 ॥ 3. पुल्लेव ला 1 ला 2 pu0 paa0| "पोल्ला इति अन्तःशुषिरा" इति पाटी0; पोली' इति भास्सायाम्। पोल्लारमुट्ठी पात्तीपा0॥ 4. "कूटकार्षापणवत्, वाशब्दस्यहोपमार्थत्वात्" इति पात्ती0| वसं 1 ॥ 5. 'प्पगासे सं 1 विना ॥ 6. होइह जा सं 2 / होइ य जा पाटी0, तथाच पाटी-"चः स्मुच्च्ये"॥ 7. "जीविय त्ति आर्षत्वाद् जीविकायै" इति पात्ती। देग्य वूह सं 1 विना॥ 8. "संजय लप्पमाणे त्ति प्राकृतत्वात् सोपस्कारत्वाच्च संयतमात्मानं लपन्" इति पात्ती0| संजयलाभमाणे पाटीपा0 ॥9.विस्ण् पिबंती जह इति पाटी0सम्मतः पाठः, तथाच पाटी0-"विषं पिबन्तीति आर्षत्वात् पीत्म्"| विसं पिबित्ता जह सं 1 सं 2 ne0॥ 10. कुग्गही सं 1 सं 2 विना॥ 11. एसो वि zA0 / एमेव ला 2 ॥ 12. इवाविबंधणो पाटीपा0 / इवाविपन्नो सं 1 ॥ 13. सुविण सं 2 zA0 pA0 ne0 ॥ 14. यासमेई सं 1 / यामुवेई shaa0॥ 15. मुच्चई सं 1 ला 1 ला 2 पु. paa0॥ 16. "अग्निरिव, प्राकृतत्वाद् आकार्ः॥ 17. इत्तो shaa0॥ 18. चुओ ला 1 ला 2 pu0 paa0॥ 19. "दुरप्प त्ति प्राकृतत्वाद् दुरात्मता" इति पाटी0 / दुरप्पया- दुरप्पा =दुरप्पा । दुरप्पया ला 1 ला 2 pu0 zA0 / नेटी0प्राचीनादर्शेषु दुरप्पा इत्येव पाठ उप्ल्भ्य्ते॥ 20. ति सं 1 ॥ 21. पत्तो सं 2 ॥ 22. हूणो ला 2 zA0 pu0 paa0॥ 15 Page #288 -------------------------------------------------------------------------- ________________ su0 60] वीसैमं महानियंठिज्जं अज्झयणं 195 752. निरइट्ठिया नग्गरुई उ तस्स जे उत्तिमढं vivA~samei । इमे वि से नत्थि परे वि' लोए दुहओ वि से झिज्जइ तत्थ लोए॥49॥ 753. emeva'hAchaMda-कुसीलरूंवे मग्गं विराहेत्तु जिणुतमाणं । कुररी विवा भोगरसाणुगिद्धा निरट्ठसोया~ परितावमेई ॥ 50 ॥ 754. सोचाण मेहावि ! सुभासियं इमं अणुसासणं नाणगुणोववेयं । मग्गं कुसीलाण जहाय सव्वं महानियंठाण वए पहेणं ॥ 51 ॥ 755. चरित्तमायारगुणन्निए तओ अणुत्तरं संजैम पालियाणं । निरासवे संखवियाण कम्मं उवेइ ठाणं विउलुत्तमं धुवं ॥ 52 ॥ 756. एवुग्गदंते वि महातवोधणे महामुणी महापइन्ने mahA~jase । महानियंठिजमिणं महासुयं से काहए महया वित्थरेणं ॥ 53 ॥ 10 757. तुट्ठो य सेणिओ राया iNamudA~hu कयंजली । अणाहत्तं जहाभूयं सुठु मे उवदंसियं ॥ 54 ॥ 758. तुझं सुलद्धं खु मणुस्सजम्मं लामा सुलद्धा य तुमे महेसी ! / तुब्भे सणाहा य सबंधवा य जंभे ठिया मग्गे जिणुतमाणं ॥ 55 ॥ 759. तं सि नाहो अणाहाणं सर्वभूयाण संजया ! / खामेमि ते महाभांग! इच्छामि अणुसौसिउं ॥ 56 ॥ 760. पुच्छिऊण मए तुभं झाणविग्यो उ जो को। निमंतिया~ य भोगेहिं तं सव्वं मरिसेहि मे ॥ 57 ॥ 1. रट्ठया ला 1 ला 2 pu0॥ 2. गरई pu0॥ 3. "सुळ्यत्ययाद् अपेश्च गम्यमानत्वाद् उत्तमार्थेऽपि" इति पाटी0 नेत्ती0| उत्तिमटे सं 1 ने नेटी. पात्तीप्र्0| उत्तमटे ला 1 ला 2 pu0 ॥ 4. जासुमे(?वे )ति sN2॥ 5. व सं 2 ॥ 6. रूवी सं 1 ॥ 7. देग्या पुणरेति वावं ॥ 50 ॥ सं 1 ॥ 8. देग्मेयति सं 2 ॥ 9. वते सं 1 / क्ये पाटी0 नेटी0 ॥ 10. "मकारोऽलाक्षणिकः,...चारित्राचारगुणान्वितः" इति पाटी0 nettii0॥ 11. sNymmityrthH|| 12. mahappai सं 1 ॥ 13. हायसे सं 1 विना ॥ 14. "से काहए त्ति स श्रेणिकपृष्टो मुनिरकथयत्" इति पाटी0 / कहेइ सं 1 / कहेई zA0 ॥ 15. दाह ला 1 ॥ 16. अणाहयं सं 1 pA0 / अणाहतं ne0 / अत्र मूलवाचनापाठानुसारिणी पाटी0 नेटी0 c॥ 17. सं 1 प्रताविदं सूत्रवृत्तं 'पुच्छिऊण (sU0 zlo0 55) सूत्रश्लोकानन्तरं वर्तते ॥ 18. तवं मदेग् सं 1 ॥ 19. स्वसत्ताण सं 1 ॥ 20. देग्भागा! ला 1 ला 2 pu0 ॥ 21. "अनुशासयितुम् ,...भवतेति गम्यते" इति पाटी0 नेटी0 / सासणं सं 11 सासियं ला 1 ला 2 ॥ 22. पुच्छंतेण सं 1 ॥ 23. तुम्ह सं 1 ॥ 24. विग्घाओ जो shaa। णविग्यो य जं paa0॥ 25. तिमओ सं 1 ॥ Page #289 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 761761. एवं थुणित्ताण स रायसीहो अणगारसीहं परमाए भत्तिए । सओरोहो सपरिजणो य धम्माणुरत्तो विमलेण चेयसा ॥ 58 ॥ 762. ऊससियरोमकूवो काऊण य पयाहिणं । अभिवंदिऊण सिरसा अंतियाओ नराहिवो ॥ 59 ॥ 763. इयरो वि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य । विहग इव विष्पमुक्को विहरै वसुहं vigaryamoho ॥ 60 // ti bemi|| ||mhaaniyNtthijN समत्तं ॥ 20 ॥ 1. भत्तीए सं 2 pA0 ne0 विना ॥ 2. देग्रियणो सबंधवो धम्मा सं 1 ne0 विना, नवरं रियणो सबंधवो य धम्मा pA0 ॥ 3. देग्ण पयाहिणं च विक्खुत्तो। अभि shaapaa0॥ 4. अतिगओ सं 1 ॥ 5. तिडंडदेग् सं 1 ॥ 6. यमोहं ॥ 60 ॥ महानि सं 1 ला 2 ॥ 7.जं 20 ॥ ला 1 ला 2 pu0॥ Page #290 -------------------------------------------------------------------------- ________________ इगवीसैमं समुद्दपालिजं अज्झयणं 10 764. चंपाए पालिए नामं सावए आसि वाणिए । महावीरस्स भगवओ सीसो सो उ महप्पणो ॥ 1 ॥ 765. निग्गंथे पावयणे सावए से विकोविए । पोएण ववहरंते पिहुंडं नगरमागए ॥ 2 ॥ 766. पिहुंडे ववहरंतस्स वाणिओ देइ धूर्यरं । तं ससत्तं पेइगिज्झ संदेसमह pa~thie ॥ 3 ॥ 767. अह पालियस्स परिणी समुद्दम्मि पसवई । अंह दौरए तहिं जाए समुद्दपाले ति नामए ॥ 4 ॥ 768. खेमेण आगए चंपं सावए वाणिए घरं । संवड्ढेए घरे तस्स दारए से सुहोइए ॥ 5 ॥ 769. बावतरि कलाओ य सिक्ढुइए नीइकोविए । जोवणेण ये संपन्ने सुरूवे पियदसणे ॥ 6 ॥ 770. तस्स रूवई भजं पिया आणेइ विणिं । पासाए कीलए रम्मे देवो दोगुंटुंगो जहा ॥ 7 ॥ 771. अह अन्नया कयाई पउसायालोर्येणे त्थिओ। वैज्झमंडणसोभागं वज्झं पासइ वैज्झगं ॥ 8 ॥ 1. नाम ला 2 zA0 paa0॥ 2. सीसे zA0 ne0 ॥ 3. हरंते उ पिदेग् सं 2 / हरंतो उ पि' शापा0 ॥ 4. "धूयर ति दुहितरम्" इति पात्ती0॥ 5. पविगिझं सं 1 / "पैगिज्झ त्ति प्रतिगृह्य" इति नेटी0 / परिगिज्झ इति पाटी0सम्मतः पाठः, तथाच पात्ती0-"प्रिगृह्य्-आदाय्"॥ 6. सदेसं सह सं 1 ॥ 7. पत्थिओ सं 1 विना, नवरं पटिओ ला 2 ॥ 8. घरणी सं 1 सं 2 शापा0 विना ॥ 9. देघ बालए ला 1 ला 2 pu0॥ 10. "दारकः-सुतः" इति पात्ती0॥ 11. देग्पालि त्ति सं 1 सं 2 विना ॥ 12. ड्ढई सं 1 विना ॥ 13. देग्त्तरी सं. 1 ne0 विना ॥ 14. सिक्खई zA0 पाटीपा0 ॥ 15. जोव ला 2 pu0॥ 16. य अप्फुण्णे pA0 पाटी0 च ॥ 17. यदरिसणे सं 1 ॥ 18. चहं पत्तिं पिदेग् सं 1 ॥ 19. रूविणी सं 2 ॥ 20. 'गुंदगो शा. pA0 ne0॥ 21. पासाए लोदेग् सं 1 ॥ 22. यणट्टिओ ला 1 ला 2 pu0॥ 23. वज्झसंठाणसोभ[s]ग्ग(? ग्गं) व सं 2 ॥ 24. वझगं तथा बज्झगं इति पाठद्वयानुसारिणी पात्ती0॥ Page #291 -------------------------------------------------------------------------- ________________ 198 uttara'jjhayaNANi [su0 772772. तं पासिऊणं संवेगं समुद्दपालो ईमें बवी । अहो असुहाण कम्माणं निजाणं पावगं इमं ॥ 9 ॥ 773. संबुद्धो सो तहिं भगवं पैरं संवेगमागओ । Apuccha'mmA-पियरो पइव्वए अणगारियं ॥ 10 ॥ 774. a~hittu संगं थ महाकिलेसं महंतमोहं कसिणं भयावहं । परियायधम्मं ca'bhiroyaejA वैयाणि सीलाणि परीसहे य ॥ 11 ॥ 775. अहिंस सच्चं च अतेणेयं च तत्तो य बंभं अपरिग्गरं च । पडिवैजिया पंच mahanvayA~I चरेज धम्मं जिणदेसियं विदूं ॥ 12 ॥ 776. सबेहिं भूएहिं दया]कंपी खंतिक्खमे संजयवंभयारी । सावजजोगं परिवजयंतो चरेन्ज भिक्खू सुसमाहींदिए~ ॥ 13 ॥ 777. कालेण कालं विहरेज रटे बलाबैलं जाणिय अप्पणो हैं। __सीहो व सद्देण न संतसेज्जा वैइजोग सोचा न a~sabhA~hu ॥ 14 // 1. देग्ण संविग्गो स' शापा0 pA0 ne0॥ 2. इणमब्बवी सं 1 ne0 नेटी0 विना ॥ 3. पावए मए ॥ 9 ॥ सं 1 ॥ 4. परमं संदेग् सं 1 सं 2 पाटी0 विना, नेटी0-चूर्योः सुगमत्वान्नास्ति व्याख्या ॥ 5. देग्यरं सं 1 ॥ 6. "पव्वए त्ति प्रावाजीत्" इति पाटी0 नेत्ती0॥ 7. जहेत्तु सं 1 ॥ 8. "संगं थ त्ति सङ्गं...,थः-पूरणे निपातः" इति नेटी0 / सग्गंथ सं 1 पा. पाटी0 च, तथाच पाटी0-"संश्चासौ ग्रन्थश्च सद्ग्रन्थः, प्राकृतत्वाद् बिन्दुलोपः, तम् । पठन्ति च-जहित्तु संगं च(थ) त्ति, जहाय संगं च(थ) त्ति वा, उभयत्र हित्वा सङ्गं...,चः (थः)-पूरणे निपात्ः"| jahitta'saggaMtha cU0, तथाच चूर्णि:-" त्यक्त्वा असगन्थमशोभनं कर्म" / संगं तु महा ला 2 ॥ 9. देग्यान्न्ग्ण्। सं 2 cU0 pA0 पात्ती0॥ 10. "आर्षत्वाद् हस्तन्यर्थे सप्तमी, ततः अभ्यरोचत...,एवमुत्तरक्रियास्वपि यथासम्भवं भाक्नीयम्" इति पात्ती0| "अभिरोचयेद् , भवान् हे आत्मन् ! इति प्रक्रमः" इति नेत्ती0॥ 11. वयाई सीलाई पसं 1 ॥ 12. अहिंसामित्यर्थः ॥ 13. णगं सं 1 विना ॥ 11. तत्तो भब्बंभ परिग्गह चपाटीपा0. तथाच पाटी0-"अब्बंभ परिग्गहं च इति तु पाठे परिवयं चेत्य्ध्याहार्य्म्"॥ 15. वजिउं सं 1 ॥ 16. देग्याणि सं 2 zA0 pA0 ne0॥ 17. विऊ सं 1 सं 2 zA0 विना॥ 18. " सुब्व्यत्ययात् सर्वेषु...प्राणिषु" इति पाटी0 ॥ 19. देग्णुकंपे सं 1 ला 1 ला 2 pu0 शापा0 ॥ 20. संजए बंदेग् सं 1 ॥ 21. ज धम्मं जिणदेसियं विदू सं 1 ॥ 22. देग्दिओ pu0॥ 23. बलं अप्पणो जाणिऊणं । सीदेग् सं 1 ॥ 24. य zA0 / म pA0 ॥ 25. सद्देसु सं 1 ॥ 26. "वाग्योगं अर्थाद् दुखोत्पादकं...श्रुत्वा" इति पाटी0 नेटी0 / वयजोग ला 2 pu0 शा. ॥ 27. "असभ्यम्" इति पाटी0 नेटी0 / असञ्चमा सं 1 zA0 ॥ 28. "आहु त्ति उक्तवान्" इति पाटी0 / "आहु त्ति आर्षत्वाद् ब्रूयात्" इति नेटी0 / Page #292 -------------------------------------------------------------------------- ________________ 5 इगवीसैमं समुद्दपालिजं अज्झयणं 778. उवेहमाणो उ परिव्वएजा पियमप्पियं सव्व तितिक्खएजा । न सव्व सव्वत्थभिरोयएज्जा न यावि पूयं गरहं च संजए ॥ 15 ॥ 779. अणेगछंदा मिह माणवेहिं जे भावओ संपकरेइ भिक्खू । भयभेरवा तत्थ उदेति भीमा दिव्वा मणुस्सा अंदुवा तिरिच्छा ॥ 16 ॥ 780. परीसहा दुबिसहा अणेगे सीयंति जत्था बहुकायरा न्रा। से तत्थ पत्ते न वहेज भिक्खू संगामसीसे इव नागराया ॥ 17 ॥ 781. सीओसिणा दंसमैसा य फासा आयंका विविहा फुसंति देह्ण्। अंकुक्कुओ tattha'hiyAsa~ejjA रयाई खेवेज पुरेकडाइं ॥ 18 ॥ 782. पहाय रागं च तहेव दोसं मोहं च भिक्खू सततं viya~kkhaNe । मेरु व्व वाएण अकंपमाणे परीसहे आयगुत्ते सहेजा ॥ 19 ॥ 783. अणुन्नए नावणए महेसी नें यावि पूयं गैरहं च स्ण्जे। से u~jabhAvaM पडिवज संजए निव्वाणमग्गं विरए उवेइ ॥ 20 ॥ 784. अरै-रैसहे पहीणसंथवे विरए आयहिए पहाणवं । परमट्ठपदेहिं चिट्ठई छिन्नसोए अममे अकिंचणे ॥ 21 ॥ 785. विवितलयणाई भइएज ताई निरोवेलेवाइं असंथडाई । इसीहिं चिण्णाइं महायसेहिं कारण phA~seja परीसहाई ॥ 22 ॥ 10 1. हु सं 1 ॥ 2-3. सर्वमित्यर्थः ॥ 4. 'यतेजा सं 2 ॥ 5. " मिह त्ति मकारोऽलाक्षणिकः, इहजगति" इति पाटी0 / इह सं 1 ला 1 ला 2 pu0 नेटी0 ॥ 6. "सुव्यत्ययाद् मानवेषु" इति पाटी0 / माणवेसु सं 1 ॥ 7. देग्वमओ से पकरेइ इति pA0, एतत्पाठानुसारिणी पात्ती0॥ 8. उयंति ला 2 / उइंति pu0 zA0 pA0 ne0 पाटी0 / उति पाटीपा0 / उविंति शापा0 ॥ 9. अहवा तिरिक्खा ॥ 16 ॥ परिस्सहा सं 1 ॥ 10. "से इति सः" इति पात्ती0| "से इत्यथ" इति नेत्ती0॥ 11. देग्मसीसे व उ ना 1 2 ॥ 12. मसगा य saM1 paa0॥ 13. भककरे cU0 पात्तीपा0॥ 14. देग्सइजा सं 1 zA0 ne0 विना ॥ 15. पुरोकदेग् सं 2 / पुराक ला 2 pA0 ne0| पुरेकयाई shaa0॥ 16. सययं सं 1 zA0 विना॥ 17. क्खणो ला 1 pu0 ne0 zA0 ॥ 18. देग्माणो ला 1 ला 2 pu0 ne0 shaa0|| 19. "न चापि पूजा गहीं च प्रतीति शेषः, असजत्-सङ्गं विहितवान्" इति पात्ती0॥20. गरिहं pu0 paa0॥ 21. "संजए त्ति सजेत्-सङ्गं कुर्यात्" इति नेटी0 ॥ 22. स zA0 ॥ 23. "ऋजुभावम्" इति पात्ती। उज्जुभा ला 1 pA0 ne0॥ 24. ज पंडिए ला 1 / ज संजओ सं 1 ॥ 25. "परमार्थपदानिसम्यग्दर्शनादीनि, सुब्व्यत्ययात् तेषु" इति पात्ती0॥ 26. देग्तलेणाई सं 1 ॥ 27. भैज ला 1 ला 2 pu0 pA0 ॥ 28. निरुवले सं 1 ॥ 29. महाजसे' सं 1 ॥ 30. "फासेज त्ति अस्पृशत्सोढवानित्यर्थः" इति पात्ती|"फासिज् त्ति सुव्यत्ययात् स्पृशति-सहते" इति नेत्ती0॥ Page #293 -------------------------------------------------------------------------- ________________ 200 uttara'jjhayaNANi [su0 786786. संन्नाणनाणोवर्गए महेसी अणुत्तरं चैरिय धम्मसंचयं । अणुत्तरेनाणधरे जसंसी obhA~saI सूरिए वंलिक्खे ॥ 23 ॥ 787. दुविहं खवेऊण य पुण्ण-पावं निरंगणे सव्वओ विप्पक्क्के । तरित्ता समुदं व महाभवोहं समुद्दपाले अपुणागेमं गई गे॥24॥ ति बेमि ॥ ॥ समुद्दपओण्लितिजयं सैमत्तं ॥ 21 ॥ 1. स नाणनाणोव ne0 नेटी0 पाटी0 / सन्नाणनाणोव इति समग्रसूत्रादर्शोपलभ्यमानः पाठः चूर्णिसम्मतः, पाइयटीकायामसौ पाठः पाठान्तरत्वेन निस्स्त्त्न्ग्कित्ः॥ 2. गओ सं 1 ॥ 3. 'चरित्रं ला 1 zA0 ne0| चरिउ शापा0 / चरियं paa0॥ 4. "अणुत्तरेनाणधरे त्ति एकारस्यालाक्षणिकत्वाद् अनुत्तरज्ञानं...धारयत्यनुत्तरज्ञानधरः" इति पाटी0, गुणुत्तरे ना पाटीपा0 ॥ 5. णवरे सं 1 सं 2 ॥ 6. यसस्सी सं 1 ॥ 7. ओहास' सं 1 ॥ 8. वंतलेखे सं 1 ॥ 9. निरंजणे pA0 पाटी0, 'निरंगणे' इति पात्तीपा0॥ 10. मुक्को सं 1 ॥ 11. भवोघं सं 2 zA0 ne0॥ 12. गमं गए zA0 / गर्म गइ ॥ त्ति ला 2 ॥ 13. गय ॥ त्ति सं 1 / गइ ॥ त्ति ला 1 pu0॥ 14. पालितिजं सं 2 / पालिजं ॥ 21 ॥ ला 1 / पालियं ॥ 21 ॥ ला 2 pu0॥ 15. सम्मत्तं ॥ 21 ॥ वृत्त 24 ॥ सं 2 ॥ .. Page #294 -------------------------------------------------------------------------- ________________ 22 बावीसैमं रेहनेमिज्जं अज्झयणं 788. सोरियपुरम्मि नैयरे आसि राया महिड्डिए । वैसुदेवे त्ति नामेणं रओण्यलक्खण संजु ॥ 1 ॥ 789. तस्स भज्जा दुवे आसि रोहिणी देवई तहा । तासिंदोहं' पि दो पुत्ता इट्ठा राम केसवा ॥ 2 ॥ 790. सोरियपुरम्मि नय ऐ आसि राया महिड्डिए । समुद्दविजए नामं रायलक्खणसंजु ॥ 3 ॥ 791. तस्स भज्जा सिवा नओण्म तीसे पुंत्ते महायसे । भगवं अरिनेमि त्ति लोगनाहे दमीसरे ॥ 4 ॥ 792. सो रिट्ठनेमिनींमो u~ लक्खणस्सरसंजुओ । अट्ठसहस्स लक्खणधरो गोयमो कालगच्छवी ॥ 5 ॥ 793. वज्जरिसहसंघर्यांणो समचौरंसो झसोदरो । तस्स ईमई कन्नं भज्जं जायै केसवो ॥ 6 ॥ 794. अह सा रायवरेकन्ना सुसीला चारुपेहिणी । सव्वलक्खणसंपन्ना विज्जुसोयामणिप्पभा ॥ 7 ॥ 795. अहाऽऽह जणओ तीसे वासुदेवं महिड्डियं । इहाऽऽगच्छेउ कुमारो जीं से कन्नं दैलामहं ॥ 8 ॥ भगवं रिट्ठ सं 1 ॥ 1. चूर्णाविदं समग्रमध्ययनं सुगमं निर्दिष्टम् ॥ 2. नगरे सं 1 ॥ 3. वसुदेवु pu0 शा 0 ॥ 4. राया लदेग् सं 1 ॥ 5. दुण्हं ला 1 ला 2 pu0 pA0 / दोण्हं दुवे पुत्ता zA0 ॥ 6. 0 रे आली रादेग् सं 1 zA0 / 0 रे राया आसि मदेग् ne0 ॥ 7. जओ नामेणं रा सं 1 ॥ 8. नाम सं 1 ॥ 9. पुत्तो महायसो pA0 ॥ 10 भयवं ला 1 ला 2 pu0 pA0 / 11. 'नामेणं लदेग् सं 1 ॥ 12. अ pA0 / उ वंजण-स्सर पाटीपा0 ॥ 13. यणे सं 1 ॥ 14. राजीम्तीमित्य्र्थ्ः। रायम0 pu0 शा 0 / राइमहं ne0 / रातीमतिं शापा0 / / 150 वरा के सं 1 ॥ 16. चारुपेहणी zA0 ॥ 17. संपुन्ना ne0 ॥ 18. "जा से त्ति सुब्व्यत्ययाद् येन तस्मै " इति पाटी0 नेटी0 ॥ pA0 / ददामि हं सं 2 ne0 शा 0 ॥ च्छक ला 1 ला 2 pu0 zA0 ॥ 20. ददामहं ला 1 ला 2 pu0 19. 5 10 15 Page #295 -------------------------------------------------------------------------- ________________ 202 uttara'jjhayaNANi [su0796796. सव्वीसहीहिं ण्हविओ कयकौय-मंगलो । दिव्वजुयलपरिहिओ आहरणेहिं विभूसिओ ॥ 9 ॥ 797. मत्तं च गंधहत्थिं वासुदेवस्स जेट्टगं । आरूढो सोहए अहियं सिरे चूडामणी जहा ॥ 10 ॥ 798. अह ऊसिएण छत्तेणं चामराहिं य सोहिओ। दसारचक्केणं य सो सव्वओ परिवारिओ ॥ 11 ॥ 799. चौरंगिणीए~ सेणाए रैयाए जहक्कम । तुरियाणं सन्निनाएणं दिव्वेणं गयणंफुसे ॥ 12 ॥ 800. एयारिसीए~ इडीए जुईए उत्तमाए य । . नियगाओ भवणाओ निजाओ वण्हिपुंगवो ॥ 13 ॥ 801. अह सो तत्थ निजतो दिस्स पाणे भयद्दए । वाडेहिं पंजरेहिं च सन्निरुद्धे सुदुक्खिए ॥ 14 ॥ 802. जीवियंतं तु संपत्ते मंसट्ठा भक्खियव्वए । पासेत्ता से महापन्ने सारहिं इणमब्बवी ॥ 15 ॥ 803. कैस्स अट्ठा इमे पोणा एए सव्वे सुहेसिन्नो। वाडेहिं पंजरेहिं च सन्निरुद्धा य a~cchahiM ? ॥ 16 // 804. अह सारही तओ भणइ. एए भद्दा उ पाणिणो । तुभ विवाहकजम्मि भोयावेउं बहुं जणं ॥ 17 ॥ 1. जुगलदिव्वं परिदेग् सं 1 ॥ 2. ॥ 10 ॥ सेऊसिएण सं 1 पात्तीपा0॥ 3. य सो वए सं 1 ॥ 4. देग्ण तओ स paa0॥ 5. देग्णीते सेणाते रैयाते जदेग् sN2॥ 6. तुरिएणं सं 1 / तुडियाणं pA0 ne0॥ 7. "गयणंफुसे त्ति आर्षत्वाद् गगनस्पृशा" इति पाटी0 नेत्ती0॥ 8. सीइ ला 1 ला 2 pu0 / देग्साए shaa0॥ 9. उत्तिमाय य ला 1 / उत्तिमाइ य ला 2 pu0 / उत्तिमाए य ne0॥ 10. देग्माए उ सं 11 माय य सं 2 ॥ 11. च बद्धरुद्ध सं 1 पात्तीपा0॥ 12. कस्सट्ठा सं 2 पाटी0 नेटी0 / कस्सट्ठा बहू पाणा पाटीपा0 / कस्सट्ठा इमे हु जीवा एए बद्धा सुहेदेग् सं 1 ॥ 13. पाणे ला 2 ॥ 14. "अच्छहिं ति आसत" इति पाटी0 / अच्छहो सं 1 ॥ 15. अह इति ne0 आदर्श n॥ 16. इमे ne0॥ 17. तुझं सं 1 सं 2 ne0 विना॥ Page #296 -------------------------------------------------------------------------- ________________ 813] बावीसैमं रहनेमिज्जं अज्झयणं 805. सोऊण तस्सं वयणं बहुपउणविणासणं । चिंतेइ से mahApa~nne साणुक्कोसे jie~hi उ ॥ 18 ॥ 806. जै मज्झ कारणा एए हम्मंति सुबहू जिया । न यं तु निस्से पर लोगे भविस्सई ॥ 19 ॥ 807. सो कुंडलाण जुयलं सुंत्तगं च महायसो । आभरणाणि य सव्वाणि सारहिस्स पणामए ॥ 20 ॥ 808. मणपरिणामे य कए देवा य जहोइयं संमोइण्णा । संव्विड्डीए सपरिसा निक्खमणं तस्स काउं जे ॥ 21 ॥ 809. देव-मणुस्सपरिवुडो सीयारयणं तओ समारूढो । निक्खमि बारगाओ रेवययम्मि ठिओ भयवं ॥ 22 ॥ 810. उज्जाणं संपत्तो ओइण्णो उत्तमाओ सीयाओ । साहस्सीय परिवुडो a~ha निक्खमई उ चित्तौहिं ॥ 23 ॥ 811. अह सो सुगंधगंधिए~ तुरियं मौयकुंचिए । सयमेव लुंचई केसे paMca~TThAhiM समाहिओ ॥ 24 ॥ 812. वासुदेवो य णं भणइ लुत्तकेसं जींदियं । इच्छियमणोरहं तुरियं पवसू तं दमीसरा ! ॥ 25 ॥ 813. नाणेण दंसणेणं च चरित्तेण तेंवेण य । खंतीए mu~ttIe वैद्धमाणो भवाहि य । / 26 / / 1. समोव सं 2 / 'स्स सो (मो) व' ला 2 pu0 ॥ 2. 'पाणिवि' ला 1 ला 2 pu0 pA0 ne0 zA0 / " बहूनां... प्राणानां प्राणिनां विनाशनम्" इति पाटी0 ॥ 3. पत्नो zA0 ॥ 4. " जीवेषु " इति पाटी0 नेटी0 / जिएहिं तु सं 1 ॥ 5. एए हम्मिहिंति बहू सं 1 पाटीपा0 ॥ 6. " निस्सेसं ति निःश्रेयसम्" इति पाटी0 नेटी0 ॥ 7. " सुत्तगं चेति कटिसूत्रम्" इति पाटी0 ॥ 8. णामो य कभ सं 2 pA0 पाटी0, तथाच पाटी0 - " मनः परिणामश्च कृतः "2 9. स्मोपिया। सं 1 पाटीपा0 ॥ 10. सम्बड्डी' zA0 ॥ 11. क्खमै बा' सं 1 ॥ 12. यम्मि ठिलो सं 1 विना, नवरं यम्मि ट्टिको zA0 ॥ 13. स्सीइ ला 1 zA0 / स्सीए pA0 ne0 ॥ 14. अहिनि सं 2 ॥ 15. " चित्रासु - चित्रानाम्नि नक्षत्रे " इति पाटी0 ॥ 16. गंधी तुसं 1 ॥ 17. " पञ्चाष्टाभिः - पञ्चमुष्टिभिः " इति पाटी0 / पंचमुट्ठीहिं ला 1 ला 2 pu0zA0 ne0 | पंचट्ठीहिं pA0 ॥ 18. पावेसू ला 1 ला 2 pu0 / पावसु तं सं 2 ॥ 19. तहेव `य सं 2 ला 2 pu0 zA0 ॥ 20. मोत्तीते सं 2 ॥ 21. वडमा सं 1 ला 1 pA0 विना ॥ ॥ 203 10 15 Page #297 -------------------------------------------------------------------------- ________________ 204 uttara'jjhayaNANi [su0814 814. एवं ते राम-केसवा दसारा य बहू ज्ञ्ना। ____ अरिट्टनेमि वंदित्ता ऐगया बारगापुरिं ॥ 27 ॥ 815. सोऊण रायकन्ना पव्वजं सा जिणस्स u। ___ नीहासा य निराणंदा सोगेण u~ समुच्छया ॥ 28 ॥ 816. राईमई विचिंतेइ धिरत्थु मम जीवियं । जा हं तेणं परिचंत्ता सेयं pavvai~uM मम ॥ 29 ॥ 817. अह सा भमरसन्निभे कुच्च्-फ्न्न्ग्प्साहिए। सयमेव लुचई केसे धीमंता वर्वस्सिया ॥ 30 ॥ 818. वासुदेवो य णं भणइ लुत्तकेसि जींदियं । संसारसागरं घोरं तर कन्ने ! लहुं लहुं ॥ 31 ॥ 819. सा पव्वैया संती पइव्वावेसी तहिं बहुं । सयणं परिजणं चेव सीलवंती बहुस्सुया ॥ 32 ॥ 820. गिरि रेवतकं जंती वासेणोल्ली उ अण्त्रा। वासंते अंधकारम्मि अंतो लयणस्स सा ठिया ॥ 33 ॥ 821. चीवराई विसारेती जहाजाय ति पासिया। रहनेमी भग्गचित्तो" पच्छा दिट्ठो य ती. वि ॥ 34 ॥ 822. भीया य सा तहिं दर्ल्ड एगते संजयं तैयं । बाहाहिं कौ संगोफ वेवमाणी निसीयैई ॥ 35 ॥ 15 1. अभिग zA0 ॥ 2. गाउरिं सं 1 zA0 ne0 विना ॥ 3. यवरक ne0 ॥ 4. य ला 1 ॥ 5. "समवसृता-अवष्टब्धा" इति पाटी0 / समुच्छुया ला 1 / समुत्थया ला 2 pu0 / समुत्थिया shaa0॥ 6. चत्ता सं 2 ला 2 pu0 shaa0॥ 7. इयं ममं सं 1 ॥ 8. देग्रसंकासे कुदेग् सं 1 ॥ 9. ववसिया सं 1 / "व्यवसितेति-अध्यवसिता, धर्म विधातुमिति शेषः" इति पाटी0 ॥ 10. "पव्वावेसि त्ति प्राविव्रजत्-प्रव्राजितवती" इति पाटी0 नेटी0 ॥ 11. परियणं सं 1 विना॥ 12. वंती ला 1 ॥ 13. वययं सं 1 विना, नवरं रेवतयं shaa0॥ 14.ल्ला तु अंतरे सं 1 ॥ 15. देग्धयार' सं 1 विना ॥ 16. लेणस्स सं 1 ॥ 17. देग्सारंती सं 1 विना, नवरं सारिती ला 2 pu0॥ 18. जायं ति सं 1 ॥ . 19. देग्त्तो दिट्ठो पच्छा तु तीम वि सं 1 ॥ 20. तीय वि सं 2 ॥ 21. तगं सं 1 ॥ 22. काउं सं 2 ne0 / काउं संगुर्फ paa0| कायसंगोफ pu0 ॥ 23. यै सं 1 ॥ Page #298 -------------------------------------------------------------------------- ________________ 205 30] . बावीसैमं रहनेमिजं अज्झयणं 823. अ सोह' वि रायपुत्तो स्मुद्द्विज्य्ण्गो। भीयं पैवेइयं दई इमं वक्मुदाहरे ॥ 36 ॥ 824. रहनेमी अहं भद्दे ! सुरूवे ! चारुपेहिणि ! / ममं भयाहि सुतणू ! न ते. पीला भविस्सई ॥ 37 ॥ 825. एहि ता भुजिमो भोगे माणुस्सं खु सुदुल्लहं । भुत्तभोगां तओ पच्छा जिणमग्गं चंरिस्सिमो ॥ 38 ॥ 826. दंद्रूण रहनेमिं तं भग्गुजोयपराइयं । ईमई असंभंता अप्पाणं" संवरे तहिं ॥ 39 ॥ 827. अह सा रायवरकन्ना सुट्ठिया नियमव्वए । जाई कुलं च सीलं च रक्खमाणी तयं वदे ॥ 40 ॥ 828. जै सि रूवेण वेसमणो ललिएण नलकुब्बरो । - तहा वि ते" न इच्छामि जै सि सक्खं पुरंदरो ॥ 41 ॥ 829. धिरत्थु ते जसो कामी ! जो तं "जीवियकारणा । वंतं इच्छसि औवेउं सेयं ते मरणं भवे ॥ 42 ॥ 830. अहं च भोगरीयस्स तं च सि अंधगवण्हिणो । मा कुले गंधणों होमो संजमं निहुओ चर ॥ 43 ॥ 1. सोराय सं 1 ॥ 2. य सं 2 ॥ 3. पवेवियं shaa0| पवेविरं pA0 shaapaa0॥ 4. वयणमम्बवी ॥ सं 1 / वर्क उदा shaa0॥ 5. देग्रुभासिणि! सं 1 सं 2 विना ॥ 6. सुयणू! सं 1 ne0 विना ॥ 7. ते दुक्खं भदेग् सं 1 ॥ 8. देग्णुसंत्तं खु दु सं 1 ॥ 9. भोगी ला 1 ला 2 pu0 / भोगी पुणो पदेग् zA0 ne0 / "भुक्तभोगाः" इति पाटी0 ॥ 10. चरिस्समो सं 2 zA0 / चरिस्सामो ला 2 ॥ 11. रहनेमी तं तु पासित्ता भग्गजोयपरायणं । रा' सं 1 ॥ 12. रायम सं 1 ला 2 / राजीम ne0 ॥ 13. देग्णं तत्थ संवरे ॥ सं 1 ॥ 14. जातिमित्यर्थः । जाइं सं 2 ॥ 15. वर ला 1 ला 2 pu0 zA0 ne0॥ 16. जई रूदेग् सं 1 ॥ 17. देग्लकूबरो सं 1 सं 2 शा. विना॥ 18. "ते इति त्वाम्" इति नेत्ती0॥ 19. वि सं 1 ॥ 20. तेऽजसोकामी !.तथा ते जसो कामी! इति पाठद्वयानुसारिणी पात्ती0॥ 21. jI0 ॥ 42 // pu0|| 22. आवाउं shaa0॥ 23. राइस्स सं 1 सं 2 ॥ 24. si0 ॥ 43 // pu0 // 25. "गंधण त्ति गन्धनाना-सर्पविशेषाणाम्...ते हि वान्तमपि विषं...पुनरपि पिबन्ति" इति पाटी0 नेत्ती0॥ Page #299 -------------------------------------------------------------------------- ________________ 206 10 uttara'jjhayaNANi 831. जै तं काहिसि भावं जा जो देच्छसि नौरिओ । vAyAi~ddho वे हढो अट्ठियप्पा भविस्ससि ॥ 44 ॥ 832. गोवालो भंडैपालो वा जहा taddavva'NIrsaro / एवं अंणीसरो तं पि सामण्णस्स भविस्ससि ॥ 45 ॥ 833. तीसे सो वयणं सोचीं संजयींए सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ ॥ 46 ॥ 834. मणगुत्तो वैयगुत्तो कायगुत्तो जींदिओ । सामण्णं निच्चलं फासे जावज्जीवं दढव्वओ ॥ 47 ॥ 835. उग्गं तवं चरित्ताणं जाया दोन्नि वि केवली । सव्वं कम्मं खइवेत्ताणं सिद्धिं पत्ता अणुत्तरं ॥ 48 ॥ 836. एवं करेंति संबुद्धा "पंडिया पवियक्खणा । viNiya~TTaMti भोगेसु जहा से " पुरिसोत्तमे ॥ 49 ॥ त्ति बेमि ॥ ॥ रहनेमिजं समत्तं ॥ 22 ॥ 1. jA0 // 44 // pu0 // 2. दिच्छसि ला 2 pA0 ne0 पाटीमु0 ॥ 3. नारीओ सं 1 ला 1 ॥ 4. देगिद्धु ब्व ला 1 ला 2 / 'विद्धु व्व pA0 ne0 ॥ 5. व्व सं 2 zA0 ॥ 6. दंडपालो पाटीपा0 ॥ 7. तंदुव्व सं 1 ॥ 8. णिस्सरो सं 1 विना ॥ 9. अणिस्सरो सं 1 विना ॥ 10. सुच्चा ला 1 ला 2 pu0 pA0 ॥ 11. " संयतायाः - प्रव्रजितायाः" इति पाटी0 / संजईए pA0 ॥ 12. वैगु सं 1 ला 1 pu0 ॥ 13. सूत्रश्लोकोऽयमेको नपञ्चाशत्तमसूत्रश्लोकानन्तरं विद्यते सं 1 प्रतौ ॥ 14. dunna'vi ला 2 pu0 ॥ 15. खमेऊण सिदेग् सं 1 ॥ 16. पंडि0 ॥ 49 ॥ 50 ॥ 17. वि सं 1 ॥ 18. सो zA0 pA0 ॥ 19. 'त्तमे ॥ 49 ॥ रद्द सं 1 | 'तमि ॥ तिला 1 / तमु ॥ तिला 2 | 'तमो ॥ त्ति zA0 pA0 ne0 / 'तमो ॥ न्ति बेमि ॥ वृत्त 37 (49) ॥ रहदेग् सं 2 ॥ 20. जं 22 ॥ ला 1 ला 2 pu0 ॥ [su0 831 Page #300 -------------------------------------------------------------------------- ________________ 23 तेवीस मं के सि - गोयमिज्जं अज्झयणं 837. जिणे पासे त्ति नामेणं अरहा logapUi~e । संबुद्धप्पा य सव्वन्नू धम्मतित्थयरे जिणे ॥ 1 ॥ 838. तस्स लोगप्पदीवस्स आसि सीसे महायसे । केसी कुमारसमणे विज्जा - चरणपारगे ॥ 2 ॥ 839. ओहिनण- सुए बुद्धे सीससंघसमाउले । गामाणुगामं रीयंते सार्वत्थि नगरिमागए ॥ 3 ॥ 840. तेंदुयं नाम उज्जाणं तम्मी नगरमंडले । फासुए सेसंथारे तत्थ वासमुवागए ॥ 4 ॥ 841. अह तेणेवं कालेणं धम्मतित्थयरे जिणे । भगवं वद्धर्माणो त्ति सव्वलोगम्मि विस्सुए ॥ 5 ॥ 842. तस्स लोगप्पदीवस्स आसि सीसे महायसे । भगवं गोयमे नामं विज्जा - चरणपारए ॥ 6 ॥ 843. बारसंगविऊ बुद्धे सीस संघसमाउले । गामाणुगामं रीयंते से वि सावत्थिमागए ॥ 7 ॥ 844. कोट्टगं नाम उज्जाणं तम्मी नगरमंडले । फासुए सेज्जसंथारे तत्थ वासमुवागए ॥ 8 ॥ 1. पासि सं 1 सं 2 ne0 विना ॥ 2. नामेण सं 1 zA0 ॥ 3. अरिहा लोयविस्सुए । सन्वन्नू सव्वदंसी य धम्मतित्थस्स देसए पाटीपा0 ॥ 4. 'इओ ला 2 zA0 ॥ 5. "C सुब्व्यत्ययाद् अवधिज्ञान - श्रुताभ्याम् " इति पाटी0 TI0 ॥ 6. 'वस्थि पुरिमा ne0 / 'वस्थ पुरमा zA0 / इदं चतुर्थचरणं पाटी0 - नेटीकयोः सुगमत्वान्न व्याख्यातम् ॥ 7 तिंदुयं सं 1 विना ॥ 8. "तम्मि त्ति तस्याः - श्रावस्त्याः इति पाटी0 / तम्मि सं 1 सं 2 pA0 ॥ 9. "( 'शय्या - वसतिः, तस्यां संस्तारकः...,तस्मिन्" इति पाटी0 नेटी0 ॥ 10. " तस्मिन्नेव काले सूत्रत्वात् सप्तम्यर्थे तृतीया " इति पाटी0 ॥ 11. कालेण सं 1 ॥ 12. 'माणे सं 2 | माणु ला 1 ला 2 pu0 pA0 ne0 | माणि zA0 ॥ 13. 'गपईव सं 1 विना, नवरं 'गपदीव zA0 ॥ 14. तम्मि सं 1 सं 2 ne0, नवरं तम्मिं pA0 ॥ "" 5 10 15 Page #301 -------------------------------------------------------------------------- ________________ 208 uttara'jjhayaNANi [su0845845. केसी कुमारसमणे गोयमे य महायसे । उभओ वि तत्थ विहरिंसु अल्लीणा सुसमाहिया ॥ 9 ॥ 846. उभओ सीससंघाणं संजयाण तवस्सिणं । तत्थ चिंता समुप्पन्ना गुणवंताण ताइणं ॥ 10 ॥ 847. 'केरिसो वा इमो धम्मो ? इमो धम्मो व केरिसो 1 / आयारधम्मप्पणिही ईंमा वा सा व केरिसी 1 ॥ 11 ॥ 848. चाउज्जामो य जो धम्मो जो इमो प्ण्च्सिक्खिओ। देसिओ वद्धमाणेणं पासेण य महामुणी ॥ 12 ॥ 849. acelago ya jo dhammo jo imo sNtruttro| एंककज्जपवन्नाणं विसेसे किं नु कारणं 1 ॥ 13 ॥ 850. अह ते तत्थ सीसाणं विन्नाय पवितक्कियं । समागमे कैंयमती उभओ केसि-गोर्यमा ॥ 14 ॥ 851. गोयमे पडिरूवन्नू सीससंघसमाकुले । जेडं कुलमवेक्खंतो तेंदुयं वणमागओ ॥ 15 ॥ 852. "केसी कुमारसमणे गोयमं दिस्स mA~gayaM । पडिरूवं पडिवत्तिं सम्मं संपडिवजई ॥ 16 ॥ 853. पलालं फासुयं तत्थ पंचमं कुस-तणाणि य । गोयमस्स निसेन्जओणे खिप्पं संपणामए ॥ 17 ॥ 854. केसी कुमारसमणे गोयमे य महायसे । उभओ निसण्णा सोहंति चंद-सूरसमप्पभा ॥ 18 ॥ 15 1. "उभओ वि त्ति उभावपि-केशि-गौतमौ, "विहरिंसु त्ति वचनव्यत्ययाद् व्यहार्टाम्विहृतवन्तावित्यर्थः" इति पात्ती0॥ 2. "उभयोः-द्वयोः" इति पात्ती0॥ 3.याणं सं 1 सं 2 pu0 विना ॥ 4. "इमा व त्ति प्राकृतत्वाद् अयं वा-अस्मत्सम्बन्धी, सा व त्ति तत एव स वा-द्वितीययतिसत्कः" इति पाटी0 नेत्ती0॥ 5. देग्माणेण सं 1 ॥ 6. "सुळ्यत्ययाद् महामुनिना महामुनीनां वा" इति पात्ती0॥ 7. एगक सं 1 विना ॥ 8. कृतमती उभौ केशि-गौतमावित्यर्थः ॥ 9. देग्यमो सं 2 / यमे shaa0॥ 10. माउले सं 1 विना ॥ 11. तिंदुयं सं 1 सं 2 ne0 विना ॥ 12. केसि सं 1 ॥ 13. आगतमित्यर्थः, मकारस्त्वलाक्षणिको ज्ञ्येय्ः॥ 14. वत्ती सं 1 ॥ 15. "पंचमं ति वचनव्यत्ययात् पञ्चसङ्ख्यापूरणानि" इति पात्ती0॥ 16. निसिज्जासं 1 सं 2 zA0 विना ॥ 17. उभौ निषण्णौ शोमेते इत्य्र्थ्ः॥ Page #302 -------------------------------------------------------------------------- ________________ 62] 209 209 तेवीसैमं केसि-गोयमिजं अज्झयणं 855. समागया बहू तत्थ पासंडा कौगा मिया । गिहत्थोण य णेगाओ sA~hassIo संमागया ॥ 19 ॥ 856. देव-दाणव-गंधवा जक्ख-रक्खस-किन्नरा । अदिस्साण य भूयाणं आसि तत्थ समागमो ॥ 20 ॥ 857. 'पुच्छामि ते महाभाग !' केसी गोयममब्बवी । तओ केसिं बुवंतं तु गोयमो इणमब्बवी. ॥ 21 ॥ 858. 'पुच्छ भंते ! जहिच्छं ते' केसिं गोर्यममब्बवी । तओ केसी अणुन्नाए गोयमं इणमब्बवी ॥ 22 ॥ 859. 'चाउज्जामो य जो धम्मो जो इमो प्ण्च्सिक्खिओ। देसिओ वद्धमाणेणं पासेण य महामुणी ॥ 23 ॥ 860. ऐककजपवन्नाणं विसेसे किं नु कारणं ? / धम्मे दुविहे मेहावी ! कहं विप्पच्चओ न ते ? ॥ 24 ॥ ' 861. तओ केसि बुवंतं तु गोयमो ईन्न्म्ब्ब्वी। पन्ना समिक्खए धम्मतत्तं तत्तविणिच्छयं ॥ 25 ॥ 862. पुरिमा उज्जुजेंडा उ वंजडा ये प्च्छिमा। मज्झिमा उज्जुपन्ना उ तेण धम्मो दुहा कएणो ॥ 26 ॥ 1. कौगासिया pA0 पाटी0, तथाच पाटी0-"कौतुकाश्रिताः, पठ्यते च कौगा मिय त्ति तत्र कौतुकाद् मृगा इव मृगाः अज्ञत्वात् , प्राकृतत्वाद् अमितकौतुका वा" ॥ 2. स्थाण अणेदेग् सं 1 विना, नवरं स्थाणं च णेदेग् zA0 ॥ 3. "सूत्रत्वात् सहस्राणि" इति पाटी0 ॥ 4. समंततो ॥ सं 1 ॥ 5. अद्देसाण सं 1 सं 2 / अहिस्साणं च shaa0॥ 6. देग्याणं भासी zA0 / देग्याणं तत्थ आसि सदेग् सं 1 ॥ 7. केसी सं 2 ॥ 8. "गोयमं ति सुब्व्यत्ययाद् गौतमः" इति नेटी0 ॥ 9. पंच0 ॥ 23 ॥ ला 2 ॥ 10. देग्माणेण सं 1 ॥ 11. महामुनिना इत्यर्थः ॥ 12. एगक सं 2 विना, नवरं एक्कक सं 1 ॥ 13. कहिं सं 1 सं 2 ॥ 14. i0| पन्ना laa1॥ 15. "प्रज्ञया-ज्ञानेनालोच्य तत्त्वम् , तत्त्वानां च-पदार्थानां विनिश्चयं आलोच्य... धर्म कथयन्ति तीर्थकराः" इति चूर्णिः । "प्रज्ञा-बुद्धिः समीक्षते....."धम्मतत्तं ति बिन्दुरलाक्षणिकस्ततो धर्मतत्त्वम्" इति पात्ती0॥.16. धम्मतत्तं सं 1 zA0 ne0 ॥ 17. विणिच्छियं सं 1 सं 2 pu0 विना ॥ 18. उजज सं 1 ला 1 ला 2 ॥ 19. देग्जड्डा ला 2 pu0 paa0॥ 20. वक्कजड्डा pu0 ला 2 पाटीमु0 ne0॥ 21. उ सं 1 सं 2 ॥ 22. उजप सं 1 ला 2 ॥ 23. धम्मे सं 1 ला 2 ne0 विना ॥ 24. कए सं 1 विना ॥ Page #303 -------------------------------------------------------------------------- ________________ 210 10 15 uttara'jjhayaNANi 863. पुरिमाणं दुव्विसोझो उ चरिमाणं दुरणुपालओ । कैप्पो मज्झिमगाणं तु सुविसोज्झो' सुपालओ ॥ 27 ॥ ' 864. 'साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे हसु गोयमा ! ॥ 28 ॥ 865. अचेलगो य जो धम्मो जो इमो संतरुत्तरो । देसिओ वद्धर्मांणेण पासेण य ma~hAmuNI ! ॥ 29 // 866. एककज्जपंवन्नाणं विसेसे किं नु कारणं ? | लिंगे दुविहे मेहावी ! कहं विप्पचओ न ते ? ॥ 30 ॥ ' 867. ta~o केसिं बुवंतं तु गोयमो इणमब्धवी । 'विन्नाणेणं समागम्म धम्मसाहणमिच्छ्रियं ॥ 31 ॥ 868. पच्चयत्थं च लोगस्स नाणाविहविगप्पणं । जैतत्थं गहणत्थं च लोए लिंगप्पओयणं ॥ 32 ॥ 869. अह bha've पइन्ना उ मोक्खिसन्भूयसाणा । नाणं च दंसणं चेव चैरित्तं चैव निच्छए ॥ 33 ॥ ' 870. ' साहु गोयमें ! पन्ना ते " छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कैहसु गोयमा ! ॥ 34 ॥ 871. अणेगणं सहस्साणं मज्झे चिट्ठसि गोयमा ! | [ su0 863 तेय ते" अभिगच्छंति कहं ते निज्जिया तुमे ? ॥ 35 ॥ ' 1. कप्पे सं 1 ॥ 2. सोझे सं 1 सं 2 ॥ 3. 'लए सं 1 / 'लते सं 2 ॥ 4. पन्नाए छि zA0 विना ॥ 7. " महामुणित्ति पाटीपा0 ॥ 5. कहय सं 1 ॥ 6. माणेणं सं 1 ला 1 वयंतं तु शापा0 ॥ महामुने ! " इति पाटी0 ॥ 8. एगक सं 1 विना ॥ एवं बुवाणं तु सं 1 विना ॥ 11. ग्रहणं - ज्ञानं तदर्थम् " इति पाटी0 साधनानि " इति पाटी0 TI0 ॥ 17. " निश्रयनये" इति पाटी0 'म ! pa0 ॥ 34 ॥ 0 // 20. chi0 // 34 // ला 1 ॥ 21. कहय सं 1 ॥ 22. गाण सं 1 ला 1 pu0 विना ॥ 23. " ते इति सूत्रत्वात् त्वाम् " इति पाटी0 ॥ 9 50 / लिंगे ला 2 ॥ 10. केसिं 12. " यात्रा - संयमनिर्वाहस्तदर्थ..., TI0 ॥ 13. भवे य प सं 1 ॥ 14. " मोक्षसद्भूत15. हणे zA0 pA0 ne0 विना ॥ 16. चारितं सं 1 ॥ TI0 ॥ 18. साधु सं 1 ॥ 19. ma0 ॥ 34 // ला 2 / Page #304 -------------------------------------------------------------------------- ________________ 81] दरसि केसि - गोयमिजं अज्झयणं 872. ' एगे जिए जिया पंच, पंचं जिए जिया दस । दसैधा उ जिणित्ताणं सव्वसत्तू जिणामहं ॥ 36 ॥ ' 873. 'सत्तू य इति के वुत्ते ?' केसी गोर्येममब्बवी । तओ केसिं बुवंतं तु गोयमो' इणमब्बवी ॥ 37 ॥ 874. ' एगप्पा अजिए सत्तू कसाया इंदियाणि य । ते जिणि ja~hAnAyaM विहरामि अहं मुणी ! ॥ 38 ॥ ' 875. ' साहु गोयम ! पन्ना तें छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे हसु गोयमा ! ॥ 39 ॥ 876. दीसंति बहवे लोए पासबद्धा सरीरिणो । मुक्कपासो लहुब्भूओ कैहं तं विहरसी मुणी ! ॥ 40 ॥ ' 877. '*ते पासे सव्वसो छेत्ता निहतृण उवायओ । मुक्कपासो लहुब्भूओ विहरामि अहं मुणी ! ॥ 41 ॥ ' 878. ' पासा य इति के वुत्ता ?' केसी goya~mamabbavI । तइओ केसिं बुवंतं तु गोयमो" इणमब्बवी ॥ 42 ॥ 879. ' राग - दोसादओ तिव्वा नेहपासा भयंकरा । ते छिंदितुं जहानायं विहरामि जहक ॥ 43 ॥ ' 880. ' साहु गोर्येम ! पन्ना ते " छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे हसु गोयमा ! ॥ 44 ॥ 881. अंतोहिययसंभूया लया चिट्ठइ गोयमा ! | फैलेइ विसर्भेक्खीणं सा उ उद्धरिया कहं ? / / 45 / ' 1. "पंच जिए त्ति सूत्रत्वात् पञ्चसु जितेषु " इति पाटी0 TI0 ॥ 2. दसहा saM1 विना ॥ 3. " णं प्राग्वत्" इति पाटी0 ॥ 4. गोय0 / तओ ला 1 ॥ 5. mo0 ॥ lA2 // 6. जिणिसा ॥ lA2 ॥ ते 0 ॥ 39 ॥ pu0 / 8. go0 // 39 11. कहं वि sN1॥ 7. " यथान्यायम्" इति पाटी0 नेटी 0 ॥ ते chi0 ॥ 39 ॥ ला 1 ॥ 10. कहय सं 1 ॥ zA0 ॥ 12. " तान् पासान् सव्वसोति सूत्रत्वात् सर्वान् " इति पाटी0 ॥ 13. निहणिऊण saM2 शापा0 ॥ 14. go0 ॥ 42 // lA2 pu0 / गोय0 / केलिं एवं बुदेग् ला 1 ॥ 15. केसिं एवं बुवंतं तु zA0 ne0 ॥ 16. mo0 // laa1|| 17. छिंदित्ता शा 0 ॥ 18. go0 44 // pu0 / गोयम ! 0 ॥ 44 ॥ lA2 // 19. te0 // 44 // lA1 // 20. कहय saM1 ॥ 21. " फलेइ विसभक्खीणं ति फलति विषभक्ष्याणि " इति पाटी0 ॥ 22. भक्खीणि zA0 / 'भक्खीणि कहं सा उद्धिया तुमे ॥ 45 ॥ saM1 ॥ // 9 211 10 15 20 Page #305 -------------------------------------------------------------------------- ________________ 212 uttara'jjhayaNANi [su0 882882. 'तं लयं संव्वसो छित्ता उद्धरित्ता समूलियं । विहरामि जहानायं मुक्को मि विसभक्खणं ॥ 46 ॥ ' 883. 'लया य इति का वुत्ता ? ' केसी गोय्म्म्ब्ब्वी। तओ केसिं बुवंतं तु गोयमो' इणमब्बवी ॥ 47 ॥ 884. "भवतण्हा लया वुत्ता भीमा भीम्फ्लोद्या। तमुद्धिच जहानायं viharA~mi अहं मुणी ! ॥ 48 ॥ ' 885. 'साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥ 49 ॥ 886. संपन्जलिया घोरा a~ggI चिट्ठइ गोयमा ! / "जे डहंति सरीरत्था कहं विझाविया तुमे 1 ॥ 50 ॥ ' 887. 'महामेहप्पसूयाओ गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ सित्ता नो" व डहति मे ॥ 51 ॥ ' 888. 'अग्गी य इति के वुत्ता ? ' केसी" गोय्म्म्ब्ब्वी। तेओ केसिं बुवंतं तु गोयमो इणमब्बवी ॥ 52 ॥ 889. 'कसाया अग्गिणो वुत्ता सुय-सील-तवो जलं । सुयधाराभिहया संता भिन्ना हु न डहंति मे ॥ 53 ॥ ' 15 1. "सव्वसो त्ति सर्वाम्" इति पाटी0 नेटी0, मुद्रितपाइयटीकायां तु 'सर्वाम्' स्थाने 'सर्वतः' इत्यस्ति ॥ 2. "विसभक्खणं ति सुब्व्यत्ययाद् विषभक्षणात्" इति पाटी0 / भक्खणा सं 2 ne0 नेत्ती0| भक्खिणं सं 1 ॥ 3. sii0॥47|| ला 2 / देग्सी गोअम0 ॥ 47 ॥ pu0| sI0 / केसिमेवं बु ला 1 ॥ 4. केसिमेवं बु सं 2 zA0 pA0 ne0 ॥ 5. देग्मो0॥ ला 1 ॥ 6. मुद्धित्तु ला 1 ला 2 pu0 / मुद्धिच्चा zA0 ॥ 7. रामि जहासुहं ॥ zA0 / रामि महामुणी ! सं 2 ला 1 ला 2 pA0 ne0॥8. साधु सं 1 / साहु0॥49॥ pu0॥ 9. देग्म्!.॥ 49 ॥ ला 2 ॥ 10. te0 ॥ 49 // ला 1 ॥ 11. कहय सं 1 ॥ 12. "सम्प्रज्वलिताः" इति पाटी0 / सई पज सं 1 ॥ 13. "आर्षत्वाद् वचनव्यत्ययात् ततोऽनयस्तिष्ठन्ति" इति पाटी0 ॥ 14. जा डहेति पाटीपा0 ॥ 15. विज्झवि सं 1 ॥ 16. देग्ययं तं तु पाटीपा0 / ययं देह सिसं 1सं 2 शा. पाटीपा0 ॥ 17. "नो वेति नैव" इति पाटी0 नेटी0 ॥ 18. वुत्ते सं 1 zA0 ne0 विना ॥ 19. देग्सी0 ॥ 52 ॥ ला 2 / देग्सी go0 ॥ 52 ॥ pu0|| 20. केसिमेवं बु सं 2 shaa0॥ 21. न्ना नो ड सं 1 ॥ Page #306 -------------------------------------------------------------------------- ________________ 97] तेवीसैमं केसि-गोयमिजं अज्झयणं 890. 'साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥ 54 ॥ 891. अयं साहसिओ भीमो दुदृस्सो परिधाई । जंसि गोयम ! आरूढो कहं तेण न हीरसि ? ॥ 55 ॥ ' 892. 'पहावंतं निगिण्हामि suyara~ssisamAhiyaM / न मे गच्छइ उम्मग्गं, मग्गं च पडिवजई ॥ 56 ॥ ' 893. 'अस्से य इति के वुत्ते 1' केसी गोयममब्बवी । तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥ 57 ॥ 894. 'मणो साहसिओ भीमो hu~dRsso प्रिधाई। तं sa~mmaM निगिण्हामि dhammasikkhA~e कंथगं ॥ 58 ॥ ' 895. 'साहु~ गोयम ! पन्ना ते" छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कही~ गोयमा ! ॥ 59 ॥ 896. कुप्पहा ba~have लोए~ जेहिं नासंति ज्ण्त्वो। अद्धाणे कह बट्टतो तं न नौससि गोयमा ! ॥ 60 ॥ ' 897. 'जे य मग्गेण गच्छंति जे य उम्म्ग्ग्प्त्त्त्थिया। ते सव्वे विदिया मज्झं तो न नस्सीमहं मुणी ! ॥ 61 ॥ ' 1. ma0 // 54 // ला 2 pu0 ॥ 2. te0 // 54 // ला 1 ॥ 3. कहय सं 1 ॥ 4. दुट्ठालो सं 2 ला 1 ला 2 shaapaa0॥ 5. वै सं 1 ॥ 6. degma! mArUdeg सं 2 shaa0॥ 7. रस्सीस सं 1 विना ॥ 8. जै सं 1 सं 2 pA0 ne0॥ 9. आसे ला 1. shaa0॥ 10. sii0| tao0 गोयमो0 ॥ 57 ॥ ला 1 / देग्सी0 ॥ 57 ॥ ला 2 / देग्सी go0 ॥ 57 ॥ pu0 // 11. केसिमेवं बु shaa॥ 12. दुढासो shaapaa0॥ 13. देग्वै सं 1 सं 2 pA0 ne0॥ 14. सम्म तु नि zA0 pA0 ne0 ॥ 15. क्खाइ सं 2 ला 1 pu0 zA0 pA0 / देग्क्खाय ला 2 ॥ 16. "कन्थकः-जात्याश्वः, ततश्च कन्थकमिव कन्थकम्" इति पाटी. नेत्ती0॥ 17. हु. ॥ 59 ॥ ला 2 / हु go0 ॥ 59 ॥ pu0 / हु गोयम ! ॥ 59 ॥ ला 1 ॥ 18. te0 सिलोगो ॥ 59 ॥ सं 2 ॥ 19. सु पुच्छिओ ॥ सं 1 ॥ 20. बहवो सं 2 ला 1 ला 2 zA0 ॥ 21. लोते सं 2 ॥ 22. जेसेइं pA0 ne0 ॥ 23. जंतुणो zA0 ॥ 24. vasa'te सं 2 ला 2 zA0 ॥ 25. नस्ससि शापा0 ॥ 26. वेइया zA0 / वीया ला 1 ला 2 pu0 pA0 ne0 ॥ 27. तं शापा0 ॥28.स्सामि हंसं 2 ॥ Page #307 -------------------------------------------------------------------------- ________________ 214 5 uttara'jjhayaNANi [su0 89.898. 'मग्गे य इति के वुत्ते ? ' केसी' गोय्म्म्ब्ब्वी। तेओ केसिं बुवंतं तु गोयमो इणमब्बवी ॥ 62 ॥ 899. 'कुप्पवयणपासंडी सव्वे उम्म्ग्ग्प्त्त्त्थिया। सम्मग्गं तु जिणक्खायं एस मग्गे हि उत्तमे ॥ 63 ॥ ' 900. 'साहु~ गोयम ! पन्ना ते छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥ 64 ॥ 901. महाउदगवेगेणं बुज्झमाणाण पाणिणं । सरणं गई पंइट्टा य दीवं कं मन्नसी मुणी ! 1 ॥ 65 ॥ ' 902. 'अत्थि एंगो महादीवो वारिमज्झे म्हालो। महाउदगवेगस्स गई तत्थ न विजई ॥ 66 ॥ ' 903. 'दीवे य इति के वुत्ते ? ' केसी" गोयममब्बवी । तेओ केसि बुवंतं तु गोयमो इणमब्बवी ॥ 67 ॥ 904. 'जरा-मरणवेगेणं वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य गई सरणमुत्तमं ॥ 68 ॥ ' 905. 'साहु~ गोयम ! पन्ना ते" छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥ 69 ॥ 906. अन्नवंसि महोहंसि नावा विपरिधावई । जंसि गोयम ! आरूढो कहं पारं गमिस्ससि 1 ॥ 70 ॥ ' 15 1. देग्सी0 ॥ 62 ॥ ला 2 / देग्सी go0 ॥ 62 ॥ ला 1 pu0 ॥ 2. केसिमेवं बु zA0 ॥ 3. " सन्मार्ग तु विद्यादिति शेषः" इति पाटी0 / सुमग्गं सं 1 / समग्गं सं 2 ॥ 4. तेस सं 2 / एस मग्गो सं 1 ॥ 5. देघु0॥64॥ ला 2 / हु go0 ॥ 64 ॥ pu0|| 6. te0 सिलोगो ॥ 64 ॥ सं 2 ॥ 7. कहय सं 1 ॥ 8. गई सं 2 pA0 विना ॥ 9. "पइट्ठा य त्ति प्रतिष्ठाम्" इति नेटी0 ॥ 10. एक्को सं 1 ॥ 11.sI0 ॥ 67 // ला 2 / सी go0 ॥ 67 ॥ ला 1 pu0॥ 12. केसिमेवं बुदेग् shaa0॥ 13. hu0|| 69 // ला 2 / हु go0 ॥ 69 ॥ ला 1 pu0॥ 14. ते* सिलोगो ॥ 69 ॥ सं 2 ॥ 15. कय सं 1 ॥ 16. महोघंसि सं 1 ॥ 17. वह सं 1सं 2॥18.m! मारू सं 1 विना॥ Page #308 -------------------------------------------------------------------------- ________________ ___ 215 915] तेवीसैमं केसि-गोयमिजं अज्झयणं 907. 'जा उ आसाविणी नावा न सा पारस्स गामिन्नी। जा निरस्साविणी नावा सा तु पारस्स गामिणी ॥ 71 ॥ ' 908. 'नावा य इति का वुत्ता 1' केसी गोय्म्म्ब्ब्वी। तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥ 72 ॥ 909. 'सरीरमाहु नाव ति जीवो वुच्चै नाविओ। संसारो अण्णवो वुत्तो जं तरंति महेसिणो ॥ 73 ॥ ' 910. 'साहु~ गोयम ! पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मज्झं तं मे कहसु गोयमा ! ॥ 74 ॥ 911. अंधयारे तमे घोरे चिट्ठति पाणिणो भू। को करिस्सइ उन्जोयं सव्वलोगैम्मि पाणिणं ? ॥ 75 ॥ ' 912. 'उग्गओ विमलो भाणू स्व्व्लोकइप्भ्ण्क्रो। सो करिस्सइ उन्जोयं सव्वलोगैम्मि पाणिणं ॥ 76 ॥ ' 913. 'भाणू य इति के वुत्ते ? ' केसी" गोयममब्बवी । तओ केसि बुवंतं तु गोयमो इणमब्बवी ॥ 77 ॥ 914. 'उग्गओ खीणसंसारो सव्वण्णू जिणभक्खरो । सो करिस्सइ u~joyaM सव्वलोगैम्मि पाणिणं ॥ 78 ॥ ' 915. 'साह गोयम ! पन्ना ते छिन्नो मे संसओ इमो । अन्नो वि संसओ मझं तं मे कहसु गोयमा ! ॥ 79 ॥ 1. "आश्राविणी-जलसङ्ग्राहिणी" इति पाटी0 नेटी0 / अस्साविणी सं 1 विना, नवरं सस्साविणी सं 2 zA0 पाटीपा0 च ॥ 2. उ सं 1 विना ॥ 3. देग्सी0 ॥ 72 ॥ ला 1 ला 2 / 'सी go0 ॥ 72 ॥ pu0|| 4. केसिमेवं बु zA0 ॥ 5. नावि ला 1 ला 2 pu0 ॥ 6. हु. ॥ 74 ॥ ला 2 / हु go0 ॥ 74 ॥ ला 1 pu0 ॥ 7. te0 सिलोगो ॥ 74 ॥ सं 2 ॥ 8. कहय सं 1 ॥ 9. चिटुंते सं 2 ला 2 pu0 ॥ 10. उज्जोवं सं 1 ॥ 11, 14. लोगंसि सं 1 ला 2 ॥ 12. लोयप सं 2 zA0 / लोगपदेग् ला 1 ला 2 pu0| लोगप्प ne0 ॥ 13. उजोवं सं 1 ॥ 15. sI0 ॥ 77 // ला 1 ला 2 / देग्सी go0 ॥ 77 ॥ pu0|| 16. केसिमेवं बु shaa0॥ 17. उजोवं सं 1 ॥ 18. देग्लोगंसि सं 1 / lo0 ॥ 7 ॥ pu0 // 19. hu0 // 79 // ला 2 / हु go0 ॥ 79 ॥ pu0| 'हु गोयम0 ॥ 79 ॥ ला 1 ॥ 20. कहय सं 1 ॥ Page #309 -------------------------------------------------------------------------- ________________ 216 uttara'jjhayaNANi [su0 916916. सारीर-माणसे दुक्खे बज्झमाणाण पाणिणं । खेमं सिवं अणाबाहं ठाणं किं मन्नसी मुणी ! ॥ 80 ॥ ' 917. 'अस्थि एण्गं धुवं ठाणं लोगग्गम्मि दुरारुहं । जत्थ नत्थि जरा मनू वाहिणो वेयणा तहा ॥ 81 ॥ ' 918. 'ठाणे य इति के वुत्ते?' केसी गोय्म्म्ब्ब्वी। तओ केसिं बुवंतं तु गोयमो इणमब्बवी ॥ 82 ॥ 919. 'निव्वाणं ति अबाहं ति सिद्धी लोगग्गमेव y। खेमं सिवं अणाबाहं जं चरति महेसिणो ॥ 83 ॥ 920. तं ठाणं सासयंवासं लोगग्गम्मि दुरारुहं । जं संपत्ता न सोयंति भवोहंतकरा मुंणी ॥ 84 ॥ ' 921. 'साहु गोयम ! पन्ना ते छिन्नो मे संसओ इमो । नमो ते संसयातीत ! सव्वसुत्तमहोदही ! ॥ 85 ॥ ' 922. एवं तु संसए छिन्ने केसी घोरपरक्कमे । अभिवंदित्ता सिरसा गोयमं तु महायसं ॥ 86 ॥ 923. "पंचमहवंय धम्मं पडिवजइ भावो। पुरिमस्स पच्छिमम्मी मग्गे तत्थ सुहावहे ॥ 87 ॥ 924. "केसी-गोयमओ निचं तम्मि आसि समागमे । सुय-सीलसर्मुक्करिसो म्ह्त्थ्त्थ्विन्निच्छो॥ 88 ॥ 15 1. "आर्षत्वात् शारीर-मानसर्दुःखैबर्बाध्यमानानाम्" इति पाटी0 ॥ 2. "बध्यमानानाम्" इति नेटी0 / पञ्चमाणाणं पाटीपा0 ॥ 3. कं सं 1 सं 2 ॥ 4. मनसे ला 1 ला 2 pu0॥ 5. तेगं saM2 ॥ 6. sI0 // 82 // लार्। देग्सी go0 ॥ 82 ॥ pu0|| 7. केसिमेवं बु zA0 ne0॥ 8. सूत्रश्लोकोऽयं saM1 प्रतौ चतुरशीतसूत्रश्लोकानन्तरं विद्य्ते॥9. अणाबाहं सि ला 1 pu0 ॥ 10. तरंति saM2 पा. पाटी0, तथाच पाटी0-"तरन्ति-प्लवन्ते, ग्च्छ्न्तीत्य्र्थ्ः"॥ 11. "बिन्दोरलाक्षणिकत्वात् शाश्वतवासम्" इति पाटी0 नेटी0 / सासयं वुत्तं लोदेग् sN1॥ 12. "मुणि त्ति मुनयः" इति पाटी0 ॥ 13. होयही saM1 saM2 विना ॥ 14. अभिवंदिऊण si laa1॥ 15. haajsNsN1|| 16. सं 1 प्रतावयं सूत्रश्लोक इत्थमुपलभ्यते-पुरिमस्स पच्छिमम्मि मग्गे तत्थ सुहाव्हे। पंचमहव्वय धम्म पडिवज्जइ भावओ तम्मि ॥ 87 ॥ ॥ 17. व्वयं धदेग् pA0 ne0॥ 18. "केशि-गौतमत इति केशि-गौतमावाश्रित्य.....", केसि त्ति सुब्लोपात् केशेर्वा गौतमतः..., इदं तु क्वचिद् दृष्टमिति व्याख्यातम्" इति पाटी0 ॥ 19. तम्हि sN1॥ 20. देग्मुक्कंसो shaa0॥ Page #310 -------------------------------------------------------------------------- ________________ 217 25] तेवीसैमं केसि-गोयमिजं अज्झयणं 925. तोसिया परिसा सव्वा सम्मग्गं संमुवट्ठिया । संथुया ते पसीयंतु भयवं केसि-गोयम ॥ 89 ॥ त्ति बेमि ॥ ॥ केसि-गोयमिजं समत्तं ॥ 23 ॥ 1. समव' sN2| पजुवटिया पात्तीपा0॥ 2. "भगवत्केशि-गौतमौ" इति पाटी0 नेटी0 केसी saM1 विना॥ 3. गोयमे saM1 zA0 ne0 / गोयमि lA1 pu0| गोयमु paa0॥ 4. केसी-गोयमिजं 23 ॥ saM1 lA1 lA2 pu0|| Page #311 -------------------------------------------------------------------------- ________________ 24 चौवीसैमं पवयणमायं अज्झयणं 926. अट्ठ पवयणमायाओ समिती गुत्ती तहेव य । पंचेव य समितीओ तओ गुत्तीओ आहिया ॥ 1 ॥ 927. इरिया-भासेसणादाणे 1-4 उच्चारे 5 समिती ईय । मणगुत्ती 6 वैगुत्ती 7 कायगुत्ती 8 यं अट्ठमा ॥ 2 ॥ 928. एयाओ अट्ठ समितीओ समासेण वियाहिया । दुवालसंगं jiNa'kkhAyaM मायं जत्थ उ पवयणं ॥ 3 ॥ 929. आलंबणेण कालेणं मग्गेण जयणीय य । . चैउकारणपरिसुद्धं संजए इरियं रिएं ॥ 4 ॥ 930. तत्थ आलंबणं नाणं दंसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए ॥ 5 ॥ 931. दव्वओ खेत्तओ चेव कालओ भावओ था। __ जयणा चउव्विहा वुत्ता, तं मे कित्तयओ सुण ॥ 6 ॥ 932. दव्वओ चएण्क्खुसा पेहे, जुगमेतं च खेत्तो। कालओ जाव रीएज्जा, उवउत्ते य भावो॥7॥ 10 15 1. ydypysmdpyktessvaadshessvdhyynsyaasy 'पवयणमायं-प्रवचनमातकम' इति नाम नोपलब्धं तथापि उत्तराध्ययनसूत्रनिर्यक्तिकार-पाइयटीकाकारश्रीशान्तिसरि-सुखबोधाटीकाकारश्रीनेमिचन्द्र सूरीगां निर्देशमनुसृत्यैतन्नाम स्वीकृत्म्स्माभिः। सूत्रादर्शवस्येत्थं nAmAnyapalabdhAni'pavayaNija' 'समिईओ' तथा 'समिईअज्झयणं' ॥ 2. पवयणमाया अट्टेव समिदेग् सं 1 / अट्ठ उ पवयणमाया समि cU0 ॥ 3. " समिति त्ति समितयः, गुत्ति त्ति गुप्तयः" इति पाटी0 नेटी0 ॥ 4. गुत्ती य आदेग् सं 1 ॥ 5. उच्चारस सं 1 ॥ 6. ई pu0, "इति परिसमाप्तौ" इति पात्ती0॥ 7. वयगु सं 1 विना ॥ 8. उ pA0 ne0॥ 9. एसा(?या) पवयणमाया समादेग् सं ॥ 10. बारसंगं सं 1 ॥ 11. कालेण सं 1 pA0 ne0 विना ॥ 12. देग्णाइ य सं 1 सं 2 zA0 विना ॥ 13. "चतुष्कारणैः परिशुद्धा' 'ताम् ,'''ईर्याम्" इति पाटी0 / "सुब्व्यत्ययात् चतुष्कारणपरिशुद्धया...ईर्थया" इति नेटी0 ॥ 14. रिते सं 2 ॥ 15. तस्थालंब ला 2 pA0 ne0 zA0 विना, ला 1 प्रतौ तु 'तत्थालंबणं' इति पाठं संशोध्य 'तत्थ आलंबणं' इति पाठो विहितोऽस्ति ॥ 16. दुप्पह सं 2 ॥ 17. चक्खुणा सं 1 ॥ 18. उत्तो pA0 ne0॥ Page #312 -------------------------------------------------------------------------- ________________ 940] चौवीसैमं पवयणमायं अज्झयणं 933. इंदियत्थे विवजेत्ता सज्झायं चेव पंचहा । तम्मुत्ती तैप्पुरकारे उवउत्ते रियं rieN 1 ॥ 8 ॥ 934. kohe moNe ya मायाए लोभे य उवुत्त्या। हासे भय मोहरिए विगहासु तहेव य ॥ 9 ॥ 935. एयाइं अट्ठ ठाणाइं परिवजित्तु स्ण्जे। असावजं मितेकाले भासं भासेज पन्नवं 2 ॥ 10 ॥ 936. गवेसणाए गैहणे य परिभोगेसणा य जा। औंहारोवहि-सेन्जाए एए तिन्नि विसोहए ॥ 11 ॥ 937. उग्गमुप्पार्यणं पढमे बीए~ सोहेज ऐसणं । परिभोगम्मि चउक्कं विसोहेज जइयं जई 3 ॥ 12 ॥ 938. ओहोवहोवग्गहियं भंडगं दुविहं मुन्नी। गिण्हंतो निक्खिवंतो ये पौंजेज इमं विहिण्॥13॥ 939. चक्खुसा पडिलेहित्ता पमज्जेजे जयं jii। auie निक्खिवेज्जा वा दुहओ वि" समिए सया 4 ॥ 14 ॥ 940. उच्चारं पासवणं खेलं सिंघाण जलियं । आहारं उवहिं देहं अन्नं वा वि तहाविहं ॥ 15 ॥ 1. तम्मोत्ती सं 1 / त(तं)मोत्ती सं 2 ॥ 2. तंपुरेक्कारे सं 1 ॥ 3. रिते सं 2 ॥ 4. कोहे य माणे य माया य लोभे य तहेव य । हास भय मोहरिए विकहा य तहेव y॥9॥ पाटीपा0 ॥ 5. माणेण माया सं 1 ॥ 6. मायाय सं 1 zA0 विना ॥ 7. "भय त्ति भये" इति पाटी0 ॥ 8. विकहासु तहेव च zA0 ॥ 9. देग्णाई वज्जइत्ता उ सं सं 1 ॥ 10. मियं सं 1 विना, नवरं मिए ला 2 ॥ 11. गवसणाए गहणेणं परिभोगेसणाणि य । आहारमुवहिं सेजं एए तिन्नि विसोहिया ॥ 11 ॥ पाटीपा0 ॥ 12. गहणेगं परिभोगेसणाण y। आहारोदेग् सं 1 ॥ 13. "वचनव्यत्ययाद् आहारोपधि-शय्यासु'"एताः'... 'सूत्रत्वाद् लिङ्गव्यत्ययात् तिस्रः" इति पाटी0 ॥ 14. यणा पदेग् सं 2 / यणे पढमं सं 1 ॥ 15. "पढमे त्ति प्रथमाया~ गवेषणैषणायाम् , बीय त्ति द्वितीयायां ग्रहणैषणायाम्" इति पाटी0 नेटी0 ॥ 16. बितिए सं 1 / बीए ला 2 pu0 सापा0॥ 17. तेसणं सं 2 ॥ 18. भोगं चउक्कं तु वि सं 1 ॥ 19. "जयं ति यतनया, यतिः" इति पाटी0 नेटी0 / जई जयं सं 1 ॥ 20. वा shaa0॥ 21. विही सं 1 ॥ 22. जेत्ता जई जयं । सं 1 ॥ 23. आदिए pA0, "आदिए त्ति आददीत" इति पाटी0 ॥ 24. दुविहो वी सं 2 ॥ 25. वी ला 1 ला 2 pu0 ॥ 26. "खेलं-मुखविनिर्गतं श्लेष्माणम् , सिंघाणं ति नासिकानिष्क्रान्तं तमेव, जल्लियं ति आर्षत्वाद् जल्लः-मलस्तम्" इति पाटी0 ॥ Page #313 -------------------------------------------------------------------------- ________________ 220 10 uttara'jjhayaNANi 941. अणावायमसंलोए~ अणावाए चेव होइ संलोए~ / आवायमसंलोए~ आवाए चेव संलोए~ ॥ 16 ॥ 942. अणावायमसंलोए~ parassa'NuvadhAie / समे अझुसरे यवि अचिरकालकयम्मि य ॥ 17 ॥ 943. वित्थिण्णे दूरमोगाढे नासन्ने बिलवज्जिए । तसपाण-बीयरहिए उच्चाराईणि वोसिरे 5 ॥ 18 ॥ 944. एयाओ पंच समिईओ समासेण वियाहिया । 945. सच्चा तहेव मोसा य sa~ccAmosA तव य । चरुत्थी असच्चमोसां य मणगुत्ती चउव्विहा ॥ 20 ॥ 946. संरंभ - समारंभ आरंभ य तहेव य । मणं पवत्तमाणं तु नियत्तेज्ज जयं जई 6 ॥ 21 ॥ 947. सच्चा तहेव मोसा य सच्चामोसा तव य । चंउत्थी असञ्चमोसौ~ य वइइगुत्ती चउव्विहा ॥ 22 ॥ 948. संरंभ-समारंभे औरंभ य तव य । वैरं पवत्तमाणं तु नियत्तेज्ज जइयं जई 7 ॥ 23 ॥ ऐत्तो य तओ गुत्तीओ वोच्छामि अणुपुव्वसो ॥ 19 ॥ 949. ठाणे निसीर्येणे चैव तहेव य तुयट्टणे । उल्लंघण पलंघण इंदियोंण य जुंजणे ॥ 24 ॥ [ su0 941 - " 1. " असंलोए ति सूत्रत्वाद् इहोत्तरत्र च लिङ्गव्यत्यये न विद्यते संलोको यस्मिंस्तत् तथेति " इति पाटी0 ॥ 2. 'लोते सं 2 ॥ 3. स्स अणुवघायए सं 1 ॥ 4. वा वि pA0 ne0 / आवि ला 1 ला 2 pu0 ॥ इति पाटी0 ॥ 7 ला 1 ला 2 pu0 ॥ 5. इत्तो उ त ला 1 ला 2 pu0 pA0 ॥ 6. "आर्षत्वाद् आनुपूर्व्या ' सच्चमो zA0 ॥ 8. चउत्था सं 1 / चौथी सं 2 ॥ 9. सा मण 10. जई जयं ॥ सं 1 ॥ 11. सच्चमो zA0 ॥ 12. चौथी सं 2 ॥ 13. देग्सा वदेग् ला 1 ला 2 pu0 ॥ 14. वयगु ला 1 ला 2 pA0 ne0 ॥ 15. आरंभम्मित ला 2 ॥ 16. वयं सं 1 सं 2 pu0 विना ॥ 17. जई जयं ॥ सं 1 ॥ 18. ययावि तदेग् सं 1 ॥ 19. " उल्लङ्घने प्रलङ्घने, उभयत्र सूत्रत्वात् सुपो 20. 'घणे सं 2 zA0 ॥ 21. 'याणं च जुं सं 1 | 'याणमजुं लुक् " इति पाटी0 TI0 ॥ सं 2 ॥ Page #314 -------------------------------------------------------------------------- ________________ 52] चवीसैमं पवयणमायं अज्झयणं 950. संरंभ-समारंभ आरंभ य तव य । कायं पवत्तमाणं तु नियंत्तेज्ज यं जई 8 ॥ 25 ॥ 951. एयाओ पंच समितीओ चरणस्स य पवत्तणे । गुत्ती नियत्तणे वृत्ता असुभत्थेसु सव्वसो ॥ 26 ॥ 952. ऐया पवयणमाया " जे सम्मं आयरे मुणी । से खिप्पं सव्वसंसारा विप्पमुच्चति पंडिए ॥ 27 ॥ त्ति बेमिं ॥ ॥ पवयणिज्जं (पवयणमायं ) [ समत्तं ] ॥ 24 ॥ 1. आरंभम्मित सं 1 pA0 ne0 विना ॥ 2. नियट्टि0 ॥ 25 ॥ ला 2 ॥ 3. जई जयं ॥ सं 1 ॥ 4. " गुत्ति त्ति गुप्तयः " इति पाटी0 नेटी0 ॥ 5. " अशुभार्थेभ्यः- अशोभनमनोयोगादिभ्यः, सूत्रे तु सुब्व्यत्ययेन पञ्चम्यर्थे सप्तमी, सव्वसो त्ति सर्वेभ्यः " इति पाटी0 ॥ 6. एसा zA0 / तेया सं 2 / / 7. जस्सम्मं सं 2 ॥ 8. सो सं 2 ला 1 zA0 विना ॥ 9. मि ॥ समिईओ समत्ताभो 24 ॥ सं 2 ला 2 pu0 / मि ॥ समिईझयणं 24 ॥ ला 1 ॥ 221 Page #315 -------------------------------------------------------------------------- ________________ 10 15 25 पंचवीसैमं जन्नैज्जं अज्झयणं 953. माहणकुलसंभूओ आसि विप्पो महायसो । जायाई जमजन्नम्मि जयघोसि त्ति नामओ ॥ 1 ॥ 954. इंदियग्गामनिग्गाही मग्गगामी महामुनी । गामा गामं यंते पत्ते वाणारसिं पुरं ॥ 2 ॥ 955. वाणासीय बहिया उज्जाणम्मि मणोरमे । फासु सेज्जसंथारे तत्थ वासमुवागए ॥ 3 ॥ 956. अह तेणेव कालेणं पुरीए तत्थ माहणे । vijaya~ghose त्ति नामेणं जन्नं जयै वेयवी ॥ 4 ॥ 957. अह से तत्थ अणगारे मासक्खमणपारणे । विजयघोसस्स जन्नम्मि भिक्खमट्ठा उवट्टिए ॥ 5 ॥ 958. संमुवट्ठियं तहिं संतं जायगो पडिसेहए । 'न हु दाहामि ते भिक्खं भिक्खू ! जायाहि अन्नओ ॥ 6 ॥ 959. जे य वेयविऊ विप्पा जंन्नट्ठा य जे दिया । जो संगविऊ जे य जे य धम्माण पारगा ॥ 7 ॥ 960. जे समत्थी समद्धत्तुं परं अप्पाणमेव य । "तेसिं अन्नमिणं देयं भो भिक्खू ! सव्वकामियं ॥ 8 ॥ ' 1. अध्ययनमिदं चूर्णिकारेणातिसङ्क्षेपेण व्याख्यातम्, अतोऽस्याध्ययनस्य मूलश्लोनिकर्णये चूर्णि - सम्मत पाठावगमो ऽशक्यः ॥ 2. यायाजी - पुनः पुनरतिशयेन वा यजनशील इत्यर्थः ॥ 3. तो पत्तो lA1 pu0 ॥ 4. रसीइ सं 1 saM2 पाटी0 विना, नवरं रसीए zA0 ॥ 5. 66 सुब्व्यत्ययात् तस्मिन्नेव काले " इति पाटी0 ॥ 6. तम्मि saM2 ॥ 7. यघोसि सं 1 ne0 विना ॥ 8. "भिक्खमट्ठ त्ति मकारोऽलाक्षणिकः, प्राकृतत्वाद् दीर्घः, बिन्द्वभावश्च ततो भिक्षार्थम्" इति पाटी0 / भिक्खस्सट्टा पाटीपा0 ॥ 9 समुट्ठि saM2 ॥ 10. " यज्ञार्थाः - यज्ञप्रयोजना : " इति पाटी0 नेटी0 ॥ 11. स्था य उद्धतुं सं 1 / त्था समुद्धतुं सं 2 ॥ 12. " तेसिं ति सुब्व्यत्ययात् तेभ्यः " इति पाटी0 ॥ Page #316 -------------------------------------------------------------------------- ________________ 223 969] पंचवीसैमं जन्नैज अज्झयणं 961. सो तत्थ एव पडिसिद्धो जायगेण महामुणी । नं वि रुट्ठो न वि तुट्ठो उत्तिमट्ठगवेसओ ॥ 9 ॥ 962. na'nnaTuM पाणहेउं वा न वि nivvAhaNA~ya वा। तेसिं विमोक्खणट्ठाए ईंमं वयणमब्बवी ॥ 10 ॥ 963. 'न वि जाणसि वेयमुहं, न वि" जन्नाण जं मुहं । नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥ 11 ॥ 964. जे समत्थी समुद्धत्तुं परं अप्पाणमेव यें। न ते तुमं वियाणासि, अह जाणासि तो भण ॥ 12 ॥ ' 965. tassa'kkhevapamokkhaM च अचयंतो" तहिं दिओ। सपरिसो पंजली हौं पुच्छई तं महामणिं ॥ 13 ॥ 966. 'वेयाणं च मुहं बूहि, बूहि जन्नाण जं मुहं । नक्खत्ताण मुहं yU~hi, बूहि धमाण वा मुहं ॥ 14 ॥ 967. जे समत्थों समुद्धत्तं परं अप्पाणमेव य । एयं मे संसयं सव्वं साहू ! कैहय पुच्छिओ ॥ 15 ॥ ' 968. 'अग्निहोत्तमुहा वेया, जन्नट्ठी वेयसां मुहं । नक्खत्ताण मुह चंदो, धम्माण कासवो मुहं ॥ 16 ॥ 969. जहा चंदं गहाईया चिटुंती paMjalIya~DA । वंदमाणा नमसंता उत्तम मणहारिणो ॥ 17 ॥ 1. तस्थेव सं 1 ॥ 2. "एव इति एवम्" इति पाटी0 / एवं सं 2 ॥ 3. जायएण सं 1 / जावगेण सं 2 ॥ 4. न वि तुट्ठो न वि रुट्ठो उदेग् सं 1 ॥ 5. उत्तम सं 1 सं 2 zA0 विना ॥ 6. na'naTTha पा सं 1 सं 2 ॥ 7. देग्णाए सं 1 ॥ 8. इणं zA0 ॥ 9-10. य sN1॥ 11. वा sN1॥ 12. देग्था य उद्धत्तुं sN1| देग्था समुद्धंतुं sN2॥ 13. y। ते तुमं न य जाणासि sN1॥ 14. तु sN1॥ 15. तो सो तहिं सं 1 ॥ 16. जलीभूतो पुच्छइ sN1॥ 17. मुणी saM1 sN2॥ 18. देग्याण मु sN1॥ 19. बूहि, जं ca dhadeg shaapaa0|| 20. degNa jaM musN1|| 21. degsthA ya uddhattuM sN|| स्था समुद्धंतुं sN2॥ 22. पुत्रं laa2॥ 23. कहसु shaa0॥ 24. हुत्त saM1 saM2 लार विना ॥ 25. "वेयसः-यागः, तेषां मुखम्" इति पाटी0 / "वेदसा-यागानाम्" इति नेटी0 / वेयसा सं 1 ne0 विना ॥ 26. जहा चंदो गहाईए चिटुंति प्ण्ज्लिउद्दा। नमसमाणा वंदति उत्तम sN1| जहा चंदे गहाईए चिटुंती प्ण्ज्लीउद्दा। णमंसमाणा वंदंती उद्धत्तमणहारिणो पाटीपा0, पाइयटीकाया अस्मिन् पाठान्तरे चतुर्थचरणस्येत्थमन्यत् पाठान्तरं निदर्शितम्- उद्ध्त्तुम्न्न्गारिन्नो॥ 27. "पंजलीयड त्ति कृतप्राञ्जलयः" iti paattiipr0nettii0| lIuDA lA 1 shaa0paa0|| Page #317 -------------------------------------------------------------------------- ________________ 224 10 uttara'jjhayaNANi 970. अजाणगा जन्नवाई विजामाहणसंपया । गूंढा sa~jjhAya-तवसा भार्सेच्छन्ना iva'ggiNo ॥ 18 // 971. "जे लोए बंभणा वृत्ता अग्गी वा महिओ जहा । सया कुसलसंदिट्टं तं वयं बूम mA~haNaM ॥ 19 // 972. जो न सज्जइ A~gaMtuM, पव्वयंतो न सोयई । रंमई अज्जवयणम्मि तं वयं बूम महणं ॥ 20 ॥ 973. जायरूवं जैहामहं निर्द्धतमलपावगं । रोग-दोस-भयातीयं तं" वयं बूम माणं ॥ 21 ॥ 35 974. ta~sapANe वियाणित्ता संगहेर्णं य थावरे । जो न हिंस तिविणं तं वयं बूम मोहणं ॥ 22 ॥ 975. कोहा वा जै वीं हासा लोभा वा जै वा भया । मुखं न वयई जो उ तं वैयं बूम महणं ॥ 23 ॥ [ su0 970 "" 1. " विज्जामाहणसंपय त्ति सूत्रत्वात् सुब्व्यत्ययः, विद्याब्राह्मणसम्पदाम्" इति पाटी0 / विज्जाभणसं सं 1 ॥ 2. मूढा saM2 ला 1 pA0 पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 3. " सुब्व्यत्ययात् स्वाध्याय - तपःसु " इति पाटी0 ॥ 4. सछन्ना saM1 saM2 / छिन्नाला 1 lA2 pu0 ॥ 5. " यो लोके ब्राह्मण उक्तः, सूत्रत्वाच्च सर्वत्र वचनव्यत्ययः इति नेटी 0 | जो लोए बंभणो वृत्तो saM1 saM2 विना ॥ 6. बंभणं सं 1 ॥ 7. मागंतुं सं 1 ॥ 8. सं 1 2 ॥ 9. रमै य भ सं 1 ॥ 10. बंभणं सं 1 ॥ 11. यथाऽऽमृष्टम् इत्यर्थः । महामहं पाटी0, तथाच पाटी0 - " महामहं ति मकारस्यालाक्षणिकत्वाद् महानर्थः ... अस्येति महार्थः " / मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 12. " रागद्वेषभयातीतः***, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्" इति पाटी0 / भयातीतो सं 1 ॥ 13. taM0 ॥ ला 2 / तं va0 ॥ pu0 / तं वयं bU0 ॥ ला 1 ॥ 14. बंभणं सं 1 ॥ 15. एकविंशस्यास्य सूत्रश्लोकस्यानन्तरं zA0 आदर्शेऽधिकोऽयं सूत्रश्लोकः - तवस्सियं किसं दंतं अवचियमंससोणियं । सुव्वयं पत्तनिव्वाणं तं वयं बूम माहणं ॥ इति pA0 आदर्शे त्वयं श्लोकः 'अधिकेयं गाथा पुस्तकान्तरे' इति निर्देशपूर्वकं प्रक्षिप्तरूपेण निष्टङ्कितः । न व्याख्यातोऽयं पाइयटीकाकार - श्रीनेमिचन्द्रसूरिभ्याम्, नाप्युपलब्धोऽयमस्मदुपयुक्तेषु प्राचीनकागदीय प्राचीनतमताडपत्रीयेषु पञ्चस्वपि सूत्रादर्शेषु, अतः प्रक्षिप्तोऽयं ' तवस्सियं 0' इति श्लोक इत्यस्मदभिप्रायः ॥ 16. " सङ्ग्रहेण सङ्क्षेपेण', इति पाटी0 TI0 / 'हेण सथावरे । पाटीपा0 ॥ 17. इ एए उ तं पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 18. taM0 ॥ ला 2 / तं वयं0 ॥ ला 1 pu0 ॥ 19. बंभणं सं 1 ॥ 20. वा लोभा हासा वा सं 1 ॥ 21. va0 ॥ ला 1 pu0 / वयं0 ॥ ला 2 ॥ 22. बंभणं सं 1 ॥ Page #318 -------------------------------------------------------------------------- ________________ 81] पंचवीसैमं जन्नैज्जं अज्झयणं 976. चित्तमंतमचित्तं वा अप्पं वा जै वा बहुं । न गेहेति अदत्तं जे तं वयं बूम माहणं ॥ 24 ॥ 977. दिव्व-माणुस-तेरिच्छं जो न सेवेंइ मेहुणं । मणसा काय-वक्केणं तं वयं बूम माहणं ॥ 25 ॥ 978. जहा पोमं जले जायं नोवलिप्पइ वारिणा । एवं अंलित्त कामेहिं तं" वयं बूम मौहणं ॥ 26 ॥ 979. a~loluyaM मुहजीवी अणगारं अकिंचणं । असंसत्तं गिहएण्त्थेसु तं" वयं बूम mA~haNaM ॥ 27 // [हित्ता पुव्वसंजोगं नोइसंगे य बंधवे । जो न सज्जइ एहिं तं वयं बूम मौहणं ॥ ] 980. पइसुबंधा सव्ववेदी जठ्ठे च पावकम्मुणा । न तं तयंति दुस्सीलं कएण्म्माणि बलवति ॥ 28 ॥ 981 . न वि मुंडिएण समणो, न ओंकारेण बंभणो । न मुणी रण्णवासेणं, कुसचीरेणें न तावसो ॥ 29 ॥ ॥ 1 चे 1. बहुं । अदत्तं न गेण्हई जो उ तं सं 1 ॥ 2. गिन्हाइ zA0 ॥ 3. जो ला 2 pA0 ne0 ॥ 4. vaM0 // ला 1 / तं वयं0 ॥ pu0 / तं वयं bU0 ॥ ला 2 ॥ 5. बंभणं सं 1 ॥ 6. सेवए ला 2 / 7. taM0 ला 1 / तं va0 ॥ pu0 / तं वयं0 ॥ ला 2 ॥ 8. बंभणं सं 1 ॥ 9. पउमं सं 1 ॥ 10. " अलित्त त्ति अलिप्तः" इति पाटी0 / अलित्तं zA0 pA0 ne0 नेटी 0 ॥ 11. 0 ॥ ला 1 / तं वयं0 ॥ pu0 / तं वयं bU0 ॥ ला 2 ॥ 12. बंभणं सं 1 ॥ 13. भालोलुयं सुहाजीविं zA0 ॥ 14. " मुहाजीवि त्ति सुब्व्यत्ययाद् मुधाजीविनमज्ञातोञ्छमात्रवृत्तिम्" इति पाटी0 / मुहाजीविं शापा0 pA0 ne0 पाटीपा0 ॥ 15. " गृहस्थैः, तृतीयार्थे सप्तमी, विषयसप्तमी वा" इति पाटी0 / गिहत्थेहिं pA0 ne0 ॥ 16. taM0 // ला 1 / तं वयं 0 ॥ ला 2 pu0 ॥ 17. बंभणं सं 1 ॥ 18. अयं 'जहित्ता 0 ' ' इति श्लोकः पाइयटीकायां नेमिचन्द्रीयटीकायां च 'अलोलुयं 0 (sU0 27) ' इत्येतस्य सूत्रश्लोकस्य पाठान्तरत्वेन निर्दिष्टो व्याख्यातश्च सं 1 - सं 2 संज्ञक प्राचीन प्रत्योरयं श्लोक उपलभ्यते, अतो वाचक- पाठकसुविधार्थमयं श्लोको मूलवाचनायां प्रस्थापितः, किन्तु सूत्रश्लोकक्रमाङ्के नादृतः ; नास्त्ययं च श्लोको ला 1 ला 2 pu0 pA0 आदर्शेषु । 'चहत्ता पुव्व सं 2 ॥ 19. नायसं सं 2 ॥ 20. एएसुं सं 2 शापा0 ne0 / भोगेसुं zA0 / भोएहिं पाटी0 ॥ 21. बंभणं सं 1 ॥ 22. पसुबद्धा पाटीपा0 ॥ 23. वेया सं 1 विना ॥ 24. ताएंति सं 2 / ताएइ सं 1 ॥ 26. 'लवंति हि zA0 ॥ 27. रेण ता सं 2 ला 2 pu0 zA0 ne0 पाटी0 25. कम्माई सं 1 ॥ TI0 ॥ 15 225 10 Page #319 -------------------------------------------------------------------------- ________________ 226 uttara'jjhayaNANi [su0 982982. समयाए समणो होइ, बंभचरेण ब्ण्भ्न्नो। नाणेण यं मुणी होइ, तैवेणं होइ तावसो ॥ 30 ॥ 983. कम्मुणा बंभणो होइ, कम्मुणा होइ ख्त्तिओ। वैसो कम्मुणा होइ, सुद्दो होई उ कम्मुणा ॥ 31 ॥ 984. एए pA~ukare बुद्धे जेहिं होई सिन्नायो। संव्वकम्मविणिम्मुकं तं वयं बूम मौहणं ॥ 32 ॥ 985. एवं गुणसमाउत्ता जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं परं अप्पाणमेव य ॥ 33 ॥ ' 986. एवं तु संसए छिन्ने विजयघोसे य माह्न्ने। समुदाय तओ तं तु जयघोसं महाणि ॥ 34 ॥ 987. तुढे य विजयघोसे इणमुदाहु क्य्ण्ज्ली। _ 'माहणत्तं जहाभूयं सुट्ठ मे उवदंसियं ॥ 35 ॥ 988. तुब्भे जैइया जन्नाणं, तुब्भे वेयविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ॥ 36 ॥ 989. तुब्भे समत्था उद्धत्तुं परं अप्पाणमेव y। तमणुग्गहं kareha'mhaM भिक्खेणं भिक्खूत्तमा ! ॥ 37 ॥ ' 990. 'न कजं मज्झ भिक्खेणं खिप्पं निक्खमसू दिया ! / मा भमिहिसि भयावत्ते घोरे संसारसागरे ॥ 38 ॥ 1. उ zA0 ॥ 2. तवेण सं 1 zA0 ॥ 3. होइ सकदेग् सं 1 / हवै कदेग् ला 1 ला 2 pu0 zA0 ॥ 4. पादुकरा धम्मा सं 1 पाटीपा0 ॥ 5. होहि सिणायते सं 1 ॥ 6. "सर्वकर्मविनिर्मुक्तः..., सुव्यत्ययात् प्रथमार्थे द्वितीया" इति पात्ती0| "सर्वकामविनिर्मक्तम" इति नेटी0 ॥ 7. बंभणं सं 1 ॥ 8. उद्धंतुं सं 2 ॥ 9. बंभणे pA0 पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 10. " समुदाय त्ति आर्षत्वात् समादाय" इति पाटी0 नेटी0 / समुदाय तयं तं zA0 पाटी0, तथा च पाटी0-"तयं ति तकां-प्रक्रमाद् जयघोषवाचम्" / संजाणंतो तओ तं तु पाटीपा0 ॥ 11. "ततः-संशयच्छेदानन्तरम्" इति नेटी0 ॥ 12. मुणी सं 2 ॥ 13. तुट्ठो सं 1 ॥ 14. देग्णमाहू क सं 1 / देग्णमुदाह कदेग् ला 2 पात्तीप्र्0॥ 15. "जय त्ति यष्टारः" इति पाटी0 नेटी0 / जया य ज सं 1 ॥ 16. "भिक्खेणं ति भिक्षाग्रहणेन" इति नेटी0 / भिक्खू! णं भिदेग् pA0 / "भिक्षो! णमिति वाक्यालङ्कारे, भिक्षुत्तम!..., यदि वा भिक्षुणामुत्तम ! इति सम्बन्धः, भिक्खु त्ति भिक्षो!" इति पात्ती0॥ 17. भवावत्ते दीहे सं सं 1 पात्तीपा0॥ Page #320 -------------------------------------------------------------------------- ________________ 227 पंचवीसैमं जन्नैज्जं अज्झयणं 227 991. उवलेवो होइ भोगेसु, अभोगी नोव्लिप्पी। भोगी भमै संसारे, अभोगी विप्पमुच्चई ॥ 39 ॥ 992. उल्लो सुको य दो छूढा गोलया मट्टियामया । दो वि आवडिया कुड्डे जो उल्लो सोऽत्थ लग्गई ॥ 40 ॥ 993. एवं लग्गति दुम्मेहा जे नरा कामलालसा । विरेत्ता उ न लग्गति जहा~ से su~kkagolae ॥ 41 // ' 994. एवं से" विजयघोसे जयघोसस्स अंतिए । अणगारस्स निक्खते" धम्मं सोची अणुत्तरं ॥ 42 ॥ 995. खवेत्ता पुव्वकम्माइं संजमेण तवेण य । जयघोस-विजयघोसा सिद्धि पत्ता अणुत्तरं ॥ 43 ॥ ति बेमि॥ 10 ॥ जैन्नई समत्तं ॥ 25 ॥ 1. देग्प्पइ सं 1 ॥ 2. च्चै सं 1 ॥ 3. सुक्खो zA0 ॥ 4. अल्लो सं 1 ॥ 5. गइ सं 1 ला 1 ॥ 6. विरत्तकामा न सं 1 ॥ 7. hA sukko u go pu0|| 8. sukkhagodeg shaa0|| 9. late sN2|| 10.so vijayaghoso lA 2 pu0|| 11. निक्खंतो स्ण्विना॥ 12. सोचाण केव्ल्ण्॥42॥ सं 1 पात्तीपा0॥ 13. जेणिज 25 ॥ सं 1 ॥ 14.जं 25 ॥ ला 1 ला 2 pu0 ॥ Page #321 -------------------------------------------------------------------------- ________________ 26 छब्बीसैमं सामायारिजं अज्झयणं 996. सामायारिं पवक्खामि सव्वदुक्खविमोक्खणिं । जं चरित्ता णं निग्गंथा तिण्णा संसारसागरं ॥ 1 ॥ 997. पढमा आवस्सिया नामं बीया य निसीहिया। आपुच्छणा य तैया चउत्थी पडिपुच्छणा ॥ 2 ॥ 998. पंचमा छंदणा नाम इच्छाकारो य छ्त्त्त्थो। सत्तमो मिच्छकारो य तहक्कारो य अट्ठमो ॥ 3 ॥ 999. अब्भुट्ठाणं नवमं दसमा uvsNpdaa। एसा देसंगा साहूणं सामायारी पवेइया ॥ 4 ॥ 1000. गमणे आवस्सियं कुजा 1, ठाणे कुंजा निसीहियं 2 / आपुच्छणा सयंकरणे 3, परकरणे पडिपुच्छणा 4 ॥ 5 ॥ 1001. छंदणा दव्वजाएंणं 5, इच्छाकारो य सारणे 6 / मिच्छाकारोऽप्पनिंदाए 7, तहक्कारो पडिस्सुए 8 ॥ 6 ॥ 1002. अब्भुट्ठाणं गुरुपूया 9, अच्छणे उवसंपदा 10 / ___ एवं दुपंचसंजुत्ता सामायारी पवेइया ॥ 7 ॥ आप 15 1. विमुक्ख सं 1 सं 2 zA0 विना ॥ 2. देग्त्ता बहू जीवा तिदेग् सं 1 ॥ 3. "ण इति वाक्यालङ्कारे" इति पाटी0 ॥ 4. नाम zA0 ॥ 5. पंचमी shaa0॥6. नाम सं 1 pA0 ne0 विना ॥ 7. उ सं 2 zA0 / म ला 2 ॥ 8. हाणं च नवमं दसमी zA0 ॥ 9. उपसंदेग् सं 1 ॥ 10. दसंग सं 1 ॥ 11. देग्वसियं ला 2 pA0 ne0 विना ॥ 12. ठाणम्मि य निसीहिया सं 1 ॥ 13. कुज zA0 ॥ 14. देग्च्छणं zA0 / देग्च्छण सं 1 सं 2 ॥ 15. एण सं 1 सं 2 ॥ 16. "मिध्याकार:-मिथ्येदमिति प्रतिपत्तिः, सा चात्मनो निन्दा-जुगुप्सा, तस्याम्" इति पाटी0, नेमिचन्द्रीयटीकायां नास्त्येतत्पदस्य व्याख्या । कारो य अप्पणिदाए सं 2 / कारो य नि सं 1 सं 2 विना ॥ 17. "गुरुपूय त्ति सूत्रत्वाद् गुरुपूजायाम्" इति पाटी0 नेटी0 / गुरूपू सं 1 zA0 ॥ 18. एसा दसंग साहूणं सा सं 1 / एसा दसंगा साहूणं सामायारी पवेइया पाटीपा0 ॥ 19. "आर्षत्वाद् द्विपञ्चसंयुक्तां-दशसङ्ख्यायुक्ता सामाचारी प्रवेदयेत्कथयत्" इति पाटी0 / "द्विपञ्चसंयुक्ता सामाचारी प्रवेदिता" इति नेटी0 ॥ 20. जुत्तं सा सं 2 / जुत्तं सामायारिं शापा0 ॥ 21. पवेयए इति पाठानुसारिणी पाटी0 ॥ Page #322 -------------------------------------------------------------------------- ________________ su996-1011] छवीसैमं सामायारिजं अज्झयणं 1003. पुव्विल्लम्मि चउब्भागे आइचम्मिं समुट्टिए । भंडगं पडिलेहित्ता वंदित्ता य तओ गुरुं ॥ 8 ॥ 1004. पुंच्छेज पंजलियडो ' किं कायव्वं मए इहं ? | इच्छं निओइउं भंते ! वेयार्वैच्चे व सज्झाए' ॥ 9 ॥ 1005. वेयावच्चे निउत्तेणं कायव्वमंगिलायओ । सज्झाए वा निउत्तेणं सव्वदुक्खविमोक्खणे ॥ 10 ॥ 1006. दिवसस्स चौरो bhA~ge कुज्जा भिक्खू वियखणे । तओ उत्तरगुणे कुज्जा दिणभागेसु चउसु वि ॥ 11 ॥ 1007. पेंढमं पोरिसिं. सज्झायं "बितियं झाणं झियायेंई । तैयाए भिक्खायरियं पुणो चउत्थीइ सज्झायं ॥ 12 ॥ 1008. आसाढे मासे दुपया, पोसे मासे चउप्पया । 93 चित्तासोसु मासेसु तिपया हवै पोरिसी ॥ 13 ॥ 1009. अंगुलं सत्तरैत्तेणं पक्खेणं तु दुयंगुलं । वैड्ढर् हायए वा विमासेणं चौरंगुलं ॥ 14 ॥ 1010. औसाढ बहुलपक्खे भद्दवए कत्तिए~ य पोसे य । फैग्गुण - वैसाहेसु ये नायव्वा ओमरत उ ॥ 15 ॥ 1011. जेट्ठामूले आसाढ - सावणे छहिं अंगुलेहिं पडिलेहा । अहं बिय तियम्मी, तइए देंस, अट्ठहिं चउत्थे ॥ 16 ॥ 1. म्म उ उट्ठिए सं 1 ॥ 2. पुच्छि zA0 / पुच्छिना सं 1 zA0 विना ॥ 3. लिउडो pu0 शापा0 विना ॥ 4. 'वश्वम्मि सज्झाते सं 2 ॥ 5. " अगिलायौ ति अग्लान्यैव " इति पाटी0 TI0 ॥ 6. विमुक्ख सं 1 सं 2 शा 0 विना ॥ 7. भाते सं 2 ॥ 8. क्खणो सं 1 सं 2 विना ॥ 9. "प्रथमां पौरुषम्" इति पाटी0 नेटी0 / पढम सं 1 lA2 ॥ 10. पोरिसिं pA0 ne0 ॥ 11. बीयं lA2 pu0 शा 0 pA0 ne0 / बीए saM2 ला 1 ॥ 12. "झियायै त्ति ध्यायेत्" इति पाटी0 / 'ए सं 1 | यह saM2 ॥ 13. यं चउत्थी भुज्जो वि स सं 1 ॥ 14. सोते सु saM2 ॥ 15. रण पक्खेण सं 1 saM2 ॥ 16. य दुयं saM2 lA1 pu0 ne0 / च दुरंगु zA0 ॥ 17. वड्ढई हायई सं 1 ॥ 18. मासेण सं 1 saM2 ॥ 19. आसाढे पाटी0, तथाच तत्पाठः" आसाढे त्ति आषाढे । " ॥ 20. त्तिते व पो saM2 ॥ 21. फागुण saM2 ॥ 22. य बोद्धव्वा saM1zA0 ॥ 23. 'त्ताभो ॥ saM1zA0 lA1 pu0 | तातो ॥ saM2 ॥ 24. बीय तिदेग् ला 1 lA2 | बीयतयम्मि zA0 ॥ 25. " दशभिः " इति पाटी0 / दसहिं saM2 ॥ 229 10 15 Page #323 -------------------------------------------------------------------------- ________________ 230 उत्तरौज्झयणाणि [su0 10121012. रत्तिं पि चौरो भागे' कुजा भिक्खू वियक्खणो । तंओ उत्तरगुणे कुन्जा rA~IbhAgesu चउसु वि ॥ 17 ॥ 1013. पंढमं पोरिसि सज्झायं वितियं झाणं jhiyA~yaI । तैयाए निर्दमोक्खं तु चउत्थी भुजो वि सज्झायं ॥ 18 ॥ 1014. जं नेइ जया रतिं नक्खत्तं तम्मि न्ह्चुब्भोण्गे। संपत्ते विरमेजा संज्झाय पओसकालम्मि ॥ 19 ॥ 1015. तम्मेव य नक्खत्ते गयण चउभागसावसेसम्मि । वेरत्तियं पि कालं पडिलेहित्ता मुणी कुंजा ॥ 20 ॥ 1016. पुग्विल्लम्मि चउभागे पडिलेहित्ताण भंडयं । गुरुं वंदित्तु सज्झायं कुन्जा दुक्खविमोक्खणं ॥ 21 ॥ 1017. "पोरिसीए चउब्भागे वंदित्ताण तओ गुरुं । अपडिक्कमित्तु कालस्स भायणं पडिलेहए ॥ 22 ॥ 1018. muha~pattiM पडिलेहित्ती पडिलेहिज गोच्छयं । गोच्छेगलैयंगुलिओ वत्थाई पडिलेहए ॥ 23 ॥ 1019. उड्ढे थिरं अतुरियं पुव्वं ता वत्थमेव पडिलेहे । "तो बीयं पप्फोडे, तैयं च पुणो पमज्जेजा ॥ 24 ॥ 15 1. भाते sN2॥ 2. तत्तो saM2 laa2॥ 3. रातीभातेसु sN2॥ 4. पढमा saM2 lA2 pu0| पढम saM1 laa1paa0॥ 5. पोरिसिं ne0॥ 6. बीयं saM2 zA0 paa0॥ 7. ध्यायेत्" इति पात्ती0| देग्यायए sN1| ल्याई sN2॥ 8. "निद्रामोक्षः-स्वापः, तम्" इति पात्ती0| "निद्रामोक्षं-स्वापम्" इति नेटी0 ॥ 9. तम्हि sN2॥ 10. भाते sN2॥ 11. "सज्झाय त्ति स्वाध्यायात्" इति पाटी0 नेत्ती0॥ 12. तम्हेव saM2 लार pu0॥ 13. "गयण ति गगने" इति पाटी0 नेटी0 ॥ 14. "कुर्यात्, करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात्" इति पाटी0 नेत्ती0॥ 15. चउभागे भाइश्चम्मि र ऊइए। गुरुं वंदित्तु सज्झायं कुजा भिक्खु वियक्खणे ॥ 21 ॥ sN1॥ 16. बीयाए पोरि' सं 1 प्रतौ संशोधितः प्रक्षिप्तः पात्थ्ः। पोरिसीइ ला 1 ला 2 pu0 ॥ 17. कमित्ता सं 1 pA0 विना ॥ 18. पोति ला 1 zA0 / पोत्तियं शापा0 ॥ 19. देग्त्ता गोच्छगं प्द्दिलेहे। गो सं 1 ॥ 20. "प्राकृतत्वाद् अङ्गुलिलातगोच्छकः" इति पाटी0 नेत्ती। गगहियंगुलए सं 1 ॥ 21. तओ सं 1 ॥ Page #324 -------------------------------------------------------------------------- ________________ 27] छवीसैमं सामायारिजं अज्झयणं 1020. अणच्चावियं अवलियं अणाणुबंधिं अमोसलिं चैव । छप्पुरिमा नव खोड पओण्णीपाणिविसोहणं ॥ 25 ॥ 1021. आरभडा 1 सम्मा 2 वज्जेयव्वा य मोसली तैया 3 / पप्फोडणा चउत्थी 4 विक्खित्ता 5 वेइया छट्टा 6 ॥ 26 ॥ 1022. पसिढिल-पलंब-लोला एगामोसा a~NegarUMvadhuNA / कुणै पएण्माणि पमायं संकियं गणणोवगं कुजा ॥ 27 ॥ 1023. अणूणाइरित्तपडिलेहा अविवच्चीसा तहेव य । पढमं पयं पसत्थं, सेसीइं उ अप्पसत्थाई ॥ 28 ॥ 1024. पडिलेहणं कुणंतो मिहोकहं कुणै जणवयकहं वा । देइ पच्चक्खाणं वाएइ सयं पडिच्छइ वा ॥ 29 ॥ 1025. पुंढवी- आउक्काए तेऊ - वाऊ-वणस्सइ-तसाणं । 17 पडिलेहणपमत्तो छण्हं पि विराहओ होइ ॥ 30 ॥ ' 1026. तैयाए पोरिसीए तं पाणं गवेसए । छइण्हं अन्नयरींगम्मि कारणम्मि समुट्ठिए ॥ 31 ॥ 1027. वेर्येण वेयावचे 1 - 2 इरियट्ठाए 3 य संजमट्ठाए 4 | तह पाणवत्तया 5 छ पुण धम्मचिंताए ॥ 32 ॥ 1. " अनर्तितम् " इति पाटी0 TI0 ॥ 2. 'णुबंधि अ सं 2 / णुबंधिममो zA0 / णुबंधि अणमोदेग् सं 1 ॥ 3. "अमोस लिं ति प्राकृत ( 'सूत्र' नेटी 0 ) त्वाद् आमर्शवत् तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शवद् यथा न भवति तथा" इति पाटी0 TI0 ॥ 4. " खोड त्ति खोटकाः समयप्रसिद्धाः प्रस्फोटनात्मकाः, कर्तव्या इति शेषः " इति पाटी0 ॥ 5. पाणिप्राणिविराधनमित्यर्थः । पाणीपाणवि सं 1 सं 2 ला 1 ला 2 ॥ 6. " अनेकरूपधुनना" इति पाटी0 TI0 ॥ 7. 10. गुणणो सं 1 व्धुया। पाटीपा0 ॥ 8. प्रमाणे इत्यर्थः ॥ 9. शङ्किते इत्यर्थः ॥ ला 2 ॥ 11. चासो pu0 / 'जासो ला 2 ॥ 12. सेसाणि सं 1 विना zA0 विना ॥ 14. य सं 1 ॥ 15. " पृथिव्यप्काययोः " इति पाटी0 ॥ ॥ 13. स्थाणि सं 1 16. णाअणाउन्तो 1 छहं सं 1 ॥ 17. अतोऽनन्तरं zA0 Adarza'yamadhikaH सूत्रश्लोकः - पुढवी - आउक्काए तेऊ - वाऊ- वणस्सइतसाणं । पडिलेहणाआउत्तो छण्हें संरक्खओ होई ॥ , zA0 आदर्श विना नोपलब्धश्चायं सूत्रश्लोकोऽस्मदुपयुक्तेष्वादर्शेषु ॥ 18. पोरुसीए सं 20. छन्हमन्न ला 1 ला 2 pu0 ॥ 21. राए का zA0 ॥ सुव्यत्ययाद्'``वेदनोपशमनाय तथा वैयावृत्त्याय " इति पाटी0 / " वेयण त्ति सुब्लोपाद्... क्षुत्पिपासावेदनोपशमनाय तथा वेयावच्चे त्ति वैयावृत्त्याय " इति नेटी 0 ॥ 2 ॥ 19. भत्ता सं 1 ॥ 22. " वेयण वेयावच्चे त्ति 231 10 15 Page #325 -------------------------------------------------------------------------- ________________ 232 uttara'jjhayaNANi [su0 10281028. निग्गंथो ऽधितिमंतो निग्गंथी वि न करेज छहिं चेव । ठाणेहिं तु इमेहिं अंणइक्कमणा य से होइ ॥ 33 ॥ 1029. आयके उवसग्गे तितिक्खया ब्ण्भ्चेर्गुत्तीसु। पाणिदया-तवहेउं सरीरवोच्छेयणट्ठाए ॥ 34 ॥ 5 1030. अवसेसं भंडगं गिज्झा चक्खुसा प्द्दिलेहे। परमद्धजोयाओ विहारं विहरए मुणी ॥ 35 ॥ 1031. cau~tthIe पोरिसीए निक्खिवित्ताण भार्यणं । सज्झायं तओ कुजा सव्वभावविभावणं ॥ 36 ॥ 1032. पोरिसीएं चउभागे वंदित्ताण तओ गुरुं । पडिक्कमित्ता कालस्स "सेनं तु पडिलेहए ॥ 37 ॥ 1033. पासवणुचारभूमिं च पडिलेहेज जइयं जी। kAu~ssaggaM तओ कुजा सव्वदुक्खविमोक्खणं ॥ 38 ॥ 1034. "देसियं च अईयारं चिंतेज अणुपुव्वसो । नौणम्मि दंसणे चेव चरित्तम्मि तहेव य ॥ 39 ॥ 15 1035. pAriyakAu~ssaggo वंदित्तीण तओ गुरुं । देसियं तु अईयारं आलोएज जहक्कमं ॥ 40 ॥ 1036. पडिक्कमित्तु निस्सल्लो वंदित्ताण तओ गुरुण्। kAu~ssaggaM तओ कुज्जा सव्वदुक्खविमोक्खणं ॥ 41 ॥ 1. धीमं सं 1 विना ॥ 2. थाणेहि zA0 / ठाणेहि ऊ इदेग् ला 2 pu0॥ 3. "अणैक्कमणा इति सूत्रत्वाद अनतिक्रमणम" इति पाटी0 नेटी0. अत्र द्वयोरपिटीकयोमद्रितादर्श अणहक्कमणाइ त्ति पाठो व्र्त्ते। अणहक्कमणाह से shaa0॥4. गेज्झ सं 2 गिज्झ shaa0॥5.0न्नाए सं 1 ॥ 6. विहरे शापा0 paa0॥ 7. चौथीए सं 2 ॥ 8.यणं । कुज्जा मणी उ सजमार्य सव्वदक्खविमोक्खणं ॥ सं 1 ॥ 9. ज्झाणं ला 2 / ज्झायं च तदेग् pA0 ne0॥ 10. सव्वपाव ला 2 / सव्वदुक्खविमोक्खणं पाटीपा0 ॥ 11. पोरिसीय सं 1 / पोरुसीए चउब्भाते सं 2 ॥ 12. क्वमित्तु सं 1 ॥ 13. "शय्यां-वसतिम्" इति पात्ती0॥ 14. जई ज्य्ण्। सं 1 ॥ 15. उसग्गं सं 1 ॥ 16. "देसियं ति प्राकृतत्वाद् वकारलोपे दैवसिकं" इति पाटी0 / देवसियं zA0 ॥ 17. नाणे य द zA0 / नाणे दं सं 2 / नाणे व दंसणे वा च सं 1 ॥ 18. उसग्गो सं 1 ला 1 ॥ 19. देग्त्ता य त pA0 ne0॥ 20. कमित्ता नि' ला 1 / क्वमित्ताण निदेग् ला 2 pu0 सं 2 pA0 ne0 ॥ 21. देग्ण का ला 1 ॥ 22. देगुसग्गं सं 1 ॥ 23. मुक्खणं सं 1 सं 2 zA0 विना ॥ 24. ॥ 41 ॥ सिद्धाणं संथवं किच्चा वंदि पाटीपा0 pA0 ne0॥ Page #326 -------------------------------------------------------------------------- ________________ 233 43] छव्वीसैमं सामायारिजं अज्झयणं 1037. पारियकाउस्सग्गो वंदित्ताण तओ गुरुं । थुइमंगलं च काऊणं कओण्लं संपडिलेहए ॥ 42 ॥ 1038. पढमं पोरिसि सज्झायं, बिईए झाणं झियायई । तैयाए निमोक्खं तुं सज्झायं तु चउत्थिए । / 43 ॥ 1039. पोरिसीएं चउत्थीए कालं तु पडिलेहिया । सज्झउयं तु तओ कुजा अबोहतो अस्ण्जे॥44॥ 1040. पोरिसीए~ चउब्भोंगे vaMdiU~Na तओ गुरुण्। पडिक्कमित्तु कालस्स कालं तु पंडिलेहए ॥ 45 ॥ .. 1041. ओण्गते कार्यवोसग्गे सव्वदुक्खविमोक्खणे । kAu~ssaggaM तओ कुन्जा सव्वदुक्खविमोक्खणं ॥ 46 ॥ 1042. राइयं च अईयारं चिंतेज अणुपुव्वसो । नाणम्मि दंसगम्मी चरित्तम्मि तवम्मि य ॥ 47 ॥ 1043. pAriyakAu~ssaggo वंदिताण तओ गुरुं । रओणियं तु अईयारं आलोएज जहक्कमं ॥ 48 ॥ 1. देगुसग्गो सं 1 ॥ 2. देग्त्ता । थु ला 1 ॥ 3. कालं तु पडि सं 1 ॥ 4. "सम्प्रत्यु. पेक्षते" इति पाटी0 नेत्ती0॥ 5. 43.44.45 सूत्रश्लोकानां स्थाने पाइयटीकायामिमे पाठान्तर. त्वेनोल्लिखिताः सूत्रश्लोकाः-पढमा पोरसि सज्झायं, बीए झाणं झियायति । ततियाए निद्दमोक्खं च, चउभाए चउत्थए । 43 ॥ कालं तु पडिलेहित्ता अबोहितो अस्ण्जे। कुजा मुणी य सज्झायं सव्वदुक्खविमोक्खणं ॥ 44 ॥ पोरिसीए चउब्भाए सेसे वंदित्तु तो गुरुं । पडिक्कमित्तु कालस्स कालं तु पडिलेहए ॥ 45 ॥ 6. पोरिसिं pA0 ne0 ॥ 7. बीए ला 1 / बीयं ला 2 / बितियं zA0 / बीयं pA0 ne0 ॥ 8. 'मुक्खं सं 1 सं 2 zA0 विना ॥ 9. तु चउत्थी भुजो वि सज्झायं ॥ 43 ॥ pA0 ne0 // 10. च सं 2 ॥ 11. उत्थीए सं 1 / उथिते सं 2 ॥ 12. पोरसीए चौथीए सं 2 ॥ 13. ज्झायं तओ सं 1 सं 2 ला 1 ॥ 14. पोरुसीते सं 2 ॥ 15. भाए सं 1 विना॥16. देग्दित्ताण pA0 ने। दित्ता0| पला 1 ॥ 17. "प्रत्युपेक्षेत" इति पाटी0 नेत्ती0॥18. आयए सं 2 ॥ 19. यवोस्सग्गे zA0 / यवस्सग्गे ला 2 प. पाने । यउस्सग्गे ला 1 ॥ 20. मक्ख सं 1 सं 2 zA0 विना ॥ 21. उसगं sN1॥ 22. तु सं 1 ॥ 23, नाणे व दंसणे वा चरित्ते व तवे तहा ॥ 47 ॥ सं 1 ॥ 24. देग्णम्मि य च zA0 ne0 ॥ 25. देगुसग्गो सं 1 सं 2 ॥ 26. देग्त्ता0 / रा' ला 1 ॥ 27. राईयं pu0 pA0 ne0 ॥ 28. आलोतेज सं 2 / आलोइज सं 1 सं 2 zA0 विना ॥ Page #327 -------------------------------------------------------------------------- ________________ 234 uttara'jjhayaNANi [su0 10441044. पडिक्कमित्तु निस्सल्लो वंदित्ताण तओ गुरुं । __kAu~ssaggaM तओ कुन्जा सव्वदुक्खविमोक्खणं ॥ 49 ॥ 1045. 'किं तवं पडिवजामि ?' एवं तत्थ विचिण्ते। काउस्सग्गं तु पारित्ता वंदिऊण तओ गुरुं ॥ 50 ॥ 5 1046. pAriyakAu~ssaggo वंदित्तीण तओ गुरुं । तवं संपडिवैजित्ता कैरेज सिद्धाण संथवं ॥ 51 ॥ 1047. एसा सामायारी समासेण वियाहिया । जं चरित्ता बहू जीवा तिण्णा संसारसागरं ॥ 52 ॥ ति बेमि" ॥ ॥ सामायोरिजं समत्तं ॥ 26 ॥ 1. मित्ता नि ला 1 / मित्ताण निसल्लो सं 2 ॥ 2. di0 / कादेग् ला 1 ॥ 3. देगुसग्गं सं 1 ला 1 ॥ 4. मुक्ख सं 1 सं 2 zA0 विना ॥ 5. देगुसग्गं सं 1 ॥ 6. देग्त्ता वंदई य तओ ला 1 ला 2 pu0 zA0 / देग्त्ता करिजा जिणसंथवं ॥ pA0 ne0 ॥ 7. देग्दित्ताण सं 2 ॥ 8. उसग्गो सं 1 सं 2 ॥ 9. देग्त्ता0 / तवं ला 1 ॥ 10. तवं तु पडिवजेजा कुजा सि zA0 / तं तवं पडिवज्जित्ता सिद्धाणं संथवं करे ॥ 51 ॥ एसा दसंग साहूणं सामायारी प्वेइया। जं चरित्ताण निग्गंथा तिण्णा सं 1 ॥ 11. वजेजा कुजा सि shaa0॥ 12. करिजा जिणसंथवं ॥ शापा0 ॥ 13. देग्मि ॥ 26 ॥ ला 2 ॥ 14. देग्यारीनामोत्तरायणं समत्तं ॥ 26 ॥ सं 2 / यारी॥26॥ ला 1 pu0॥ Page #328 -------------------------------------------------------------------------- ________________ 27 सत्तावीसैमं खलुंकियं अज्झयणं 1048. थेरे गणहरे गग्गे मुणी आसि विसारए । आइन्ने गणिभावम्मि समाहिं पडिसंधए ॥ 1 ॥ 1049. वैहणे वहमाणस्स कंतौर ऐवतई । जोगे वहमाणस्स संसारो अवतई ॥ 2 ॥ 1050. खलुंके जो उ जोएंइ विहम्माणो किलिस्सई । असमाहिं च वेदेति" तोत्तओ" य से भजई ॥ 3 ॥ 1051. एगं डसइ पुच्छम्मि, एगं viMdhaI'bhikkhaNaM / एगो भंजइ समिलं, एगो उप्फ्प्त्त्त्तिओ॥4॥ 1052. एगो पडै पासेणं, nivesa~i निविजई । उकुद्दै उप्फिडई सढे बालगवी वए ॥ 5 ॥ 1053. माई मुद्धेण pau~i, कुद्धे गच्छइ पंडिपहं । मैयलक्खेण चिट्ठाई, वेगेण य पहावई ॥ 6 ॥ 1. आयन्ने सं 2 ॥ 2. वहणं sN2॥ 3. कतारे सं 1 ॥ 4, 6. देग्त्तए pA0 ne0॥ 5. संसारे सं 1 ॥ 7. खुलुंके सं 1 ॥ 8. जोतेति सं 2 / "योक्त्रयति, विहम्माणो त्ति सूत्रत्वाद् विशेषेण घ्नन्ताडयन् क्लाम्यति, "पाठान्तरतः क्लिश्यति" इति पाटी0 / "योजयति, विहम्माणो त्ति सूत्रत्वाद् विध्यमानः-ताडयन् क्लिश्यति" इति नेत्ती0॥ 9. विव(ध)माणो कि सं 1 ॥ 10. देग्स्सइ सं 1 / किलम्मै इति पाठानुसारिणी पाटी0, दृश्यतां टिप्पणी 8 ॥ 11. वेतेति सं 2 / बेएइ saM1सं 2 विना ॥ 12. ओ से य भदेग् zA0, अत्र मूलस्थपाठानुसारिणी पाटी0 नेटी0 च ॥ 13. देगि महिक्खणं सं 1 ॥ 14. भंजए ला 1 ला 2 pu0 ॥ 15. "निवेसइ त्ति निविशति" इति पात्ती0॥ 16. "निविनै त्ति शेते" इति नेटी0 / "णिविजए त्ति शेते" इति पाटी0 / निवजई shaa0॥ 17. उक्कुट्टति उपिफडती सं 1 ॥ 18. देग्डई सं 1 सं 2 zA0 विना ॥ 19. गच्छे zA0 ॥ 20. पडिप्पहं ला 2 zA0 / पडिवहं pA0 ne0 ॥ 21. मैलदेग् सं 2 ला 2 / पलयं(? यलं)तेण चिदेग् पाटीपा0 ॥ 22. चेट्ठाई सं 1, चे?I saM1saM0 / चिट्ठई ला 2 zA0 / चिट्ठाइ ला 1 / Page #329 -------------------------------------------------------------------------- ________________ 5 1. uttara'jjhayaNANi [su0 10541054. छिन्नाले छिंदई सिलिं, दुईते भंजई जुगं । से वि य सुस्सुयाइत्ता उजुहित्ता पलायए ॥ 7 ॥ 1055. खेलुका जारिसा जोजा दुस्सीसा वि हु तारिसा । जोइया धम्मजाणम्मि भन्जंती धीदुब्बला ॥ 8 ॥ 1056. इड्ढीगारविए एगे, एंगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ 9 ॥ 1057. भिक्खालसिए एगे, एगे ओमाणभीरुएं थद्धे । एगं च अणुसासम्मी हेऊहिं कारणेहिं य ॥ 10 ॥ 1058. सो वि" अंतरभासिल्लो दोसमेव पैकुवई । आयरियाणं व आयरियाणं तं वयणं पडिकूलेई अभिक्खणं ॥ 11 ॥ 1059. 'न सा ममं वियाणाइ, न वि सा मज्झ दाहीइ। निग्गया होहिती मन्ने, साहू अन्नोऽत्थ वच्चौ ॥ 12 ॥ ' 1060. पेसिया~ पंलिउंचंति ते" परियंति स्म्ण्तो। रौयवेटिं व मन्नंता करेंति भिउडिं मुहे ॥ 13 ॥ 1061. वाइया संगहिया चेव भत्तपोणेण पोसिया। जायपक्खा जहा हंसी पक्कमंति दिसोदिसिं ॥ 14 ॥ 1. "छिन्नाल:-तथाविधदुष्टजातिः" इति पाटी0 नेत्ती0॥ 2. "सिल्लिं ति रज्जुम्" इति पाटी0 नेटी0 ॥ 3. भंजए ला 2 pu0 zA0 ॥ 4. "उज्जुहित्त त्ति प्रेर्य" इति पाटी0 नेटी0 / उज्जहित्ता ला 1 ला 2 pu0 zA0 ॥ 5. खुटुका सं 1 ॥ 6. egi'tha सं 1 सं 2 zA0 विना ॥ 7. एगे भिक्खालसिए, एगे ओ स 1 ॥ 8. 'ए। एग चाणुसासम्मि sN1|"e। थद्धे एगे अणुससम्मी zA0 ॥ 9. "अणुसासम्मि त्ति आर्षत्वाद् अनुशास्ति, गुरुरिति गम्यते; यदा त्वाचार्य आत्मनः समाधि प्रतिसन्धत्ते इति व्याख्या तदा अनुशास्मीति व्याख्येयम" इति पाटी0 / "अनुशास्मि" इति नेटी0 ॥ 10. कारणेहि सं 1 विना॥ 11.वि यंवर ला वि य अंतरभासी दोस सं 1 ॥ 12. पभासई सं 1 पाटीपा0 nettii0॥13.yaann ya vsN| याणं तु व shaa0॥ 14. i'bhi ला 2 shaa0॥ 15. देग्याणेइ सं 1 ॥ 16. न य सा ला 1 ला 2 pu0 zA0 / न च सा दाहिई ममं । निदेग् सं 1 ॥ 17. पोसिया पाटीपा0 सं 1, पेसिया sN10॥ 18. पलियंचं ला 2 ॥ 19. ते वलेंति समं सं 2 ॥ 20."परियन्तिपर्यटन्ति" इति पाटी0 ॥ 21. रायविट्टि ला 1 ला 2 pA0 ne0 ॥ 22. देग्पाणे य पोदेग् ला 2 pu0 पाटी0, तथाच पाटी0-"भक्तपानेन च"", सूत्रे च सुळ्यत्ययात् तृतीयार्थे सप्तमी" ॥ 23. हंसा ते पलेंति समंतओ ॥ 14 ॥ sN1॥ 15 Page #330 -------------------------------------------------------------------------- ________________ 64] 237. 237 . सत्तावीसैमं खलुंकियं अज्झयणं 1062. अह सारही विचिंतेइ खइलुंकेहिं स्मागो। ___'किं मज्झ दुट्ठसीसेहिं ? अप्पा में अवसीयई ॥ 15 ॥ 1063. जारिसा मम सीसा उ तारिसा ग्लिग्द्द्भा। गलिगद्दभे चएणित्ता णं दढं पइंगिण्हई तवं ॥ 16 ॥ ' 1064. मिउ मद्दवसंपन्नो गंभीरो सुस्माहिओ। विहरै महिं महप्पा "सीलभूएण अप्पण ॥ 17 ॥ ति बेमि ॥ ॥ खैलंकियं लमत्तं ॥ 27 ॥ 1. "सारथिरिव सारथिः .. आचार्यादिः" इति पात्ती0॥ 2. खुलं सं 1 ॥ 3. मे परिहायै ॥ 15 ॥ सं 1 ॥ 4. मज्झ ला 1 ॥ 5. सीसाओ ता shaa0॥ सीसातो ता' सं 2 ॥ 6. ग्धा। गलिगद्दहे सं 1 विना ॥ 7. जहित्ता सं 1 shaa0॥ 8. पगिण्हए ला 1 ला 2 pu0| "प्रगृह्णामि, पाठान्तरतः परिगृह्णाति वा" इति पाटी0 / "परिगृह्णाति" नेटी0 ॥ 9. मृदुरित्यर्थः ॥ 10. देग्संपने गंभीरे सुसमाहिए सं 1 zA0 विना ॥ 11. सीईभू paa0॥ 12. अप्पणा ॥ 17 ॥ बेमि सं 1 से 2 ॥ 13. खुलुंकिज ससं 2 / खलुंकिजं स zA0 / खुलुकिज 27 ॥ pu0 / खलुकिज 27 ॥ ला 1 / खुलुंकियं 27 ॥ ला 2 ॥ Page #331 -------------------------------------------------------------------------- ________________ 5 - 28 अट्ठावीसैमं माक्खमग्गगतीनामं अज्झयणं 1065. मोक्खमग्गगई तचं सुणेह जिणभासियं । चौकारणसंजुत्तं नाण-दंसणलक्खणं ॥ 1 ॥ 1066. नाणं च दंसणं चेव चरित्तं च तेवो था। एस मइग्गो त्ति पन्नत्तो जिणेहिं वरदंसिहिं ॥ 2 ॥ 1067. नाणं च दंसणं चेव चरितं च तवो था। एयं मग्गमणुप्पत्ता जीवा गच्छंति सोग्गइं ॥ 3 ॥ 1068. तत्थ पंचविहं नाणं सुयं आभिनिबोहियं । ओहीनाणं तैयं मणनाणं च केवलं ॥ 4 ॥ 1069. एवं पंचविहं नाणं दव्वाण य गुणाण य । पज्जवाणं च सव्वेसिं नाणं नाणीहिं देसियं ॥ 5 ॥ 1070. गुणाणमासओ दव्वं, एंगदव्वस्सिया गुन्ना। लक्खणं पजवाणं तुं u~bhao अस्सिया भवे ॥ 6 ॥ 1071. धम्मो अहम्मो आकासं कालो पोग्गल-जंतवो । एस लोगो" ति पन्नत्तो जिणेहिं वरदंसिहिं ॥ 7 ॥ 1072. धम्मो अहम्मो आकासं दव्वं इक्विकमाहियं । अणंताणि य दव्वाणि कालो पोग्गल-जंतवो ॥ 8 ॥ 15 1. मुक्खदेग् ला 1 ला 2 pu0 paa0॥ 2. तवं सं 1 ॥ 3. मग्गु सं 1 सं 2 विना॥ 4. "एय ति एनम्-अनन्तरमुक्तम्" इति नेटी0 / "एनमित्यनन्तरमुक्तम्" इति पात्ती0| एय मग्ग pA0 ne0 विना ॥ 5. सोगई सं 1 / सुग्गदेग् ला 1 ला 2 pu0 paa0॥ 6. ओहिना सं 1 ला 2 ne0 शापा0 / ओहिनाणं तु तदेग् zA0 / ओहियनाणं paa0॥ 7. नाणीहि दंसि shaa0॥ 8. तेगद सं 2 / एकदव्वसिया सं 1 ॥ 9. तु दुहओ सं 1 ॥ 10. "उभयोः-द्वयोः प्राकृतत्वात् , द्रव्यगुणयोराश्रिताः, भवे त्ति भवेयुः" इति पाटी0 नेत्ती0॥ 11. आगासं सं 1 विना ॥ 12. "पुद्गलजन्तव इति पुद्गलास्तिकायो जीवास्तिकायः" इति पाटी0 नेटी0 / पुग्गलदेग् सं 1 सं 2 विना॥ 13. एसो सं 1 ॥ 14. लोगु ला 1 ला 2 pu0 paa0॥ 15. आगासं सं 1 विना॥ 16. सं एगदव्वं वियाहियं । सं 1 ॥ 17. देग्णि तु दव्वाइं सं 1 ॥ 18. पुग्ग सं 1 सं 2 विना॥ Page #332 -------------------------------------------------------------------------- ________________ 239 239 su0 1065-80] अट्ठावीसैमं मोक्खमग्गगतीनामं अज्झयणं 1073. गैलक्खणो उ धम्मो, अहम्मो त्थान्न्ल्क्ख्न्नो। भायणं सव्वदव्वाणं नहं ओगाहलक्खणं ॥ 9 ॥ 1074. वत्तणालक्खणो कालो, जीवो उवोग्ल्क्ख्न्नो। नोणेण दंसणेणं च सुहेण य दुहेण य ॥ 10 ॥ 1075. नाणं च दंसणं चेव चरित्तं च तवो था। वीरियं उवओगो य एवं जीवस्स लक्खणं ॥ 11 ॥ 1076. संबंधयार उज्जोओ पहा छायाऽऽतवे ति वा । वण्ण-रस-गंध-फासा पोग्गलाणं तु लक्खणं ॥ 12 ॥ 1077. एकत्तं च पुहत्तं च संखा संठाणमेव य । संजोगा य विभागा य पज्जवाणं तु लक्खणं ॥ 13 ॥ 1078. जीवाऽजीवा य बंधो य पुण्ण-पावाऽऽसंवा था। संवरो निजरा मोक्खो" संतेए तैहिया नव ॥ 14 ॥ 1079. तहियाणं तु भावाणं सब्भावे उवएसणं । भावेण सद्दहंतस्स सम्मत्तं तं वियाहियं ॥ 15 ॥ 1080. nisa~gguvaidesaruI 1-2 आणारुइ 3 सुत्त-बीयरुइ 4.5 मेवें । अभिगम-वित्थाररुई 6-7 किरिया-संखेव-धम्मरुई 8-10 ॥ 16 ॥ 15 1. य सं 1 ॥ 2. नाणेणं ला 1 pA0 zA0 ne0॥ 3. "zabdaH'andhakAraH", उभयत्र सूत्रत्वात् सुपो लुक्' इति पाटी0 नेत्ती0॥ 4. देग्तवे इ ला 1 ला 2 pu0 ne0 zA0 / तवो ति सं 2 / तवु त्ति paa0॥ 5. पुरंग सं 1 सं 2 विना ॥ 6. एगत्तं सं 1 विना ॥ 7. संजोगो य विओगो य सं 1 ॥ 8. "पुण्यादीनां च कृतद्वन्द्वानामिह निर्देशः" इति पाटी0 नेटी0 ॥ 9. देग्सवो सं 1 सं 2 zA0 विना ॥ 10. मुक्खो ला 1 ला 2 pu0 pA0 ॥ 11. "तथ्याः -avitathAH"iti पात्ती0॥ 12. स्ब्भावोवेस्न्ने। भावेण उ सहहणा सम्मत्तं होति माहियं ॥ 15 ॥ पात्तीपा0॥ 13. देग्ण य सद्दहणा सम्मत्तं होइ माहियं ॥ 15 ॥ सं 1 ॥ 14. अत आरभ्याष्टाविंशतितमगाथापर्यन्ताः सूत्रगाथाः प्रज्ञापनासूत्रप्रथमपदे उपलभ्यन्ते, दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशित 'पण्णवणासुत्तं (विभाग 1)' ग्रन्थस्य pR0 39 / निस्सग्गु ला 1 paa0॥ 15. देग्वएस' सं 1 विना ॥ 16. आणरुई ला 1 ला 2 pu0 zA0 ॥ 17. मकारोऽत्रालाक्षणिको ज्ञ्येय्ः॥ Page #333 -------------------------------------------------------------------------- ________________ 240 5 uttara'jjhayaNANi [su0 10811081. भूयत्थेणाहिगया जीवाऽजीवा य पुण्ण पावं च । सहसम्मुइयाऽऽसव-संवरे य roe~i उ निसग्गो ॥ 17 ॥ 1082. जो जिणदिढे भावे चउब्विहे सद्दहाइ सयमेव । एण्मेय na'nnaha त्ति निसंग्गरुइ ति नायव्वो 1 ॥ 18 ॥ 1083. एए चेव हु~ भावे उवैढे जो परेण स्द्धि। छउमत्थेण जिणेण वे उवएसरुइ त्ति नायव्वो 2 ॥ 19 ॥ 1084. rA~go दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो" सो खलु आणारुई नामं 3 ॥ 20 ॥ 1085. जो सुत्तमहिनंतो सुएण ओगाहई उ सम्मत्तं । अंगेण बओण्हिरेण व सो सुत्तरुइ ति नायव्वो 4 ॥ 21 ॥ 1086. एंगेण अणेगाइं पैंयाइं जो पसरई उ सम्मत्तं । उदए व्व तेलबिंदू सो बीयरुइ ति नायव्वो 5 ॥ 22 ॥ 1087. सो होइ अभिगमरुई सुयनाणं जेणे अत्थओ दित्तुण्। ऐक्कारस अंगाई पइइण्णगं दिट्ठिवाओ य 6 ॥ 23 ॥ 1. जीवं च पुदेग् पण्ण0; देग्जीवे तथा जीवा इ पुदेग् पण्णपा0 ॥ 2. पुण्यमित्यर्थः ॥ 3. देग्सम्मैया सं 1 ने। "सहसम्मुइअ त्ति सोपस्कारत्वात् सूत्रत्वाच्च सहात्मना या सङ्गता मतिः सम्मतिः, कोऽर्थः ? परोपदेशनिरपेक्षतया जातिस्म्र्न्नादिरूप्या|" पाटी0 ॥ 4. संवरो य ne0 नेटी0 पाटी0 पण्ण0 विना, नवरं संवरु रोदेग् pA0 ॥ 5. रोयै सं 1 / रोवेई पण्णपा0 ॥ 6. निस्सग्गो ला 1 zA0 ॥ 7. एमेव ला 2 pA0 विना। "एमेय त्ति एवमेतत्" इति पाटी0 नेत्ती0॥ 8. य स नि ला 2 pu0 shaa0॥ 9. निस्सग्ग' saM1 ला 1 विना॥ 10. उ सं 2 pu0 शा. pA0 ne0॥ 11. य pu0॥ 12. अत्र प्रज्ञापनोपाङ्गसूत्रे आज्ञारुचिस्वरूपनिदर्शिकेत्थं गाथा वर्तते-जो हेउमयाणतो आणाए रोयए पवयणं तु । एमेव Na'NNaha त्ति य एसो भाणारई नाम 3 ॥ 13. रोइंतो ला 1 / रोएंतो shaa0॥ 14. नाम सं 1 सं 2 zA0 विना ॥ 15. बाहिरेणं सो सं 1 ॥ 16. "एकेन प्रक्रमात् पदेन-जीवादिना, अणेगाई पयाई ति सुब्ब्यत्ययाद् अनेकेषु पदेषु" इति पाटी0 नेटी0 / एगपएऽणेगाइं पण्ण0 ॥ ॥ 17. पयाइ सं 1 सं 2 ॥ 18. tilladeg lA 1 lA 2 pu0 paa0|| 19. jassa adeg pA0 pnnnn0|| 20. इक्का सं 1 सं 2 zA0 पण्ण0 विना ॥ 21. मंगाई ला 1 ला 2 pu0॥ 22. "जातावेकवचनम्, ततः प्रकीर्णकानि-उत्तराध्ययनादीनि" इति पाटी0 नेत्ती0॥ Page #334 -------------------------------------------------------------------------- ________________ 241 . 95] अट्ठावीसैमं मोक्खमग्गगतीनाम अज्झयणं ___ 241 1088. दव्वाण सव्वभावा सवपमाणेहिं जस्स उवलद्धा । सव्वाहि नयविहीहिं यं वित्थाररुइ त्ति नायव्वो 7 ॥ 24 ॥ 1089. दसण-नाण-चरिते तव-विणए सइच्च्स्मी-गुत्तीसु। जो किरियामावरुई सो खलु किरियारुई नाम 8 ॥ 25 ॥ 1090. अणभिग्गहियकुदिट्ठी संखेवरुइ त्ति होइ नायव्यो । . अविसारओ पवयणे अणभिग्गहिओ य सेसेसु 9 ॥ 26 ॥ 1091. जो अस्थिकायधम्म सुयधम्मं खलु चरित्तधम्मं च । सद्दहै जिणाभिहियं सो धम्मरुइ त्ति नायव्वो 10 ॥ 27 ॥ 1092. परमत्थसंथवो वा सुदिट्ठपरमत्थसेवणा वा वि । वावन्न-कुदंसणवज्जणा य सम्मत्तसदहणा ॥ 28 ॥ 1093. नत्थि चरितं सम्मत्तविहूणं, दंसणे उ भइयव्वं । सम्मत्त-चरित्ताई जुगवं, पुव्वं सम्मत्तं ॥ 29 ॥ 1094. नादंसणिस्स नाणं, नाणेण विणा न होति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥ 30 ॥ 1095. निस्संकिय निक्कंखिय "निवितिगिंछा अमूढदिट्ठी य । उववूह-थिरीकरणे वच्छल्ल-पभावणे अत्त्त्थ्॥31॥ 1. "चः समुच्चये" इति पाटी0 नेटी0 / य इति सं 1.शा. आदर्शयोः प्रज्ञापनासूत्रे च नास्ति ॥ 2. सव्वस ला 2 पण्ण0 ॥ 3. नाम सं 1 सं 2 विना ॥ 4. व पाटी0, तथाच पाटी0-"वस्य चार्थत्वात्" ॥ 5. "सुदृष्टपरमार्थाः-आचार्यादयः तेषां सेवनम्..., इहोत्तरत्र च सूत्रत्वात् स्त्रीलिङ्गनिर्देशः" इति पाटी0 ॥ 6. व्यापन्न-कुदर्शनवर्जनं च सम्यक्त्वश्रद्धान. मित्यर्थः ॥ 7. च सं 1 ला 1 पु. शापा0 ॥ 8. हुंति सं 2 विना, नवरं होइ सं 1 ॥ 9. मुक्खो ला 1 ला 2 pu0 paa0॥ 10. अमुयस्स सं 1 / अमोक्खस्स zA0 ne0 / अमुक्खस्स ला 1 ला 2 pu0 pA0 / "अमुक्तस्य, कर्मणेति गम्यते" इति पाटी0 ॥ 11. नेव्वाणं सं 1 / णेव्वाणं सं 2 ॥ 12. गाथेयं प्रज्ञापनासूत्रे उपलभ्यते, दृश्यता पण्णवणासुत्तं विभाग 1 pR0 40 ॥ "निःशङ्कितम्...,...निष्काङ्कितम् , प्राग्वदुभयत्र बिन्दुलोपः" इति पाटी0 ॥ 13. निविति0 ॥ 31 ॥ pu0 / निन्वितिगिच्छा सं 2 ला 1 पण्ण0 zA0 / निम्वितिगिच्छं ला 2 pA0 ne0॥ 16 Page #335 -------------------------------------------------------------------------- ________________ 242 5 uttara'jjhayaNANi [su0 10961096. सामाईयं थें पढमं छेओवट्ठावणं भवे ऽबितियं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ॥ 32 ॥ 1097. अकसायमहक्खायं छउमत्थस्स जिणस्स वा । एयं चयरित्तकरं चारितं होइ आहियं ॥ 33 ॥ 1098. तवो य दुविहो वुत्तो bAhira'nbhataro था। बाहिरो छव्विहो वुत्तो एंवमभितरो तवो ॥ 34 ॥ 1099. नाणेण जाणई भावे दंसणेण य स्ण्धे। चरित्तेणं न गिण्हाइ तवेण परिसुज्झई ॥ 35 ॥ 1100. खइवेत्ता पुव्वकम्माइं संजमेण तवेण य । सव्वदुक्खइप्पहीणट्ठा पक्कमति महेसिणो ॥ 36 ॥ त्ति बेमि ॥ ॥ 'mokkhamaggargatInAma'jjharyaNa समत्तं ॥ 28 ॥ 1. अस्या द्वात्रिंशत्तमगाथायाः पूर्व सं 1 आदर्शेऽधिकोऽयं श्लोक उपलभ्यते-पाणवह मुसावाए corika'baMbha प्रिग्घो। पंचासवपडिविरई चरित्तं हौ(i) आहियं ॥ नोपलभ्यतेऽस्य व्याख्या पाइयटीका-नेमिचन्द्रीयटीकयोः; न च निश्चीयतेऽयं श्लोकश्चर्णिसम्मतो न वा ?, चूर्णरतिसङितत्वात् ॥ 2. इय स्थ पदेग् सं 2 विना ॥ 3. 'चे(? थे)ति पूरणे' इति पाटी0 / 'स्थ इति पूरणे' इति नेटी0 ॥ 4. बीयं सं 1 pA0 विना, नवरं बीजं ला 2 ॥ 5. "तथा इत्यानन्तर्ये छन्दोभङ्गभयाञ्चैवमुपन्यस्तः,...सूक्ष्मसम्परायम्" इति पाटी0 नेत्ती0॥ 6. ॥ 33 ॥ बाहिरभंतरो चेव तवो उ दुविहो भ्वे। बाहिरो छविहो होई एमेऽवभतरो तवो ॥ 34 ॥ सं 1 ॥ 7. एमेवभंतरो zA0 ॥ 8. सहहह । सं 1 ॥ 9. देग्ण निगिण्हाइ zA0 पाटी0, तथाच पाटी0-"निगिहाति त्ति निराश्रवो भ्व्ति"| मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निदर्शितः । देग्ण य गिदेग् शापा0 ॥ 10. खवित्ता सं 1 सं 2 zA0 विना ॥ 11. देग्क्खपही सं 1 सं 2 ॥ 12. degsiNu lA 1 pu0|| 13. mukkhamaggayaja 28 // lA 1 // mokkhmgggtii|| 28 // सं 1 / मक्खदेग् ला 2 pu0॥ 14. गईणाम अज्झदेग् सं 2 ॥ 15. देग्यणं 28 ॥ ला 2 pu0॥ Page #336 -------------------------------------------------------------------------- ________________ 29 एगूणतीसैमं सम्मत्तपरकम अज्झयणं 1101. सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे nAma'jjhayaNe; समणेणं भगवया महावीरेणं कासवेणं पवेइए, जं सम्म संघहित्ता पैत्तैत्ता रोयैत्ता फासइत्ता पालैत्ता तीरैत्ता किट्टइत्ता सोहइत्ता 5 आराहइत्ता आणाए अणुपालैत्ता बहवे जीवा सिझंति बुझंति मुंचंति परिनियिंति सव्वदुक्खाणं अंतं करेंति ॥ 1 ॥ 1102. तस्स णं अयमढे एवमाहिज्जइ, तं जहा-संवेगे 1 निव्वेए~ 2 धम्मसद्धा 3 गुरु-साहम्मियसुस्सूसणया 4 आलोयणया 5 निंदणया 6 गैरहणया 7 सामाइए 8 चउवीसत्थए 9 वंदणे 10 पडिक्कमणे 11 काउस्सग्गे 10 12 पञ्चक्खाणे 13 थेय-थुइमंगले 14 kAlapaDileha~NA 15 पायच्छित्तकरणे 16 खमाणया 17 सज्झाए 18 वओण्यणया 19 पंडिपुच्छणया 20 पैरियट्टणया 21 अणुप्पेहा 22 धम्मकहा 23 सुयस्स आराहणया 24 एगग्गमणसन्निवेसणया 25 संजमे 26 तवे 27 वोयोणे 28 su~hasAe 29 a~ppaDibaddhayA 30 विवित्तसयणासणसेवणया 31 विणिवेट्टणया 32 संभोगपञ्चक्खाणे 33 उवहिपञ्चक्खाणे 34 आहारपैञ्चक्खाणे 35 कसायपच्चक्खाणे 36 जोगएण्पच्चक्खाणे 37 सैरीरपञ्चक्खाणे 38 सहायपंचक्खाणे 39 भत्तपंचक्खाणे 40 सब्भावपञ्चक्खाणे 41 पैडिरूवया 42 वेयावच्चे 43 1. सद्दहइत्ता pA0 ne0॥ 2. पत्तियाइत्ता सं 1 शापा0 विना॥ 3. रोइत्ता सं 1 zA0 पा. ne0 विना॥ 4. फासित्ता सं 1 pA0 ne0 विना॥ 5. तीरित्ता kittaideg zA0 ॥ 6. भाराहित्ता ला 2 pu0 zA0 / राहयित्ता सं 2 ॥ 7. "विमुच्यन्ते" इति पाटी0 नेत्ती0॥ 8. व्वाइंति ला 2 pu0॥ 9. क्खाणमंतं सं 1 सं 2 विना॥ 10. निव्वेगे सं 1 सं 2 ॥ 11. "साधर्मिकगुरुशुश्रूषणम् , आर्षत्वाच्चेहोत्तरत्र च सूत्रेष्वन्यथा पाठः" इति पाटी0 नेटी0 ॥ 12. गरिह zA0 pA0 ne0॥ 13. चउव्वीसत्थवे shaa0॥ 14. काउसग्गे सं 1 सं 2 ॥ 15. थव-थु shaa0| थय-थुई ला 1 ला 2 ॥ 16. देग्लेहणया सं 1 विना ॥ 17. वयणया zA0, वयणे shaapaa0॥ 18. वायणा ला 2 pu0॥ 19. परिपुदेग् paa0॥ 20. पडियदेग् shaa0| परियट्टणा ला 2 ॥ 21. अणुपेहा ला 1 ला 2 pu0॥ 22. वोदाणे सं 1 विना॥ 23. सुहस्साए ला 1 / सुहासाए ला 2 ॥ 24. "अप्रतिबन्धता" इति पाटी0 नेत्ती0| अपडि सं 2 ला 2 ॥ 25. देग्णियट्ट' सं 1 ne0 विना, नवरं देग्णिवट्ठ paa0॥ 26. deg50 35 ला 2 ॥ 27. ya0 36 ला 2 ॥ 28. जोग0 37 ला 2 ॥ 29. सरीर0 38 ला 2 ॥ 30-32. deg50 ला 2 ॥ 33. "प्रतिरूपता" इति पाटी0 नेत्ती0| पडिरूवणया pA0 विना॥ Page #337 -------------------------------------------------------------------------- ________________ 244 uttara'jjhayaNANi [su0 1103सव्वगुणसंपु(1प)ण्णया 44 वीयरागया 45 खंती 46 मुत्ती 47 मद्दवे 48 अज्जवे 49 भावसचे 50 करणसच्चे 51 जोगसच्चे 52 मणगुत्तया 53 वैगुत्तया 54 कायगुत्तया 55 मणसमाहारणया 56 वेइसमाहारणया 57 कायसमाहारणया 58 नाणसंपन्नया 59 दंसणसंपन्नया 60 चरित्तसंपन्नया 61 सोइंदियनिग्गहे 62 चक्खिदियनिग्गहे 63 घाणिदियनिग्गहे 64 जिभिदियनिग्गहे 65 फासिंदियनिग्गहे 66 कोहविजए 67 माणविजए 68 मायाविजए 69 लोहविजए 70 पेज-दोस-मिच्छादसणविजए 71 सेलेसी 72 अकम्मया 73 ॥ 2 ॥ 1103. संवेगेणं भंते ! जीवे किं जणयै 1 संवेगेणं अणुत्तरं धम्मसद्धं जैणयै । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ, अणंताणुबंधिकोह-माणमाया-लोभे खवेई, कम्मं न बंधै, तप्पञ्चइयं च णं मिच्छत्तविसोहिं काऊण दसणाराहए भवै, दंसणविसोहीए य णं विसुद्धाए अत्थेगंइए तेणेव भैवग्गहणेणं सिझै । सोहीए य णं विसुद्धाए तचं पुणो भैवग्गहणं नाइक्कमै 1 ॥ 3 ॥ 1104. निव्वेएण्णं "भंते ! जीवे किं जैणयै 1 निव्वेएण्णं दिव-माणुस15 तेरिच्छिएसु कामभोगेसु "निव्वेयं हव्वमागच्छइ, सव्वविसएसु विरज्जइ, सव्व विसएसु विरजमाणे आरंभैपरिचायं करेइ, आरंभपरिचायं करेमाणे संसारमग्गं वोच्छिदेइ, सिद्धिमइग्गपडिवन्ने य भवै 2 ॥ 4 ॥ 1105. धम्मसद्धाए णं "भंते ! जीवे किं जैणयै ? धम्मसद्धाए णं सायासोक्खेसु रजमाणे विरजइ, अंगारधम्मं च णं चयै, a~NagAre णं जीवे 1. वतिगु सं 2 / वयगु सं 1 सं 2 ne0 विना॥ 2. वयस सं 1 सं 2 ne0 विना॥ 3-4. देग्दियनि0 ला 2 ॥ 5. पिज्जदेग् सं 1 zA0 विना ॥ 6. "किं जनयति-कतरं गुणमुत्पादयति" इति पाटी0 नेटी0 ॥ 7. जणइ ला 2 शापा0 ne0 ॥ 8. देगि, नवं च कम्मं सं 1 सं 2 ne0॥ 9. गैया paa0॥ 10. भवग सं 1 ॥ 11. सिझंति बुझंति मुञ्चति (विमुञ्चति इति pA0) परिनिव्वायंति सम्वदुक्खाणमंतं करेंति saM1saM0 pA0 / सिज्झ्ति। तचं पुणो सं 1 ॥ 12. भवग सं 1 ॥ 13. कमंति pA0 ॥ 14, 17. निव्वेगेणं सं 1 / निव्वेदेणं shaa0॥ 15. भं0? निदेग् ला 1 ॥ 16. जणइ शापा0 ne0॥ 18. "दिव्य-मानुष-तैरश्चेषु, सूत्रत्वात् कप्रत्ययः" इति पात्ती0॥ 19. निव्वेगं सं 1 ॥ 20-21. भपरिग्गहपरिचा ne0॥ 22. वुच्छि सं 1 सं 2 ne0 विना, नवरं वोछिं सं 1 ॥ 23. मग्गं पदेग् zA0 ne0 ॥ 24. भं0? धम्म ला 1|भ्ण्ते ! जीवे0? dhamma'lA 2 ॥ 25. जणइ ne0॥ 26. सायसो सं 1 / सायसुक्खे सं 1 सं 2 zA0 ne0 विना ॥ 27. भागारदेग् zA0 ne0 ॥ 28. "अणगारे त्ति प्राकृतत्वाद् अनगारी-यतिः" इति पाटी0 / अणगारी सं 1 / अणगारिए zA0 pA0 ne0॥ Page #338 -------------------------------------------------------------------------- ________________ 245 एगूणतीसैमं सम्मत्तपरक्कम अज्झयणं 245 सारीर-माणसाणं दुक्खाणं छेयण-भेयण-संजोगाईणं वोच्छेयं करेइ, अव्वाबाहं च सुहं निव्वत्तेइ 3 ॥ 5 ॥ . 1106. गुरु-साहम्मियसुस्सूसणयाए णं भंते ! जीवे किं a~Nayai ? गुरु-साहम्मियसुस्सूसंणयाए णं विणयपडिवत्तिं ज्ञ्न्यि। विणयपडिवन्ने य णं जीवे अणचासायणसीले नेरइय-तिरिक्खजोणिय-मणुस्स-देवदुग्गईओ निरंभइ, 5 वण्णसंजलण-भत्ति-bahumANayA~e मणुस्स-देवसोग्गइईओ निबंधै, सिद्धिसोग्गइं च विसोहेई, पसत्थाई च णं विणयमूलाई सव्वकजाइं सौहेइ, अन्ने ये बहवे जीवे विणइत्ता भवै 4 ॥ 6 ॥ 1107. आलोयणयाए णं 'भंते ! जीवे" किं जगयै ? AloKNayAe णं माया-नियाण-मिच्छादरिसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारंवद्धणाणं 10 उद्धरणं करेइ, उज्जुभावं च णं जणयै । उज्जुभावपडिवन्ने य णं जीवे अमाई इत्थीवेय नपुंसगवेयं च न बंधै, पुव्वबद्धं च णं निजरेइ 5 ॥ 7 ॥ 1108. निंदणयाए णं भंते ! जीवे किं जणयै 1 निंदणयाए णं पच्छाणुतावं जणयै । पच्छाणुतावेणं विरज्जमाणे करणगुणसेटिं पडिवज्जइ । करणगुणसेढीपडिवन्ने - अणगारे मोहणिजं कम्मं u~gghAei 6 ॥ 8 // 1109. गैरहणयाए "ण भंते ! जीवे किं जणयै ? गैरहणयाए णं a~purekkAra 1. गुरुसुस्सू सं 2 ॥ 2, 6. देग्सणाए zA0 ॥ 3. भ.? गु ला 1 / भंते! jI0? गु ला 2 pu0 ॥ 4. अत आरभ्यैतदध्ययनसमाप्तिपर्यन्तमागत 'जणयै' इतिपाठस्थाने pA0 ने आदर्शयोः 'जणेइ' इति पाठो वर्तते, क्वचित्स्थाने एतयोरन्यतरादर्शे जणइ' तथा 'जणयै' इत्यप्युपलभ्यते ॥ 5. गुरुसुस्सू सं 1 सं 2 ॥ 7. देग्या e(?य) जणइ, बहुमाणयाओ य मणुय-देव सं 1 ॥ 8. सुग्गई सं 1 सं 2 विना, नवरं सुगई shaa0॥ 9. सुग्ग सं 1 सं 2 zA0 विना, एवमन्यत्रापि ॥ 10. देगि, विसुद्धाइंच ला 2 ॥ 11. सोहेइ ला 2 / साहै pA0 ne0 ॥ 12. वि sN1॥ 13. "विनेता-विनयं ग्राहयिता" इति पाटी0 / "विणइत्ति(त्त) त्ति विनेता-विनय ग्राहिता" इति नेत्ती0॥ 14, 17. यणाए shaa0॥ 15. भं0? mA0 माया ला 1 ॥ 16. जीवे.? आलो ला 2 pu0॥ 18. देग्च्छादसण zA0 ॥ 19. मुक्खदेग् ला 2 pA0 ne0 / मोक्खविग्घाणं सं 2, एतत्पाठानुसारिणी पाटी0, तथा च पाटी-" mokSavighnAnAm"muktyantarAyANAm"; नेटी0-चूर्योः सङितत्वादत्र व्याख्या नास्ति ॥ 20. देग्रबन्धणाणं zA0 ॥ 21. भावं पदेग् pA0 ne0॥ 22. "इत्थिवेय त्ति प्राग्वद् बिन्दुलोपे स्त्रीवेदम्" इति पात्ती0॥ 23. नपुंसवे सं 1 ॥ 24. f0 ? निंदेग् pu0 / णं भं0 ? निंदेग् ला 2 / णं भं0 ? niM0 पच्छा ला 1 ॥ 25. य णं अदेग् shaa0॥ 26. उवघाइए(एइ) सं 1 ॥ 27, 29. गरिहदेग् pA0 ने. पात्ती0॥ 28. गं? गर. pu0 / णं भंते!.? गर ला 2 / णं भं? ग. अपुदेग् ला 1 ॥ 30. अपुरका सं 1 सं 2 zA0 विना॥ Page #339 -------------------------------------------------------------------------- ________________ 246 uttara'jjhayaNANi [su0 1910जणयै । अपुरेक्कारगए णं जीवे अप्पसत्थेहिंतो जोगेहिंतो नियत्तेइ, पैसत्थेहि य पंवत्तै । पसत्थजोगपडिवन्ने य णं अणगारे aNaMtaghA~I पज्जवे खवेइ 7 ॥ 9 ॥ 1110. सामाइएणं भंते ! जीवे किं जणयै ? सामाइएणं सावज्जजोगविरैं जणयै 8 ॥ 10 ॥ 1111. चउवीसत्थएणं' भंते ! जीवे किं जणयै ? चउवीसत्थएणं दंसणविसोहिं जणयै 9 ॥ 11 ॥ 1112. वंदणएणं भंते ! जीवे किं जणयै ? वंदणएणं नीयागोयं कम्म खवेइ, उच्चागोयं" निबंधै, सोहग्गं च णं अप्पडिहयं आणाफलं निव्वत्तेइ, दाहिणभावं च णं जणयै 10 ॥ 12 ॥ 1113. पडिक्कमणेणं 'भंते ! जीवे किं जणयै ? पडिक्कमणेणं वयछिद्दाई पिहेइ। पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरिते अट्ठसु पवयणमायासु उवउत्ते a~puhatte सुप्पणिहिए विहरै 11 ॥ 13 ॥ 1114. काउस्सग्गेणं 'भंते ! जीवे किं जणयै ? काउस्सग्गेणं तीय-पडुप्पन्न पायच्छित्तं विसोहेइ । विसुद्धपायच्छित्ते य जीवे निव्वुयहियए ओहरियभैरु व्व 15 भारवहे पसत्थझाणोवगए सुहंसुहेणं विहरै 12 ॥ 14 ॥ 1. अपुरका सं 1 सं 2 zA0 विना ॥ 2. सत्थेहिं जोगेहिं नि सं 1 ॥ 3. नियत्तेइ । पसत्थजोगपडिवन्ने य सं 2, एतत्पाठानुसारिणी पाटी0, तथाच पाटी0-"अप्रशस्तेभ्यः... योगेभ्यो निवर्तते", प्रशस्तयोगांस्तु प्रतिपद्यत इति ग्म्य्ते"| अत्र सुगमत्वान्नास्ति व्याख्या नेटी0-चूर्योः, अतः सम्भाव्यतेऽत्र मूलस्थः 'पसत्थेहि य पवत्तै' इति बहुसङ्ख्यादर्शोपलभ्यमानः पाठः पाइयटीकाव्याख्यानुसारेण प्राचीनसमयात् प्रक्षिप्त इति ॥ 4. पसत्थे य shaa0॥ 5. पडिवज्जइ zA0 pA0 ne0 ॥ 6. अनन्तज्ञान-दर्शनघातिनः पर्यवान् क्षपयतीत्यर्थः ॥ 7. देग्घाइप सं 1 shaa0॥ 8. देगेणं0? सामा pu0 / देगेणं भं0? सामा' ला 2 / देगेणं भं0 ? sA0 सावज ला 1 ॥ 9. NaM0 ? चउदेग् pu0| देग्णं भं0? cau0 दस ला 1 / णं दसण' ला 2 ॥ 10. देग्णं भंते !* ? वंदेग् pu0 / देग्णं भं0 ? वं. नीया ला 1 / णं नीया ला 2 ॥ 11. यं कम्म नि zA0 ॥ 12. भंते !* ? पदेग् pu0 / भं0 ? पदेग् ला 2 / भं0 ? 50 वय ला 1 ॥ 13. देग्छिड्डाई पीहेइ । पिहियवयछिड्डे पुणो सं 1 ॥ 14. अप्पमत्ते ला 1 पाटीपा0 / अप्पहुत्ते संजमजोगाणं सुप्पणिदेग् saM1saM0 ॥ 15. सुप्पणिहिंदिए सं 2 zA0 पाटीपा0 ॥ 16. भं0 ? काउदेग् pu0 / भं0? का तीयदेग् ला 1 ला 2 ॥ 17. भरे सं 1 / हरि व्व सं 2 ॥ 18. वहे धम्मज्झाणोदेग् pA0 ने। वहे पसस्थधम्मज्झाणोदेग् शापा0 / देग्वहे झाणोवगए इतिपाठानुसारिणी पाटी0; नेटी0-चूर्योरत्र नास्ति व्याख्या ॥ Page #340 -------------------------------------------------------------------------- ________________ 247 19] एगूणतीसैमं सम्मत्तपरकम अज्झयणं 1115. पचक्खाणेणं भंते ! जीवे किं जणयेइ 1 पञ्चक्खाणेणं आसवदाराई निरंभइ 13 ॥ 15 ॥ 1116. थय-थुइमंगलेणं भंते ! जीवे किं जणयै 1 थंय-थुइमंगलेणं नाणदंसण-चरित्तबोहिलाभं ज्ञ्न्यि। नाण-दंसण-चरित्तबोहिलाभसंपन्ने णं जीवे aMta~kiriyaM कप्प-विमाणोववत्तियं आराहणं आराहेइ 14 ॥ 16 ॥ ' 5 1117. कालपडिलेहेणाए णं 'भंते ! जीवे किं जणयै ? कालपडिलेहणाए नाणावरणिज कम्मं खवेइ 15 ॥ 17 ॥ 1118. पायच्छित्तकरणेणं "भंते ! जीवे किं जणयै ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयै, निरइयारे यावि भवै । सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेई, आयारं च आयारफलं च आराहेइ 10 16 ॥ 18 ॥ 1119. खमावणयाए ण भंते ! जीवे किं जणयै खमावणयाए थे पइल्हायणभावं जणयै । पल्हायणभावमुवगए य सव्वपाण-भूय-जीव-सत्तेसु 'मेत्तीभावं उप्पाएइ । 'मेत्तीभावमुवगए यावि जीवे भावविसोहिं काऊण निब्भए भवै 17 ॥ 19 ॥ 1. भंते! ? पदेग् ला 2 pu0 / भं0? pa0 आस ला 1 ॥ 2. यह ? पञ्चक्खाणेणं इच्छानिरोहं जणयह । इच्छानिरोह गए णं जीवे सव्वदव्वेसु विणीयतण्हे सीलभूए विहरै 13 ॥ 15 ॥ सं 1 सं 2, नवरं सीलभूए इत्येतत्स्थाने सं 2 प्रतौ सीलवते इति पात्थ्ः॥ 3. भि। पञ्चक्खाणेणं इच्छानिरोहं jnnyh। इच्छानिरोहं गए य णं (निरोहए गं शापा0)जीवे सव्वदम्वेसु विणीयतण्हे सीइभूए (सीयलभूए शापा0) विहरै 13 ॥ 15 ॥ shaa0|| 4. स्तुति-स्तवमङ्गलेनेत्यर्थः, तथाच पाटी0-"स्तुतिशब्दस्य क्त्यन्तत्वात् पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद् vytyynirdeshH"| थव-थु shaa0| थय-थुईदेग् ला 2 ॥ 5. भंते ! jI0? थदेग् pu0 / भं0 ? थय-थुई ला 2 / भं0? tha0 णं नाणदेग् ला 1 ॥ 6. थव-थुदेग् zA0 ॥ 7. देग्पने य णं zA0 ॥ 8. अंतकिरियं आराहणं भा पाटीपा0 ॥ 9,11. हणयाए zA0 ॥ 10. भं? कालदेग् ला 2 pu0 / भं.? का. नाणा ला 1 ॥ 12. भ. ? पायदेग् ला 2 pu0 / भं0 ? pA0 पाव ला 1 ॥ 13. देग्सोहयति सं 2 ला 1 pu0 / सोहै ला 2 ॥ 14. भं0 ? खमा ला 2 pu0 / भं0? खमा0 पल्हा ला 1 ॥ 15. पल्हाएणंतभावं जणयै । पल्हाएणतभावमुवगए य इति पाटी0, तथाच पाटी0-"प्रह्लादेन 'अन्तभावं-विनाशं प्रक्रमादनुशयस्य तजनितचित्तसंक्लेशस्य च ज्ञ्य्ति'| प्र्ह्लादेनान्त्र्भा(भा)vmupgtshc"| मूलवाचनागतः पाठस्तु पाइयटीकायां पाठान्तरत्वेनोपात्तः ॥ 16-17. मित्ती' सं 1 सं 2 शा. विना॥ Page #341 -------------------------------------------------------------------------- ________________ 248 uttara'jjhayaNANi [su0 11201120. सज्झाएणं 'भंते ! जीवे किं जणयै ? सज्झाएणं नाणावरणिज्जं कम्म खवेइ 18 ॥ 20 ॥ .1121. वायणाए णं भंते ! जीवे किं जणयै ? वायणाए णं निजरं जणयै, सुयस्स य अंणासायणयाए व्त्त्त्ति। सुयस्स अणासायणयाए वट्टमाणे 5 तित्थधम्म अव्ल्ण्बि। तित्थधम्म अवलंबमाणे महानिज्जरे महापज्जवसाणे भवै 19 ॥ 21 ॥ 1122. पडिपुच्छणाए णं भंते ! जीवे किं जणयै 1 पडिपुच्छणाए णं सुत्तत्थ-तदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं वोच्छिदै 20 ॥ 22 ॥ 1123. परियट्टणाए णं भंते ! जीवे किं जणयईं 1 परियट्टणाए णं वंजणाई 10 जणयै, वंजणलद्धिं च उप्पाएइ 21 ॥ 23 ॥ 1124. अणुप्पेहाए णं भंते ! जीवे किं जणयई 1 अणुप्पेहीए णं आउयवजाओ सत्त कम्मपगडीओ धणियबंधणबद्धाओ सिढिलबंधणबद्धउओ पकरेइ, दीहकालट्ठीयाओ हस्सकालट्ठीयाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ , आउयं च णं कम्म 15 सिय बंधै सिय नो बंधई, अस्सायावेयणिजं च णं कम्मं नो भुजो भुजो उवचिणींइ, अणाईयं च णं अणवयग्गं दीहेमद्धं चाउरंत संसारकंतारं खिप्पामेव वीईवयै 22 ॥ 24 ॥ 1. भ.? स ला 1 ला 2 पु.॥2. भं0? वा ला 1 ला 2 pu0॥ 3. अणुसजणाए व्त्त्त्ति। सुयस्स अणुसजणाए वट्टमाणे नेटी0 नेटी0 हस्तलिखितादर्शगतमूलपाठे च, नोपलब्धश्चायं पाठोऽस्मदुपयुक्तेषु हस्तलिखितादर्शेषु; अयं च पाठभेदोऽत्र मूलपाठस्य पाठान्तरत्वेनोपात्तः पाइय्त्तीकायाम्। अणुसज्जणाए अणासायणाए व्त्त्त्ति। सुयस्स य अणुसजणाए अणासायणाए वट्टमाणे pA0 ne0 shaapaa0|| 4. भंते! * ? पदेग् ला 2 pu0 / भं0? पडि0 सुत्त ला 1 ॥ 5, वुच्छि सं 1 सं 2 zA0 विना॥ 6. भं? ppu0| भं0 परि0वं ला 1 ॥ 7. देगि? 50वं shaa0॥ 8. देग्प्पातेति सं 2 ॥ 9. भंते!.? अदेग् ला 2 pu0 / भं? aNu0 भाउ ला 1 ॥ 10.i? a0 मा shaa0॥11. हाते सं 2 ॥ 12. देग्यकम्मव ला 1 ला 2 pu0॥ 13. द्धाओ की सं 2 ला 2 pu0॥ 14. हस्स pu0| रहस्स सं 2 / / 15. <> एतच्चिह्नद्वयान्तर्गतः पाठः प्रत्यन्तरोपलब्धाधिकपाठरूपेण निर्दिष्टः पाइयटीकायाम् ॥ 16. देग्ग्गाओ चेव पक सं 1 ॥ 17. सिया बंधै सिया नो shaa0॥ 18. देगि,सायावेयणिजं च णं भुजो भुजो उवचिणाति पात्तीपा0॥ 19. चिणेइ सं 2 ला 1 ला 2 ॥ 20. इयं अणव ला 1 ला 2 pu0॥ 21. "अनवदतनपगच्छत् , अग्रं-परिमाणं यस्य सोऽनवदन:-अनन्त इत्यर्थस्तम्" इति पात्ती0॥ 22. "मकारोऽलाक्षणिकः, दीर्घाद्धम्" इति पाटी0 नेत्ती0॥ 23. वीइव ला 2 pu0 zA0 pA0 ne0|| Page #342 -------------------------------------------------------------------------- ________________ 31] पगूणतीसैमं सम्मत्तपरकम अज्झयणं 249 1125. धम्मकहाए णं भंते ! जीवे किं जणयै ? धम्मकहाएं णं पवयणं पभावेई, पवयणपभावए णं जीवे ओण्गमेसस्समद्दत्ताए कम्मं निबंधै 23 ॥ 25 ॥ 1126. सुयस्स आराहणयाए णं भंते ! जीवे किं जणयै ? सुयस्स आराहणयाए अन्नाणं खवेइ, न य संकिलिस्सइ 24 ॥ 26 ॥ 1127. एगग्गमणसन्निवेसणयाए णं भंते ! जीवे किं जणयै ? एगग्ग- 5 मणसन्निवेसणयाए णं चित्तनिरोहं करेइ 25 ॥ 27 ॥ 1128. संजमेणं "भंते ! जीवे किं जणयै ? संजमेणं अणण्हयत्तं जणयै 26 ॥ 28 ॥ 1129. तवेणं "भंते ! जीवे किं जणयै ? तवेणं वोआणं जणयै 27 ॥ 29 ॥ 1130. वोओणेणं "भंते ! जीवे कि जणयै 1 वोयाणेणं अकिरियं ज्ञ्न्यि। अकिरियाए भवित्ता तओ पच्छा सिज्झइ बुज्झइ मुच्चै परिनिव्वायै सव्वदुक्खाणमंतं करेइ 28 ॥ 30 ॥ 1131. QhasAeNaM 'भंते ! जीवे किं जणयै ? सुंहसाएणं अणुस्सुयत्तं जणयै । अणुस्सुए णं जीवे अणुकंपए अणुब्भडे विगयसोगे चरित्तमोहणिजं कम्मं 15 खवेइ 29 ॥ 31 ॥ 1. भं0? धदेग् ला 1 ला 2 pu0 ॥ 2. देगे णं निजरं जणयै, धम्मकहाए णं पव zA0 pA0 ne0, नोपलब्धोऽयं पाठोऽस्मदुपयुक्तेषु हस्तलिखितादर्शेषु, नापि चाहतो नेमिचन्द्रीयटीकायाम् । पाइयटीका त्वत्र धम्मकहाए णं निजरं जणयह, भागमेसस्सभत्ताए कम्मं निबंधै इति पाठानुसारिणी; अत्र 'निजरं जणयै' इति पाठस्थाने 'पवयणं पभावेइ' इति पाठभेदनिर्देशः पाइयटीकायां वर्तते ॥ 3. देगि, पभावए सं 1 ॥ 4. भावेणं जी zA0 / भावतेणं सं 2 ॥ 5. आगमिष्यत्कालभद्रतया, आगमे-आगामिकाले शश्वद्भद्रतया वेत्य्र्थ्ः। आगमेसिभ6 सं 2 / मागमेसिस्स सं 1 ॥ 6, 8. देघणाए सं 1 सं 2 ॥ 7. भं0? सु ला 2 pu0| भं0? सुय0 भन्मा ला 1 ॥ 9. भं0? एदेग् ला 2 pu0| भं0? ega0 चित्त ला 1 ॥ 10, 12. संजमएणं shaa0॥ 11. भं0? संदेग् ला 1 ला 2 pu0॥ 13. भं0? ला 1 ला 2 pu0॥ 14. वोदाणं zA0 / "वोयाणं ति व्यवदानं पूर्वबद्धकर्मापगमतो विशिष्टां शुद्धिम्" इति पाटी0 नेत्ती0॥ 15, 17. वोदाणे ला 1 ला 2 pu0 ॥ 16. भं0? वो ला 1 ला 2 pu0॥ 18, 20. सुहसायाए णं सं 1 शापा0 पाटी0, तथाच पाटी0 - " सुहसायाए ति प्राकृतत्वात् सुखं-वैषयिकं शातयति' इति सुखशातः, तस्य भावः सुखशातता, त्या"| मूलवाचनागतः पाठस्तु पाइयटीकायां पाठान्तरत्वेनोपात्तः ॥ 19. भं0? सु ला 1 ला 2 pu0 ॥ Page #343 -------------------------------------------------------------------------- ________________ 250 5. 10 uttara'jjhaNANa [ su0 1132 - 1132. अप्पडिबद्धयाए णं भंते! जीवे किं जणयै ? अप्पडिबद्धयाए णं निस्संगत्तं जणयै । निस्संर्गत्तेणं जीवे एगे एगग्गचित्ते दियो वा राओ वा असज्जमाणे अप्पडिबद्धे यावि विहरै 30 ॥ 32 ॥ 1133. vivittasayaNAsa~NayAe णं भंते ! जीवे किं जणयै ? विवित्तसयणासंणयाए णं चरितगुत्तिं जणयै । चरित्तगुत्ते य णं जीवे विवित्ताहरे दढचरिते एगंतर मोक्खभाव पडवन्ने अट्ठविकम्मगंठिं निज्जरेइ 31 ॥ 33 ॥ 1134. विणिर्वइट्टणयाए णं भंते! जीवे किं जणयै ? विणिवइट्टणयाए णं पवकम्माणं अकरणयाए अन्भुट्ठे, पुव्वबद्धाण य निज्जरणया~ "तं नियंत्तेइ, तओ पच्छा चाउरंतं संसारकंतारं वी वय 32 ॥ 34 ॥ 1135. संभोगपच्चक्खाणेणं "भंते ! जीवे किं जणयै ? संभोगपञ्चक्खाणेणं आलंबणाई ख्वेइ। निरालंबणस्स य आयतट्ठिया जोगा भैवंति, सएणं लाभेणं संतुस्सइ, " पैरेस्स लाभं नो AsAe~I~, परलाभं नो तक्केइ नो पीछेइ नो पत्थेइ नो अभिलसइ । पैरैस्स लाभं अणस्साएमाणे अतक्केमाणे a~pIhemANe अपत्थेमाणे अणर्भिओसेमाणे "दोच्चं सुंहसेज्जं उवसंपज्जित्ताणं विहरै 33 ॥ 35 ॥ 1, 3. अपडिदेग् सं 1 सं 2 ॥ 2. भं0 ? भदेग् ला 2 pu0 / भं0 ? अप्प0 निस्सं ला 1 ॥ 4. " निःसङ्गत्वेन " इति पाटी0, नोपलब्धश्चासौ ' निस्संगत्तेणं' इतिरूपः पाठोऽस्मदुपयुक्तेषु हस्त लिखितादर्शेषु, नेटी 0 - चूर्ण्योः संक्षिप्तत्वान्नात्र व्याख्या । निस्संगए णं सं 1 | निस्संगते णं सं 2 | निस्संगतगए णं ला 1 / निस्संगत्तं गए णं pu0 / निस्संगत्तए णं ला 2 ॥ 5. " ततश्च दिवा वा रात्रौ वाऽसजन्" इति पाटी0 / दिया य राओ य अ सं 1 विना नेटी0 च, तथाच नेटी0 - " ततश्च दिवा रात्रौ चासजन् " ॥ 6. अपडि सं 1 सं 2 pu0 ॥ 7, 9. सणाते णं सं 2 ॥ 8. भंते! 0? विदेग् ला 2 pu0 / भं0 ? विवि0 चरि' ला 1 ॥ 10. हारविहारे दढचरिते एकत sN1॥ 11. मुक्ख सं 1 सं 2 शा 0 विना ॥ 12. विहं कदेग् सं 1 सं 2 शापा0 pA0 ne0 ॥ 13, 15. विणियट्टुदेग् सं 2 / विनियट्टयाए शा 0 ॥ 14. भं0 ? वि' ला 2 pu0 / भं0 ? विणि0 पावकम्मा करणयाए ला 1 ॥ 16. पावाणं क सं 1 ॥ 17. याए पावं नि pA0 ne0 ॥ 18. " तदिति कर्म" इति पाटी0 TI0 ॥ 19. यत्तै सं 1 सं 2 ॥ 20. वीईव सं 1 सं 2 zA0 विना ॥ 21. भं0 ? सं ला 2 / 0? संभो0 भालं ला 1 ॥ 22. " आयतः - मोक्ष : संयमो वा, स एवार्थः येषामित्यायतार्थिकाः" इति पाटी0 / आयट्टिया योगा zA0 ॥ 23. हवंति, सण लाभेण सं 1 ॥ 24. 4 एतचिह्नद्वयान्तर्गतः पाठो नोपलब्धः पाइयटीकाकार- नेमिचन्द्रसूरिभ्याम्, नेटी0हस्तलिखितादर्शगतमूलपाठेऽपि नास्त्ययं पाठः । पाइयटीकायां च पाठस्यास्यापेक्षा निदर्शिताऽस्ति । चूर्णेस्त्वतिसङ्क्षिप्तत्वान्न ज्ञायतेऽत्र तत्सम्मतः पाठः ॥ 25, 27. परलाभं zA0 ॥ 26. 'इ, नो तक्के' pA0 ne0 ॥ 28. अणस्सातेमा सं 2 / अणस्सायमा zA0 / अणसाला 1 pu0 pA0 ne0 ॥ 29. अपीह zA0 ॥ 30. लसमा सं 2 ला 1 pu0 शा 0 ॥ 31. दुच्चं सं 1 सं 2 विना ॥ 32. सुभसे सं 1 / सुहसि सं 1 सं 2 शा 0 विना ॥ Page #344 -------------------------------------------------------------------------- ________________ 41] एगूणती सैमं सम्मत्तपरक्कमं अज्झयणं 1136. उवहिपच्चक्खाणेणं 'भंते ! जीवे किं जणयै ? उवहिपच्चक्खाणेणं अपलिमंथं जणयै । निरुवहिए णं जीवे' निक्कंखे उवहिमंतरेण य न संकिलिस्सइ 34 ॥ 36 ॥ 1137. आहारपच्चक्खाणेणं भंते! जीवे किं जणयै ? आहारपच्चक्खाणेणं जीवियासंसप्पओगं' वोच्छिदै । जीवियासंसप्पओगं वोच्छिदित्ता जीवे आहार - 5 मंतरेण न संकिलिस्सा 35 ॥ 37 ॥ 1138. कसायपच्चक्खाणं भंते! जीवे किं जणयै ? कसायपच्चक्खाणेणं वीयरागभावं जणयै । वीयरागभावपडिवन्ने वि य णं जीवे समसुह- दुक्खे भवै 36 ॥ 38 ॥ 1139. जोगपच्चक्खाणं भंते! अंजोगतं जणयै । अजोगी णं जीवे ऽनिज्जरेइ 37 ॥ 39 ॥ जीवे किं जणयै ? जोगपच्चक्खाणेणं नवं कम्मं न बंधै, पुव्वबद्धं 1140. सरीरपञ्चक्खाणेणं "भंते ! जीवे किं जणयै ? सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तं निव्वत्तेइ । सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गेमुवगए परमसुही भवै 38 ॥ 40 ॥ 1141. सहायपच्चक्खाणेणं "भंते ! जीवे किं जणयै ? सहायपञ्चक्खाणेणं ऐंगीभावं जणयै । अइंगीभावभूअइं य णं जीवे ऐंगग्गं भावेमाणे" अप्पझंझे अप्प 1. भं0 ? उदेग् ला 2 pu0 / भं0 ? uca0 अप' ला 1 ॥ 2. वे उवहि सं 1 | निखी zA0 ॥ 3. भंते ! 0 ? आदेग् pu0 / भं0 ? आहार0 जीदेग् ला 1 ॥ 4, 6. जीवियासविप्पभोगं पाटीपा0 ॥ 5. गं छिंदै 2 त्ता जीवे ला 1 / 'गं वुच्छि ला 1 pu0 pA0 ne0 ॥ 7. वुच्छ सं 1 सं 2 शा 0 विना ॥ 8. भं0 ? कदेग् ला 2 pu0 / भं0 ? कसाय0 वीय' ला 1 ॥ 9. deg0? जो ला 2 pu0 / भं0 ? जोगप0 अजो' ला 1 ॥ 10. अजोगयं ला 2 pA0 / अजोगं जदेग् सं 1 ॥ 11. Page #345 -------------------------------------------------------------------------- ________________ 252 uttara'jjhayaNANi [su0 1142कलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए यावि भवै 39 ॥ 41 ॥ 1142. भत्तपञ्चक्खाणेणं भंते ! जीवे किं जणयै ? भत्तपञ्चक्खाणेणं अणेगाइं भवसयाई निरुंभइ 40 ॥ 42 ॥ 1143. सब्भावपञ्चक्खाणेणं भंते ! जीवे किं जणयै 1 सम्भावपञ्चक्खाणेणं अनियहि ज्ञ्न्यि। अनियट्टिपडिवन्ने य अणगारे चत्तारि केवलिकम्मसे खवेइ, तं जहा-वेयणिजं आउयं नामं गोयं । तओ पच्छा सिज्झइ बुज्झइ मुच्चै परिनिवाइ सव्वदुक्खाणं अंतं करेइ 41 ॥ 43 ॥ 1144. पडिरूवयाए णं भंते ! जीवे किं जणयै ? पडिरूवयाए णं लाघ10 वियं जणयै । लहुभूए य णं जीवे अप्पमते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमीसमत्ते सव्वपाण-भूय-जीव-सत्तेसु वीससणिज्जरूवे अप्पपडिलेहे जींदिए विपुलतव-समीसमन्नागए यावि भवै 42 ॥ 44 ॥ 1145. वेयावच्चेणं 'भंते ! जीवे कि जणयै 1 वेयावच्चेणं तित्थगरनाम-गोयं कम्मं निबंधै 43 ॥ 45 ॥ 15 1146. सव्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयै 1 सव्वगुणसंपन्नयाए णं अपुणरावत्तिं जणयै । अपुणरावत्तिं पत्तए णं जीवे सारीर-माणसाणं दुक्खाणं नो भागी भैवै 44 ॥ 46 ॥ 1147. वीयरागयाए णं भंते ! जीवे किं जणयै 1 वीयरागयाए णं 1. समाहीए य विहरै 39 ॥ सं 1 ॥ 2. भं0? भदेग् ला 2 pu0| भं0 ? भत्तप0 अणे ला 1 ॥ 3. भं0 ? स ला 1 ला 2 pu0 ॥ 4. देग्क्खाणेणं णियहि ज्ञ्न्यि। णियट्टिपडिवन्ने पात्तीपा0॥ 5. रे केवलिदेग् सं 1 ॥ 6. व्वायै सं 1 ॥ 7. भं0? पदेग् ला 1 ला 2 pu0 ॥ 8. लाघवयं सं 1 ॥ 9. देग्मत्तोवगरणे पायडलिंगे विसुद्ध सं 1 ॥ 10. "समाप्तसत्त्व-समितिः, सूत्रे निष्ठान्तस्य प्राकृतत्वात् परनिपातः" इति पात्ती0॥ 11. अप्पडिलेहे सं 1 सं 2 pA0 पाटीने0, नवरं सं 1 प्रतौ अप्पपडिलेहे इति sNshodhitpaatthH| मूलस्थः पाठस्तु पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 12. विउल ला 1 ला 2 pu0 zA0 ॥ 13. भं? वे' ला 1 pu0 ॥ 14. मगोतं zA0 / देग्मगुत्तं pA0 ne0॥ 15, 17. संपुण्णया सं 2 pA0 ne0॥ 16. भं0? सदेग् ला 1 ला 2 pu0॥ 18. "प्राप्त एव प्राप्तकः" इति पाटी0 ॥ 19. होइ सं 2 ॥ 20. भं0? वी ला 1 ला 2 ॥ 21. णं बंधणाणि तण्हाबंधणाणि इति पाइयटीकासम्मतः पाठः, मूलवाचनागतः पाठः पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ Page #346 -------------------------------------------------------------------------- ________________ 53 ] गूणती इमं सम्मत्तपरक्कम अज्झयणं नेहाणुबंधणाणि तण्हाणुबंधणाणि य वोच्छिदै, मणुन्नेसु सद्द-फरिस-रस-रूवगंधेसु चैव विरज्जइ 45 ॥ 47 ॥ 1148. खंतीए णं भंते ! जीवे किं जणयै ? खंतीए णं परीसहे. जिणइ 46 ॥ 48 ॥ 1149. मुत्तीए णं भंते! जीवे किं जणयै ? mu~ttIe णं अकिंचणं 5 ज्ञ्न्यि। अकिंर्चणे य जीवे अत्थलोलाणं पुंरिसाणं अपत्थणिज्जे भवै 47 ॥ 49 ॥ 1150. अज्जवयाए णं "भंते ! जीवे किं जणयै ? अज्जवयाए णं काउज्जुययं भावुज्जुययं भासुज्जुययं अंविसंवायणं जणयै । अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आहए भवै 48 / / 50 / / 15 1151. मद्दवयाए णं "भंते! जीवे किं जणयै ? मद्दवयाए णं" मिउमदव - 10 संपन्ने अट्ठ मयट्ठाणाई निट्टवेइ 49 ॥ 51 ॥ 1152. भावसच्चेणं "भंते! जीवे किं जणयै ? भावसच्चेणं भावविसोहिं जणयै । भावविसोहीए वट्टमाणे जीवे अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अब्भुइ । अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अन्भुट्ठित्ता परंलोगधम्मस्स आराहए भवै 50 ॥ 52 ॥ 1153. करणसच्चेणं "भंते ! जीवे किं जणयै ? करणसच्चेणं करणसत्तिं जणयै । करणसच्चे वट्टमणी जीवो जहावाई तहाकारी यावि भवै 51 ॥ 53 ॥ 1. बुच्छि सं 1 सं 2 शा 0 विना ॥ 2. " मनोज्ञेषु शब्द-रस-रूप- गन्धेषु चैव विरज्यते " इति पाटी0 / " मनोज्ञेषु शब्दादिषु विरज्यते" इति नेटी0 / मणुन्नामणुन्नेसु सं 1 zA0 pA0 ne0 ॥ 3. सदरूवरसफरिसगंधेसु सचित्ताचित्तमीसएस चेव pA0 ne0 ॥ 4. 'स-रूव-रस-गंदेग् zA0 ॥ 5. 'वसचित्ताचित्तेसु गंधेसु सं 1 ॥ 6. भं0 ? खंदेग् ला 1 ला 2 pu0 ॥ 7. भं0 ? मु ला 1 ला 2 pu0॥ 8. "मुक्तिः - निर्लोभता, तया" इति पाटी0 ॥ 9. अकिंचणए जीवे सं 1 ॥ 10. पुरिसाणं इति सूत्रपदं saM2 - zA0 आदर्शयोर्नास्ति, न च व्याख्यातं पाइयटीकायाम् ; नेटी0 - चूयस्तु सङ्क्षिप्तत्वान्नावगम्यतेऽत्र तत्सम्मतः पाठः ॥ 11. maM0 ? भदेग् ला 1 ला 2 ॥ 12. " अविसंवादनं - पराविप्रतारणम्" इति पाटी0 नेटी0 ॥ 13. पन्ने य णं ला 2 pu0॥ 14. maM0 ? मला 1 ला 2 pu0 ॥ 15. णं अणुस्सियत्तं जणयै । अणुस्सियत्तेण जीवे मिमद्दव सं 2 शा 0 पाटीपा0 / अत्र नेटी0 पाटी0 च मूलवाचनानुसारिणी ॥ 16. भं0 ? भाला 1 ला 2 pu0 ॥ 17. परलोगे आराहए पाटीपा0 ॥ 18. भं0 ? क ए ला 1 ला 2 ॥ 19. माणे जीवे सं 2 ला 1 zA0 ॥ 253 15 Page #347 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 11541154. जोगसच्चेणं मंते ! जीवे किं जणयै ? जोगसञ्चेणं जोगं विसोहेइ 52 ॥ 54 ॥ 1155. मणगुत्तयाए णं भंते ! जीवे किं जणयै ? मणगुत्तयाए णं जीवे एगग्गं जणयै । एगग्गचित्ते णं जीवे मणगुत्ते संजमाराहए भवै 53 ॥ 55 ॥ 1156. वैगुत्तयाए णं भंते ! जीवे किं जणयै ? वैगुत्तयाए णं निविकारं जणयै । निविकारे णं जीवे वैगुत्ते अज्झप्पजोगसाहणजुत्ते यांवि भवै 54 ॥ 56 ॥ 1157. काय[त्तयाए णं "भंते ! जीवे किं जणयै ? कायगुंत्तयाए णं संवरं जणयै । संवरेणं कायगुत्ते पुणो पावासवनिरोहं करेइ 55 ॥ 57 ॥ 1158. मणसमाहारणयाए णं भंते ! जीवे किं जणयै 1 मणसमाहारणयाए णं एगग्गं जणयै । एगग्गं जणइत्ता नाणपजवे जणयै । नाणपजवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं च निजरेइ 56 ॥ 58 ॥ 1159. वैसमाहारणयाए णं 'भंते ! जीवे किं जणयै 1 इसमाहारणयाए णं वैइसाहारणदंसणपज्जवे विसोहेइ । वैइसाहारणदंसणपज्जवे विसोहित्ता सुलभ15 बोहियेत्तं निव्वत्तेइ, दुल्लभबोहियत्तं निजरेइ 57 ॥ 59 ॥ 1160. कायसमाहारणयाए णं भंते ! जीवे किं जणयै 1 कायसमाहारणयाए णं चरित्तपज्जवे विसोहेइ। चरित्तपजवे विसोहित्ता अहक्खायचरितं विसोहेइ । अहक्खायचरितं विसोहेत्ता चत्तारि केवलिकम्मंसे खवेइ । तओ पच्छा सिझै बुज्झइ मुच्चै परिनिवाइ सव्वदुक्खाणमंतं करेइ 58 ॥ 60 ॥ 1. जोगपञ्चक्खाणेणं भं0? जोगपञ्चक्खाणेणं जोगं ला 2 ॥ 2. भं0 ? जो ला 1 pu0 ॥ 3. भं0? मदेग् ला 1 ला 2 pu0॥ 4. "गुप्तमनाः, निष्ठान्तस्य परनिपातः प्राग्वत्" इति पात्ती0॥ 5, 6. वयगु zA0 pA0 ne0॥ 7. देग्व्वियारं zA0 / देग्ब्वियारत्तं शापा0 / विकारत्तं pA0 ne0 ॥ 8. जीवे वैगुत्तयं जणयै 54 ॥ 56 ॥ सं 1 सं 2 पाटीपा0 / जीवे वैगुत्तयं जणयै, वैगुत्तए णं जीवे अज्झप्पजोगसाहणजुत्ते भवै 54 ॥ 56 ॥ saM1saM0 // 9. आचि ला 1 ला 2 / यावि विहरै shaa0॥ 10, 12. देग्गुत्ते णं सं 1 सं 2 ॥ 11. भं0? काय ला 1 ला 2 pu0 ॥ 13. णं जीवे काय ला 1 ॥ 14. भं0? म ला 1 ला 2 pu0॥ 15. देग्च्छत्तं नि सं 1 ला 1 / च्छत्तं विनि' ला 2 pu0 ॥ 16, 18. वयस zA0 pA0 ne0 ॥ 17. भं0? वै ला 1 ला 2 pu0॥19-20. वयसा zA0 ॥ 21. देघित्तं सं 2 / देघियत्तं ca nideg pA0 ne0 // 22. dullahabodeg सं 1 विना ॥ 23, 25. देग्णए णं सं 1 ॥ 24. भं0? काय ला 1 ला 2 ॥ 26. सिज्झइ 5 58 ॥ pA0 / सिज्झइ बुज्झइ058 ला 2 pu0॥27. व्वायै ला 1 ne0 विना ॥ Page #348 -------------------------------------------------------------------------- ________________ 64] एगूणतीसैमं सम्मत्तपरकम अज्झयणं 255 1161. नाणसंपन्नयाए णं भंते ! जीवे किं जणयै 1 नाणसंपन्नयाए णं जीवे सव्वभावाभिगमं ज्ञ्न्यि। नाणसंपन्ने ण जीवे चाउरते संसारकंतारे ण विणस्सइ । जहा सूई ससुत्ता पडिया न विन्न्स्सि। तहा जीवे ससुत्ते संसारे न विणस्सइ ॥ 1 ॥ नाण-विणय-तव-चरित्तजोगे संपाउणै, ससमय-परसमयसंघायणिज्जे भवै 5 59 ॥ 61 ॥ 1162. दंसणसंपन्नयाए णं भंते ! जीवे किं जणयै ? सणसंपन्नयाए णं जीवे भवमिच्छत्तछेयणं करेइ, परं न विज्झायईं, अणुत्तरेणं नाण-दंसंणेणं अप्पाणं संजोएमाणे सम्मं भावेमाणे विहरै 60 ॥ 62 ॥ 1163. चरित्तसंपन्नयाए णं 'भंते ! जीवे किं जणयै ? चरित्तसंपन्नयाए णं 10 "सेलेसीभावं जणयै । सेलेसिं पंडिवन्ने" अणगारे चत्तारि" केवलिकम्मसे खवेइ । तओ पच्छा सिज्झइ बुज्झइ मुच्चै परिनिव्वाइ सव्वदुक्खाणमंतं करेइ 61 ॥ 63 ॥ 1164. सोइंदियनिग्गहेणं 'भंते ! जीवे किं जणयै 1 सोइंदियनिग्गहेणं मणुन्नामणुन्नेसु सद्देसु राग-दोसनिग्गहं जणयै, tappaJcai~yaM कम्मं न बंधै, पुव्वबंद्धं च निजरेई 62 ॥ 64 ॥ 1. मं? नाण ला 1 pu0॥ 2. सहभा' shaa0॥ 3. णं इति saM2 शा. pA0 ने aadrshpvevaasti|| 4. देग्यविसारए यासंघायणिजे सं 1 / यविसारए य असंघा pA0 ne0 shaa0॥ 5. भं? दस ला 1 pu0॥ 6. जीवे इति सं 1 प्रतावेव वर्तते ॥ 7. विज्झाइ ला ला pa0 / उज्जोयति सं 2 / vijjhaayh। सम्मं भावेमाणे णं परं नो ज्झाइमाणे अप्पाणं च जोइमाणे अणुत्तरेणं नाण-दसणेणं विहरै 60 ॥ 62 ॥ सं 1 ॥ 8. i, परं अविज्झाएमाणे अणुत्त shaa। i, परं अणुज्झयमाणो अणुत्त सं 2 ॥ 9. दंसणेणं विहरै 60 ॥ 62 ॥ पात्तीपा0॥ 10. जोतेमाणे सं 2 ॥ 11. भं0? चरि' ला 1 ला 2 pu0 ॥ 12. सेलेसि भा सं 1 / सेलेसिभा सं 2 ॥ 13. पडिवन्ने विहरै 61 ॥ 63 ॥ पाटी0, मूलवाचनागतः पाठस्तु पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 14. देग्न्ने य अणदेग् ला 1 ला 2 pu0 zA0 ॥ 15. रि कम्मसे सं 1 zA0, अपिचात्र पाइयटीकागते पाठान्तरत्वेन निर्दिष्टेऽस्मिन् सूत्रपाठेऽपि केवलिकम्मंसे इति वर्तते ॥ 16. करेइ, सेलेसिं पडिवन्ने विहरै 61 ॥ 63 ॥ सं 1 ॥ 17. भं? सोई ला 1 pu0 ॥ 18. देगियं च णं क सं 1 pA0 ne0 ॥ 19. देग्बद्धं नि सं 1 शापा । बद्धं तु नि सं 2 ॥ 20. देगि 62 ॥ 64 ॥ चक्खिदिय एवं चेव 63 / घाणिदिए वि 64 / जिभिदिए वि 65 / फासिदिए वि। नवरं रूवेसु गंधेसु रसेसु फासेसु वत्तव्वं । 66 ॥ 68 ॥ ला 1 / देगि 62 / एवं चक्खिदिय 63 / घाणिंदिय0 64 / जिभिदिय 65 / फासिदिय 66 ॥ 68 ॥ paa0|| Page #349 -------------------------------------------------------------------------- ________________ 256 uttara'jjhayaNANi [su0 11651165. चक्खिदियनिग्गहेणं भंते ! जीवे किं जणयै 1 चक्खिदियनिग्गहेणं मणुन्नामणुन्नेहु~ रूवेसु राग-दोसनिग्गहं जणयै, तप्पञ्चइयं कम्मं न बंधै, पुव्वबद्धं च निजरेइ 63 ॥ 65 ॥ 1166-68. पाणिदिए एवं चेव 64 ॥ 66 ॥ जिभिदिए vi65 ॥ 5 67 ॥ फासिदिए वि 66 ॥ 68 ॥ नवरं गंधेसु रसेसु फासेसु वत्तव्वं । > 1169. कोहविजएणं भंते ! जीवे किं जणयै 1 kohavijae~NaM खंतिं जणयै, कोहवेयणिज्जं कम्मं न बंधै, पुव्वबंद्धं च निजरेई 67 ॥ 69 ॥ 1170-72. एवं मौणे 68 ॥ 70 ॥ मायाए 69 ॥ 71॥"लोभे 70 ॥ 72 ॥ नवरं मद्दवं उज्जुभावं संतोसीभावं वर्तव्वं । > 1. सु च चक्खिदिएसु राग सं 1 ॥ 2. ञ्चयं कदेग् pu0 / चैयं च णं कसं 1 ne0 ॥ 3. देग्बद्धं निसं 1 ॥ 4. घाणिदियनिग्गहेणं एवं ला 2 pu0 / घाणिंदियनिग्गहेणं भंते ! जीवे किं जणयै? घाणिंदियनिग्गहेणं मणुन्नामणुन्नेसु गंधेसु राग-दोसनिग्गहं जणयै, तप्पश्चैयं च णं कम्म न बंधै, पुन्वबद्धं च निजरेइ 64 / जिभिदियनिग्गहेणं भंते ! जीवे किं जणयै ? जिभिदियनिग्गहेणं मणुनामणुन्नेसु रसेसु राग-दोसनिग्गहं जणयै, तप्पश्चैयं च णं कम्मं न बंधै, पुग्वबद्धं च निजरेइ 65 / फासिंदियनिग्गहेणं भंते! जीवे किं जणयह ? फासिंदियनिग्गहेणं मणुनामणुनेसु फासेसु राग-दोसनिग्गहं जणयै, तप्पञ्चइयं च णं कम्मं न बंधै, पुव्वबद्धं च निजरेइ 66 / कोहविजएणं ne0 zA0, नवरमत्र सूत्रत्रये आगतः 'च गं' इति पाठः zA0 आदर्श नास्ति। त्रीण्येतानि सम्पूर्णानि सूत्राणि कस्मिंश्चिदपि हस्तलिखितादर्श नोपलभ्यन्तेऽतः सम्भाव्यते परिपूर्णपाठावबोधार्थ ne0-zA0 आदर्शयोः सम्पादकेन स्वयं सम्पूर्णीकृत्य मुद्रितानीति । अपिच नेमिचन्द्रीयटीकाया हस्तलिखितादर्शेषु मूलवाचनानुसारी सं 1-सं 2 प्रत्योरेव पाठ उपलभ्यते अतः प्राचीनतमवाचनानुसरणं कृतमत्रास्माभिः ॥ 5. तेवं सं 2 ॥ 6, 13. <> एतचिह्नद्वयान्तर्गतः पाठः सं 1-सं 2 प्रत्योः हस्तलिखितनेमिचन्द्रीयटीकादर्शगतमूलपाठे च नास्ति, अतो नासौ पाठः प्राचीन्त्म्वाच्नानुग्त्ः। अत्र तु विशेषावगमार्थमुपयोगितया कागदीयहस्तलिखितादर्शगतोऽसौ पाठो मूलवाचनायामादृतोऽस्माभिः ॥ 7. भं0? कोह' ला 1 pu0॥ 8. देगेणं कोहवेय सं 2 पाटी0, नेटी0-चूर्योः सङ्केपान्नावगम्यतेऽत्र तत्सम्मतः पात्थ्ः॥ 9. देग्बद्धं नि' सं 1 सं 2 ॥ 10. रेइ 67 / माणविजएणं भंते ! जीवे किं जणयै ? माणविजएणं महवं जणयै, माणवेयणि कम्मं न बंधै, पुन्वबद्धं च निजरेइ 68 / मायाविजएणं भंते ! जीवे किं जणयै 1 मायाविजएणं अजवं जणयै, मायावेयणिजं कम्मं न बंधै, पुब्वबद्धं च निजरेइ 69 / लोभविजएणं भंते! जीवे किं जणयै ? लोभविजएणं संतोसं जणयह, लोभवेयणिज्ज कम्मं न बंधह, पुव्वबद्धं च निजरेइ 70 ॥ 72 ॥ पिज-दोस-मि ne0 zA0, एतेषां त्रयाणां सूत्राणां (70 तः 72) सम्पूर्णपाठविषये 66 तः 68 सूत्रवदवधेयम् , अत्रापि मूलवाचनागतः पाठः प्राचीनवाचनानुगत इति॥11.मान्नेन्न् 68 सं 1 ॥ 12. लोभेण 70 सं 1 ॥ 14. नवरं अजभावं मद्दवं संतो' ला 1 ॥ 15. भावं च जणयै इति वत्तव्वं pu0॥ 16. वत्तव्वं माणविजएणं भंते! जीवे किं.? माणविजयेणं अजभा0,माणवेयणिज kmmN02| Page #350 -------------------------------------------------------------------------- ________________ 74] एगूणतीसैमं सम्मत्तपरकर्म अज्झयणं 27 1173. पिज-दोस-मिच्छादंसणविजएणं भंते ! जीवे किं जणयै ? पिज-दोस-मिच्छादसणविजएणं नाण-दसण-चरित्ताराहणयाए अब्भुढेई अट्ठविहस्स कम्मस्स क्म्म्ग्ण्त्थिविमोय्न्न्याए। तप्पढमयाए जहाणुपुट्विं अट्ठावीसैविहं मोहणिजं कम्मं उग्घाएइ, पंचविहं नाणावरणिजं नवविहं दंसणावरणिजं पंचविहं अंतर्रायं ऐए तिन्नि वि कम्मंसे जुगवं ख्वेइ। तओ पच्छा अणुत्तरं अणंतं 5 कसिणं पंडिपुन्नं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभासगं केवलवरनाणदंसणं समुप्पाडेइ । जाव सजोगी भवै ताव य इरियावहियं कम्मं बंधै सुइफरिसं दुसमयट्टिईयं तं पढमसमए बद्धं, बियसमए वेइयं, तैयसमए निजिण्णं । तं बद्धं पुढं उदीरियं वेइयं, निजिण्णं सेयोले अकम्मं चावि भवै 71 ॥ 73 ॥ 1174. अहाउयं पालैत्ता aMtomu~huttaddhAvasesAue जोगनिरोहं करेमाणे 10 सुहुमकिरियं अप्पडिवाई su~kkajjhANaM झायमाणे तप्पढमयाए मणजोगं निरंभई, वैजोगं निरंभइ, कायजोगं निरंभइ, आणापाणुनिरोई करेइ, ईसिपंचहस्सक्ख मायावि0 मद्दवभावं0, मायावेयणिज कम्मं na03 / लोभवि0? लोभविजयेण संतोसीभावं ja0, लोभवेयणिज्जं ke0 न बंधै0 4 / 70 / पिज्ज-दोसमिदेग् ला 1 आदर्शशोधकप्रक्षिप्तः पाठोऽसौ ॥ 1. भं0? पिज' ला 1 ला 2 ॥ 2. 'तुइ, अब्भुटेता नाण-दसण-चरित्ताराहणाए अट्टवि सं 1 ॥ 3. देग्विहकम्मगंठिस्स विमो' ला 1 ॥ 4. देग्पुव्वीए अट्ठा ला 1 ला 2 pu0 / पुव्वीए भट्टवी zA0 ॥ 5. देग्वीसविहं ला 2 pu0 ॥ 6. उवघाएइ सं 1 ॥ 7. देग्वरणं पंदेग् ला 1 ला 2 pu0॥ 8. देग्राइयं zA0 ॥ 9. "एए त्ति लिङ्गव्यत्ययाद् एतानि त्रीण्यपि... कम्मंसे त्ति सत्कर्माणि" पात्ती0॥ 10. देग्त्तरं कसि ला 1 shaa0॥ 11. "परिपूर्णम्" इति पाटी0 नेत्ती0॥ 12. देग्गस्सभावं केव सं 1 सं 2 पाटीपा0 / गप्पभावं के shaa0॥ 13. ताव इरिदेग् zA0 / तावैयं इरि सं 1 ॥ 14. कम्मं निबंदेग् pu0 zA0 pA0 ne0|| 15. बीयस सं 1 ला 1 ॥ 16. सेयकाले य क सं 1 / सेयाले य मक ला 1 ला 2 pu0 shaa0॥ 17. अथ आयुष्क पालयित्वा इत्य्र्थ्ः। 72-73 द्वारयोः (सु. 74-75) समग्रसूत्रपाठस्थाने चूर्णिसम्मतः पाठोऽयम् - सेलेसी गं भंते! किं जणयह? < अकम्मयं जणयै> [2] / अकम्मयाए जीवा सिझंति बुझंवि मुचंति परिनिव्वाइंति सन्वदुक्खाणं मंतं करेंति [3] ॥ ; अत्र पाठे यः एतच्चिद्वयान्तर्गतः पाठः स नोपलभ्यते चूर्णादर्शेषु, पाइयटीकागतचूर्णि. पात्थाव्त्र्न्नाद्त्रोल्लिखितोऽस्माभिः। द्वारसङ्ख्याप्ररूपकसूत्र(स. 2)संवादी चूर्णिसम्मतोऽयं पाठो नोपलभ्यते कस्मिंश्चिदपि सूत्रादर्शे ॥ 18. मुहुत्तावसेसाउए ला 1 ला 2 pu0 संसं0 पाटीपा0 / मुहुत्तमद्धावसेसाए zA0 pA0 पाटीपा0 c। पाटी0 नेटी0मौलभावेनादृतः पाठः सं 2 ने. आदर्शयोरेव । / 19. वाहं सं 2 zA0 pA0 ne0॥ 20. सुकं झाणं सं 1 सं 2 ॥ 21. भै,2 त्ता वै ला 2 / भै, मणजोगं निरंभइत्ता वैदेग् pu0॥ 22. भै, मादेग् सं 1 zA0 नेटी0 विना॥ 23. आणपाणु shaa0| माणापाणनि सं 1 सं 2 पाटी0 शा. विना॥ 24. पंचरहस्ससं 2lA 1 lA 2 pu0 shaa0|| Page #351 -------------------------------------------------------------------------- ________________ 258 uttara'jjhayaNANi [su0 1175रुचारणद्धाए य णं अणगारे समुच्छिन्नकिरियं अणियटिं सुक्कज्झाणं झियायमाणे वेगणिजं आउयं नामं गोयं च एए चत्तारि कम्मसे जुगवं खवेइ 72 ॥ 74 ॥ 1175. तओ ओरओण्लिय-कम्माइं चं सव्वाहिं विप्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उड्ढं एंगसमएणं अविग्गहेणं तत्थ गती सागारोवउत्ते सिज्झइ बुज्झइ मुच्चै परिनिव्वाइ सव्वदुक्खाणमंतं करेइ 73 ॥ 75 ॥ 1176. एस खलु सम्मत्तपरक्कमस्स अज्झयणस्स अट्ठे समणेणं भगवया महावीरेणं आपविए पन्नविए परूविए दंसिए~ निर्देसिए उवदंसिए tti bemi ॥ 76 // ||smmttprkm अज्झयणं समत्तं ॥ 29 ॥ 5 1. गट्ठाए zA0 ॥ 2. यहि सं 1 विना । / 3. झायमाणे सं 1 ला 1 ॥ 4. वेयगीयं सं 1 ॥ 5. गोत्तं zA0 / गुत्तं pA0 ne0॥ 6. देग्त्तारि वि कदेग् pA0 ne0॥ 7. देग्से खवेदेग् सं 2 ला 1 ला 2 pu0॥ 8. तोरालिदेग् सं 2 / ' 'औदारिक-कार्मणे शरीरे, उपलक्षणत्वात् तैजसं च" इति पाटी0 नेटी0, नवरं "चशब्दात् तैजसं च" इति नेटी0 / भोरालिय-तेयाणि कम्माई सव्वा सं 1 / ओरालिय-तेय-कम्माई ला 1 shaa0॥ 9 'च' इति सं 2 zA0 पाटी0 नास्ति । 10. देग्सेढीप सं 1 zA0 विना ॥ 11. तेगस सं 2 / एगसमइएणं सं 1 ॥ 12. "गंत त्ति गत्वा" इति पाटी0 ॥ 13. सिज्झइ जाव अंतं क सं 1 सं 2 paa0| सिज्झइ बुज्झइ जाव अंतं shaa0॥ 14. एसो pA0 ne0 / नादृतमिदं सूत्रं चूर्णी, पाइयटीकायामप्येतन्निर्देशः कृतो यथा-"इदमपि चूर्न्निमा(र्न्निम्ना)shritmev"॥ 15. अग्घवि ला 1 ॥ 16. ए उव shaa॥ 17. कर्म नाम उत्तरज्झयणं तेगूणतीसैमं समत्तं सं 2 / कमज्झयणं 29 ॥ ला 1 / कमज्झयणं नाम उत्तरज्झयणं 29 ॥ ला 21 कम नाम अज्झयणं 29 ॥ pu0॥ Page #352 -------------------------------------------------------------------------- ________________ तीसैमं तवमग्गगैजं अज्झयणं 1177. जहा उ पावगं कम्मं रोग-दोससमज्जियं । खवेति तवसा भिक्खू तमेगग्गमणो सुण ॥ 1 ॥ 1178, पाणिवह-मुसावाया अदत्त-मेहुण-परिग्गहा विरो। राईभोयणविरओ जीवो भवै अणासवो ॥ 2 ॥ 1179. पंचसमिओ तिगुत्तो अकसाओ जीण्दिओ। अगारवो य निस्सल्लो जीवो भंवै अणासवो ॥ 3 ॥ 1180. एएसिं तु विवंचासे rA~ga-दोससमज्जियं । खवेई तं जहा भिक्खू तं मे एगमणो सुण ॥ 4 ॥ 1181. जहा महातलागस्स सन्निरुद्धे जलागमे । उस्सिंचणाए तवणाए कमेणं सोसणा भवे ॥ 5 ॥ 1182. एवं तु संजयस्सावि पावकम्मनिरासवे । भवकोडीसंचियं कम्मं तवसा निजरिजई ॥ 6 ॥ 1183. सो तवो दुविहो वुत्तो बाहिरैऽन्भतरो तहा । बाहिरो छव्विहो वुत्तो एवमब्भतरो तवो ॥ 7 ॥ 1184. अणसणमूणोयरिया 1-2 भिक्खायरिया 3 य रसपरिचाओ 4 / कायकिलेसो 5 संलीणया 6 य बज्झो तवो होइ ॥ 8 ॥ 1. इतः पूर्व सं 1 प्रतौ नमो सुयदेवयाए भगवतीए ॥ इत्युपलभ्यते ॥ 2. राग-द्दोस pu0 pA0 ॥ 3. पाणव सं 1 ne0॥4. देग्वायं सं 1 / देग्वाए ला 1 ला 2 pu0॥ 5. घा। विरो राइभत्तस्स जीवो होइ अणा सं 1 ॥ 6, 8. होइ सं 1 ॥ 7. देग्समीइओ सं 2 ॥ 9. विवजासे pA0 पाटी0 ॥ 10. रागहोस सं 1 सं 2 zA0 विना ॥ 11. देगि जं जहा कम्मं तमेगग्गमणो सुण सं 2 ला 2 pu0, नवरं जं जहा स्थाने सं 2 प्रतौ जह जहा इति व्र्त्ते। इ तवसा भिदेग् सं 1 / इ उ जहा zA0 ॥ 12. देग्क्खू तमेगग्गमणो सं 1 ला 1 zA0 ne0॥ 13. लायस्स सं 1 zA0 विना ॥ 14." उम्सिचणाए त्ति सूत्रत्वाद् उत्सेचनेन",तवणाए त्ति प्राग्वत् तपनेन" इति पाटी0 ॥ 15. देग्णाते सं 2 ॥ 16. तेवं सं 2 ॥ 17. जै सं 1 ॥ 18. हो होइ बासं 1 ॥ 19. ra'bhitadeg ला 2 ne0॥20. हो होइ e' सं 1 ॥ 21. मभितदेग् ला 2 pA0 ne0॥ Page #353 -------------------------------------------------------------------------- ________________ 2 5 uttara'jjhayaNANi [su0 19851185. इत्तरिय मरणकाला य अणसणा दुविहा भवे । इत्तरिय सावकंखा निरवकंखा उ बीजिया ॥ 9 ॥ 1186. जो सो इत्तरियतवो सो समासेण छविहो । सेढितवो पयरतवो घणो य तह होइ वग्गो य ॥ 10 ॥ 1187. तत्तो य वग्गवग्गो उ पंचमो छट्ठओ पिन्न्त्वो। मणइच्छियचित्तत्थो नायव्वो होइ ईत्तरिओ ॥ 11 ॥ 1188. जा सा अणसणा मरणे दुविहीं सा वियाहिया । सवियारा अवियारा कार्यचेटु पई भवे ॥ 12 ॥ 1189. अहवा संप्परिकम्मा a~parikammA य आहिया । नीहोरिमनीहारी आहारच्छेओ" य दोसु वि 1 ॥ 13 ॥ . 1190. ओमोयरणं पंचहा समासेण वियाहियं । दैव्वओ खेत-कालेणं भावणं पजवेहिं य ॥ 14 ॥ 1191. जो जस्स उ आहारो ततो ओमं तु जो क्रे। जहन्नेणेगसित्थाई एवं दव्वेण ऊ भवे ॥ 15 ॥ 1192. गामे नगरे तह रायहाणि-निगमे य आगरे पइल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ॥ 16 ॥ 1193. आसमपए विहारे सन्निवेसे समाय-घोसे य । थलि सेणा-खंधारे सत्थे संवट्ट-कोट्टे य ॥ 17 ॥ 15 1-2, 5, 9. इत्तिरि सं 1 सं 2 ॥ 3. निरवकंखं बीजियं इति पाठान्तरनिर्देशः पाइयटीकायाम् ॥ 4. य सं 2 ॥ 6. उ सं 1 ॥ 7. देग्ग्गो पंदेग् ला 1 zA0 / ग्गो य 50 ने॥8. छटो उ पसं 1 ॥ 10. हा खलु सा भ्वे। ससं 1 ॥ 11. देग्यारा मवि सं 2 / प्यारमवि ला 1 zA0 / सवीयारमवीयारा ला 2 pu0 pA0 ne0॥ 12. यचिटुं सं 1 विना ॥ 13. सप्पडिक सं 1 / सपरिदेग् zA0 pA0 ne0 ॥ 14. अप्पडिक सं 1 ॥ 15. नीहारम सं 1 सं 2 शापा0 ॥ 16. देगो दोसु सं 1 सं 2 ne0 विना ॥ 17. ओमोयरियं इति पाठानुसारिणी पाटी0 नेटी0, नोपलब्धश्चायं पाठः सूत्रादर्शेषु, भोमोयरणं पाटीपा0 ॥ 18. "द्रव्यात्, हेतौ पञ्चमी, क्षेत्रं च कालश्चेति क्षेत्र-कालं तेन, भावेन, पर्यायैश्च उपाधिभूतैः, सर्वत्र हेतौ तृतीया" इति पाटी0 ॥ 19. खित्त सं 1 zA0 विना, नवरं खित्तमो का सं 2 ॥ 20. भावमओ पसं 1 ॥ 21. तओ सं 1 ॥ 22. तोमं सं 2 ॥ 23. पल्लयाम्, सुळ्यत्ययोऽत्र ज्ञ्येय्ः॥ 24. स्थल्याम् , सुब्व्यत्ययोऽत्र ज्ञ्येय्ः॥ Page #354 -------------------------------------------------------------------------- ________________ 261 1203] तीसैमं तवमग्गगैजं अज्झयणं 1194. वाडेसु व रच्छासु व घरेसु वा एवंमेत्तियं खेतं । कप्पइ उ एवमाई एवं खेत्तेण ऊ भवे ॥ 18 ॥ 1195. पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव । संबुक्कावट्टाययगंतुंपञ्चागया छट्ठा ॥ 19 ॥ 1196. दिवसस्स पोरिसीणं चउण्हं पि उ जत्तिओ भवे कालो। एवं चरमाणो खलु कालोमाणं मुणेयव्वं ॥ 20 ॥ 1197. अहवा तैयाए पोरिसीए ऊणाए घास्मेस्ण्तो"| चउभागूणाए वा एवं कालेण ऊ भवे ॥ 21 ॥ 1198. इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वा वि । अन्नतरवयत्थो वा अन्नतरेणं व वत्थेणं ॥ 22 ॥ 1199. अन्नेण विसेसेणं वण्णेणं भावम]मुयंते u। एवं चरमाणो खलु भावोमाणं मुणेयव्वं ॥ 23 ॥ 1200. दवे खेते काले भावम्मि य आहिया उ जे भावा। एएहिं ओमचरओ पजवचरओ मैंवे भिक्खू 2 ॥ 24 ॥ 1201. अट्ठविहंगोयरग्गं तु तहा सत्तेव एस्न्ना। अभिग्गहा य जे अन्ने भिक्खायरियमाहिया 3 ॥ 25 ॥ 1202. खीर-दहि-सप्पिमाई पणीयं पाण-भोयणं । परिवजणं रसाणं तु भणियं रसविवजणं 4 ॥ 26 ॥ 1203. ठाणा वीरासणाईया जीवस्स उ सुहाव्हा। उग्गा जहा परिजंति कायकिलेसं तमाहियं 5 ॥ 27 ॥ 15 20 1.सु य रत्थासु य घदेग् pA0 ne0 ॥ 2. देग्वमित्ति सं 1 सं 2 विना ॥ 3. छेत्तं सं 1 सं 2 शापा0 ॥ 4. उ सं ॥ 5. हवै सं 2 ॥ 6. "चरमाण त्ति तिङसुब्व्यत्ययात् चरतः..., कालोमाणं ति कालावमत्वम्" इति पाटी0 नेटी0 ॥ 7. यवो सं 1 सं 2 शापा0 ॥ 8. वैयपोदेग् pA0 ne0 / तैयापो' ला 2 pu0 ॥ 9. देग्णाइ ला 1 ला 2 pu0 zA0 ॥ 10. "एसंतो त्ति सुव्यत्ययाद् एषयतः" इति नेटी0 ॥ 11. देग्भागऊणाए सं 1 ॥ 12. भन्नयर सं 1 विना ॥ 13. अनयरे सं 1 ला 2 विना॥ 14. "अणुमुयंते उ त्ति तुशब्दस्यावधारणार्थत्वाद् अनुन्मुञ्चन्नेव-अत्यजन्नेव" इति पात्ती0॥ 15. तेवं सं 2 ॥ 16. देग्यव्यो सं 2 ॥ 17. हवै सं 1 ॥ 18. "प्राकृतत्वाद्...अष्टविधाअगोचरः" इति पाटी0 नेटी0 ॥ 19. "सूत्रत्वेन भिक्षाचर्या...आख्याता" इति पाटी0 नेटी0 ॥ Page #355 -------------------------------------------------------------------------- ________________ 262 उत्तरौज्झयणाणि [su0 12041204. एंगतमणावाए इत्थी-प्सुविव्जिए। सइयणासणसेवणया विवित्तसयणासणं 6 ॥ 28 ॥ 1205. एसो बाहिरगतवो समासेण वियाहिओ। अब्भंतरं तवं एत्तो वोच्छामि अणुपुव्वसो ॥ 29 ॥ 5 1206. पायच्छित्तं 1 विणओ 2 वेयावच्चं 2 तहेव सज्झाओ 4 / झाणं 5 च विउस्सग्गो 6 एसो अब्भतरो तवो ॥ 30 ॥ 1207. आलोयणारिहादीयं पायच्छित्तं तु द्स्विह्ण्। "जे भिक्खू वहई सम्मं पायच्छित्तं तमाहियं 1 ॥ 31 ॥ 1208. अब्भुट्ठाणं अंजलिकरणं थेवास्न्न्दाय्न्न्ण्। गुरुभत्ति-भावसुस्सूसी विणओ एस वियाहिओ 2 ॥ 32 ॥ 1209. आयरियमाईए वेयावच्चम्मि द्स्विहे। आसेर्वणं जहाथामं वेयावचं तमाहियं 3 ॥ 33 ॥ 1210. वायणा पुच्छणा चेव तहेव प्रिय्त्त्त्त्न्ना। अणुपेहा धम्मकहा सज्झाओ पंचहा भवे 4 ॥ 34 ॥ अट्ट-रोद्दीणि वजेत्ता झाएजा सुस्माहिए। धम्म-सुक्काइं झाणाई झाणं तं तु बुहा वए 5 ॥ 35 ॥ 15 1211. अद्रोही 1. "एगंतं ति सुब्व्यत्ययाद् एकान्ते" इति पाटी0 नेटी0 ॥ 2. "सूत्रत्वात् शयनासनसेवनम्" इति पाटी0 नेटी0 ॥ 3. अभितदेग् सं 1 सं 2 विना ॥ 4. इत्तो सं 1 सं 2 zA0 विना ॥ 5. वुच्छा सं 1 सं 2 विना, नवरं बुच्छा ला 1 ॥ 6. झाणं उस्सग्गो वि य एसो सं 1 / झाणं उस्सग्गो वि य अभितरो तवो होइ ॥ 30 ॥ ला 1 ला 2 pu0॥ 7. तेसो सं 2 ॥ 8. भभितदेग् shaa0॥ 9. देघाईयं सं 1 विना ॥ 10. "ज इत्ति (जे इति) आर्षत्वाद् यत्" इति पाटी0 / " इति आर्षत्वाद् यत्" इति नेटी0 / जं भिदेग् zA0 / जो सम्मं वहै भिक्खू पा सं 1 ॥ 11. "आर्षत्वाद् आसनदानम्" इति पाटी0 / "सूत्रत्वाद् आसनदानम्" इति नेटी0 / सणदावणं सं 1 ॥ 12. देग्सा एसो विणओ [3] माहिमो सं 1 ॥ 13. "मकारोऽलाक्षणिकः, तेन आचार्यादिके" इति पात्ती0॥ 14. सेवणा सं 1 ॥ 15. गुप्पेहा zA0 pA0 ne0॥ 16. अट्ट-रुद्दा सं 1 सं 2 विना ॥ 17. रोद्दाई वजेत्ता जे झायंति स्माहिया। धदेग् सं 1 ॥ 18. "वयंति (वए त्ति) वदन्ति" इति पाटी0 ॥ Page #356 -------------------------------------------------------------------------- ________________ 13] तीसैमं तवमग्गगइज्जं अज्झयण 1212. संयणासण ठाणे वा जे उ भिक्खु न वावरे (? द्दे)| कायस्स विउस्सग्गो छट्टो सो परिकित्तिओ 6 ॥ 36 ॥ 1213. ऐयं तवं तु दुविहं जे सम्मं आयरे मुणी । "( " 9. 'उभयत्र सूत्रत्वात् सुपो लुक् " इति पाटी0 / " शयने आसने उभयत्र सुपो लुक् " इति नेटी0 ॥ 2. " एतत्तपः" इति पाटी0, नेटी0 - चूण्यर्नास्त्यत्र व्याख्या । एवं सं 1 सं 2 zA0 ॥ 3. सो खिशा0 / सो खवेत्तु रयं भरओ नीरयं तु गहूं गभो ॥ त्ति बेमि सं 1 पाटीपा0, नवरं गओ स्थाने गए पाटीपा0 ॥ 4. पंडिभो zA0 ॥ 5. 'इर्ज 30 ॥ ला 1 ला 2 pu0 / इज्जं तीसैमं अज्झयणं सम सं 2 ॥ *से खिष्पं सव्वसंसारा विप्पमुच्चै पंडिएं ॥ 37 ॥ त्ति बेमि । ॥ तवमग्ग [? ग] हैजं समत्तं ॥ 30 ॥ 263 Page #357 -------------------------------------------------------------------------- ________________ इगतीसैमं चरणविहिअज्झयणं 1214. चरणविहिं पवक्खामि जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा तिण्णा संसारसागरं ॥ 1 ॥ 1215. एंगओ विरई कुजा, एंगओ य पवत्तणं । असंजमे नियत्तिं च, संजमे य पवत्तणं ॥ 2 ॥ 1216. राग-दोसे य दो पावे pA~vakammapavattaNe / जे भिक्खू रंभई निचं से न अच्छइ मंडएण्ले ॥ 3 ॥ 1217. दंडाणं गारवाणं च सल्लाणं च तियं तियं । जे भिक्खू चयई निचं से न अच्छई मंडले ॥ 4 ॥ 1218. दिव्वे य उवसग्गे तहा तेरिच्छे-माणुसे । जे भिक्खू सहई निचं से न अच्छइ मंडले ॥ 5 ॥ 1219. विगैहा कसाय-सन्नाणं झाणाणं च दुयं था। जे भिक्खू वजए निचं से नैं अच्छइ मंडले ॥ 6 ॥ 1220. वएसु इंदियत्थेसु समितीस~ किरियासु य । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 7 ॥ 1. 15 1. एकतः इत्यर्थः । एगत्तो सं 1 / तेगओ सं 2 ॥ 2. "एकस्मिंश्च, आद्यादित्वात् सप्तम्यन्तात तसिः" इति पाटी0 / एगत्तो सं 1 / तेगओ सं 2 ॥ 3. " असंयमात्", पञ्चम्यर्थे सप्तमी" इति पाटी0 नेटी0 ॥ 4. "पापकर्मप्रवर्तको" इति पाटी0 नेटी0 ॥ 5. रुंभए शापा0 ॥ 6. न गच्छइ सं 1 पाटीपा0, पाठभेदोऽसौ यावद् viNshtitmgaathaacturthcrnngtmuulpaatthsyoplbhyte| अपिच saM1प्रतिशोधकेन अत आरभ्य विंशतितमगाथागतं 'न गच्छइ' इति पाठं संशोध्य 'नागच्छइ' इति कृतमस्ति ॥ 7. "मण्डलग्रहणात् चतुरन्तः संसारः परिगृह्यते" इति चूर्णी, 'मण्डलशब्दस्य वृद्धव्याख्या' इति निर्देशपूर्वकं चेयं चूर्णिव्याख्या निष्टङ्किता पाइयटीकायाम् ॥ 8. देग्वाण य स सं 1 ॥ 9. देगि0 ॥ 4 ॥ pu0 ॥ 10. य जे उव zA0 pA0 ne0 ॥ 11. रिक्ख-मा सं 1 ॥ 12 देग्क्खू जयई शापा0 ॥ 13. हई जयई से zA0 / हई सम्मं से ला 2 pu0 शापा0 ॥ 14. se0 ॥ 5 // ला 2 pu0 / से na0 ॥ 5 ॥ ला 1 ॥ 15. विकहा सं 1 ॥ 16. दुवे सं 1 ॥ 17. वजई सं 1 ला 1 विना ॥ 18. na0 ॥ 6 // ला 1 ला 2 pu0॥ 19. सुतहेव य । जे पात्तीपा0॥ 20.se0॥7॥ ला 1 pu0 / से n0॥7॥ला 2 ॥ Page #358 -------------------------------------------------------------------------- ________________ 265 su0 1214-28] इगतीसैमं चरणविहिअज्झयण 1221. लेसासु छसु काएसु छक्के आहारकारणे । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 8 ॥ 1222. पिंडोग्गहपडिमांसू भयट्ठाणे( सत्तसु । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 9 ॥ 1223. मएसु बंभगुत्तीसु भिक्खुधम्मम्मि दसविहे । जे मिक्खू जयई निचं से न अच्छइ मंडले ॥ 10 ॥ 1224. उवासंगाणं पडिमासु भिक्खूणं पडिमासु य । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 11 ॥ 1225. किरियासु भूयगामेसु परमाहम्मिएसु य । जे भिक्खू जयई निच्चं से न अच्छइ मंडले ॥ 12 ॥ 1226. गौहासोलसएहिं तहा असंजमम्मि य । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 13 ॥ 1227. बंभम्मि नायज्झयणेसु ठाणेसु अस्माहिए। जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 14 ॥ 1228. एकवीसाए सबैलेसुं बावीसाए priishe। "जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 15 ॥ 1.खू0॥8॥ ला 2 pu0 ॥ 2. से. ॥ 8 ॥ ला 1 ॥ 3. देग्मासु सं 1 ला 1 zA0 / देग्मासु pA0 ne0 ॥ 4. सु चेव या। जे ला 1 ॥ 5. क्खू0 ॥ 9 ॥ ला 2 / क्खू ja0 से. ॥ 9 ॥ ला 1 ॥ 6. se0 ॥ 9 // pu0|| 7. मतेसु सं 1 सं 2 / मदेसु shaa0॥ 8. भि. ॥ 10 ॥ pu0 / भिक्खू0 ॥ 10 ॥ ला 2 / भिक्खू ja0 se0 ॥ 10 ॥ ला 1 ॥ 9. क्खू0 ॥ 11 ॥ ला 2 pu0 / क्खू ज. से na0 ॥ 11 ॥ ला 1 ॥ 10. bhi0 ॥ 12 // pu0| भिक्खू0॥12॥ laa2| भिक्खू0 से n0॥12॥ ला 1 ॥ 11. गाथाषोडशकेषुसमयादिषु सूत्रकृताध्ययनेषु, सुब्व्यत्ययोऽत्र ज्ञ्येय्ः॥ 12-13. bhi0॥ pu0 / भिक्खू0॥ ला 2 / भिक्खू ja0 se0 ॥ ला 1 ॥ 14. एगवी ला 1 ला 2 pu0 zA0 / इक्कवी pA0 ne0॥ 15. बलेहिं सं 1 / देग्बलेसु सं 2 ला 2 pu0 / देग्बले बादेग् shaa0॥ 16. je0|| pu0 / जे . भिक्खु0॥ ला 2 ॥ 17. j0॥ ला 1 ॥ Page #359 -------------------------------------------------------------------------- ________________ 5 uttara'jjhayaNANi [su0 12291229. तेवीसंइसृयगडे रूवाहिअइसु सुरेसु य । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 16 ॥ 1230. पणुवीसा भावणाहिं उद्देसेसु दसांदिणं । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 17 ॥ 1231. अणगारगुणेहिं च पंकप्पम्मि तहेव । "जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 18 ॥ 1232. पावसुयपसंगेसु मोहट्ठाणेसु चेव य । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 19 ॥ 1233. सिद्धाइगुण-जोगेसु तेत्तीसासायणासु य । जे भिक्खू जयई निचं से न अच्छइ मंडले ॥ 20 ॥ 1234. II एएसु ठाणेसु जे भिक्खू जयई सयौं । खिप्पं से सव्वसंसारा विप्पमुच्चै पंडिए~ ॥ 21 ॥ त्ति बेमि ॥ ॥ चरणविहिअज्झयेणं समत्तं ॥ 31 ॥ 1. वीसाइ सू ला 1 zA0 / देग्वीसहिं सूदेग् सं 1 ॥ 2. "रूपम्-एकः, तेनाधिकाः, प्रक्रमात् सूत्रकृताध्ययनेभ्यो रूपाधिकाः, चतुर्विशतिरित्यर्थः, तेषु" इति पात्ती0| देघिए सुरे' सं 1 / देघिएसु देवेसु य पाटीपा0 ॥ 3. bhi0॥ pu0 / भिक्खू0 ॥ ला 1 ला 2 ॥ 4. पणवी pA0 ne0 / पणुवीसभा zA0 / पणवीसभा शापा0 / पणुवीसाए भादेग् सं 1 / "पणुवीस त्ति पञ्चविंशतो..., भावणाहिं ति भाव्यन्त इति भावनाः", सुब्व्यत्ययात् तासु", उद्देशेषु इत्युपलक्षणत्वाद् उद्देशनकालेषु दशादीना-दशाश्रुतस्कन्ध-कल्प-व्यवहाराणाम्" इति पाटी0 ॥ 5. देग्णासु zA0 ॥ 6. देग्साइणं सं 1 सं 2 विना, नवरं देग्सायणं ला 2 ॥ 7. bhi0॥ pu0| भिक्खू0॥ ला 2 / भिक्खू j0॥ ला 1 / 8. अनगारगुणेष्वित्यर्थः, सुन्ब्यत्ययोऽत्र ज्ञेयः ॥ 9. पगप्प सं 2 zA0 pA0 ne0 / "प्रकल्पः, स चेहाचाराङ्गमेव तस्मिन्" इति पाटी0 नेत्ती0॥ 10. "तुः समुच्चये" इति पाटी0 नेटी0 / य सं 1 ला 1 zA0 pA0 ne0॥ 11. je0 // pu0 / जे भिक्खू0॥ ला 2 / जे भिक्खू j0॥ ला 1 ॥ 12. देग्गेसु ला 1 ला 2 pu0॥ 13. क्खू0॥ ला 1 ला 2 pu0॥ 14. bhi0 // pu0 / भिक्खू0॥ ला 2 / भिक्खू ja0 ला 1 ॥ 15. इच्चेएसु सं 1 / इति तेतेसु सं 2 ॥ 16. देग्या। सो खिप्पं सव्व सं 1 ॥ 17. सो shaa0॥18. पंडिओ shaa0॥ 19. देग्णविही 31 ॥ सं 1 ॥ 20. देग्यणं 31 ॥ ला 1 ॥ Page #360 -------------------------------------------------------------------------- ________________ बत्तीसैमं पमायट्ठाणं अज्झयणं 1235. अचंतकालस्स समूलंगस्स सव्वस्स दुक्खस्स उ जो प्मोक्खो। तं भासओ मे पडिपुण्णचित्ता ! सुणेह एगंतहियं हियत्थं ॥ 1 ॥ 1236. नाणस्स सव्वस्स पंगासणाए अन्नाण-मोहस्स विव्ज्ञ्नाए। रागस्स दोसस्स य संखएणं एण्गंतसोक्खं समुवेइ मोक्खं ॥ 2 ॥ 1237. तस्सेस मग्गो गुरु-विद्धसेवा विवजणा बालजणस्स दूरा । सज्झायएगंतंनिसेवणा य सुंत्तत्थसंचिंतणया "धिती य ॥ 3 ॥ 1238. आहारमिच्छे मितैमसणिजं सहायमिच्छे niu~NaTThabuddhiM / निकेयमिच्छेन्ज विवेगजोग्गं समाहिकामे सैमणे तवस्सी ॥ 4 ॥ 1239. न वो लभेजा निउणं सहायं गुणाहियं वा गुंणतो समं वा । एको वि पावाई विवजयंती विहरेज कओण्मेसु असज्जमाणो ॥ 5 ॥ 1240. जहा य अंडप्पभवा बैलागा अंडं बलागप्पभवं जैहा y। एमेव मोहायतणं खु तण्हं मोहं च तण्हायतणं वयंति ॥ 6 ॥ 1241. रागो ये दोसो वि य कम्मबीयं कम्मं च मोहप्पभवं vaidNti। कम्मं च जाई-मरणस्स मूलं दुक्खं च जाई-मरणं वयंति ॥ 7 ॥ 10 1. देग्लयस्स सं 1 zA0 विना ॥ 2. जो उ मो शापा0 / जो पमुक्खो ला 1 ला 2 pu0॥ 3. पणचिंता cU0 पाटीपा0 ॥ 4. एगग्गहियं pA0 पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिस्स्त्त्ः॥ 5. सच्चस्स पाटीपा0 नेत्तीपा0॥ 6. पकास सं 1 ॥ 7. तेगंतसुक्खं सं 2 / एगंतसुक्खं सं 1 विना ॥ 8. मुक्खं ला 1 ला 2 pu0॥ 9. देग्तनिवेसणा पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ 10. "सूत्रत्वात् "सूत्रार्थसञ्चिन्तना" इति पात्ती0॥ 11. धिई सं 1 विना ॥ 12. मियमे सं 1 सं 2 विना॥ 13. निउणेह-बुद्धिं पाटीपा0 / निउणत्थब सं 2 pA0 ne0 shaa0||14. सवणे सं 2 ॥ 15. "वाशब्दः चेदर्थे" इति पाटी. नेत्ती0| य zA0 / या ला 1 ॥ 16. गुणा0 ॥ 5 ॥ pu0॥ 17. गुणभो सं 1 विना ॥ 18. एको सं 2 / इक्को ला 2 ne0 / एगो pA0 ॥ 19. देग्वाई अणायरंतो पाटीपा0 ॥ 20. कामेहि सं 1 ॥ 21. "बलाका-पक्षिविशेषः" इति पाटी0 ॥ 22. झेव्। एदेग् सं 1 ॥ 23, 25. ययणं सं 1 विना ॥ 24. "तण्डं ति तृष्णाम्" पाटी0 / "तृष्णाम्" नेत्ती0| तण्हा ne0 विना सर्वेष्वपि सूत्रादर्शेषु ॥ 26. वि ला 2 ॥ 27. वयंति सं 1 विना ॥ Page #361 -------------------------------------------------------------------------- ________________ 268 uttara'jjhayaNANi [su0 12421242. दुक्खं हयं जस्स न होइ मोहो मोहो हो जस्स न होइ त्न्न्हा। तण्हा हया जस्स न होइ लोहो लोहो हो जस्स न किण्च्ण्न्नाई॥8॥ . 1243. रागं च दोसं च तहेव मोहं उद्धत्तुकामेण smuuljaalN। je je उवाया पंडिवजियव्वा ते किर्तयिस्सामि अहाणुपुट्विं ॥ 9 ॥ 5 1244. रसा पंगामं नं निसेवियव्वा पायं रसा दित्तिकरा नराणं । दित्तं च कामा समभिवंति दुमं जहा सादुफलं वं पक्खी ॥ 10 ॥ 1245. जहा दवग्गी पौरिंधणे वणे समारुओ नोर्वसमं उवेइ । . एविंदियग्गी वि पंगामभोइणो न बंभचारिस्स हियाय कस्सई ॥ 11 ॥ 1246. विवित्तसेज्जासणजंतियाणं ओमौसणाणं दमींदियाणं । न रागसत्तू रिसेइ चित्तं पराइओ वाहिरिवोसहेहिं ॥ 12 ॥ 1247. जहा बिरालासहस्स मूले न मूसगाणं वसही पसत्था । एमेव इत्थीनिलयस्स मज्झे न बंभचारिस्स खमो निवासो ॥ 13 ॥ 1248. न रूव-लावण्ण-विलास-हासं न जंपियं इंगिय पेहियं वा। इत्थीण चित्तंसि निवेसइत्ता दटुं ववस्से समणे तवस्सी ॥ 14 ॥ 1249. अदंसणं चेव अपत्थणं च अचिंतणं चेव अकित्तणं च । इत्थीजणस्सारियाणजोग्गं हियं सया बंभचेरे रयाणं ॥ 15 ॥ 1250. कामं तु देवीहिं वि भूसियाहिं न चाइया खोभइतुं तिगुत्ता । तहा वि एगंतहियं ति नचा विवित्तवासो मुणिणं पसत्थो ॥ 16 ॥ 1. " किञ्चनानि-द्रव्याणि" इति पाटी0 नेटी । "पठ्यते च-यस्य न किञ्चन" इत्यनेन पाइयटीकायां पाठभेदसूचनम् ॥ 2. जे जे अवाया परिवजियव्वा पात्तीपा0॥ 3. "प्रतिपत्तव्याःअङ्गीकर्तव्याः " इति पात्ती0॥ 4. कित्तैस्सा सं 1 विना ॥ 5. पकामं सं 1 ॥ 6. न हि से sN1| न हुसेपा0॥ 7. दित्तक पात्तीपा0| 8."चेति भिन्नक्रमः" इति पाटी0 / "वेति भिन्नक्रमः" इति नेत्ती0॥ 9. नोपस स 1 ॥ 10. पकाम sN1॥ 11.बंभयारि सं 1 विना॥ 12. ओमासणाए दमि तथा ओमासणाईदमि इति पाठान्तरद्वयं पाइयटीकायाम् । मोमासणाईए दमि सं 1 / भोमासणाईय दमि सं 2 ॥ 13. धरसे' सं 1 ॥ 14. देग्वसहिस्स सं 2 ला 1 ॥ 15. देग्स्स मूले न सं 1 ॥ 16. बंभयारिदेग् सं 1 विना ॥ 17. "बिन्दुलोपाद् इङ्गितम्" इति पाटी0 नेत्ती0॥ 18. चित्तम्मि सं 1 ॥ 19. बंभवए ne0 zA0 pA0 पाटी0, मूलस्थः पाठः पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ 20. इउं सं 1 ला 1 विना, नवरं इयं ला 2 ॥ Page #362 -------------------------------------------------------------------------- ________________ 58] बत्तीसैमं पमायटाणं अज्झयणं 269 1251. मोक्खाभिकंखिस्स वि माणवस्स संसारभीरुस्स ठियस्स धम्मे । नेयारिसं दुत्तरमैत्थि लोए जहित्थिओ बाल्म्न्नोह्राओ॥17॥ 1252. एए य संगे समैक्कमित्ता सुहुत्तरा चेव भवंति सेसा । जहा महासागरमुत्तरित्ता नंदी भवे अवि गंगासमाणा ॥ 18 ॥ 1253. कामा[गिद्धिप्पभवं खु दुक्खं savvassa logassa sdevgss| 5 जं काइयं माणसियं च किंचि तस्संतगं गच्छइ वीयरागो ॥ 19 ॥ 1254. जहा व किंपागफला मणोरमा रसेण वण्णेण य भुजमाणा । ते खुद्दए जीविए~ पञ्चमाणी एओवमा कामगुणा विवागे ॥ 20 ॥ 1255. जे इंदियाणं विसया मणुन्ना न तेसु भावं "निसिरे कयाइ । न यामणुन्नेसु मणं पि कुजा समाहिकामे समणे तवस्सी ॥ 21 ॥ 10 1256. चक्खुस्स रूवं गैहणं वयंति तं रागहेउं तु म्न्नुन्न्माहु। तं दोसहेउं अमणुन्नमाहु, समो उ जो तेसु स वीय्रागो॥22॥ 1257. स्वस्स चक्खं गहणं वयंति, चक्खुस्स रूवं गहणं vyNti। रागस्स हेउं समणुन्नमाहु, दोसस्स हेडं अमणुन्नमाहु ॥ 23 ॥ 1258. रूवेसु जो गेहिमुवेइ तिव्वं अकालियं पावै से विन्नास्ण्। रागाउरे से जैह वा पयंगे औलोगलोले समुवेइ मैचुं ॥ 24 ॥ 1. कंखस्स सं 2 shaapaa0॥ 2. व सं 1 सं 2 / उ zA0 ॥ 3. न तारिसं ला 1 ला 2 pu0 ne0॥ 4. मस्थि मण्णं जसं 1 / मस्थि लोते सं 2 ॥ 5. सूत्त सं 1 शापा0 / सुदुत्त shaa0॥ 6. नई सं 1 विना ॥ 7. देग्णुगेहिप्प सं 2 ॥ 8. "यथा वेति यथैव" इति पाटी0 / जहा य ला 1 pA0 ne0 zA0 / जहा इ pu0॥ 9. "तानि...क्षुद्रकं सोपक्रममित्यर्थस्तस्मिन् जीविते आयुषि पच्यमानानि" इति पाटी0 / "तानि...खुद्दए त्ति आर्षत्वात् क्षोदयन्ति...जीवितं पच्यमानानि" इति नेत्ती। ते जीवियं खुंदति पञ्चमाणे पाटीपा0 ॥ 10. जीविय सं 2 विना ॥ 11. देग्णा तओव सं 1 सं 2 ॥ 12. "निसृजेत्-कुर्यात्" इति पाटी0 नेटी0 ॥ 13. "गृह्यतेऽनेनेति ग्रहणम् , कोऽर्थः ? आक्षेपकम्" इति पाटी0 नेटी0 ॥ 14. य सं 1 विना ॥ 15. उ त मणुदेग् पाटीपा0 / उ ति मणु सं 1 ॥ 16. uta'maNu पात्तीपा0॥ 17. जो गिद्धिमु सं 1 zA0 विना ॥ 18. से किलेसं पाटीपा0 ॥ 19. "यथा वा इति वाशब्दस्यैवकारार्थत्वाद् यथैव" इति पाटी0 नेटी0 ॥ 20. भालोयलो' सं 1 ला 2 विना, नवरं मालोगलोलो सं 1 ॥ 21. मत्तुं सं 2 ला 1 ला 2 ॥ Page #363 -------------------------------------------------------------------------- ________________ 270 5 uttara'jjhayaNANi [su0 1259 - 1259. जे यावि दोसं समुवेइ तिव्वं तस्सि खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥ 25 ॥ 1260. एगंतरत्तो रुइरंसि रूवे अंतालिसे से कुणई posN। dukkhassa संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरांगे ॥ 26 ॥ 1261. रूवाणुंगासाणुगए य जीवे चराचरे हिंसइ न्नेग्रूवे। चित्तेहिं ते परितावेइ बाले पीलेइ अत्तद्वगुरू किलिट्टे ॥ 27 ॥ 1262. सेवाणुवाए ण परिग्गहेण उप्पायणे rkkhnn-snnioge। vae vioge ya कहिं सुहं से संभोगकाले य अतित्तिलाभे 1 ॥ 28 ॥ 1263. रूवे अतिते य परिग्गहम्मि सत्तोवसत्तो न उवेइ तुढेइ । अतुट्ठिदोसेण दुही परस्स lobhA~vile आययई अदत्तं ॥ 29 ॥ 1264. तण्हाभिभूयस्स अदत्तहारिणो रूवे अंतित्तस्स परिग्गहे y। मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥ 30 ॥ 1265. मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो रूवे अतित्तो दुहिओ अणिस्सो ॥ 31 ॥ 1. समुति सं 1 पाटी0, तथा च पाटी0-" समुवेति त्ति वचनव्यत्ययात् समुपैति" / एवमग्रे 38-51-64-77-90 गाथागत 'समुवेइ' पाठस्थाने 'समुवेंति' इति पाइयटीकासम्मतः पाठो ज्ञेयः ॥ 2. " तीव्राम्" इति नेत्ती0| निचं इति पाटी0सम्मतः पाठः, सव्वं इति पाटीपा0; एवमग्रेऽपि 38-51-64-77-90 गाथागत 'तिव्वं' पाठस्थाने 'निच्चं' इति पाटी0 सम्मतः पाठः, 'सव्वं' इति च पाटी निर्दिष्टपाठभेदो ज्ञ्येय्ः॥ 3. तंसि क्खणे सं 1 विना ॥ 4. से उववेइ सं 1, एवं 38-51-64-77-90 गाथासु ॥ 5. अवरुज्झई shaa0॥ 6. ज्झए सं 1 सं 2 ॥ 7. प्रत्ते shaa0॥ 8. "अतालिसि त्ति मागधदेशीभाषया अतादृशे-अन्यादृशे, तथाच तल्लक्षणम्-'र-शयोर्ल-सौ माग्धिकायाम्'|" इति पाटी0 ॥ 9. विरागो ला 1 ला 2 zA0 ॥ 10. देग्णुवायाणु पाटीपा0 ॥ 11. रूवाणुरागेण परिदेग् पाटीपा0 नेत्तीपा*॥ 12. "ण इति पूरणे" इति नेटी0, एवं 41-54-67-80-93 गाथास्वपि भावनीयम् ॥ 13. कहं सं 2 pA0 zA0 ॥ 14. अतित्तला सं 1 ला 1 ne0 विना पाटी0 च, अतित्ति इति पाटीपा0, एवं 41-54-67-80-93 गाथास्वपि भावनीयम् ॥ 15. देग्ग्गहे य स शापा0 पाटी0 ॥ 16. तुट्ठी सं 1 ॥ 17. भाइले सं 2 ॥ 18. भायतती सं 1 / आइयई सं 2 ॥ 19. भइत्त सं 2 ॥ 20. समाइयंतो रूवे ऐत्तो सं 2 ॥ Page #364 -------------------------------------------------------------------------- ________________ 73] बत्तीसैमं पमायट्ठाणं अज्झयणं 271 1266. रूवाणुरत्तस्स नरस्स एवं कत्तो सुहं होज कयाइ किंचि 1 / तत्थोवभोगे वि किलेसदुक्खं निव्वत्तए जस्स कए णे दुक्खं ॥ 32 ॥ 1267. एमेव रूवम्मि गओ पओसं उवेइ दुक्खोघ्प्र्ण्प्राओ। पदुट्ठचित्तो य~ चिणाइ कम्मं जं से पुणो होइ दुहं विवागे ॥ 33 ॥ 1268. रूवे विरत्तो मणुओ विसोगो एएण ढुक्खोघपरंपरेण । न लिप्पई भवमज्झे वि संतो जलेण वा पुक्खरिणीपलासं ॥ 34 ॥ 1269. सोयस्स सदं गहणं वयंति तं रागहेउं तु म्न्नुन्न्माहु। तं दोसहेउं अमणुन्नमाहु समो य जो तेसु स वीयरागो ॥ 35 ॥ 1270. सदस्स सोयं गहणं वयंति", सोयस्स सदं गहणं vyNti। रागस्स हेउं समणुन्नमाहु, दोसस्स हेउं अमणुन्नमाहु ॥ 36 ॥ 10 1271. "सद्देसु जो गेहिमुवेइ तिव्वं अंकालियं पावै से विन्नास्ण्। रागाउरे हरिणमिए" व्व मुद्धे सद्दे अंतिते समुवेइ मधु ॥ 37 ॥ 1272. जे योवि दोस सैमुवेइ तिव्वं तस्सि खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू न किंचि सदं अवरज्झई से ॥ 38 ॥ 1273. एगंतरत्तो रुइरंसि सद्दे अंतालिसे से कई posN। dukkhassa संपीलमुवेइ बाले न लिप्पई तेण मुणी विरौंगे ॥ 39 ॥ 1. `त्तईसं 1 विना॥ 2. "ण इति वाक्यालङ्कारे" इति पाटी0 नेटी0 ॥ 3. रूवंसि सं 1 ॥ 4,8. दुक्खोहप सं 1 विना ॥ 5. रातो सं 2 ॥ 6. पउह सं 1 ॥ 7. इ ला 2 ॥ 9. लिप्पए ला 2 pu0 shaa0॥ 10. उझे वसंतो सं 1 ॥ 11. "जलेनेव, वाशब्दस्योपमार्थत्वात् , पुष्करिणीपलासं-पद्मपत्रम्" इति पाटी0 नेटी0 ॥ 12. पोक्खदेग् zA0 / पुक्खरणी सं 1 ॥ 13. वयंती रागस्स हेडं समणुन्नमाहु । दोसस्स हेडं अमणुन सं 2 ॥ 14.देग्ति तं रागहेडं तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु समो अ जो तेसु स वीयरागो ॥ 36 ॥ paa0॥ 15. स्स he0 दोस0 ॥ 36 ॥ ला 1 / स्स हेउं0 ॥ 36 ॥ pu0| स्स हेउं s0॥36 ॥ ला 2 ॥ 16. सहस्स सं 2 shaapaa0॥ 17. जो गिद्धिमुला 1 ला 2 pu0 ne0॥ 18. अका। रागा ला 1 ॥ 19. देग्मिए व ला 1 ला 2 / मिगे व zA0 / मिउ व्व pA0 / "हरिणमृगः-हरिणपशुः" इति नेटी0 ॥ 20. ऐत्ते सं 2 ॥ 21. मञ्चू सं 1 / मत्तुं सं 2 ला 1 ला 2 ॥ 22. yA0 त्ण्सि0| दुइंत0 न किंदेग् ला 1 ॥ 23. समु0 न किंदेग् ला 2 pu0॥ 24. तंसी खदेग् सं 2 / तंसि क्खणे pA0 ne0 shaa0॥ 25. अवरुज्झ zA0 ॥ 26. रत्ते pA0 zA0 ॥ 27. ma0 // 39 // ला 1 / अयालिसे se0 ॥ 39 ॥ ला 2 ॥ 28. se0 ॥ 39 // pu0|| 29. विरागो ne0 shaa0| वीयरागे सं 1 ॥ Page #365 -------------------------------------------------------------------------- ________________ 272 5 uttara'jjhayaNANi [su0 19741274. सद्दाणुगासाणुगए य जीवे' चराचरे हिंसइ न्नेग्रूवे। चित्तेहिं ते परितावेइ बाले पीलेइ अत्तगुरू किलिट्टे ॥ 40 ॥ 1275. सदाणुवाए ण परिग्गहेण उप्पायणे rkkhnn-snnioge। ____ vae vioge ya कहिं सुहं से संभोगकाले य अतित्तिलामे ? ॥ 41 ॥ 1276. सद्दे अतित्ते य परिग्गहम्मि सत्तोवसत्तो न उवेइ तुहि~ / अतुट्टिदोसेण दुही परस्स लोमांविले आययई अदत्तं ॥ 42 ॥ 1277. तुण्हाभिभूयस्स अदत्तहारिणो सद्दे अंतित्तस्स परिग्गहे य । मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥ 43 ॥ 1278. मोसस्से पच्छा य पुरत्थओ य पओगकाले ये दुही दुरंते । एवं अदत्ताणि समाययंतो सद्दे अतित्तो दुहिओ अणिस्सो ॥ 44 ॥ 1279. सद्दाणुरतस्स नरस्स एण्वं कत्तो सुहं होज कैंयाइ किंचि 1 / ___ तत्थोवभोगे वि किलेसदुक्खं निव्वत्तए जस्स कए ण दुक्खं ॥ 45 ॥ 1280. एमेव सद्दम्मि गओ पओस उवेइ दुक्खोघ्प्र्ण्प्राओ। पदुद्दचित्तो य चिणाइ कम्मं जं से पुणो होइ दुहं विवागे ॥ 46 ॥ 1281. सद्दे विरत्तो मैंणुओ विसोगो एएण दुक्खोघपरंपरेण । न लिपपई भवमझेवि संतो जलेण वा पुंक्खरिणीपलासं ॥ 47 ॥ 15 1. जीवे0 ॥ 40 ॥ ला 2 / जीवे चरा0 ॥ 40 ॥ ला 1 / जीवे चराचरे0 ॥ 40 ॥ pu0॥ 2.50 // 41 // ला 2 ॥ 3. उप्पा0 ॥ 41 ॥ ला 1 / उप्पायणे ॥ 41 ॥ pu0॥ 4. कहं सं 2 विना ॥ 5. भइत्ते सं 2 ॥ 6. परि0 ॥ 42 ॥ ला 2 pu0 / परिग्गहे यस shaapaa0॥ 7. सत्तो0 ॥ 42 ॥ ला 1 ॥ 8. लोभातिले आइयई सं 2 ॥ 9. ऐत्तसं 2 ॥ 10.10 ॥ 43 // ला 2 ॥ 11. माया0॥ 43 ॥ lA1 / मायामुसं0 ॥ 43 ॥ pu0 ॥ 12. ssa0 pao0 एवं a0 सद्दे a0 ॥ 44 ॥ ला 1 ॥ 13. पुर0 सद्दे a0 ॥ 44 ॥ ला 2 pu0 ॥ 14. वि सं 1 सं 2 ॥ 15. समाइयं सं 2 ॥ 16. ऐत्तो सं 2 ॥ 17. ssa0 ॥ 45 // ला 2 ॥ 18. तेवं सं 2 ॥ 19. कत्तो0 ॥ 45 ॥ ला 1 pu0 ॥ 20. कया वि sN1॥ 21. देग्त्तई pA0 ne0 shaa0॥ 22. u0||46|| ला 2 / उवेइ0 ॥ 46 ॥ ला 1 pu0॥ 23, 26. दुक्खोहप सं 1विना ॥ 24. म्न्नु0॥47॥ ला 2 ॥ 25. ण ॥47॥'ला 1 pu0॥ 27. लिप्पए shaa0॥ 28. ज्झे वसंतो सं 1 ॥ 29. पोक्खदेग्शा0 / पुक्खरणी sN॥ Page #366 -------------------------------------------------------------------------- ________________ 89] 273 बत्तीसैमं पमायट्ठाणं अन्झयणं 1282. घाणस्स गंधं गहणं वयंति तं रागहेउं तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु समो य जो तेसु स वीयरागो ॥ 48 ॥ 1283. गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । रागस हेउं समणुन्नमाहु, दोसस्स हेडं अमणुन्नमाहु ॥ 49 ॥ 1284. गंधेरौ~ जो गेहिमुवेइ तिव्वं अकालियं पावै से विणासं । रागाउरे ओसहिगंधगिद्धे सप्पे बिलाओ विव निक्खमंते ॥ 50 ॥ 1285. जे यावि "दोसं समुवेइ तिव्वं तस्सिं खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू न किंचि "गंधं a~varajjhaI से ॥ 51 ॥ 1286. एगंतरत्तो रुइरंसि गंधे अंतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले न लिप्पई तेण मुणी विरोंगे ॥ 52 ॥ 1287, गंधाणुगासाणुगए ये जीवे चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परितावेइ बाले पीलेइ अत्तद्वगुरू किलिटे ॥ 53 ॥ 1288. गंधाणुवाए ण परिग्गहेण उप्पायणे rkkhnn-snnioge। vae vioge ya केहिं सुहं से संभोगकाले य अतित्तिलाभे 1 ॥ 54 ॥ 1289. गंधे अंतिते य परिग्गहम्मि सत्तोवसत्तो न उवेइ तुढेइ । अतुढिदोसेण दुही परस्स लोभौविले आययई अदत्तं ॥ 55 ॥ 10 1. राग्0॥48॥ ला 1 ॥ 2. समणु सं 1 सं 2 ने। u0॥48॥ ला 2 pu0॥ 3. नास्तीदं वृत्तं pu0 प्र्तौ॥ 4.देग् ति तं रागहेडं तु मणुन्नमाहु । तं दोसहेडं अमणुनमाहु समो म जो तेस स वीयरागो ॥ 19 ॥ paa0॥ 5. ss0||49|| ला 2 / स्स he0॥49॥ ला 1 ॥ 6. गंधस्स सं 2 ला 1 ला 2 pu0 ॥ 7. जो गिद्धिमु सं 1 ला 1 ने। जो गिद्धि0 / रागा ला 2 / जो गिद्धिमु0 / रागा pu0॥ 8. भ्का0| रागा ला 1 ॥ 9. मोसहगंदेग् shaa0॥ 10. यावि0 न किंचि ला 2 ॥ 11. do0 त्ण्सि0| duI0 न किंचि ला 1 / दोसं. न किंचि pu0॥ 12. तंसी खदेग् सं 2 / तंसि क्खणे pA0 ne0 shaa0॥ 13. गंधो ne0॥ 14. अवरुज्झदेग् saM2 shaa0॥ 15. रत्ते shaa0॥ 16. अयालि0॥52॥ ला 1 ला 2 ॥ 17. se0॥52|| pu0|| 18. विरागो zA0 / वीयरामो saM1 सं 2 ॥ 19. ya0 ॥ 53 // ला 2 pu0 / य जीवे च्रा0॥ 53 ॥ ला 1 ॥ 20.50 ॥ 54 // ला 2 ॥ 21. उप्पा0 ॥ 54 ॥ ला 1 pu0 ॥ 22. कहं saM2 विना ॥ 23. भइत्ते सं 2 ॥ 24. pri0॥ 55 // ला 2 pu0॥ 25. सत्तो0 ॥ 55 ॥ ला 1 ॥ 26. लोभाइले सं 1 सं 2 ॥ 27. आइयई सं 2 ॥ Page #367 -------------------------------------------------------------------------- ________________ 274 उत्तरौज्झयणाणि [su0 12901290. तण्हाभिभूयस्स अदत्तहारिणो गंधे अतित्तस्स परिग्गहे य । . मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥ 56 ॥ 1291. मोसस्स पच्छा ये पुरत्थओ य पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो गंधे अतित्तो दुहिओ अणिस्सो ॥ 57 ॥ 1292. गंधाणुरत्तस्सं नरस्सं एवं कत्तो सुहं होज कयाइ किंचि ? / / तत्थोवभोगे वि किलेसदुक्खं निवत्तए जस्स कए ण दुक्खं ॥ 58 ॥ 1293. एमेव गंधम्मि गओ पंओसं उवेई दुक्खोघ्प्र्ण्प्राओ। पदुद्दचित्तो य चिणाइ कम्मं जं से पुणो होइ दुहं विवागे ॥ 59 ॥ 1294. गंधे विरत्तो" मणुओ विसोगो एएण दुक्खोघपरंपरेण । न लिप्पई भवमझे वि संतो जलेण वा पुंक्खरिणीपलासं ॥ 60 ॥ 1295. जिब्भीर रसं गहणं वयंति तं रौंगहे तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु समो य जो तेसु स वीयरागो ॥ 61 ॥ 1296. रसस्स "जिब्भं गहणं वयंति", जिब्भाएं रसं गहणं वयंति । रागस्सइ हेउं समणुन्नमाहु~, दोसस्स हेउं अमणुन्नमाहु ॥ 62 ॥ 1297. रैसेसु जो गेहिमुवेइ तिव्वं अकालियं पावै से विणासं । ___ रागाउरे बडिसविभिन्नकाए मच्छे जहा आमिसभोगगिद्धे ॥ 63 ॥ 15 1. ऐत्त सं 2 ॥ 2. देग्स्स0 ॥ 56 ॥ ला 2 pu0॥ 3. माया0 ॥ 56 ॥ ला 1 ॥ 4. देग्स्स. गंधे अदेग् ला 1 ला 2 ॥ 5. य. गंधे अदेग् pu0॥ 6. समाइयं सं 2 ॥ 7. अणिग्गहो ला 2 ॥ 8. देग्स्स0 ॥ 58 ॥ ला 2 ॥ 9. ssa0 ॥ 58 // pu0 // 10. कत्तो. ॥ 58 ॥ ला 1 ॥ 11. देग्त्तई सं 2 pA0 shaa0॥ 12. pao0 // 59 // ला 2 ॥ 13. i0 ॥ 59 // ला 1 pu0॥ 14,17. दुक्खोहप सं 1 सं 2 विना ॥ 15. देग्त्तो0 ॥ 6 ॥ ला 2 pu0॥ 16. देग्ण ॥ 60 ॥ ला 1 ॥ 18. उझे वसंतो सं 1 ॥ 19. पोक्खदेग् zA0 / पुक्खरणी सं 1 ॥ 20. जीहाते सं 2 / जीहाए ला 1 ला 2 पु. शापा0 ॥ 21. राग0 ॥ 61 ॥ ला 2 pu0 ॥ 22. उं समणु सं 1 सं 2 ne0 / देगु sa0 ॥ 61 ॥ ला 1 ॥ 23. जीहं pA0 शापा0 ॥ 24. देग्ति तं रागहेउं तु मणुनमाहु तं दोसहेउं अमणुन्नमाहु समो अ जो तेसु स वीयरागो ॥ 62 ॥ pA0 ॥ 25. जीहाए शापा0 ॥ 26. देग्स्स0 ॥ 62 ॥ ला 1 ला 2 pu0॥ 27. हु, तं दोसहेउं सं 1 ॥ 28. रसस्स सं 1 सं 2 ला 2 pu0 ne0 ॥ 29. जो गिद्धिमु सं 1 ला 1 ने। जो गिद्धि0| रागाला 2 pu0॥ 30. अका0| रागा ला 1 ॥ 31. नदेहे म' ला 1 ॥ Page #368 -------------------------------------------------------------------------- ________________ 1305 ] बत्तीस पमायाणं अज्झयणं 1298. 'जे यावि दोसं समुवेइ तिव्वं तैसि खणे से उ उवेइ दुक्खं । दुर्द्दतदोसेण सएण जंतू रसं न किंची अवरज्झई से ॥ 64 ॥ 1299. एगंतरतो रुइरे रसम्मि अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले न लिप्पई तेण मुणी विरांगे ॥ 65 ॥ 1300. रसाणुगासाणुगए ये जीवे चराचरे हिंसइ गरूवे । चित्तेर्हि ते परितावेइ बाले पीलेइ अत्तट्टगुरु किलिट्ठे ॥ 66 ॥ 1301. रसाणुवाए र्ण परिग्रहेण उप्पायणे रक्खण-सन्निओगे । वए विओगे य कैहिं सुहं से संभोगकाले य अतित्तिलाभे ? ॥ 67 ॥ 1302. रसे अतित्ते" य परिग्र्गेहम्मि सत्तोवसत्तो न उवेइ तुट्ठि । अतुट्ठदोसेण दुही परस्स लोभाविले ययई अदत्तं ॥ 68 ॥ 1303. तण्डाभिभूयस्स अदत्तहारिणो रसे अतित्तस्सं परिग्गहे य । मायामुखं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चाई से ॥ 69 ॥ 1304. मोसस्सैं पच्छा य पुरत्थओ य पओगकाले यदुही दुरंते । एवं अदत्ताणि समाययंतो रसे अतित्तो दुहिओ अणिस्सो ॥ 70 ॥ 1305. रसाणुरत्तस्यै नरस्स एवं कैतो सुहं होज्ज कयाइ किंचि ? | तत्थोवभोगे वि किलेसदुक्खं निव्वत्तइए जस्स कर ण दुक्खं ॥ 71 ॥ 1. जे आवि do0 न किंचि रसं भव' ला 1 / जे यावि0 रसं न ला 2 pu0 ॥ 2. तंत्री ख' सं 2 | सिक्खणे pA0 ne0 zA0 ॥ 3. 'तू रसो न सं 2 | 'तू न किंचि रसं अव सं 1 ला 1 pA0 शा 0 ॥ 4. अवरुज्झ zA0 ॥ 5. रत्ते रुइरं रदेग् सं 1 / rate ruirammi rase adeg pA0 / 'ratte ruiraMsi rase adeg zA0 // 6. अयालि0 ॥ 65 ॥ ला 1 ला 2 / 7. se0 ॥ 65 // 0 // 8. विरागो ne0 zA0 / वीयरागो सं 1 ॥ 9. ya0 ॥ 66 // ला 2 pu0 ॥ 10. 'चरे0 ॥ 66 ॥ ला 1 ॥ 11.80 ॥ 67 // ला 1 ला 2 pu0 ॥ 12. कहं सं 2 गहे य स शापा0 ॥ अतित्तस्स0 ॥ 69 ॥ sa0 रसे अति ला ssa0 ॥ 71 ॥ ला 2 विना ॥ 13. ते अ परि0 ॥ 68 ॥ ला 1 ला 2 pu0 ॥ 14. 15. लोभाइले सं 1 सं 2 ॥ 16. आइयै सं 2 ॥ 17. तण्हा0 रसे ला 1 ला 2 ॥ 18. अत्त सं 2 ॥ 19. रुप0 ॥ 69 ॥ 50 ॥ 20 1 ला 2 ॥ 21. पुर0 रसे अति pu0 ॥ 22. समाइयं saM2 ॥ 23. pu0 // 24. कत्तो0 ॥ 71 ॥ ला 1 ॥ 25. I सं 1 सं 2 ne0 विना ॥ 275 ts 10 15 Page #369 -------------------------------------------------------------------------- ________________ 276 uttara'jjhayaNANi [su013061306. एमेव रसम्मि गओ पंओसं उवेई दुक्खोघपरंपराओ । पदुट्ठचित्तो य चिणाइ कम्मं जं से पुणो होइ दुहं विवागे॥72॥ 1307. रसे विरत्तो मणुओ विसोगो एएणे दुक्खोघपरंपरेण । न लिप्पई भवमझे वि संतो जलेण वा पुक्खरिणीपलासं ॥ 73 ॥ 5 1308, कायस्स फासं गहणं वयंति तं रींगहे" तु मणुन्नमाहु । तं दोसहेउं अमणुन्नमाहु समो य जो तेसु स वीयरागो ॥ 74 ॥ 1309. फासस्स कायं गहणं वयंति" कायस्स फासं गहणं वयंति" / rA~gassa हेउं समणुन्नमाहु दोसस्स हेउं अमणुन्नमाहु ॥ 75 ॥ 10 1310. फओण्सेसु जो गेहिमुवेई तिव्वं अंकालियं पावै से विणासं । रागाउरे सीयजलावसन्ने गौहग्गहीए महिसे व रन्ने ॥ 76 ॥ 1311. जे" यावि दोसं समुवेइ तिव्वं तस्सि खणे से उ उवेइ दुक्खं । दुइंतदोसेण सैंएण जंतू न किंचि फासं a~varajjhaI से ॥ 77 ॥ 1312. एगंतरत्तो रुइरंसि फासे a~tAlise" से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले न लिप्पई तेण मुणी विरोंगे ॥ 78 ॥ 15 1313. फासाणुगासाणुगए~ य जीवे चराचैरे हिंसइ णेगरूवे । चित्तेहिं ते परितावेइ बाले पीलेइ अत्तगुरू किलिटे ॥ 79 ॥ 1.50 ॥ 72 // ला 2 ॥ 2. i0 ॥ 72 // ला 1 pu0 ॥ 3, 6. दुक्खोहप सं 1 सं 2 विना ॥ 4. देग्तो0 ॥ 73 ॥ ला 2 pu0 ॥ 5. देग्ण0 ॥ 73 ॥ ला 1 ॥ 7. झे वसंतो सं 1 ॥ 8. पोक्खशा0 / पुक्खरणी सं 1 ॥ 9. देग्ति0 ॥ 74 ॥ ला 2 ॥ 10. राग0 ॥ 74 ॥ ला 1 pu0॥ 11. उं समणु सं 1 सं 2 ne0 ॥ 12. देग्ति तं रागहेउं समणुममाहु । तं दोसहेउं अमणुन्नमाहु समो अ जो तेसु स वीयरागो ॥ 75 ॥ pA0 ॥ 13. ति। तं रागहेडं समणुन्नमाहु तं दोसहेउं अमणुन्नमाहु ॥ 75 ॥ सं 1 सं 2 / देग्ति । तं राग0 तं do0 ॥ 5 ॥ ला 1 ॥ 14. रागस्स0 ॥ 75 ॥ ला 2 pu0॥ 15. फासस्स सं 1 सं 2 ला 2 pu0 ne0 ॥ 16. जो गिद्धिमु सं 1 ला 1 pu0 / जो gi0 / गगा ला 2 ॥ 17. i0| रागा pu0॥ 15. akA0 / रागा0 ला 1 ॥ 19. गाहग्गिहीए सं 2 pu0 ॥ 20. "महिष इवारण्ये" इति पाटी0 / महिसे विवन्ने zA0 ॥ 21.जे yA0 न किंचि ला 2 ॥ 22. do0 न किंचि ला 1 pu0 ॥ 23. तंसी खदेग् से 2 / तंसि क्खणे सं 1 सं 2 विना ॥ 24. सतेण सं 2 ॥ 25. अवरुज्झ shaa0॥ 26. रत्ते zA0 ॥ 27. अयालि0 ॥ 78 ॥ ला 1 ला 2 ॥ 28. से. ॥ 78 ॥ pu0 ॥ 29. विरागो zA0 / वीयरागो सं 1 ॥ 30. गासा0 ॥ 79 ॥ ला 2 ॥ 31. देगे0॥79॥ pu0॥32. cre0||79|| ला 1 ॥ Page #370 -------------------------------------------------------------------------- ________________ 21] 277 बत्तीसैमं पमायट्ठाणं अज्झयणं 1314. फासाणुवाएं ण परिग्गहेण उप्पायणे र्क्स्स्न्न्-स्न्निओगे। वए विओगे य कैहिं सुहं से संभोगकाले य अतित्तिलाभे 1 ॥ 8 ॥ 1315. फासे अतिते य परिग्गहम्मि संतोवसत्तो न उवेइ तुहि~ / अतुट्टिदोसेण दुही परस्स लोभाविले आययई अदत्तं ॥ 81 ॥ 1316. तण्हाभिर्भूयस्स अदत्तहारिणो फासे अतित्तस्सं परिग्गहे y। 5 मायामुसं वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥ 82 ॥ 1317. मोसस्स पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो फासे अंतित्तो दुहिओ अणिस्सो ॥ 83 ॥ 1318. फासाणुरत्तस्स नरस्स एवं कत्तो सुहं होज कैंयाइ किंचि 1 / तत्थोवभोगे वि किलेसदुक्खं निव्वत्तए जस्स कए ण दुक्खं । / 84 ॥ 10 1319. एमेव फासम्मि गओ पइओसं उवेई दुक्खोघ्प्र्ण्प्राओ। पदुद्दचित्तो य चिणाइ कम्मं जं से पुणो होइ दुहं विवागे ॥ 85 ॥ 1320. फासे विरत्तो" मणुओ" विसोगो एएन्न् दुक्खोघपरंपरेण । न लिप्पई भवमझे वि संतो जलेण वा पुंक्खरिणीपलासं ॥ 86 ॥ 1321. मैंणस्स भावं गहणं वयंति" तं रागहे तु म्न्नुन्न्माहु। 15 / तं दोसहेउं अमणुन्नमाहु समो य जो तेसु स वीय्रागो॥87॥ 1. देगे0 ॥ 80 ॥ ला 2 / देगे ण परि0 ॥ 80 ॥ pu0॥ 2. उप्पा0 ॥ 8 ॥ ला 1 ॥ 3. कहं सं 1 सं 2 विना ॥ 4. परि0 ॥ 81 ॥ ला 2 pu0 / परिग्गहे य स शापा0 ॥ 5. सत्तो0 ॥ 81 ॥ ला 1 ॥ 6. लोभाइले सं 1 सं 2 ॥ 7. भूयः फासे अतित्तस्स0 ॥ 82 ॥ ला 2 / भूय0 फासे bhadeg lA 1 ॥ 8. degss0||82|| pu0|| 9. maayaa0|| 82 // lA 1 // 10. degssa0 फासे अदेग् ला 1 ला 2 pu0॥ 11, 16. तेवं सं 2 ॥ 12. समाइयंदेग् सं 2 ne0 ॥ 13. ऐत्तो सं 2 ॥ 14. degss0|| 84 // lA 2 // 15. degssa0 // 84 // pu0 // 17. katto0 // 84 // lA 1 // 18. कयावि सं 1 ॥ 19. देग्त्तई सं 1 सं 2 विना ॥ 20.10 ॥ 85 // ला 2 ॥ 21. i0॥ 85 // ला 1 pu0॥ 22, 27. दुक्खोहप सं 1 विना ॥ 23. देग्त्तो0 ॥ 86 ॥ ला 2 ॥ 24. देगो0 ॥ 86 ॥ pu0॥ 25. तेतेण सं 2 ॥ 26. देग्न्न्.॥86॥ ला 1 ॥ 28. ज्झे वसंतो सं 1 ॥ 29. पोक्ख zA0 / पुक्खरणी सं 1 ॥ 30. भावस्स मणं गह सं 1 / भावस्स माणं गहणं वयंति माणस्स भावं गहणं वयंति । रागस्स हेउं समणुन्नमाहु तं दोसहेडं अम्न्नुन्माहु। समो य जो तेसु स वीयरागो ॥ 87 ॥ सं 2 ॥ 31. देग्ति रागस्स0 ॥ 87 ॥ ला 1 / ति तं राग0 ॥ 87 ॥ pu0॥ 32. he0 // 87 // ला 2 / हेउं समणु सं 1 ne0॥ Page #371 -------------------------------------------------------------------------- ________________ 278 उत्तरौज्झयणाणि [su0 13221322. मणस्स भावं गहणं वयंति भावस्स मणं गहणं vyNti। रागस हेउं समणुन्नमाहु दोसस्स हेउं अमणुन्नमाहु ॥ 88 ॥ 1323. भविसु जो गेहिमुवेइ तिव्वं अकालियं पावै से विणासं । रागाउरे कामगुणेसु गिद्धे करेणुमग्गाऽवहिए गए वा ॥ 89 ॥ . 1324. जे यावि दोसं समुवेइ तिव्वं तस्सि खणे से उ उवेइ दुक्खं । दुदंतदोसेण संएण जंतू न किंचि भावं अवरज्झई से ॥ 90 ॥ 1325. एगंतरत्तो रुइरंसि भावे अंतालिसे" से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले न लिप्पई तेण मुणी virA~ge ॥ 91 ॥ 1326. भावाणुगासाणुगए~ य जीवे चराचरे हिंसइ णेगरूवे । चित्तेहिं ते परितावेइ बाले पीलेइ अत्तद्वगुरू किलिटे ॥ 92 ॥ 1327. भावाणुवाए ण परिग्गहेण उप्पायणे rkkhnn-snnioge। vae vioge ya कएण्हिं सुहं से संभोगकाले य अतित्तिलाभे 1 ॥ 93 ॥ 1328. भावे अतिते य परिग्गहम्मि सत्तोवसत्तो न उवेइ तुढेइ । अतुट्टिदोसेण दुही परस्स लोभीविले औययई अदत्तं ॥ 94 ॥ 15 1329. तण्हाभिभूयस्स अदत्तहारिणो भावे अतित्तस्से परिग्गहे य । mA~yAmusaM वड्ढइ लोभदोसा तत्थावि दुक्खा न विमुच्चई से ॥ 95 ॥ 10 1. भावस्स मणं गहदेग् सं 1 सं 2 विना ॥ 2. देग्ति मणस्स भावं गह ला 1 ला 2 pu0 ने. zA0 / देग्ति तं रागहेउं तु म्न्नुन्न्माहु। तं दोसहेडं अमणुन्नमाहु समो अ जो तेसु स वीयरागो ॥ 88 ॥ paa0॥ 3. देग्ति । तं रागहेडं समणुण्णमाहु दोसस्स हेडं अमणुन्नमाहु ॥ 88 ॥ sN1॥ 4. ss0||88|| ला 1 ला 2 pu0॥ 5. भावस्स जो गिद्धि। रागा ला 1 ला 2 pu0 / मणेण जो गिद्धिमु सं 1 ne0॥ 6. ए व नागे ला 1 ला 2 pu0 paa0॥ 7. दोसं0 न किंचि ला 1 ला 2 pu0॥ 8. सतेण सं 2 ॥ 9. अवरुज्झ शा ॥ 10. रत्ते shaa0॥ 11. अयालि0॥91॥ ला 1 ला 2 / अतारिसे सं 1 ॥ 12. देग्से.॥91 ॥ pu0 ॥ 13. विरागो zA0 ne0 / वीयरागो सं 1 सं 2 ॥ 14. देगे 0 ॥ 92 ॥ ला 2 pu0 ॥ 15. चरा0 ॥ 92 ॥ ला 1 ॥ 16. परि0 ॥ 93 ॥ ला 2 pu0 ॥ 17. उप्पा0 ॥ 93 ॥ ला 1 ॥ 18. कहं सं 2 विना ॥ 19. परि0 ॥ 94 ॥ ला 1 ला 2 pu0 / परिग्गहे य सदेग् शापा0 ॥ 20. लोभाइले सं 1 सं 2 ॥ 21. आइयई सं 2 ॥ 22. भू. भावे अतिदेग् ला 1 / bhU0 भावे अतित्तस्स0 ॥ 95 ॥ ला 2 ॥ 23. देग्स्स. ॥ 95 ॥ pu0 ॥ 24. माया0 ॥ 95 ॥ ला 1 ॥ Page #372 -------------------------------------------------------------------------- ________________ 37] बत्तीलैमं पमायट्ठाणं अज्झयणं 1330. मोसस्सं पच्छा य पुरत्थओ य पओगकाले य दुही दुरंते । एवं अदत्ताणि समाययंतो भावे अतित्तो दुहिओ अणिस्सो ॥ 96 ॥ 1331. भावाणुरत्तस्स नरस्स एवं ka~to सुहं होज्ज ka~yAi किंचि ? / तत्थोवभोगे वि किलेसदुक्खं निव्वत्तए जस्स कए ण दुक्खं ॥ 97 ॥ 1332. एमेव भावम्मि गओ पओसं' उवेई दुक्खोघपरंपराओ । 5 चित्तोय चिणाइ कम्मं जं से पुणो होइ दुहं विवागे ॥ 98 ॥ 1333. भावे विरत्तो" मणुओ विसोगो ऐएण दुक्खोघपरंपरेण । न लिप्पई भवमज्ज्ञे" वि संतो जलेण वा पुंक्खरिणीपलासं ॥ 99 ॥ 1334. एविंदियत्था य मणस्स अत्था दुक्खस्स हेउ" मणुयस्स रागिणो । ते चेव "थोवं पि कयाइ दुक्खं न वीयरागस्स करेंति किंचि ॥ 100 ॥ 10 1335. न कामभोगा समयं उवेंति, न यावि भोगा विगई उवेंति । जे तेंप्पदोसी य परिग्गद्दी य सो तेसु मोहा विगईं उवेति ॥ 101 ॥ 1336. कोहं च माणं च तहेव मायं लोभं दुंगुळं अरई रई च । हासं भयं सोग-पुमित्थिवेयं नपुंसवेयं विवि य भावे ॥ 102 ॥ 1337. आवज्जई एवमणेगरूवे एवंविहे कामगुणेसु सत्तो । अन्ने य ऐयप्पभवे विसेसे कारुण्णदीणे हिरिमे वैइस्से ॥ 103 ॥ 279 3. समाइयं सं 2 ne0 ॥ 6. कत्तो0 ॥ 97 ॥ ला 1 ॥ 9. i0 ॥ 98 // ला 1 pu0 ॥ ला 2 pu0 ॥ 12. तेतेण सं 2 / 15. पोक्ख zA0 / पुक्खरणी 1. sa0 भावे अति' ला 1 ला 2 ॥ 2. pu0 भावे अति' pu0 ॥ 4. ऐत्तो सं 2 ॥ 5. ssa0 ॥ 97 // ला 2 pu0 ॥ 7. कयावि सं 1 सं 2 ॥ 8. saM0 ॥ 98 // ला 2 ॥ 10, 13. दुक्खोहपदेग् सं 1 विना ॥ 11. to0 ॥ 99 // एएण0 ॥ 99 ॥ ला 1 ॥ 14. ज्झे वसंतो सं 1 ॥ सं 1 ॥ 16. " हेउं ति हेतवः" इति पाटी0 / हेऊ pu0 18. तप्पओसी सं 1 विना ॥ 19. दुगुच्छं ला 1 pu0 zA0 ॥ 20. गुणेहिं सं 1 ॥ 21. एतप्पदेग् सं 1 ॥ 22. " कारुण्यास्पदीभूतो दीन; कारुण्यदीनः; मध्यमपदलोपी समासः, अत्यन्तदीन इत्यर्थः" इति पाटी0 TI0 ॥ 23. " वैस्स त्ति आर्षत्वाद् द्वेष्यः " इति पाटी0 नेटी0 ॥ ॥ 17. थेवं pA0 ne0 शापा0 ॥ 15 Page #373 -------------------------------------------------------------------------- ________________ 280 5 15 uttara'jjhayaNANi [su0 1338 1338. कप्पं न इच्छेज्ञ सहायलिंच्छू पच्छाणुतौवेण तवप्पभावं । एवं विकारे अमिय पैकारे आवजई इंदियचोरवस्से ॥ 104 ॥ 1339. तओ से जायंति पओयणाई निमइज्जिउं मोहमहण्णवम्मि । सुहेसिणो dukkhaviNoya~NaTThA तप्पच्चयं उज्जमए य रागी ॥ 105 ॥ 1340. विरजमाणस्स र्यं इंदियत्थां सद्दाइया तावैयप्पयारा । न तस्स सव्वे वि मणुन्नयं वा निव्वत्तयंती अमणुन्नयं वा ॥ 106 ॥ 1341. एवं ससंकप्पविकप्पणीसुं संजायती समयमुवट्ठियस्स । अत्थे य संकप्पयतो तओ से पहीय कामगुणेसु तण्हा ॥ 107 ॥ 1342. स वीयरागो कयसव्वकिच्चो खवेइ नाणावरणं खणेणं । तहेव जं दंसैणमावरेइ जं चंतरायं पकरेइ कम्मं ॥ 108 ॥ 1343. सव्वं तओ जाणइ पसई य अमोहणे होइ निरंतराए । अणासवे झाणसमाहिजुत्ते आउक्खए मोक्खमुवेति सुद्धे ॥ 109 ॥ 1344. सो तस्स सव्वरस दुहस्स मुक्को जं बोहई सययं जंतुमेयं । दीहार्मंयविप्पमुक्को पसत्थो तो होइ अचंतसुही कयत्थो ॥ 110 ॥ 1345. अणाइकालप्पभवस्स ऐसो सव्वस्स दुक्खरस पमोक्खमग्गो । वियाहिओ जं समुवेच्च सत्ता कमेण अचंतसुही भवंति ॥ 111 ॥ त्ति बेमि" ॥ ॥ पमायट्टणं समत्तं ॥ 32 ॥ 7. तप्पच्चया 1. लिच्छं से 1 से 2 ॥ 2. " पश्चाद्... अनुतापः..., तेन" इति नेटी0 / 'तावे य तव ला 2 pu0 पाटी0, तथा च पाटी0 - " पश्चाद्... अनुतापः... यस्य स तथाविधः, चशब्दाद् अन्यादृशश्व" / "तावा य तव सं 1 ॥ 3. वियारे ला 1 ला 2 pu0 शा 0 ॥ 4. प्यारे सं 1 विना ॥ 5. निविज्ज ( वज्जि ) उं सं 2 ॥ 6. विमोयण' शापा0 पाटीपा0 ॥ पाटीपा0 ॥ 8. इ pu0 ॥ 9. वाया पाटीपा0 ॥ 10. णास्स्सुं पाटी0, 'णासो पाटीपा0 ॥ 11. 'यए pu0 ॥ 12. " समयं ति आर्षत्वात् समता - माध्यस्थ्यम्" इति पाटी0 नेटी0 ॥ 13. अत्थे असंक zA0 पाटीपा0 ॥ 14. यई सं 1 ॥ 15. दरिसण से 1 zA0 विना ॥ 16. पासएला 1 pu0 शा 0 ॥ 17. निरासवे ला 1 ॥ 18. " तस्मात्... सर्वस्माद्... दुःखात्, सर्वत्र सुब्व्यत्ययेन षष्ठी " इति पाटी0 TI0 ॥ 19 बाहए सं 1 ॥ 20. मयं विप्प zA0 / मयव्विप्य pA0 ॥ पाटीपा0 ॥ 22. बेमि ॥ समाद्दिद्वाणं समत्तं 32 ॥ 1 ॥ ठाणं 32 ॥ ला 2 ॥ 21. एसो संसारचक्कस्ल विमो 23. द्वाणं 32 ॥ ला 1 pu0 | Page #374 -------------------------------------------------------------------------- ________________ तेत्तीसैमं कम्मपयडिअज्झयणं 1346. अट्ठ कम्माई वोच्छामि आणुएण्वि जंहक्कमं । जेहिं बंद्धे अयं जीवे संसारे परिवत्तई ॥ 1 ॥ 1347. नाणसावरणिजं दैरिसणावरणं था। वेयणिज्जं तहा मोहं आउकम्मं तहेव य ॥ 2 ॥ 1348. नामकम्मं च गोयं च अंतरायं तहेव य । एवमेताई कम्माइं अटेव u~ समासओ ॥ 3 ॥ 1349. नाणावरणं पंचविहं सुयं ओण्भिनिबोहियं । ओहानीणं तैयं मणनाणं च केवलं ॥ 4 ॥ 1350. निद्दी तहेव पयला निदानिद्दा य पयलपयला य । तत्तो य थीणगिद्धी उ पंचमा होई नायव्वा ॥ 5 ॥ 1351. चक्खु-मैचक्खू-ओहिस्स दैरिसणे केवले य आवरणे । एव्ण् तु नवविकएण्प्पं नायव्वं दैरिसणावरणं ॥ 6 ॥ 1352. वेयणीयं पि य दुविहं सायमसायं च आहियं । सायस्स उ बहू भेया एमेव असायस्स वि॥7॥ 1.कम्माय वो सं 2 ॥ 2. वुच्छा सं 1 सं 2 विना ॥ 3. "आणुपुरि ति प्राग्वत् सुब्व्यत्ययाद् आनुपूर्व्या" इति पाटी0 / पुचि सुणेह मे। जेहिं पाटीपा0 ॥ 4. जहाकम zA0 ॥ 5. बद्धो अयं जीवो सं 1 zA0 विना ॥ 6. परियत्तै सं 1 / परिचरित्तई सं 2 / परिवहई zA0, वट्टए शापा0 ॥ 7. दसणा सं 1 विना ॥ 8. नामं कम्मं सं 1 ne0 ॥ 9. मेयाई सं 1 सं 2 विना, नवरं मेयाइ shaa0॥ 10. य paa0॥11. भाभिणिबोदेग् सं 1 विना ॥ 12. मोहिनाणं ला 2 pu0 / ओहिना ला 1 / ओहिनाणं च तदेग् zA0 / मोहिं नाणं pA0 ne0 ॥ 13. निदा निहानिहा पयला पयलापयला था। तत्तो सं 1 ॥ 14. होइ माहिया ॥ 5 ॥ सं 1 ॥ 15. देग्मचक्खु सं 1 सं 2 ने। "मकारोऽलाक्षणिकः ततश्चक्षुश्वाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य" इति पात्ती0॥ 16. दंसणे pA0 zA0 ne0 ॥ 17. एवं सं 1 ॥ 18. वियप्पं सं 2 ला 1 ला 2 pu0 / विगप्पं pA0 zA0 ne0॥ 19. दंसणा' सं 1 सं 2 पु. विना॥ 20. वेयणियं सं 1 zA0 विना, नवरं वेयणिजं ला 1 ॥ 21. देग्या तेमेयासा सं 2 / देग्या एमेवासा ला 1 ला 2 pu0 pA0 ne0 ॥ 22. वी ला 2 pu0॥ Page #375 -------------------------------------------------------------------------- ________________ 282 5 uttara'jjhayaNANi [su013531353. मोहणिज पि दुविहं ईसणे चरणे था। दंसणे तिविहं' वुत्तं चरणे दुविहं भवे ॥ 8 ॥ 1354. सम्मत्तं चेव मिच्छत्तं सम्मामिच्छत्तमेव य । एयाओ तिन्नि पैगडीओ मोहणिजस्स दंसणे ॥ 9 ॥ 1355. चरित्तमोहणं कम्मं दुविहं तु वियाहियं । कंसायवेयणिज्जं च नोकसायं तहेव य ॥ 10 ॥ 1356. सोलसविहभेएणं कम्मं तु कसायजं । संत्तविह नवविहं वा कम्मं नोकसायजं ॥ 11 ॥ 1357. नेरइय-तिरिक्खाउं मणुस्साउं तहेव य । देवौ उयं चउत्थं तु आउकम्मं चउव्विहं ॥ 12 ॥ 1358. नामकम्मं च दुविहं सुहं असुहं च आहियं । सुंहस्स u~ बहू भेया एण्मेव असुहस्स वी ॥ 13 ॥ 1359. "गोयं कम्मं दुविहं उच्चं नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीयं" पि आहियं ॥ 14 ॥ 1360. दाणे लाभे य भोगे य उवभोगे वीरिएं तहा । पंचविहमंतरायं समासेण वियाहियं ॥ 15 ॥ 1. हं होइ चरित्ते दु. sN1॥ 2. सम्ममिच्छं तहेव y। e' सं 1 ॥ 3. पयडी' सं 1 विना॥ 4. चरित्तमोहणिज्जं दुविहं वोच्छामि अन्नुपुव्व्सो। कदेग् पाटीपा0 ॥ 5. तं zA0 ॥ 6. कसायमोहणिज्ज सं 1 ला 1 शापा0 विना। "कषायवेदनीयम्" इति पाटी0, नेमिचन्द्रीयटीकायां सुगमत्वान्नास्ति व्याख्या चूर्णौ च नास्ति मूलसूत्रपदानुसारि व्याख्यानम् । अपिच प्रज्ञापनासूत्रेऽपि यत्रैतन्मोहनीयकर्मभेदनिरूपणमस्ति तत्र 'कसायवेयणिज्जे' इत्येवंरूप एव पाठ उपलभ्यते, दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशितस्य 'पण्णवणासुत्तं भा 1' ग्रन्थस्य 1682 तमं 1691 [3-4] तमं0 त्रम् च सूत्रं । अतः सम्भाव्यतेऽत्र 'कसायमोहणिज' इति पाठः सुगमार्थ परावर्तितः, न तु मौलिकपाठ इति ॥ 7. तु ला 1 ला 2 pu0॥ 8. यं च आहियं ॥ 10 ॥ सं 1 ॥ 9. "प्राग्वद् बिन्दुलोपत् सप्तविपाम्" इति पाटी0 ॥ 10. कम्मं च नो zA0 ॥ 11. देवाउं च चौ सं 2 ॥ 12. च सं 1 ॥ 13. आउं कदेग् ला 1 zA0 ॥ 14. नामं क सं 1 pA0 विना । नामकम्मं तु दु zA0 ne0 ॥ 15. सुहमसु ला 2 pu0 pA0 zA0 ne0 // 16. देघं वियाहियं ला 1 ला 2 pu0॥ 17. सुहकम्म बहू सं 1 / "सुहस्स [? u] ति(त्ति) शुभस्यापि" इति पाटी0 / / 18. य ला 1 lA2 pu0॥ 19. तेमेव sN2॥ 20. उ सं 1 / वि pA0 zA0 ne0॥ 21. गोत्तं कम्मं तु दु ne0॥ 22. अट्ठविगप्पं तु ए सं 1 ॥ 23. हं वुत्तं एदेग् ला 1 ॥ 24. नीयं वियाहियं सं 1 ॥ 25. वीरिते सं 2 / वीरिय्म्मिय्। सं 1 ॥ 15 Page #376 -------------------------------------------------------------------------- ________________ 283 65] तेत्तीसैमं कम्मपयडिअज्झयणं 1361. एयाओ मूलंपगडीओ उत्तराओ य आहिया । पएसग्गं खेत-काले य भावं चादुत्तरं सुण ॥ 16 ॥ 1362. सव्वेसिं चेव कम्माणं पएसंग्गं अणंतगं । गंठिगसत्ताईयं अंतो सिद्धाण आहियं ॥ 17 ॥ 1363. सव्वजीवाण कम्मं तु संगहे छद्दिसागयं । सव्वेसु वि पएसेसु सव्वं सव्वेण बद्धगं ॥ 18 ॥ 1364. उदहिसरिसनामाणं tIsa~tiM कोद्दिकोद्दीओ। उक्कोसिया~ होइ ठिई अंतोमुंहुत्तं जहन्निया ॥ 19 ॥ 1365. आवरणिज्जाण दोण्हं पि वेयणिज्जे तहेव य । __ अंतराए य कम्मम्मि ठिई एसा वियाहिया ॥ 20 ॥ 1. देग्पयडीसं 1 विना॥2. "भावंच अत उत्तरं इति ata"Urdhva शृणु" इति पाटी0 / "भावं च"", अदुत्तरं ति अत उत्तरं शृणु" इति नेटी0 ॥ 3. देग्सग्गमणं सं 1 विना ॥ 4. गंठियस सं 1 विना। गंठिपसत्ताऽणाइ पात्तीपा0॥ 5. "सर्वेष्वपि प्रदेशेषु" इति पाटी0 / "सुब्ब्यत्ययात् सर्वैरपि प्रदेशैः" इति नेटी0 ॥ 6. उदहीस zA0 ne0 / उदहीसरिना pA0 ॥ 7. तीसई सं 2 / तीसई सं 1 सं 2 विना ॥ 8. कोडको saM1 sN2॥ 9. उक्कोसा हो ला 1 ॥ 10. देग्या ठिई होइ अंदेग् lA2 pu0 shaa0॥ 11. अंतमु saM2 paa0ne0॥ 12. दुण्हं सं 1 सं 2 विना ॥ 13. अत्र मूलसूत्रपाठानुसारेण पाइयटीकायां वेदनीयकर्मणो जघन्या स्थितिरन्तर्मुहूर्तप्रमाणेति निर्दिश्य 'वेदनीयस्य जघन्या स्थितिआदशमुहूर्तप्रमाणा' इति मतान्तरं निरूपितम् , तत्पाठश्चायम्-"वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्तमानैव सूत्रकारेणोक्ता, अन्ये तु 'जघन्या द्वादशमुहूर्ता वेदनीयस्य' इति द्वादशमुहूर्तमानामेवैतामिच्छन्ति, तदभिप्रायं न विद्मः" / एवंस्थितेऽपि उत्तराध्ययनचूर्णिव्याख्यानुसारेणात्र स्थाने मूलपाठविषये विमर्शावकाशोऽपि नायुक्तः; चूर्णिव्याख्या चेत्थम् - "वेदनीयस्थितिर्जघन्येन dvaadshmuhuurtaa"| किं वेदनीयस्य द्वादशमुहूर्तमाना जघन्या स्थितिरित्यावेदको मूलपाठश्चूर्णिकारेणोपलब्धः, न वा? इति न सम्यग् निर्न्नीय्तेऽत्र्। प्रज्ञापनासूत्रकर्मप्रकृति-तत्त्वार्थसूत्र षट्खण्डागम-पञ्चसङ्ग्रह-नव्यशतककर्मग्रन्थनिर्देशोऽप्यत्र चूर्णिव्याख्यासम एवेति। अतोऽत्र किमुत्तराध्ययनसूत्रमूलपाठश्चूर्णिव्याख्यासाधको भवेद् यो नोपलब्धः पाइयटीकाकारेण सर्वसूत्रादर्शषु च ? अथवा सर्वसूत्रादर्शीपलब्धस्य पाइयटीकाकारव्याख्यातस्यैतत्पाठस्य चूर्णिकारानुसारि व्याख्यानमेव सङ्गतम् ? इति विचारणीयं विद्वद्भिः । अपिच श्रीनेमिचन्द्रसूरिभिः सुगमत्वाद् न व्याख्याताः 19 तः 23 मूलसूत्रगाथाः स्व्वृत्तौ। एतद्विषये प्रज्ञापनासूत्रादिपाठाः क्रमेणेत्थम् - "sAtAveyaNija"jahaNNeNaM बारस मुहुत्ता" (श्रीमहावीरजैनविद्यालयप्रकाशितस्य 'पण्णवणासुत्तं भाग 1' ग्रन्थस्य सूत्रम् 1699 [1]) / " बारस साथ मुहुत्ता" (कर्मप्रकृतिस्थितिबन्धप्ररूपणा gA0 76) / "अपरा द्वादशमुहूर्ता वेदनीयस्य" (तत्त्वार्थसूत्र अध्या0 8 sU0 19) / " सादावेदनीयस्स जहण्णो ठिदिबंधो बारस मुहुत्ताणि" (षट्खण्डागम pu0 6 pR0 185) / "साए बारस" (चन्द्रर्षीयपञ्चसङ्ग्रहगा0 47) / "बार मुहुत्ता जहण्ण वेयणिए" (देवेन्द्रसूरिकृतशतककर्मग्रन्थगा0 27) ॥ 14. या तहेवंतरायम्मि ठिई सं 1 ॥ 15. राते सं 2 ॥ Page #377 -------------------------------------------------------------------------- ________________ 284 uttara'jjhayaNANi [su0 13661366. उंदहिसरिसनामाणं सत्तरि कोद्दिकोद्दीओ। मोहणिजस्स उक्कोसा, अंतोमुंहुत्तं जहन्निया ॥ 21 ॥ 1367. tettIsa~sAgarovama उक्कोसेण वियाहिया । ठिई उ आउकम्मस्स, अंतोमुंहुत्तं जहन्निया ॥ 22 ॥ 1368. उदहिसरिसनामाणं विसति कोद्दिकोद्दीओ। नाम-गोयाण उक्कोसा, अट्टमुहुत्ता जहन्निया ॥ 23 ॥ 1369. siddhANa'NaMtAMgo अणुभागा भवंति हैं। सव्वेसु वि पएसग्गं savvajIvesa'icchiyaM // 24 // 1370. तम्हा एणेसि कम्माणं अणुभोंगे वियाणिया । एएसिण् संवरे चेव खवणे य जए बुहे ॥ 25 ॥ ति बेमि ॥ ॥ कम्मपंगडी समत्ता ॥ 33 ॥ 1. देगुदहीसरना सं 2 / उदहीसरिना ला 1 ला 2 pu0 / उदहीस zA0 paa0॥ 2. कोडको' सं 1 ne0॥ 3. अंतमु सं 2 ला 2 pA0 ne0॥ 4. "त्रयस्त्रिंशत्सागरोपमाणि, आर्षत्वात् सुपो लुक्" इति पाटी0 ॥ 5. अंतमु सं 2 ला 2 pA0 ne0॥ 6. उदहीसदेग् zA0 pA0 / उदहिसरना सं 2 / उदहीसरिनाला 1ला 2 pu0॥ 7. वीसई ला 1 ला 2 pu0 shaa0| वीसं कोदेग् सं 2 ॥ 8. कोडको सं 1 ne0॥ 9. अंतमुहुत्तं जदेग् पाने0, नेमिचन्द्रीयटीकाया हस्तलिखितप्रतिष्वत्र भट्टमुहुत्ता इति सर्वसूत्रादर्शानुसार्येव पाठ उपलभ्यते ॥ 10. भागो य मदेग् सं 1 shaa0॥ 11. हवंति सं 1 विना ॥ 12. u। अण्टुहं पि पएदेग् सं 1 ॥ 13. "सर्वजीवेभ्योऽतिक्रान्तम्" इति नेटी. पाटी0 / सव्वजीवे ऐदेग् shaa0॥ 15. एएसि सं 1 विना ॥ 15. भागा ला 1 ला 2 zA0 ॥ 16. एएसि ला 2 pu0 zA0 ॥ 17. खमणे बुहे जएजासि ॥ त्ति बेमि सं 1 ॥ 18. देग्पयडी 33 ॥ ला 2 pu0| पयडी सम्मत्ता सं 2ला 1 ॥ Page #378 -------------------------------------------------------------------------- ________________ 34 चौतीसैमं lesa'jjhayaNaM 1371. लेसज्झयणं पवक्खामि आणुपुट्विं जहक्कमं । छण्हं पि कम्मलेसाणं अणुभावे सुणेह मे ॥ 1 ॥ 1372. नामाई 1 वण्ण-रस-गंध-फास-परिणाम-लक्खणं 2-7 / ठाणं 8 ठिई 9 गई 10 चाउं 11 लेसाणं तु सुणेह मे ॥ 2 ॥ [दारगाहा] 1373. किण्हा नीला य काऊ य तेऊ पम्हीं तहेव y। सुक्कलेसा य छट्ठा u~ नामाइं तु जहक्कमं ॥ 3 ॥ [दारं 1] 1374. जीमूतनिद्धसंकासा गवले-रिट्ठगसन्निभा । खंजंजण-नयणनिभा किण्हलेसा उ वण्णओ ॥ 4 ॥ 1375. नीलासोगसंकासा चास्ण्पिण्छ्स्म्प्प्भा। वेरुलियनिद्धसंकासा नीललेसा उ व्न्न्न्नो॥5॥ 1376. अयसीपुप्फसंकासा कोइलच्छंदसन्निभा । पारेवयगीवनिमा काउलेसा उ वण्णओ ॥ 6 ॥ 1377. हिंगुलुयधाउसंकासा तरुणाच्चसन्निभा । सुयतुंडे-पईवनिभा तेउलेसा उ वण्णओ ॥ 7 ॥ 1. आनुपूर्व्यत्यर्थः ॥ 2. भागं सं 1 / भावं सं 2 ॥ 3. सुणेहि paa0॥ 4. नामाणि सं 1 ॥ 5. देग्क्खणं ठाणं । ठिई गई च आउं लेदेग् pA0 ne0॥ 6. ठिई गई ला 1 ला 2 pu0 shaapaa0॥ 7. चाउ ला 1 ला 2 pu0॥ 8. म्हा य आहिया। सुसं 1 ॥ 9. सुक्का लेसा pA0 ne0॥ 10. य ला 1 ला 2 pu0 shaa0॥ 11. "प्राकृतत्वात् स्निग्धजीमूतसङ्काशा" इति पाटी0 नेत्ती0| जीमूयदेग् ला 1 ला 2 pu0॥ 12. ल-रिटस सं 1 सं 2 ॥ 13. कन्ह' ला 1 ॥ 13. सपिच्छ सं 1 सं 2 विना ॥ 15. स्निग्धवैडूर्यसङ्काशेत्यर्थः ॥ 16. देग्यसीकुसुमसं सं 1 ॥ 17. देग्च्छविस सं 1 ne0 पाटीपा0 नेत्तीपा0॥ 18. गुलयदेग् ला 1 ला 2 pu0 shaa0॥ 19. देग्ड-अलतसंकासा तेदेग् सं 1 / तुंडग्गसंकासा ते तथा तुंडालत्तदीवाभा ते इति पाठान्तरद्वयं पाइयटीकायाम् ॥ Page #379 -------------------------------------------------------------------------- ________________ 286 10 15 uttara'jjhayaNANi 1378. हरियालभेय संकासा लिहा भेयसन्निभा । सणासणकुसुमनिभा पम्हलेसा उ वण्णओ ॥ 8 ॥ 1379. संखंक-कुंद संकासा खीरपूरसमप्पभा । रयय-हारसंकासा सुक्कलेसा उवण्णओ ॥ 9 ॥ [ दारं 2] 1380. जह कडुयतुंबगरसो निंबरसो कडुयरोहिणिरसो वा । एऐत्तो वि अनंतगुणो रसो उं कि हाए नायव्वो ॥ 10 ॥ 1381. जह तिर्गडुगस्स में रसो तिक्खो जह हत्थिपिप्पलीए वा । ऐत्तो वि णंतगुणो रसो उ नीलए नायव्व ॥ 11 ॥ 1382. जह तरुणांबैंगरसो तुवरकविट्ठस्स वा वि जारिसओ । ऐत्तो वि अनंतगुणो रसो u~ कऊए नायव्व ॥ 12 ॥ 1383. जह परिणयंबगरसो पक्ककविट्ठस्स वा वि जारिसओ । ऐत्तो वि अनंतगुणो रसो उ teU~e नायव्वो ॥ 13 ॥ 1384. वरवारुणीए~ व रसो विविहाण व आसवाण जारिसओ" / महु-मेरगस्स व रसो एतो पैहाए परएणं ॥ 14 ॥ 24 1385. खज्जूर- मुद्दियरसो खीररसो खंड - सक्कररसो वा । [ su0 1378 एऐत्तो वि" अणंतगुणो रसो उ su~kkAe नायव्वो ॥ 15 ॥ [दारं 3] 1. हरिदा सं 1 ॥ 2. सप्पभा ला 1 ला 2 pu0 / समप्पभा सं 2 zA0 ॥ 3. सणासणकुसुमसंकासा पम्हदेग् सं 1 ॥ 4. रयय-हार संकासा खीरपूरयसन्निभा । संखेदु-कुंदसंकासा सुक्क sN1॥ 5. खीरधारसम pA0 ne0 / खीरधारासमदेग् सं 2 / खीर - तूलसम पाटी0, खीरधारिसम तथा खीरपूरसम पाटीपा0 ॥ 6. लिंब सं 1 ॥ 7. इत्तो सं 1 सं 2 शा 0 विना ॥ 8. उ सं 1 / अ ला 2 ॥ 9. य ला 1 pu0 शा 0 / इ ला 2 ॥ 10. कहा तिगडुयस्स सं 2 zA0 / तिकडुयस्स । 11 18, 21, 27, इत्तो सं 1 सं 2 शा 0 2 शा 0 विना ॥ 16. अंब सं 1 सं 2 / किण्हाइ ला 1 कण्हाइ ला 2 pA0 ॥ ला 1 ला 2 pA0 ne0 ॥ 12. च सं 2 ॥ 13, विना ॥ 14. a0 रसो ला 1 ॥ 15. नीलाइ सं 1 सं zA0 विना ॥ 17. तुयर सं 1 ॥ 19. इ ला 2 ॥ 20. काऊइ ला 1 pu0 pA0 / काऊय ला 2 / काऊयलेसाए ॥ 12 ॥ सं 1 ॥ 22. तेइ ला 1 pu0 pA0 / तेऊय ला 2 ॥ 23. देग्णीइ ला 1 ला 2 pA0 ne0 / 'णीय सं 2 0 ॥ 24. भो। एत्तो वि अनंतगुणो रसो उपहार नावो ॥ 14 ॥ इति पाठान्तरनिर्देशः पाइयटीकायाम् ॥ 25. इतो सं 1 zA0 विना ॥ 26. पम्हाए नायब्वो ॥ 14 ॥ सं 1 ॥ 28. उ ला 1 pA0 ॥ 29. य pu0 ॥ 30. सुक्काते सं 2 / सुक्काइ ला 1 ला 2 pu0 pA0 ॥ Page #380 -------------------------------------------------------------------------- ________________ 94] 287 चौतीसैमं lesa'jjhayaNaM 1386. जह गोमंडस्स गंधो सुणगमंडस्स व जहा अहिमडस्स । - एत्तो वि अणंतगुणो लेसाणं अप्पसत्थाणं ॥ 16 ॥ 1387. जह सुरहिकुसुमगंधो गंध-वासाण पिस्समाणाणं । एत्तो वि अणंतगुणो पसत्थलेसाण तिण्हं पि ॥ 17 ॥ [दारं 4] 1388. जह करगयस्स फासो गोजिब्भाए सागपत्ताणं । एत्तो वि अणंतगुणो लेसाणं अप्पसत्थाणं ॥ 18 ॥ 1389. जह बूरस्स वें फासो नवणीयस्स व सिरीसकुसुमाणं । एत्तो वि अणंतगुणो" पसत्थलेसाण तिण्हं पि ॥ 19 ॥ [दारं 5] 1390. तिविहो व नवविहो वा सत्तावीसैविहेक्कसीओ वा । दुसओ तेयालो वा लेसाणं होइ परिणामो ॥ 20 ॥ [दारं 6] 10 1391. पंचासवप्पवैत्तो" तीहिं अगुत्तो छसु अविरओ य । तिव्वारंभपरिणओ सुंदो साहसिओ नरो ॥ 21 ॥ 1392. निद्धंधसपरिणामो निस्संसो अजीण्दिओ। एयजोगसमाउत्तो किण्हलेसं तु परिणमे ॥ 22 ॥ 1393. ईसौ-अमरिस-अतवो अविज माया अहीरिया। ___ "गिद्धी पओसे य सढे पमत्ते रसलोलुए ॥ 23 ॥ सायगवेसए y॥ 1394. आरंभाओ अविरेओ सुंदो साहसिओ न्रो। एयजोगसमाउत्तो नीललेसं तु परिणमे ॥ 24 ॥ 15 1. 2, 3. "सूत्रत्वाद् मृतकशब्दस्य कलोपः" इति पाटी0 ॥ 4, 6, 9, 11. इत्तो सं 1सं 2 zA0 विना ॥ 5. गंधाण य पिस्स पाटीपा0 / गंधो वासाण पि सं 1 ॥ 7. "क्रकचस्य-करपत्रस्य" इति पाटी0 ॥ 8. य ला 1 ला 2 zA0 ॥ 10. वि pA0 ne0॥ 12. देग्णो लेस्साणं सुप्पसत्थाणं ॥ 19 ॥ सं 1 ॥ 13. देग्प्पमत्तो ला 2 पा. पाटी0,देग्प्पवत्तो इति पाइयटीकायां पात्थ्भेद्ः॥ 14. देग्त्तो तिसु अगुत्तो छसु अवि सं 1 ॥ 15. छसु सं 2 ला 1 ला 2 pu0 / छसू pA0 ne0 ॥ 16. y| निद्धंधसपरिणामो निस्संसो अजींदिओ ॥ 21 ॥ तिवारंभपरिणओ खुद्दो साहसिओ न्रो। एयजोग' सं 1 पात्तीपा0॥ 17. खुड्डो saM2 shaa0॥ 18. साहस्सिओ सं 1 सं 2 zA0 विना॥ 19. कण्हदेग् pA0 ne0॥ 20. इस्सा सं 1 सं 2 विना। "मतुब्लोपाद् अभेदोपचाराद्वा सर्वत्र तद्वान्" इति पाटी0-नेटी निर्देशाद् ईर्ष्यावान् अमर्षवान् अतपस्वी अविद्यामान् मायावी अह्रीकः गृद्धः प्रद्वेषवान् इत्य्र्थोऽव्ग्न्त्व्योऽत्र्॥ 21. गेही सं 2 लार zA0 pA0 ne0 ॥ 22. रए सं 1 ॥ 23. खुड्डो सं 2 shaa0॥ 24. साहस्सिभो saM1 saM2 विना॥ Page #381 -------------------------------------------------------------------------- ________________ 288 uttara'jjhayaNANi [su0 13951395. वंके वंकसमायारे नियडिल्ले अन्नुज्जुए। पलिउंचग ओहिए मिच्छदिट्ठी अणारिए ॥ 25 ॥ 1396, उप्फालग-दुट्ठवाई य तेणे यावि य मच्छरी । एयजोगसमाउत्तो काउलेसं तु परिणमे ॥ 26 ॥ 1397. नीयावत्ती अचवले अमाई अकुतूह्ले। विणीयविणए दंते जोगवं उवहाणवं ॥ 27 ॥ 1398. पियधम्मे दढधम्मे वजभीरू हिएसए । eyajogasamAu~tto तेउलेसं तु परिणमे ॥ 28 ॥ 1399. पय[कोह-माणे य माया लोभे य पय]e । पसंतचित्ते दंतप्पा जोगवं उवहाणवं ॥ 29 ॥ 1400. तहा~ पयणुवाई य उवसंते जीण्दिए। एयजोगएण्समाउत्तो पम्हलेसं तु परिणमे ॥ 30 ॥ 1401. अट्ट-रोणि वजेता धम्म-सुक्कओण्णि shie। पसंतचित्ते दंतप्पा समिए गुत्ते य गुंत्तिसु ॥ 31 ॥ 1402. सैरागे वीयरागे वो उवसंते जींदिए । eyajogasamAu~tto सुक्कलेसं तु परिणमे ॥ 32 ॥ [दारं 7] 1403. असंखेजाणोसप्पिणीण उस्सप्पिणीण जे समयौं । संखाईया लोगा लेसाण हवंति ठाणाई ॥ 33 ॥ [दारं 8] 15 1. पलियं सं 1 ॥ 2. तोव सं 2 ॥ 3. देग्च्छद्दिट्टी ला 1 ला 2 pu0॥ 4. उपफाल-दुदेग् saM1 sN2| उफ्फासग-दु zA0 ला 1sN0॥ 5. भावि सं 1 ॥ 6. देग्जो0 काउ' ला 1 ॥ 7. उत्तेसं 2 ॥ 8. हियासए ला 2 / हियासए तथा अणासवे इति पाठान्तरद्वयं पाइयटीकायाम् ॥ 9. jo0 तेउला 1 ॥ 10. उत्ते सं 2॥11.देग्न्नुक्कोः सं 2 pA0 ne0॥ 12. देग्णुओ सं 1 / देग्णुते सं 2 ॥ 13. हा य प सं 1 सं 2 pA0 ne0॥ 14. jo0 पम्ह ला 1 ॥ 15. उत्ते सं 2 pu0॥ 16. देग्दाई सं 1 / रुद्दाणि सं 1 सं 2 विना॥ 17. वजित्ता सं 1 विना ॥ 18.सुक्काई झायि। विणीयविणए दंते समिए सं 1 / 19. झायए ला 1 pu0 पाटीपा0 ॥ 20. "गुप्तिभिः ...तृतीयार्थे सप्तमी" इति पात्ती0॥ 21. सरागे विणीयरागे य सुद्धजोगे जिई सं 1 ॥ 22. वा सुद्धजोगे जींदेग् पात्तीपा0॥ 23. जो. सुक्क ला 1 ॥ 24. उत्ते सं 2 pu0॥ 25. देग्या। असंखेज्जा लोगा य लेसाणं होति ठाणाई सं 1 / देग्या। भसंखेजा लोदेग् पात्तीपा0॥ Page #382 -------------------------------------------------------------------------- ________________ 1411] चौतीसैमं lesa'jjhayaNaM 1404. मुंहुत्तद्धं तु जहन्ना, तेत्तीसौ सागरा muhutt'hiyaa। उक्कोसा होइ 'ठिती नायव्वा किण्हलेसाए ॥ 34 ॥ 1405. मुहुत्तद्धं तु जहन्ना, दस उदही pliymsNkhbhaagmbhhiyaa| उकोसा होइ ठिई नायव्वा नीललेसाए ॥ 35 ॥ 1406. मुंहुत्तद्धं तु जहन्ना, तिण्णुदही पलियमसंखभागमभहिया । उक्कोसा होइ ठिई नायव्वा काउलेसउए ॥ 36 ॥ 1407. मुहुत्तद्धं तु जहन्ना, दोण्णूदही pliymsNkhbhaagmbhhiyaa| उक्कोसा होइ ठिई नायव्वा तेउलेसाए ॥ 37 ॥ 1408. मुहुर्तद्धं तु जहन्ना, दस उदही हुंति" मुहुत्तमभहिया । उक्कोसा होइ ठिई नायव्वा पम्हलेसाए ॥ 38 ॥ 1409. मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा muhutta'hiyA । उक्कोसा होइ ठिई नायव्वा सुक्कलेसाए ॥ 39 ॥ 1410. एसा खलु लेसाणं आहेण ठिई 3 वण्णिया होइ। चउसु वि गईसु ऐतो लेसाणे ठितिं तु वोच्छामि ॥ 40 ॥ 1411. दस वाससहस्साइं काऊए ठिई जहन्निया होई। तिण्णुदही पलियमसंखभागं च उक्कोसा ॥ 41 ॥ / हाइ। 1. 34 तः 39 गाथागतस्य मुहुत्तद्धं तु इति पाठस्य स्थाने मुहुत्तद्वा उ इति पाठः saM1 प्रतौ पाटीपा0 च ॥ 2. तेत्तीसं सं 1 / तित्तीसं ला 1 / तित्तीसा ला 2 सं 2 पु. pA0 ne0॥ 3. "सागर त्ति सागरोपमाणि'''अन्तर्मुहूर्ताधिकानि" इति नेत्ती0॥ 4. ठिई सं 1सं 2 विना॥ 5, 12, 17. लेस्साए सं 1 ॥ 6, 10, 15. देग्यसंखभागहिया सं 1 ॥ 7. उक्को0 ना ला 1 ॥ 8. मुहु0 तिदेग् ला 1 ॥ 9. तिण्हु सं 2 ॥ 11. u. नाय' ला 1 ॥ 13. स. दुनुद ला ॥ 14. दोण्ह उदहि सं 1 / दोण्हुददेग् ला 2 pu0 pA0 ne0॥ 16, 21, 24. u0 नाय ला 1 ॥ 18. त्तद्धं0 दस ला 1 ॥ 19. दस उदहि अंतोमुहुत्ताब्भ सं 1 / दस होति य सागरा मुहुत्तहिया shaa0॥ 20. होइ pA0 ne0॥ 22. देग्त्तद्धं0 तित्ती ला 1 ॥ 23. तेतीसं सं 2 / तित्तीसं ला 2 pu0 pA0 ne0॥ 25. उ होइ नाय्व्वा। एत्तो चउसु गतीसुं लेसाण सं 1 ॥ 26. इत्तो ला 1 pu0 pA0 ne0 / अत्तो ला 2 ॥ 27. देग्ण ठीं तु shaa0| देग्ण ठिई उ सं 2 ला 1 ला 2 pu0 pA0 ne0॥ 28. वुच्छामि ला 2 pu0 pA0 ne0| बुच्छामि ला 1 ॥ 29. होइ। उक्कोसा ति दही पलियासंखेजभागहिया ॥ 41 ॥ saM1 पाटीपा0, नवरं मसंखेज' इति पात्तीपा0॥ 30. तिन्नोद pA0 ne0| "त्रय उदधयः सागरोपमाणीत्यर्थः" इति नेत्ती0॥ 31. पलिओवमासंखदेग् zA0 / पलिय असंखेजभागं paa0॥ 19 Page #383 -------------------------------------------------------------------------- ________________ 290 5 10 uttara'jjhayaNANi 1412. 'तिण्णुदही पेंलियमसंखभागो जहन्न नीलठिई दस उदही पएण्लियमसंखभागं च उक्कोसा ॥ 42 ॥ 1413. दस उदही पएण्लियमसंखभागं जहन्निया होइ। तेत्तीससागराइं उक्कोसा होइ किण्हा ॥ 43 ॥ 1414. एसा नेरइयाणं लेसाण ठिई उ वण्णिया होइ। तेर्णं परं वोच्छामी तिरिये - मणुस्साण देवाणं ॥ 44 ॥ 1415. अंतोमुहुत्तमैंद्धं लेसाण ठिई जहिं जहिं जा उ । तिरियाणं च नराणं वज्जेत्ता केवलं लेसं ॥ 45 ॥ 1416. मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुव्वकोडी उ । नवहिं वरिसेहिं UNA नायव्वा सुक्कलेसा ॥ 46 ॥ 1417. एसा तिरिय - नराणं लेसाण ठिई उ वण्णिया हो । तेण परं वोच्छामी लेसाण ठिती उ देवाणं ॥ 47 ॥ 1418. दस वाससहस्साई किण्हाए "ठिती जहन्निया हो । पर्लियैमसंखेज्जैमो" उक्कोसा होइ किंण्हाए ॥ 48 ॥ 1. एतद्गाथासूत्र (42) स्थाने सं 1 प्रतावित्थं गाथासूत्रम् --जा काऊए ठिई खलु उक्कोसा सा चेब समयमम्भहिया । जहन्नेणं नीलाए दस उदहि पलियमसंखं च उक्कोसा ॥ 42 ॥ एतत्पाठान्तरविषये पाइयटीका निर्देशस्त्वित्थम्- 'इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्वमुक्तं तच्च न बुध्यते इति न तद्वयाख्या " ॥ 2. पलिभोवम संख zA0 ne0 | पलिभोवममसंख' pA0 ॥ 3. गो उ जदेग् ला 1 / गो यज' pu0 ॥ 4. पलिभोवमासं zA0 / पलिभोवममसं pA0 ne0 ॥ 5. पलियासं सं 1 / पलिभोवमासं zA0 / पलिभोवममसं pA0 ne0 ॥ 6. तेतीस सं 2 / तित्तीस ला 1 ला 2 pu0 pA0 ne0 ॥ 7. राऊ उदेग् ला 1 20 ॥ 8. किन्हलेसाए सं 2 / किण्हाए लेसाए zA0 / प्रज्ञापनाहरिभद्रीयवृत्तावत्र मूलस्थ एव पाठो निष्टङ्कितः, दृश्यतां तत्पृष्ठं 109 ॥ 9 उ होइ नायब्वा । ते सं 1 ॥ 10. " तेण त्ति सूत्रत्वात् ततः ॥ 11. बुच्छामी ला 2 pu0 pA0 ne0 / बुच्छामी ला 1 / वोच्छामि सं 2 ॥ 12. तिरियाण नराण देदेग् सं 1 ॥ 13. " अन्तर्मुहूर्ताद्धाम् - अन्तर्मुहूर्तकालम् " इति पाटी0 TI0 ॥ 14. याण नराणं वा सं 2 zA0 pA0 ne0 / 'याण नराणं च ला 1 ला 2 pu0 ॥ 15. लेस्साए सं 1 ॥ 16. वोच्छामि सं 1 / वोच्छामि सं 2 zA0 / वुच्छामी ला 2 pu0 / बुच्छामि ला 1 ॥ 17. ठिई सं 1 विना ॥ 18. स्सा णं किदेग् सं 1 ॥ 19. कण्हाए सं 1 सं 2 / किण्हाइ ला 1 ला 2 pu0 ॥ 20. ठिई सं 1 सं 2 विना ॥ 21. " पल्यो - पमासङ्ख्येयतमः, प्रस्तावाद् भागः " इति पाटी * नेटी0 / 'यसं सं 1 ॥ 22. 'मो कण्हाए ठिती उ उक्कोसा ॥ 48 ॥ सं 1 ॥ 23. कण्हाते सं 2 ॥ [ su0 1412 Page #384 -------------------------------------------------------------------------- ________________ 25] चौतीसैम lesa'jjhayaNaM 1419. जा किण्हाए ठिती खलु उक्कोसा सा उ समयमभहिया । जहन्नेणं नीलाए, पलियमसंखं च उक्कोसा ॥ 49 ॥ 1420. जा नीलाए ठिई खलु उक्कोसा so u smymbhhiyaa| जहन्नेणं काऊए, पलियमसंखं च उक्कोसा ॥ 50 ॥ 1421. तेण परं वोच्छामी तेऊलेसा जहा सुरगणाणं । भवणवै-वाणमंतर-जोइस-वेमाणियाणं च ॥ 51 ॥ 1422. पलिओवमं जहन्नं, उक्कोसा सागरा उ donn'hiyaa। पलियमसंखेज्जेणं "होई भागेण तेऊए ॥ 52 ॥ 1423. दस वाससहस्साइं teOMe ठिई जहन्निया होइ । दोण्णुदही पलिओवमासंखभागं च उक्कोसा ॥ 53 ॥ " 1424. जा तेऊए "ठिती खलु उक्कोसौं सा उ समयमब्भहिया । जहन्नेणं पम्हाए, दस muhutta'hiyAI उक्कोसा ॥ 54 ॥ 1425. जा पम्हाए ठिई खलु उक्कोसौं सा उ समयमभहिया । जहन्नेणं सुक्काए, "तेत्तीस मुहुत्तमभहिया ॥ 55 ॥ [दारं 9] 1. कण्हाए सं 1 / कण्हाते सं 2 / किण्हाइ ला 1 ला 2 pu0 pA0 ne0॥ 2. समयाभ्यधिकेत्यर्थः ॥ 3. "प्राग्वत् पल्योपमासङ्ख्येयश्च भागः" इति पाटी । "सूचनात् सूत्रमिति पल्योपमासङ्खयेयभागः" इति नेत्ती0॥ 4. नीलाते सं 2 / नीलाइ ला 1 ला 2 pu0 pA0 ने ॥ 5. सा चेव स सं 1 ॥ 6. वोच्छामि सं 1 / वोच्छामि सं 2 zA0 / वुच्छामी ला 2 pu0 pA0 / बुच्छामी ला 1 ॥ 7. तेजोलेश्यामित्यर्थः ॥ 8. सुरगाणं shaa0॥ 9. जहन्ना pA0 ne0 ॥ 10. doNha'hi सं 2 / दुन्निहि ला 1 ला 2 pu0 / दुनहि zA0 / दुण्हहिदेग् pA0 ne0॥ 11. यासं सं 1 ॥ 12. होइ भा' सं 1 zA0 / होइ सभा ne0 / होइ भाए गते उणे ॥ 52 ॥ ला 2 ॥ 13. तेऊइ ला 1 ला 2 pu0 paa0॥ 14. दुण्हुद ला 1 / दुझुद paa0॥ 15. अत्र 51-52-53 सूत्रगाथास्थाने पाइयटीकायामित्थं पाठभेदनिर्देश उपलभ्यते- "अधीयते च केचन अनन्तरसूत्रत्रय (51-53) स्थाने ऽजा काऊइ ठिई खलु उक्कोसेऽत्यादि तदत्र तत्त्वं न विद्म्ः"॥ 16. ठिई सं 1 विना ॥ 17, 20. देग्सा सञ्चेव स सं 1 ॥ 18. दस उ मुहुत्ताहियाइ शा. पात्ती0॥ 19. पम्हाते सं 2 / पम्हाइ ला 1 ला 2 pu0 pA0 ne0॥ 21. तित्तीस सं 1 zA0 विना। "trayastriMzad"muhUrtAbhyadhikAni, सागरोपमाण्युत्कृष्टेति गम्यते" इति पाटी0 ॥ Page #385 -------------------------------------------------------------------------- ________________ 292 5 uttara'jjhayaNANi [su0 14261426. किण्हा नीला काऊ तिन्नि वि एयाओ अण्ह्म्म्लेसोओ। एयाहिं तिहिं वि जीवो दोग्गई उववजई ॥ 56 ॥ 1427. तेऊ पम्हा सुक्का तिन्नि वि एयाओ ध्म्म्लेसाओ। एयाहिं तिहिं वि जीवो सोग्गइं उववजई ॥ 57 ॥ [दारं 10] 1428. लेसाहिं सव्वाहिं पढमे समयम्मि परिणयाहिं तु । नं हु कस्सइ उववाओ परे भवे होइ जीवस्स ॥ 58 ॥ 1429. लेसाहिं सव्वाहिं चरमे समयम्मि परिणयाहिं तु । __नै हु कैस्सै u~vavAo परे भवे" हवै जीवस्स ॥ 59 ॥ 1430. "अंतोमुहुत्तम्मि गए अंतमुहुत्तम्मि sesa~e चेव । लेसाहिं परिणयाहिं जीवा गच्छंति परलोग ॥ 60 ॥ [दारं 11] 1431. तम्हा ऐयासि लेसाणं अणुभीवं वियाणिया । अप्पसत्थाओ वज्जेत्ता पसत्थाओ अहिट्ठए~ ॥ 61 ॥ त्ति बेमि ॥ ॥ lesa'jjhayeNaM समत्तं ॥ 34 ॥ 1. अहमले ला 1 ला 2 पु. शापा0 पात्तीपा0॥ 2, 5. लेस्साओ सं 1 ॥ 3, 7. जै सं 1 ॥ 4. तेयामओ सं 2 ॥ 6. "सोगतिं ति सुगतिम्" इति पाटी0 / सुग्गई सं 1 सं 2 विना ॥ 8, 11. न वि कस्स वि उववत्ती परे पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निस्स्त्त्न्ग्कित्ः। न वि कस्स वि उववा सं 2 ॥ 9, 13. उववत्ति पदेग् pA0 ॥ 10. देग्वे अस्थि जी सं 1 पाटी0 नेटी* विना ॥ 12. कस्सवि pu0 ne0 ॥ 14. वे भत्थि जी सं 1 पाटी0 नेटी. विना, नवरं वे होइ जीदेग् zA0 ॥ 15. अंतमु zA0 pA0 ne0 ॥ 16. अंतोमु सं 1 सं 2 ॥ 17. सेसते सं 2 ॥ 18. देग्लोयं सं 1 pu0 विना, नवरं देग्लोए ला 2 ॥ 19. एयाण लेदेग् सं 1 ॥ 20. देग्भागं पात्ती। भागे sN1॥ भावे सं 2 ला 1 ला 2 pu0| aannubhaaveshaa0|| 21. त्था उ वजित्ता पसत्था उ अदेग् ne0 नेटी0, तथाच नेटी0- "उभयत्रापि तुः पूर्न्ने"॥ 22. देगे मुणि ॥ 6 ॥ त्ति बेदेग् सं 1 ला 2 प्रती विना, नवरं अहिटेज्जासि त्ति बेमि सं 1 / अत्र मूलवाचनानुसारिणी पाटी0-नेटी0व्याख्या यथा-"अधितिष्ठेत्..." आश्रयेत् , मुनिरिति shessH"॥ 23. यणं सम्मत्तं सं 2 / यणं 34 ॥ ला 1 ला 2 pu0॥ Page #386 -------------------------------------------------------------------------- ________________ 35 पंचतीसह अणगारमग्गगईयं अज्झयणं 1432. सुणेह मे ऐगग्गमणा मइग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू दुक्खाणंतवरो भवे ॥ 1 ॥ 1433. गिहवासं parica~ja पव्वज्जामपिओ मुणी । इमे संगे वियाणेर्जां जेहिं सनंति माणवा ॥ 2 ॥ 1434. तहेव हिंसं अलियं चोजं ब्बंभसेवणं । इच्छाकामं च लोभं च संजओ परिवज्जए ॥ 3 ॥ 1435. मणोहरं चित्तधरं मल्ल-धूवेण वासियं । सकवार्ड पंडेलीयं मणसा वि न पत्थए ॥ 4 ॥ 1436. इंदियाणि उ भिक्खुस्स तारिसम्मि उवस्सए । दुक्करउई निवारेउं कामरागविवड्ढणे ॥ 5 ॥ 1437. सुसाणे सुन्नगारे वा रुक्खमूले व ऐंगेगो । पेंइरिक्के परकडे वा वासं taiMttha'bhiroya~e~ // 6 // 1438. फायम्मि अणाबाहे इत्थीहिं अणभिहुए । तत्थ संकप्पर् वासं भिक्खू परमसंजए ॥ 7 ॥ 11. 1. एगमणा ला 2 pu0 pA0 ne0 | तेगमणा सं 2 ॥ 2 मग्गं सव्वन्नु (बुद्धेहिं) देखियं pA0 ॥ 3. भासियं सं 1 ॥ 4. च्चज्जा सं 2 pA0 ne0 ॥ 5. मास्सिए सं 2 | 'मस्सिए ला 1 ला 2 pu0 zA0 pA0 ne0 // 6. देग् णिज्जा सं 1 सं 2 विना ॥ 7. चुज्जं ला 1 ला 2 pu0 / चौर्य - मित्य्र्थ्ः॥ 8. अबंभ' सं 1 zA0 ॥ 9. संजए सं 1 ॥ 10. धूवणवा' सं 1 सं 2 pA0 पाटी0, अत्र हस्तलिखितनेमिचन्द्रीयटीकाप्रतौ मूलपाठे 'धूवणवा' इत्येव पाठ उपलभ्यते ॥ पंडुरुदेग् ला 1 ला 2 pu0 शा 0 ॥ 12. य ला 2 ॥ 13. राई तु धारेउं इति पाटी0 सम्मतः पाठः, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः । दुष्कराणि - दुःशकानि ॥ 14. एक्कम सं 1 सं 2 ne0 / एगओ ला 1 ला 2 शापा0 / इक्कओ pA0 zA0 / एगया इति पाटी0 सम्मतः पाठः, 'एक्कतो त्ति एककः" इति पाइयटीकायां पाठभेदनिर्देशः ॥ 15. परके इति पाठानुसारिणी पाटी0, "पतिरिक्के देशी भाषया एकान्ते " इति पाइयटीकायां पाठभेदनिर्देशः ॥ 16. तत्थाभि ला 1 ला 2 pu0 शा 0 ॥ 17. यई saM2 ॥ (( 10 15 Page #387 -------------------------------------------------------------------------- ________________ 294 10 15 uttara'jjhayaNANi 1439. न संयं गिहाई कुवेजा नेव अन्नेहिं कारए । हिकम्मसमारंभे भूयणं दिस्सए वहो ॥ 8 ॥ 1440. तसाणं थावराणं च shumANaM बायराण य । तुम्हा गिहसमारंभ संओ परिवज्जए ॥ 9 ॥ 1441. तहेव भत्त-पाणेसु पयणे पयावणेसु य~ / पाण- भूयदयट्ठाए न पए न पयावए ॥ 10 ॥ 1442. जल-धन्ननिस्सियों जीवा पुढवी - कट्ठनिस्सिया । मंतित - पाणेसु, तम्हा भिक्खू न पयावए ॥ / 11 ॥ 1443. विसैप्पे सव्वओधारे बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए ॥ 12 ॥ 1444. हिरण्णं जौयरूवं च मणसा वि न पत्थए । समलेहु~-कंचणे भिक्खू विरए कय - विक्कर ॥ 13 ॥ 1445. किणतो कइओ होइ, विक्किणंतो य वाणिओ । कय-विक्यम्मि वट्टंतो भिक्खू होइ न तारिसी ॥ 14 ॥ 1446. भिक्खियव्वं, न केयव्वं भिक्खुणा भिक्खवित्तिणा । ka~ya-विक्कओ महादोसो भिखावित्ती सुदावहा ॥ 15 ॥ 1447. समुयाणं उंछमेसेज्जा जहासुत्तमर्णिदियं । लाभालाभम्मि संतुट्टे पिंडवींयं चरे मुणी ॥ 16 ॥ 1. सई सं 1 सं 2 ॥ 2. व्विज्जा सं 1 सं 2 विना ॥ 3. गिहिक सं 2 ला 150 ॥ 4. गिहिस सं 2 ला 2 ॥ 5. संजए सं 1 ॥ 6. पयण - पयाव' इति पाठानुसारिणी पाटी0, हस्तलिखितनेटी * प्रतिपाठोऽपि पाटी0 सम इति ॥ 7 " भूतवधो दृश्यते इति प्रागुक्तेन सम्बन्धः " इति नेटी0 ॥ 8. पते न पयावते सं 2 ॥ 9. या पाणा पु सं 1 ॥ 10. हम्मंती सं 1 ॥ 11. " भक्त पानेषु, प्रक्रमात् पच्यमानादिषु " इति पाटी0 TI0 ॥ 12. " विसर्पे सर्वतो - धारं बहुप्राणविनाशनं नास्ति ज्योतिः समं शस्त्रम्, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्" इति पाटी0 ॥ 13. जाइरूदेग् ला 2 ॥ 14. लिहु सं 1 सं 2 शा 0 विना ॥ 15. भिक्खू न हवह ता सं 1 विना ॥ 16. क्खवत्ति ला 2 zA0 ॥ 17. " क्रयश्च विक्रयश्च क्रय-विक्रयम् महादोषम्, लिङ्गव्यत्ययश्च प्राग्वत् ( ' प्राकृतत्वात्' इति नेटी 0 ) " इति पाटी0 TI0 ॥ 18. भिक्खविला 1 pu0 / भिक्खवत्ती ला 2 zA0 ॥ 19. सिज्जा सं 1 सं 2 ne0 विना ॥ 20. 'वायं गवेल ॥ 16 ॥ सं 1 पाटीपा0 / "पिण्डपातं भिक्षाटनम् " इति पाटी0 TI0 ॥ [su0 1439 - ... Page #388 -------------------------------------------------------------------------- ________________ 295 52] पंचतीसैमं अणगामग्गगईयं अज्झयणं 1448. अलोले, न रसे गिद्धे जिब्भदंते अमुच्छिएं। न रसट्ठाए मुंजेज्जा, जावणट्ट महामुणी ॥ 17 ॥ 1449. अच्चणं रयणं चेव वंदणं पाणं था। इड्ढी-सक्कार-सम्माणं मणता वि न पत्थए ॥ 18 ॥ 1450. su~kkajjhANaM झियाएजा~ अनियाणे अकिंचणे । वोसट्टकाए विहरेजा जाव कालस्स पंजओ ॥ 19 ॥ 1451. निजहिऊण आहारं कालधम्मे उवट्ठिए । चैइजण माणुसं बोदि पहू दुक्खा विमुच्चई ॥ 20 ॥ 1452. निम्ममो निरहंकारों vIyarA~go अणासवो । संपत्तो केवलंनाणं सासंयं परिनिव्वुडे ॥ 21 ॥ त्ति बेमि ॥ 10 ॥ अणगारमइग्गं समत्तं ॥ 35 ॥ 1. अलोलो ला ला 2 pA0 ne0 / अलोलू सं 2 ॥ 2. गिद्धो pA0 ne0॥ 3. दंतो pA0 ने। "प्रकृतत्वाद् दान्ता "जिह्वा "येनासौ दान्तजिह्वः" इति पाटी0 नेटी0 ॥ 4. देग्च्छिओ pA0 ne0 ॥ 5. जिजा सं 1 सं 2 विना ॥ 6. जवणट्ठाए म सं 1 विना॥ 7. सुकं झाणं saM1 ला 1 pA0 ne0 मुद्रितनेटी । सुक्कझाणं zA0 ॥ 6. देगिजा सं 1 सं 2 zA0 विना ॥ 9.रिजा सं 1 सं 2 zA0 विना ॥ 10. "पजय त्ति पर्यायः परिपाटी प्रस्ताव इति यावत्' इति पात्ती0॥ 11. "निज्जूहिऊण त्ति परित्यज्य" इति पाटी0 नेत्ती0॥ 12. जहिऊण 21 shaa0॥ 13. देग्णुसं जोणी बहुदु सं 2 ॥ 14. बुंदि ला 1 ला 2 pu0 pA0 ne0॥15. "दुक्खेति दुःखैः" इति पाटी0 नेटी0 / दुक्खे ला 1 ला 2 pu0 zA0 ॥ 16. पमुच्चई shaa0॥ 17. रातो सं 2 / रामओ ला 1 ला 2 pA0 ne0 ॥ 18. "केवलज्ञानम्" इति पाटी0 हस्तलिखितनेटी0प्रतौ च ॥ 19. सासए ला 1 ॥ 20. निव्वुडि ला 1 ला 2 pu0 / देग्णिवर zA0 ॥ 21. मग्गं 35 ॥ ला 1 ला 2 pu0॥ Page #389 -------------------------------------------------------------------------- ________________ छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1453. जीवाजीवविभत्तिं सुणेह मे एगमणा इओ। जं जाणिऊणे भिक्खू सम्म जयह संजमे ॥ 1 ॥ 1454. जीवा चेव अजीवा य एस लोए वियाहिए। अंजीवदेसमागासे अलोए से वियाहिए ॥ 2 ॥ 1455. दव्वओ खेत्तओ चेव कालओ भावओ तहा । परूवणा तेसि भवे जीवाणमजीवाण य ॥ 3 ॥ 1456. रूविणो चेवरुवी य अजीवा दुविहा भवे । अरूवी देसहा वुत्ता, रूविणो वि चउन्विहा ॥ 4 ॥ 1457. धम्मत्थिकाए तद्देसे तप्पदेसे य आहिए। अंधम्मे तस्स देसे य तप्पदेसे य आहिए ॥ 5 ॥ 1458. आगासे तस्स देसे य ta~ppaese य आहिए। अद्धासमए चेव अरूवी दसहा भवे ॥ 6 ॥ , 1459. धम्माम्मे य दो वेए लोगमेती वियाहिया । लोगालोगे य आकासे, समए समयखेत्तिए~ ॥ 7 ॥ 1. भत्तिं मे सुणेहेगमणा इमओ इति पाटी0, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिस्स्त्त्ः॥ 2. देग्ण समणे सदेग् सं 1 पात्तीपा0॥ 3. तेस लोते वियाहिते sN2॥ 4. "अजीवदेशः आकाशम्-अलोकः" इति पाटी0 ॥ 5. अलोते सं 2 ॥ 6. देगो काले भाक्मो पज्जवेहिं य । परू सं 1 / खेत्त-कालेहिं भावओ पजवेहि य । परूदेग् शापा0 ॥ 7-8. अरूपिण इत्य्र्थ्ः॥ 9. दसविहा सं 1 ॥ 10. य सं 1 zA0 ॥ 11. "पदेऽपि पदैकदेशदर्शनाद् भधर्मास्तिकायः" इति पाटी0 ॥ 12. तप्पएसे सं 1 विना ॥ 13. आकाशास्तिकाय इत्यर्थः । 14. तप्पतेसे सं 2 ॥ 15. देग्समते सं 2 ॥ 16. "अरूपिणो dazavidhA"bhaveyuH" इति पात्ती॥ 17. धम्मा दो चेव लो सं 1 ॥ 18. दो चेव लोदेग् ला 1 zA0 / दो एए लो' ला 2 / दो चेए लो' शापा0 ॥ 19. देग्मित्ता सं 1 सं 2 विना ॥ 20. भागासे सं 1 विना ॥ 21. खेत्तिते सं 2 / देग्खेत्तिके sN1| खित्तिए ला 1 ला 2 pu0 paa0॥ Page #390 -------------------------------------------------------------------------- ________________ 1465] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1460. धम्माधम्मोगासा तिन्नि वि एए अण्न्नादिया। अपज्जवसिया चेव सव्वद्धं तु वियाहिया ॥ 8 ॥ " 1461. समए वि संतई पप्प एवमेव वियाहिए। आएसं पप्प सओणीए अप्पजवसिए वि य ॥ 9 ॥ 1462. खंधा य खंधदेसा य तप्पएसौं तहेव y। परमाणुणो य बोधव्वा रूविणो यं चउविहा ॥ 10 ॥ 1463. एगत्तेण पुंहत्तेण खंधा य प्र्मान्नुन्नो। लोएण्गदेसे लोए य भइयव्वा ते उ खेतो। ऐतो कालविभागं तु तेसिं वोच्छं चउव्विहं ॥ 11 ॥ " 1464. संतई पप्प तेऽणाई अपज्जवसिया वि य । ठीं पडुच्च sA~dIyA सपज्जवसिया वि य ॥ 12 ॥ 1465. असंखकालमुक्कोसा एवं समयं जैहन्निया । अजीवाण य रूवीणं ठिती ऐसा वियाहिया ॥ 13 ॥ 1. "धर्माधर्माकाशानि त्रीण्यप्येतानि 'अनादिकानि 'अपर्यवसितानि 'व्याख्यातानि..., सर्वत्र लिङ्गव्यत्ययः प्राग्वत्" इति पात्ती0॥ 2. देग्म्मा य आकासा सं 1 ॥ 3. तेते सं 2 ॥ 1. अणाइया saM1 विना । / 5. ॥ 8 ॥ एमेव संतई पप्प समए वि विया पाटीपा0 / एमेव संतई पप समए एए वियाहिया। आदेग् सं 1 ॥ 6. देघिया ne0 शापा । 'हिओ सं 2 ॥ 7. लातीए सं 2 ॥ 8. देग्सा य आहिया। पदेग् सं 1 ॥ 9. उ सं 1 ॥ 10. पुहुत्ते ला 2 ne0॥ 11. लोतेग सं 2 / लोगे य लोगदेसे य भैदेग् सं 1 ॥ 12. खित्त सं 1 सं 2 zA0 विग्॥ 13. इत्तो ला 1 shaa0॥ 14. वुच्छं सं 1 सं 2 विना, नवरं बुच्छे ला 1 ॥ 15. "इदं च सूत्रं षटपादं गाथेत्युच्यते, तथा च तल्लक्षणम्-'विषमाक्षर-पादं वा पादैरसमं dshdhrmvt। तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत् पण्डितै य्म्॥ ( )' इति । अत्र च 'दशधर्मवत्' इत्यनेन 'दश धर्म न जानन्ति धृतराष्ट्र ! निबोध्त्। मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुमुक्स्सित्ः। त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश ॥ ' ( इति गृह्यत इति। प्रत्यन्तरेषु अन्त्यपादद्वयं न दृश्यत एव्|" इति पात्ती0| "इदं च सूत्रं षट्पादम् , प्रत्यन्तरेषु तु अन्त्यपादद्वयं न दृश्यत एव्|" इति नेत्ती0॥ 16. साईया saM1 विना॥ 17. 'मुक्कोसं सं 1 ne0 विना। "यत्रापि असंखकालमुक्कोसं एक्को समओ जहन्नयं ति पाठः तत्रापि लिङ्गव्यत्ययादयमेव संस्कारः, एवमुत्तरत्रापि" इति नेत्ती0॥ 18. एक्को समओ saM2 ला 1 ल' 2 pu0 shaa0॥ 19. जहन्नयं सं 1 ne0 विना॥ 20. ठिई सं 1 विना॥ 21.तेसा सं ॥ Page #391 -------------------------------------------------------------------------- ________________ 298 5 10 15 उत्तर 'ज्झणाणि 1466. अनंतकालमुंक्कोसं ऐक्कं समयं जहन्नयं । अजीवाण य रूवीणं अंतरेयं वियाहियं ॥ 14 ॥ 1467. वण्णओ गंधओ चेव रसओ फासओ तहा । ठाणओ विन्नेओ परिणामो तेसि पंचहा ॥ 15 ॥ 1468. वण्णओ परिणया जे उ पंचहा ते पकित्तिया । किण्हा नीला य लोहिया~ hA~lidA सुक्किला तहा ॥ 16 ॥ 1469. गंधओ परिणया जे उ दुविहा ते वियाहिया । सुब्भिगंधपरिणामा दुब्भिगंधा तहेव य ॥ 17 ॥ 1470. रसओ परिणया जे उ पंचहा ते पकित्तिया । तित्त- कडुय - कसाया अंबिला महुरा तहा ॥ 18 ॥ 1471. फासओ परिणया जे उ अट्ठहा ते पंकित्तिया । कक्खडी मौया चेव गैरुया लहुया तहा 19 ॥ 1472. "सीया उण्हा य निद्धा य तहा लुक्खा य आहिया । ईंइ फासपरिणया~ ऐए पुग्गला समुदाहिया ॥ 20 ॥ [su0 1466 1473. संठाणपरिणया जे उ पंचहा ते" पकित्तिया । परिमंडला यट्टा सा चौरंसमायया ॥ 21 ॥ 1474. वण्णओ je bhave kiNhe bhaie se u गंधओ । रसओ फासओ चैव भइए संठाणओ विय ॥ 22 ॥ 9 ते वियाहिया सं 1 ॥ 1. मुक्कोसमेको समभो zA0 ॥ 2. एक्को समभो सं 2 / एगो समभो ला 1 / इक्को मुक्को जहदेग् ला 2 / इगसमओ जहदेग् pu0 ॥ 3 अन्तरमेतदित्यर्थः ॥ 4 य बोद्धव्वो sN1॥ 5. ते वियाहिया । किदेग् सं 1 ॥ 6. लोहीया सं 2 pu0 ॥ 7. इलिहा सं 1 zA0 ॥ 8. सुरभिगंधपरिणया दुरभिगंधा य आहिया ॥ 17 ॥ सं 1 | " सुभित्ति सुरभि - गन्धः...परिणामः...,दुब्भि त्ति दुरभिगन्धः" इति पाटी0 ॥ 10. परिकि सं 1 सं 2 50 ॥ 11. DA य म सं 1 ॥ zA0 विना ॥ 13. सीउण्हा य सं 2 ला 1 / सीया उसिण- निद्धा 14. इय zA0 ॥ 15. या अट्टहा परिकित्तिया ॥ 20 ॥ सं 1 ॥ 1 ॥ 17. ओ पदेग् zA0 ॥ 18. ते वियाहिया सं 1 ॥ ne0 शा 0 ॥ 12. गुरुया सं 2 ला 1 य तत्तो लुदेग् सं 1 ॥ 16. तेते सं 2 / जे उ 19. वडा य तं pA0 Page #392 -------------------------------------------------------------------------- ________________ 84] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1475. वण्णओ जे भवे नीले भइए से उ गंधओ । रसओ फासओ चेव भइए संठाणओ वि य ॥ 23 ॥ 1476. वण्णओ लोहिए जे उ भइए~ से उ गंधओ । रसओ फासओ चेव भइए संठाणओ वि य ॥ 24 ॥ 1477. वण्णओ पीयए जे उ भइए~ से उ ग्ण्धो। रंसओ फासओ चेव भइए संठाणओ वि य ॥ 25 ॥ 1478. वण्णओ सुक्किले जे उ भैइए से उ ग्ण्धो। रंसओ फासओ चेव भइए संठाणओ वि य ॥ 26 ॥ 1479. गंधओ जे भवे सुब्भी bhaie se u vnnnno| rasao" फासओ चेव भइए संठाणओ वि य ॥ 27 ॥ 1480. गंधओ जे भवे दुभी भइए से उ वण्णओ । रसओ" फासओ चेव भइए संठाणओ vi ya ॥ 28 ॥ 1481. rasao titae je u bhaie se u vnnnno| गंधओ फासओ चेव भइए संठाणओ वि य ॥ 29 ॥ 1482. रसओ कएण्डुए जे उ भैइए से उ व्न्न्न्नो। गंधओ फासओ चेव भइए संठाणओ वि य ॥ 30 ॥ " 1483. रसओ कैसाए जे उ भैइए से उ व्न्न्न्नो। गंधओ फओण्सओ चेव भइए संठाणओ वि य ॥ 31 ॥ 1484. रसओ अंबिले जे उ भइअइं से उ व्न्न्न्नो। गंधओ फओण्सओ चेव भइए संठाणओ वि य ॥ 32 ॥ 1. e0 // 23 // ला 2 ॥ 2. mo0 ॥ 23 // ला 1 pu0 ॥ 3. मो जे भवे लोहिए भदेग् shaapaa0॥ 4.0e0 ||24||ला 2 pu0॥5. o0॥ 24 // ला 1 ॥ 6. देगो जे भवे पीए भदेग् shaapaa0॥ 7. e0||25|| ला 2 pu0॥ 8. rs0॥25|| ला 1 ॥ 9. देगो जे भवे सुक्किले भदेग् शापा0 ॥ 10. bha0 ॥ 26 // ला 2 pu0॥ 11. रस0 ॥ 26 ॥ ला 1 ॥ 12. सुरही भदेग् saM2 शापा0 ॥ 13. o0 ॥ 27 // ला 1 ला 2 pu0॥ 14. दुरही भदेग् शापा0 ॥ 15. o0 ॥ 28 // ला 1 ला 2 pu0॥16. तित्तते सं 2 / तित्तभो ला 1 ला 2 pu0 paa0॥ 17. कडुयए सं 2 ॥ 18. bh0॥30||ला 2 pu0॥ 19. ॥ 30 // कसाए रसो जे उसं 1सं 2 ॥ 20. कसायले ला 1 ॥ 21. bhi0॥31|| ला 2 pu0॥ 22. phA0 भइए संठा0 ॥ 31 ॥ lA 1 // 23.0e0 // 32 // lA 2 pu0 // 24. phA0 bhaie saM0 // 32 // lA 1 // Page #393 -------------------------------------------------------------------------- ________________ 300 5 uttara'jjhayaNANi [su0 14851485, रसओ महुरए जे उ भइएं से उ व्न्न्न्नो। गंधओं फासओ चेव भइए संठाणओ वि y॥33॥ 1486. फासओ कक्खडे je u bhaie se u vnnnno| गंधओ रसओ चेव भइए संठाणओ वि य ॥ 34 ॥ 1487. फासओ मौए जे उ भइएं से उ व्न्न्न्नो। गंधओ रसओ चेव भइए संठाणओ वि य ॥ 35 ॥ 1488. फासओ garue je u bhaie se u vnnnno| गंधओ रसओ चेव भइए "संठाणओ वि य ॥ 36 ॥ 1489. फासओ लहुए जे उ भइअइ से उ व्न्न्न्नो। गंधओ रसओ चेव भइए "संठाणओ वि य ॥ 37 ॥ 1490. फासओ" सीयए जे उ भैइए से उ व्न्न्न्नो। गंधओ रसओ चेव भइए संठाणओ वि य ॥ 38 ॥ 1491. फासओ" उण्हए जे उ भैइए से उ व्न्न्न्नो। गंधओ रसओ चेव भइए "संठाणओ वि य ॥ 39 ॥ 1492. फासओ निद्धए जे उ भैइए से उ व्न्न्न्नो। गंधओ रसओ चेव भइए "संठाणओ वि य ॥ 40 ॥ 1493. फासओ lukkhae je u bhaie~ se u vnnnno| ___ गंधओ रसओ चेव भइए "संठाणओ वि य ॥ 41 ॥ 15 1. महुरओ सं 2 / mahure lA 1 // 2. dege0 // 33 // lA 2 pu0 // 3. 'o pA0 bhaie saM0 // 33 // lA 1 // 4. saM0 // 34 // lA 1 // 5. mauyao सं 2 ॥ 6. देगे0 ॥ 35 ॥ ला 2 pu0॥ 7. saM0 // 35 // ला 1 ॥ 8. गरुयए सं 1 / गरुयते सं 2 / गुरुए ला 2 pA0 ने. zA0 / गुरुयए शापा0 ॥ 9. bha0 ॥ 36 // ला 2 pu0 ॥ 10. saM0 // 36 // ला 1 ॥ 11. लहुयए सं 1 सं 2 ॥ 12. देगे0 ॥ 37 ॥ ला 2 pu0 ॥ 13. saM0 // 37 // ला 1 ॥ 14. भो निद्धए जे saM1 सं 2 पात्ती0॥ 15. भ. ॥ 38 ॥ ला 2 pu0॥ 16. संठा. ॥ 38 ॥ ला 1 ॥ 17. ओ लुक्खए जे saM1 सं 2 पात्ती0॥18. भै0 ॥ 39 ॥ ला 2 pu0॥ 19. sN0||39|| ला 1 ॥ 20. ओ सीयए जे saM1 सं 2 पात्ती0॥ 21. bh0॥ 40 // ला 2 pu0॥ 22. saM0 // 40 // ला 1 ॥ 23. 'भो उहए जे सं 1 सं 2 पाटी0, नवरं उपहओ सं 2 ॥ 24. देगे0 ॥ 41 ॥ ला 2 pu0॥ 25. saM0 // 41 // ला 1 ॥ Page #394 -------------------------------------------------------------------------- ________________ 1502] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 301 1494. परिमंडलसंठाणे bhaie se u vnnnno| गंधओ रसओ चेव भइए फासओ वि य ॥ 42 ॥ 1495. संठाणओ भवे वट्टे भइएं से उ व्न्न्न्नो। गंधओ रसओ चेव भइए फासओ वि य ॥ 43 ॥ 1496. संठाणओ bhave tase bhaie~ se u vnnnno| गंधओ रसओ चेव भइए फासओ वि य ॥ 44 ॥ 1497. संठाणओं य चौरंसे bhaie se u vnnnno| गंधओ रसओ चेव भइए फासओ वि य ॥ 45 ॥ 1498. जे आययसंठाणे bhaie~ se u vnnnno| गंधओ रसओ चेव भइए फासओ वि य ॥ 46 ॥ 1499. एसा अजीवविभत्ती समासेण वियाहिया। एत्तो जीवविभत्तिं वोच्छीमि अणुपुव्वसो ॥ 47 ॥ 1500. संसारत्था य सिद्धा य दुविहा "जीवा वियाहिया । सिद्धा णेगविहा वुत्ता तं मे कित्तयओ सुण ॥ 48 ॥ 1501. इत्थी-पुरिससिद्धा य तहेव य न्पुण्स्गा। सलिंगे अन्नलिंगे य गिहिलिंगे तहेव य ॥ 49 ॥ 1502. उक्कोसोगाहणाए य जहन्न-मज्झिमाए य । उड्ढं अहे य तिरियं च समुद्दम्मि जलम्मि य ॥ 50 ॥ 1. ॥ 42 // तंससंठाणे je u bhaie se vnno| गंधओ रसओ चेव भइए phA0 ॥ 43 ॥ चौरंससंठाणे ne u bhaie se vnno| गंधभो रसमो चेव भइए phA0 ॥ 44 ॥ वट्टओ संठाणे je u bhaie se vnno| गंधओ रसमो चेव भइए phA0 ॥ 45 ॥ जे आययसंदेग् lA 1 ॥ 2. dege0 // 43 // lA 2 pu0 // 3. dege0 // 44 // lA 2 pu0|| 4. dego caudeg sN1| o je cadeg shaa0|| 5. dege||45|| lA 2 pu0|| 6. Ayae संदेग् sN1॥ 7. e0॥46|| laa2|| 8 // 46 // असंखकालमुक्कोसं एक्को(?क) समयं झ्न्न्य्ण्। अजीवाण रूवीणं अंतरं तं वियाहियं ॥ एसा अजी' सं 1 ॥ 9. इत्तो सं 1 सं 2 विना॥ 10. वुच्छा सं 1 सं 2 विना, नवरं बुच्छा ला 1 pu0॥ 11. जीवा भवंति u। तत्थ णेगविहा सिद्धा ते मे किदेग् सं 1 पाटीपा0, अत्र तत्थ स्थाने तत्था इति पात्तीपा0॥ 12. "तं इति सूत्रत्वात् तान्" इति पात्ती0॥ 13. देग्माइ य सं 1 विना॥ 14. ur3A अदेग् सं 1 / उड्ढे अदेग् सं 2 / उड्ढे ahe tideg laa1ne0|| Page #395 -------------------------------------------------------------------------- ________________ 302 5 uttara'jjhayaNANi [su0 15031503. देस य नपुंसएसुं वीसतिं इत्थियासु य । पुरिसेसु य अट्ठसयं संमएणेगेण सिझई ॥ 51 ॥ 1504. चत्तारि य गिहिलिंगे अन्नलिंगे दसेव य्ण्। सलिंगेण य अट्ठसयं समएणेगेण सिंज्झई ॥ 52 ॥ 1505. उक्कोसोगाहणाए u~ सिज्झते जुगवं दुवे । चत्तारि जहन्नाएं jaivamajjha'huttaraM सयं ॥ 53 ॥ 1506. चैउरुड्ढलोगे" य दुवे समुद्दे तओ जले वीसमहे तहेवें । सयं च अद्वैत्तरं तिरियलोए समएणेगेण उ सिज्झई धुवं ॥ 54 ॥ 1507. कहिं पडिहया सिद्धा? कहिं सिद्धा पइट्ठिया ? / कहिं बोंदि" चेंइत्ताणं कत्थ गंतूण सिझंई ? ॥ 55 ॥ 1508. अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बोदि चैत्ताणं तत्थ गंतुण सिझेई ॥ 56 ॥ 1509. बारसहिं जोयणेहिं सव्वट्ठस्सुवरिं भवे । ईसीपब्भारनामा~ पुढवी छत्तसंठिया ॥ 57 ॥ 1. दस चेव नपुंसेसु वीसति(ति) इस्थिदेग् cuu0॥ 2. देग्सतेसु सं 2 ॥ 3. वीसं इदेग् सं 1 विना॥ 4. समतेणेदेग् सं 2 ॥ 5. ज्झति सं 1 / ज्झइ सं 2 ॥ 6. y। सेणिम्मि य भट्ट cuu0॥ 7. ज्झइ सं 1 ॥ 8. य ला 1 shaa0| उ सिझतेकंसरा दुवे। चत्तारि य जहण्णाए जुवमठु सं 1 ॥ 9. देग्त्तारि य ज सं 2 ne0॥ 10. देगे मज्झे अट्ट ला 1 zA0 ne0॥ 11. "जवमज्झ त्ति यवमध्या-मध्यावगाहना, तस्यां अष्टोत्तरं शतम्" इति पात्ती0॥ 12. एतत्सूत्रगाथा(54)स्थाने चूर्णी द्वे सूत्रगाथे उपलभ्येते. तद्यथा-चौरो उडढलोगरम वीसपहत्तं अहे भ्वे। सयं अटोत्तरं तिरिए एगसमएण सिज्झी॥1॥ दवे समहे सिमंती सेसजलेस ततो ज्ञ्ना। एसा उ सिझणा भणिया जीवभावं पडच u॥2॥ चर्णिकारसम्मतमेतसूत्रगाथाद्वयं पाइयटीकायां पाठान्तरत्वेन निष्टङ्कितम् , नवरं जीवभावं इत्येतत्स्थाने पुव्वभावं इति पाइयटीकावतरणेऽस्ति ॥ 13. 'लोए सं 1 विना, नवरं लोते सं 2 ॥ 14. देग्व य । सं 2 zA0 ne0॥ 15. देग्त्तर सं 1 सं 2 zA0 विना॥ 16. लोते sN2| लोए सिझंति जीवा समयम्मि एत्तो ॥ 54 ॥ 1 ॥ 17. देग्ण सिसं 2 shaa0॥ 18. बुदि सं 1 सं 2 zA0 विना॥ 19. जहित्ताणं sN1॥ 20, 23. ज्झइ सं. सं 2 / "सिज्झइ ति वचनव्यत्ययात सिद्धयन्ति" इति पात्ती0॥ 21. अलोते सं 2 / आलोए zA0 ॥ 22. बुदि ला 1 ला 2 pu0 paa0॥ 24. देग्मा उ पु pA0 ने। देग्मा जा pu0 सं 1 ॥ Page #396 -------------------------------------------------------------------------- ________________ 17] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 303 1510. पणयालसयसहस्सा जोयणाणं तु आय्या। तावैयं चेव वित्थिण्णा तिगुणो तस्सेव परिरओ ॥ 58 ॥ 1511. अट्ठजोयणबाहल्ला सा मज्झम्मि वियाहिया। परिहायंती चरिमंते मच्छियपत्ताओ तणुययरी ॥ 59 ॥ 1512. अज्जुणसुवण्णगमई सा पुढवी निम्मला सहावेण । उत्ताणगछत्तयसंठिया य भणिया जिणवरेहिं ॥ 6 ॥ 1513. संखक-कुंदसंकासा पंडरा निम्मला सुभा। सीयाए जोयणे तत्तो लोयंतो उ वियाहिओ॥ 61 ॥ 1514. जोयणस्स उ जो तत्थ कोसो उवरिमो मैंवे । तस्स कोसस्स छब्भाए सिद्धाणोगाहणा भवे ॥ 62 ॥ 1515. तत्थ सिद्धा महाभागा लोयग्गम्मि पइइट्ठिया । भवपवंचउम्मुक्का सिद्धिं वरगैं गया ॥ 63 ॥ 1516. उस्सेहो जस्स जो होइ भवम्मि चरिमम्मि । तिभागहीणों तत्तो य सिद्धाणोगाहणा भवे ॥ 64 ॥ 1517. एगत्तेण सौदीया अपज्जवसिया विय्। पुंहत्तेण aA~dIyA अपज्जवसिया वि" य ॥ 65 ॥ 1. विच्छिण्णा सं 1 ला 1 zA0 विना ॥ 2. तिगुणा साहियपरिरया सं 1 / तिउण साहियपडि(शियं पात्तीपा0॥ 3. "तस्सेव त्ति प्राग्वत तस्मात" इति पात्ती0॥1.प्रिहाय्. माणपेरंता मच्छि sN1॥ 5. मच्छीप paa0| मच्छिपत्ताउ तणुयरी shaa0॥ 6. "अत्र च केचित् पठन्ति" इति वाचनान्तरनिर्देशेनेदं गाथासूत्रं (60) पाइयटीकायां व्याख्यातमस्ति । 7. उज्जला shaapaa0॥8. संख(ख)-कुंदिवसं सं 1 / संख-कुंदसं0 shaapaa0॥ 9. पंडरा ला 2 pu0 pA0 ne0 ॥ 10. सीताए सं 1 / सीयाते सं 2 ॥ 11. य ला 2 ॥ 12. तस्स को सं 1 पात्तीपा0॥ 13. भवे । कोसस्स वि य जो तस्स छब्भागो उवरिमो भवे ॥ 62 ॥ सं 1 पाटीपा0 नेटीपा0, नवरं तस्स, स्थाने तत्थ इति पाटीपा0 नेत्तीपा0॥ 14. भाते सं 2 ॥ 15. पयट्रि sN2॥ 16. भवप्पवं ला 1 pu0 pA0 ने। भवपपंचभो मक्का shaa0॥ 17. " जस्स त्ति येषाम्" इति पाटी0 / जेसि जो shaa0॥ 18. चरम सं 1सं 2 ne0 zA0 विना॥ 19. य सं 2 ला 1ला 2 / u। तत्तो तिभागहीणा सि सं 1 ॥ 20. हीणो य तदेग् सं 2 / हीणो तदेग् shaa0॥ 21. सातीया सं 2 / साईया zA0 ne0 / साइया ला 1 ला 2 pu0 paa0॥ 22. इ ला 2 ॥ 23. पुहुत्ते' ला 2 pu0 pA0 ne0॥ 24. देग्णाइया सं 1 विना, नवरं देग्णाईया ला 2 ॥ 25. इसं 2 ॥ Page #397 -------------------------------------------------------------------------- ________________ 304 uttara'jjhayaNANi [su0 1518- . 1518. अरूविणो जीवघणा नान्न्-द्ण्स्न्न्स्न्निया। अंतुलं सुह संपत्ता उवमा जस्स नत्थि उ ॥ 66 ॥ 1519. लोएंगदेसे ते सव्वे नाण-दंसणसन्निया । संसारपारनित्थिण्णा सिद्धिं वरगैं गया ॥ 67 ॥ 5 1520. संसारत्था उ जे जीवा दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा तहिं ॥ 68 ॥ 1521. पुढवी-आउजीवा य तहेव य va'NassaI । ईचेते थावरा तिविहा, तेसिं भेएं सुणेह मे ॥ 69 ॥ 1522. दुविहा पुंढविजीवा उ सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता एवमेए दुहा पुणो ॥ 7 ॥ 1523. बायरा जे उ पजत्ता दुविहा ते वियाहिया । सण्हा खरा य बो व्वा, सण्हा सत्तविहा तहिं ॥ 71 ॥ 1524. किण्हा नीला य हिरा य हओण्लिद्दा सुकिला तहा । पंडूं पणगमट्टीया, खरों छत्तीसईविहा ॥ 72 ॥ 1. औलं सं 1 सं 2 विना ॥ 2. सुहं zA0 ne0 ॥ 3. "इदं च सूत्रं (67). "प्रत्यन्तरेषु च न दृश्यत एव" इति पाटी0 / "वाचनान्तरे त्विदं सूत्रं नास्त्येव" इति नेटी0 / लोतेग सं 2 / लोयग्गदेसे पाटीपा0 ॥ 4. निच्छिन्ना सं 1 zA0 ne0 विना ॥ 5. य सं 2 ॥ 6. पुढवी AU य बोद्धव्वा तहेव सं 1 ॥ 7. "प्रक्रमाद् वनस्पतिजीवाः " इति पाटी0 ॥ 8. इच्चेव शापा0 / इच्चेए सं 1 सं 2 विना ॥ 9. भेते सं 2 ॥ 10. पुढवी सं 1 zA0 ॥ 11. य zA0 ॥ 12. पर्याप्ता अपर्याप्ता इत्यर्थः ॥ 13. एवमेव दु ला 2 pA0 / एगमेगे दुदेग् सं 1 पाटीपा0 / तेवमेते दुविहा पुदेग् सं 2 ॥ 14. बोधव्वा सं 1 pA0 ne0 विना ॥ 15. लोहिरा सं 1 ॥ 16. halideg shaa0|| 17. "पंडु त्ति पाण्डवः" इति पात्ती0| पंडु सं 1 सं 2 विना । / 18. मट्टिया सं 1 सं 2 विना ॥ 19. खरा य छदेग् सं 1 ॥ 20. खरबादरपृथिव्याः षट्त्रिंशद्भेद. कथनानन्तरं सूत्रगाथा 73 तः 76 पर्यन्तमुल्लिखितानां खरबादरपृथिवीभेदानां संख्या चत्वारिंशद् अस्ति, एतद्विषये " इह च पृथिव्यादयश्चतुर्दश (gA0 73), हरितालादयोऽष्टौ (gA0 74), गोमेजकादयश्च क्वचित् कस्यचित् कथञ्चिदन्तर्भावात् चतुर्दश (gA075-76) इत्यमी मीलिताः षटत्रिंशद् भवन्ति" इति व्याख्याय पाइयटीकायां नेमिचन्द्रीयटीकायां च षट्त्रिंशद्भेदा एव निरूपिताः । अत्रार्थे विशेषजिज्ञासुभिदृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशितस्य 'पण्णवणासुत्तं भाग 1' ग्रन्थस्य सूत्रं 24 (पृ. 13-14) तथा pR0 14 टि. 1 ॥ Page #398 -------------------------------------------------------------------------- ________________ 33] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1525. पुढवी 1 य सक्करा 2 वालुया 3 य उवले 4 सिला 5 य लोणूसे 6-7 / अंय 8 तंब 9 तौय 10 सीसग 11 रुप्प 12 सुवण्णे 13 य वैरे य 14 ॥ 73 ॥ 1526. हरियाले 15 हिंगुलुए 16 मणोसिला 17 सासगंजण 18-19 5 पवाले 20 / अब्भपडल-'भवालुय 21-22, बादरकाए मणिविहाणे ॥ 74 ॥ 1527. गोमेजए य रुयए अंके फलिहे य लोहियक्खे य । मरगय मसारगल्ले भुयमोयग इंदनीले य ॥ 75 ॥ 1528. चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोद्धव्वे । चंदप्पभ वेरुलिए जलकंते सूरकंते य ॥ 76 ॥ 1529. एए खरपुढवीए भेया छ्त्तीस्माहिया। एंगविहमनाणत्ता सुहुमा तत्थ वियाहिया ॥ 77 ॥ 1530. सुहुमा सव्वलोगर्मि लोगदेसे य बायरा । eNto कालविभागं तु वोच्छं तेसिं चउव्विहं ॥ 78 ॥ 1531. संतई paippa'NAMdIyA अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥ 79 ॥ 1532. बावीससहस्साई वासाणुक्कोसिया भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जैहन्निया ॥ 80 ॥ 1533. संखकालमुक्कोसा, अंतोमुहुत्तं जइह्न्निया। कायठिई पुढवीणं तं कायं तु अमुंचओ ॥ 81 ॥ 20 1. अय वौय तंब सीसग सं 1 zA0 विना ॥ 2. विहाणा सं 1 zA0 विना॥ 3. बोधब्वे ला 1 ला 2 pu0 shaa0| बोधवा सं 2 ॥ 4. "आर्षत्वाद् एकविधाः "अनानात्वाः" इति पात्ती0॥ 5. देग्मा य स सं 1 zA0 विना॥ 6. देग्म्मि एगदेग् सं 1 ॥ 7. इत्तो ला. 1 ला 2 pu0 shaa0॥ 8. तु तेसिं वुच्छं च सं 1 सं 2 zA0 विना, नवरं बुच्छं ला 1 pu0॥ 9. बुच्छं shaa0॥ 10. पप्प तेऽणाई अप सं 2 ॥ 11. देग्णाईया सं 1 विना॥ 12. जहन्नयं सं 2 shaa0॥ 13. भसंखेजका सं 1 ॥ 14. मुक्कोसं सं 1 zA0 pA0 विना॥ 15. जहायं sN1विना॥ 16. "अमुंचतो त्ति अमुञ्चतामेव अत्यजताम्" इति पात्ती0॥ 20 Page #399 -------------------------------------------------------------------------- ________________ 306 उत्तरौज्झयणाणि [su0 15341534. अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि संए काए पुढविजीवाण अंतरं ॥ 82 ॥ 1535. एएसिं वण्णओ चेव गंधओ र्स्-फासो। संठाणादेसओ वा वि विहाणाई सहस्ससो ॥ 83 ॥ 5 1536. दुविहा आउजीवा उ सुहुमा~ बओण्यरा था। पंजत्तमपजत्ता एंवमेए दुहा पुणो ॥ 84 ॥ 1537. बादरा जे उ पजत्ता पंचहा ते प्कित्तिया। सुद्धोदए य उस्से हरतणु महिया हिमे ॥ 85 ॥ 1538. एगविहमणाणत्ता सुहुमा तत्थ वियाहिया । सुहमी सव्वलोगम्मि, लोगैदेसे य बायरा ॥ 86 ॥ 1539. 'संतई pappa'NA~dIyA अपज्जवसिया वि य । ठिई पडुच्च सादीया सपन्जवसिया वि य ॥ 87 ॥ 1540. सत्तेव सहस्साई वासाणुक्कोसिया भवे । __आउठिती" आऊणं अंतोमुहुत्तं ja'hanniyA ॥ 88 // 15 1541. असंखकओण्लमुक्कोसा, अंतोमुहुत्तं जइह्न्निया। कायठिती" आऊणं तं कायं तु अमुंचओ ॥ 89 ॥ 1542. अणंतकालमुक्कोसं, "अंतोमुहुत्तं जहन्नयं । विजढम्मि saie काए आउजीवाण अंतरं ॥ 90 ॥ | 88 ॥ 1. सते काते सं 2 ॥ 2. पुढवीगं तु अंतरं सं 1 ॥ 3. संठाणभावमओ चेव विहा सं 1 / संठाणभयो वा ने। संठाणदेस सं 2 shaa0॥ 4. देग्मा0 ॥ 84 ॥ ला 2 ॥ 5. बा। पजत्तम0 एमेव दुला 1 ॥ 6. पजत्ता अपजत्ता उ एगमेगे दु सं 1 ॥ 7. एवमेव दु pu0 pA0 / तेवमेत सं 2 ॥ 8. ते वियाहिया सं 1 ॥ 9. उस्सा य ह सं 1 / ओसे हो ला 1, "ओसे त्ति अवश्यायः" इति पात्ती0॥ 10. देग्तणू shaa0॥ 11. देग्मा य स ला 1 ॥ 12. एगदेसे sN1॥ 13. संतई0 गाथा ॥ 87 ॥ ला 2 ॥ 14. पप्प0 गाथा ॥ ला 1 / ppp0॥ pu0॥ 15. देग्णाईया सं 2 pA0 ne0 shaa0|| 16. देग्ठिई सं 1 विना ॥ 17. अंतो0 ॥ 88 ॥ ला 2 pu0 ॥ 18. जहन्नयं सं 2 ला 2 pu0 pA0 ne0॥ 19. असंखेजका सं 1 ॥ 20. कालमुक्कोसं सं 2 ला 2 zA0 / काल0 / काय ला 1 pu0 ॥ 21. जहन्नयं सं 1 saM2 विना॥ 22. काय्ण्0॥89॥ ला 2 pu0| कायममुं सं 1 ॥ 23.काल.भाउजी lA2 pu0॥ 24. अण्तो। विजढं0 भाउला 1 ॥ 25. सते काते sN2॥ 26. आऊणं तु अंसं 1 ॥ Page #400 -------------------------------------------------------------------------- ________________ 49) 307 छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1543. एएसिं' वण्णओ चेव गंधओ रेस्-फासो। संठउणादेसओ वा वि विहाणाइं सहस्ससो ॥ 91 ॥ 1544. दुविहा वणस्सईजीवा सुहुमा बायरा था। . पजत्तमपजत्ता एंवमेए दुहा पुणो ॥ 92 ॥ 1545. बायरा जे उ पज्जत्ता दुविहा ते वियाहिया । साहारणसरीरा य pa~tegA य तहेव य ॥ 93 ॥ 1546. पत्तेयसरीरा उणेगहा ते पकित्तिया । रुक्खा गुच्छा य गुम्मा य लया वल्ली तणा तहा ॥ 94 ॥ 1547. वलय पव्वया कुहणा जलरुहा ओसंही तहा । हरियकाया ये बोद्धव्वा पत्तेया~ इति आहिया ॥ 95 ॥ 1548. साहारणसरीरौ उणेगहा ते प्कित्तिया। A~lue मूलए चेव सिंगबेरे तहेव य ॥ 96 ॥ 1549. "हिरिली सिरिली "सिस्सिरिली जावई केय्क्ण्द्ली"| पलंडु-लसणकंदे य कंदली य ku~havvae ॥ 97 // 1. देग्सिं0 ॥ 91 ॥ ला 2 pu0॥ 2. रस0 ॥ 9 ॥ ला 1 ॥ 3. संठाणदे zA0 / संठाणभेयओ ne0 संरसं0 / संठाणभावओ सं 2 / संठाणभावो चेव विहा sN1॥ 4. वणप्फई सं 2 shaapaa0॥ 5. देग्मा0 ॥ 92 ॥ ला 2 pu0| देग्मा baa0| पज. एमेव du0॥92॥ ला 1 ॥ 6. एगमेगे दु सं 1 / एवमेव दुदेग् pA0 ne0 / तेवमेते sN2॥ 7. पत्तेया य वियाहिया ॥ 93 ॥ सं 1 ॥ 8 ॥ 93 ॥ बारसविहभेएणं पत्तेया उ वियाहिया। रुक्खा सं 1 पाटीपा0 ॥ 9. वल्ली य पव्वया ॥ 94 ॥ तण वलय हरित ओसहि जलरुहा य वियाहिया। कुहणगा य बोद्धन्वा एगमेगे उणेगहा ॥ 95 ॥ साहारणा उ जे जीवा गहा ते वियाहिता। आलुए sN1॥ 10. वलया zA0 ne0॥ 11. पव्वगा शा. पात्तीपा0॥ 12. "औषधयः "तथेति समुच्चये" इति नेटी0 / ओसहीतणा ला 2, ओसहीतिणा pA0; "औषधितृणानि-शाल्यादीनि" इति पाटी0 ॥ 13. उ सं 1 ला 2 pu0 paa0॥ 14. देग्या इ वियाहिया ला 1 shaa0॥ 15. 'राओणेदेग् ला 1 zA0 / रातो णे सं 2 ॥ 16. न्नेग्0| आलु laa2॥ 17. भालुते मूलते सं 2 ॥ 18. रे य पउमए ॥ 96 ॥ सं 1 ॥ 19. हिरली सं 2 / हरिली shaa0॥ 20. सस्सिरिली सं 2 ला 1 zA0 / सिस्सरिली ला 2 / सिस्सिरीली paa0॥ 21. lii। कण्हकंदे वजकंदे सूरणकंदे तहेव य ॥ 97 ॥ लोहिणीहू य थीहू य थिभागा य वहेव y। भासकण्णी सीहकण्णी मुसुंढी एवमायओ ॥ 98 ॥ एगविह (गाथा 100) sN1॥ 22. कुहव्वए ला 1 ne0| कहव्वुए ला 2 / कुंडंवए shaa0॥ Page #401 -------------------------------------------------------------------------- ________________ 308 uttara'jjhayaNANi [su015501550. लोहि णीहू य थीहू य तुहगा य तहेव y। कण्हे य वज्जकंदे य कंदे सूरणए तहा ॥ 98 ॥ 1551. अस्सकण्णी य बोद्धव्वा सीहकण्णी तहेव य । mu~suMDhI य हलिद्दा य णेगहा एवमायओ ॥ 99 ॥ 1552. एगविहमणाणता सुहुमा तत्थ वियाहिया । सुहुआ~ सव्वलोगम्मि, लोगंदेसे य बायरा ॥ 100 ॥ 1553. संतैं paippa'NAIyA अपज्जवसिया वि य । ठिई पडुच्च सौदीया सपज्जवसिया वि य ॥ 101" / 1554. दस चेव सहस्साइं वासाणुक्कोसिया~ भवे । वैणप्फईण आउं तु, अंतोमुहुत्तं जहन्नयं ॥ 102 ॥ 1555. अणंतकओण्लमुक्कोस, अंतोमुहुत्तं जहन्नयं । कायठिई पणगाणं तं कायं तु अमुंचओ ॥ 103 ॥ 1556. असंखकालमुक्कोसं, अंतोमुंहुत्तं जहन्नयं । विजढम्मि saie काए पणगजीवाण अंतरं ॥ 104 ॥ 1557. ऐएसिं वण्णओ चेर्वे गंधओ र्स्-फासो। संठीणादेसओ वा वि विहाणाइं सहस्ससो ॥ 105 ॥ 15 1. कुहगा zA0 ne0 ॥ 2. कंदे य बजदेग् zA0 ne0॥ 3. असक सं 2 ॥ 4. मुसंढी pu0॥ 5. तेवमादमओ sN2॥ 6. म्ना0॥10॥ ला 2 pu0॥ 7. t0| सुहुमा य सव्व0 लोगदेदेग् ला 1 ॥ 8. देग्मा य स सं 1 ॥ 9. एगदेसे सं 1 ॥ 10. ॥ 100 // एत्तो कालविभागं तु तेर्सि वोच्छं चुन्विह्ण्। संतई psN1॥ 11. पप्प0 ॥ 101 ॥ ला 1 ला 2 pu0॥ 12. साईया सं 2 pA0 ne0 shaa0|| 13. // 101 // एएसि वण्णओ चेव गंधमओ र्स्फास्मो। संठाणभावमओ चेव विहाणाई shssso॥ दस वेव सदेग् (gA0 102) सं 1 ॥ 14. या प्न्न्गान्न्ण्। वणदेग् shaa0॥ 15. वणस्सई सं 1 सं 2 zA0 विना॥ 16. जहनिया zA0 ॥ 17. kA0 अण्तो। कायदेग् ला 1 pu0॥ 18. कायं0 ॥ 103 ॥ ला 2 pu0॥ 19. "असङ्ख्यकालमुत्कृष्टं पनकजीवानामन्तरम्" इति पाटी0 / अस्ण्ख्0| विजढं0 पणग' ला 2 pu0 / अणंतकालमुक्कोसा paa0॥ 20. अण्तो0| विजढम्मि0 पणग' ला 1 ॥ 21. सते काते सं 2 ॥ 22. नास्तीयं गाथा saM1-सं 2 प्रत्योः । एएसिं0 ॥ 105 ॥ ला 2 ॥ 23. देगो0 ॥ 105 ॥ pu0 // 24. चेव0 गाथा ॥ 105 ॥ ला 1 ॥ 25. संठाणदे shaa0॥ Page #402 -------------------------------------------------------------------------- ________________ 66] छत्तीसैम जीवाजीवविभत्तिअज्झयणं 309 1558. इंचेए थावरा तिविहा समासेणे वियाहिया । एत्तो उ तसे तिविहे वोच्छामि अणुपुन्वसो ॥ 106 ॥ 1559. तेऊ वाऊ य बोधव्वा ओराला य तसा था। इच्चेए तसा तिविहा, तेसिं भेए सुणेह मे ॥ 107 ॥ 1560. दुविहा~ तेउजीवा u~ सुहुमां बायरा था। पज्जत्तमपज्जत्ता एंवमेए दुहा पुन्नो॥108॥ 1561. बायरा जे उ पज्जत्ता णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी अच्ची जाला तहेव य ॥ 109 ॥ 1562. उक्का विज्जू य बोधव्वा णेगहा एण्व्मायो। एगविहमनाणत्ता सुहुमा~ ते वियाहिया ॥ 110 ॥ 1563. सुहुमा~ सव्वलोगम्मि, लोगैदेसे य बायरा । / एत्तो कालविभागं तु तेसिं वोच्छं चउन्विहं ॥ 111 ॥ 1564. संतई पप्पणोईयों अपज्जवसिया वि य । "ठिई पडुच्च साईया सपज्जवसिया वि य ॥ 112 ॥ 1565. तिण्णेव अहोरत्ता उक्कोसेण वियाहिया। आउठिती तेऊणं, aMtomu~huttaM जैहन्निया ॥ 113 ॥ 1566. asaMkhakaoNlamu~kkosaM, aMtoma~huttaM जहन्नयं । कायठिई तेऊणं तं कायं तु अमुंचओ ॥ 114 ॥ 1. इच्छेव सं 1 सं 2 ॥ 2. देग्णइत्तो ला 1 ॥ 3. इत्तो सं 1 विना॥ 4. वुच्छामि सं. विना, नवरं बुच्छामि ला 1 pu0॥5. "अणुपुव्वसो त्ति आनुपूर्व्या" इति पात्ती0| 6. तोराला सं 2 ॥ 7. हा उ ते सं 1 सं 2 ॥ 8. य सं 1 सं 2 ॥ 9. देग्मा0 ॥ 108 ॥ ला 1 ला 2 pu0॥ 10. तेवमेते सं 2 ॥ 11. मच्चिं ला 1 ला 2 pA0 ne0 / अचि सं 2 pu0 shaa0॥ 12. बोद्धव्वा pA0 ne0 ॥ 13. तेवमादओ सं 2 ॥ 14. देग्मा तत्थ वि ला 1 shaapaa0॥ 15. देग्मा य स ला 1 / देग्मा0| इत्तो काल0 ॥ 111 ॥ pu0 ला 2 ॥ 16. एगदेसे सं 1 / तेगदेसम्मि य सं 2 / एगदेसम्मि य ne0॥ 17. इत्तो सं 1 सं 2 विना॥ 18. वुच्छं सं 1 सं 2 विना, नवरं बुच्छं ला 1 ॥ 19. ii0॥112|| ला 2 / इं पप्प0 ॥ 112 ॥ pu0॥ 20. देग्णातीया सं 2 ॥ 21. देग्या0 गाथा ॥ 112 ॥ ला 1 ॥ 22. ठिती सं 2 ॥ 23. देग्ठिई सं 1 विना॥ 24. mu0॥113 // ला 1 ला 2 pu0॥ 25. जहन्नयं सं 1 सं 2 शा. विना॥ 26. काकाय ला 2 ॥ 27. मुक्कोसा pA0 ne0॥ 28. अंतो काय ला 1 ॥ Page #403 -------------------------------------------------------------------------- ________________ 310 5. 10 15 uttara'jjhayaNANi 1567. अणंतकालमुक्कोसं, अंतोमुहुतं जहन्नयं । विजढम्मि sa~e काए तेउजीवाण अंतरं ॥ 115 ॥ 1568. एएसिं वण्णओ चेव गंधओ रस- फासओ । संठणादेसओ वा वि विहाणाई सहस्ससो ॥ 116 ॥ 1569. दुविहा~ वाउजीवा u~ सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता एंवमेए दुहा पुणो ॥ 117 ॥ 1570. बायरा जे उ पज्जत्ता पंचहा ते पंकित्तिया । उक्कलिया- मंडलिया - घण- गुंजा - सुद्धवायां य ॥ 118 ॥ 1571. संवट्टगवए य णेगहा ऐवमायओ । एगविहमणाणत्ता सुहुर्मी तत्थ वियाहिया ॥ 119 ॥ 1572. सुहुमा~ सव्वलोगम्मि, लो गेंदे से य बायरा । तो कालविभागं तु तेसिं वोच्छं" चउव्विहं ॥ 120 ॥ 1573. संतई" pappa'NAIyA अपज्जवसिया विय । ठीं पडुच साईया सपज्जवसिया विय ॥ 121 ॥ 1574. तिन्नेव सहस्साइं वासाणुक्कोसिया भवे । आउठिई वाऊणं, aMtomu~hutaM जैहन्निया ॥ 122 ॥ 2. सते काते सं 2 ॥ 4. संठाणदेदेग् zA0 / हाय वा सं 2 | 11. परिकि 1. kA0 अंतो0 / विजढम्मि0 तेउदेग् ला 1 / kA0 तेउ' ला 2 ॥ 3. 'सिं0 ॥ 116 ॥ ला 2 / सिं वन्नभ0 गाथा ॥ 116 ॥ ला 1 ॥ ठाण (भे) ओ 2 / संठाणभावभो चेव विहा सं 1 ॥ 5. 'हाउ वा lA2 ॥ 6. य ला 1 pu0 pA0 ne0 ॥ 7, su0 // 117 // ला 2 ॥ 8. bA0 / पजत्तम0 एमेव du0 ॥ 117 ॥ ला 1 ॥ 9. तेवमेते सं 2 / एवमेव ला 1 ला 2 pA0 ne0 ॥ 10. ' पञ्चधा इत्युपलक्षणम्, अत्रैवास्यानेकधेत्यभिधानात् " इति पाटी0 TI0 ॥ सं 1 ॥ 12. वाया य zA0 ॥ 13. e0 ॥ 119 // pu0 | तेवमादतो saM2 ॥ 14. मा ते वि सं 1 saM2 ॥ 15. मा य स सं 1 saM2 ला 1 / mA0 / इत्तो kA0 ॥ 120 ॥ pu0 // 16. एगदेसे सं 1 सं 2 zA0 / लोग 0 / इत्तो ला 1 ॥ सं 2 ॥ 18. वुच्छं सं 1 सं 2 विना, नवरं बुच्छं ला 1 ॥ 19. पप्प0 ॥ 121 ॥ pu0 | 'ई पप्प0 गाथा ॥ 121 ॥ ला 1 ॥ 20 ला 250 ॥ 21. जहन्नयं pA0 ne0 ॥ 17. itto lA 2 pA0 / teso 0 // 121 // lA 2 | iM mu0 // 122 // lA 1 [ su0 1567 Page #404 -------------------------------------------------------------------------- ________________ 311 83] छत्तीसैमं जीवाजीवविभत्तिअन्झयणं 1575. असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायठिई वाऊणं तं कायं तु अमुंचओ ॥ 123 ॥ 1576. अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढम्मि संए काए वाउजीवाण अंतरं ॥ 124 ॥ 1577. एएसिं वएण्ण्णओ चेव गंधओ र्स्-फासो। संठाणादेसओ वा वि विहाणाई सहस्ससो ॥ 125 ॥ 1578. ओराला तसा जे उ चौहा ते पंकित्तिया । बेइंदिय तेइंदिय चौरो पंचेंदिया चेव ॥ 126 ॥ 1579. बेइंदिया 3 जे जीवा दुविहा ते" पकित्तिया । पज्जत्तमपज्जत्ती तेसिं भेए सुणेह मे ॥ 127 ॥ 1580. किमिणो सोमंगला चव अलसा माइवाहया । वासीमुहा य सिप्पीया~ संखा संखेंणगा तहा ॥ 128 ॥ 1581. घलोया अणुलया चेव तहेव य व्राद्द्गा। जैलूगा जालगा चेव चंदणीं य तहेव य ॥ 129 ॥ 1582. ई बेइंदिया एणे णेगहा एव्मादो। लोएंगदेसे ते सव्वे न सव्वत्थ वियाहिया ॥ 130 ॥ 1583. संतई paippa'NAIyoM अपज्जवसिया वि य । ठीं पडुच्च साईया सपज्जवसिया वि य ॥ 131 ॥ . 1. kA0 / काय ला 2 pu0 ॥ 2. 'मुक्कोसा pA0 ne0 ॥ 3. कार्य0 ॥ 123 ॥ ला 2 pu0॥ 4. देग्का0 अंतो0 / विजढं0 वाउ ला 1 / कालं. वाउजी ला 2 pu0॥ 5. सते काते sN2॥ 6. नास्तीयं गाथा saM1-saM2 प्रत्योः । एएसिं0 ॥ 125 ॥ ला 2 ॥ 7. वन0 ॥ 125 ॥ pu0| वनमो चेव गाथा0 ॥ 125 ॥ ला 1 ॥ 8. sNtthaanndeshaa0|| 9. परिकि सं ॥ 10. य ला 1 pu0॥ 11. ते वियाहिया सं 1 ॥ 12. देग्त्ता एवमेए दुहा पुणो ॥ 127 ॥ shaapaa0|| 13. अलस saM1 सं 2 ॥ 14. "सिप्पीय त्ति प्राकृतत्वात् शुक्तयः" इति पात्ती0॥ 15. संखाणुगा सं 1 ॥ 16. पल्लोयाणु pA0 ne0.शापा0 / घुल्लोयाणु ला 1 ॥ पल्लोयाणल्लोया सं 2 ॥ पलुया णलुया चेव ला 2 ॥ 17. जलुगा सं 1 ॥ 18. जालुगा ला 1 ॥ 19. दसणा . sN1॥20. तेते सं 2 ॥ 21. तेवमादओ सं 2 ॥ 22. लोतेग सं 2 ॥ 23. पप्प0 ॥ 13 ॥ ला 2 pu0॥ 24. या गाथा0 ॥ 13 ॥ ला 1 ॥ Page #405 -------------------------------------------------------------------------- ________________ 312 uttara'jjhayaNANi [su0 15841584. वासाइं बोरसेव उ उक्कोसेण वियाहिया। बेइंदियआउठिई अंतोमुहुत्तं जहन्निया ॥ 132 ॥ 1585. saMkhejakAlamu~kkosA, अंतोमुहुत्तं झ्न्निया। बेइंदियकायठिई तं कायं तु अमुंचओ ॥ 133 ॥ 5 1586. अणंतकालमुक्कोसं, अंतोमुंहुत्तं जहन्नयं । बेइंदियजीवाणं 'अंतरेयं वियाहियं ॥ 134 ॥ 1587. ऐएसिं वण्णओ चेव गंधओ र्स्-फासो। संठाणादेसओ वा वि विहाणाई shssso॥135॥ 1588. तेइंदिया u~ जीवा दुविहा ते प्ण्कित्तिया। पइंजत्तमपजत्ता तेसिं भेए सुणेह मे ॥ 136 ॥ 1589. कुंथू "pivIliu~IsA उक्कलुदेहिया था। तणहौर कट्टहारा य मौलूगा पत्तहारगा ॥ 137 ॥ 1590. कप्पासद्विमिंजा य तिंदुगा तुसइण्मिण्ज्गा। सतावरी य गुम्मी य बोर्द्धव्वा iMdagA~iyA ॥ 138 // 15 1591. इण्देगोव्गाणीया णेगहा एव्मायो। लोएंगदेसे ते सव्वे न सव्वत्थ वियाहिया ॥ 139 ॥ 1. बारसा ceva ukko shaa0|| 2. muhu0 // 132 // lA 2 pu0|| 3. ja. aNtomu0| bedeg pu0 / jkaa0| bedeg lA 2 // 4. मुक्कोसं सं 1 सं 2 ला 1 zA0 ने ॥ 5. देग्मु0| बेदेग् ला 1 ॥ 6. जहन्नयं ला 2 pu0 pA0 ne0 zA0 // 7. काय्ण्0॥ 133 ॥ pu0॥ 8. kaa0| बेला 2 pu0॥ 9. aNto0| be lA 1 // 10. अंतरं च वि shaa0॥ 11. नास्तीयं गाथा सं 1 प्र्तौ। एएसिं0 ॥ 135 ॥ ला 2 / एएसिं0 सिलोगो ॥ 135 ॥ सं 2 / एएसिं वन्न0 ॥ 135 ॥ pu0॥ 12. देगो0 गाथा ॥ 135 ॥ ला 1 ॥ 13. संठाणदे degshaa0॥ 14. य ला 1 ला 2 pA0 / तो सं 2 ॥ 15. दुवि0 ॥ 136 ॥ ला 2 ॥ 16. परिकिदेग् सं 1 ॥ 17. पज0 तेसिं bhe0 ॥ 136 ॥ pu0|| 18. कुंथु सं 1 सं 2 zA0 pA0 ne0 ॥ 19. पिप्पीलिउडुसा सं 1 ॥ 20. देगुडुसा zA0 ॥ 21. देघारा pA0 ne0 ॥ 22. माउलुंगा सं 1 / मालुरा प shaa0॥ 23. देग्सट्ठिम्मि जे जाया तिदेग् सं 1 / देग्सटिम्मि जायंति दुगा zA0 ॥ 24. देग्समेजगा सं 1 ॥ 25. सदाव सं 1 विना ॥ 26. बोधव्वा सं 1 pA0 विना ॥ 27. गाइ य ला 1 zA0 ne0 विना ॥ 28. इंदागो' सं 1 ॥ 29. माई य सं 1 ॥ 30. लोतेग सं 2 ॥ Page #406 -------------------------------------------------------------------------- ________________ 99] ___313 छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1592. संतई pappa'NAIyAM अपज्जवसिया वि y। ठिई पडुच्च साईया सपज्जवसिया वि य ॥ 140 ॥ 1593. egUNapaNNa'horattA उक्कोसेण वियाहिया। तेइंदियआउठिई, अंतोमुहुत्तं ja'hanniyA ॥ 141 // 1594. saMkhejakAlamu~kkosaM, अंतोमुंहुत्तं जहन्नयं । तेइंदियकायठिई तं कायं तु अमुंचओ ॥ 142 ॥ . 1595. अणंतकालमुक्कोसं, अंतोमुंहुत्तं जहन्नयं । तेइंदियजीवाणं अंतरेयं "वियाहियं ॥ 143 ॥ 1596. एएसिं वण्णओ वे गंधओ र्स्-फासो। संठीणादेसओ वा वि विहाणाई सहस्ससो ॥ 144 ॥ 1597. चौरिंदिया u~ जे जीवा दुविहा~ ते पकित्तिया । पजत्तमपज्जत्ता तेसिं भेएं सुणेह मे ॥ 145 ॥ 1598. अंधिया पोत्तिया चेव मच्छिया मसगा तहा । भमरे कीडपेयंगे य ढेकुणे कुक्कुंडे तहा ॥ 146 ॥ 1599. कुक्कुडे (1हे) सिंगिरीडी य नंदावते ya vichieN। Dole भिंगारी य पिरिली" अच्छिवेहए ॥ 147 ॥ 1. देगी ॥ 140 ॥ ला 2 / I पप्प0 ॥ 140 ॥ pu0 // 2. देग्या0 गाथा ॥ 140 ॥ ला 1 ॥ 3. degNavana'hodeg ला 1 ला 2 pu0 pA0 ne0 ॥ 4. अंतो0 ॥ 141 ॥ ला 2 pu0 ॥ 5. जहन्नयं सं 1 सं 2 ला 1 विना ॥ 6. देग्का0| तेदेग् ला 2 pu0॥ 7. मुक्कोसा ला 2 pu0 paa0॥ 8. mu0| तेदेग् ला 1 ॥ 9. कार्य0 ॥ 142 ॥ ला 2 pu0॥ 10 kA0 / तेदेग् ला 2 pu0॥ 11. mu0 ते ला 1 ॥ 12. देग्वाणं अंतोमुहुत्तं जहनिया zA0 ॥ 13. vi0 // 143 // ला 2 pu0 ॥ 14. एएसिं0 ॥ 144 ॥ ला 2 pu0 / एएसिं0 सिलोगो ॥ 144 ॥ सं 2 ॥ 15. चेव0 गाथा ॥ 144 ॥ ला 1 ॥ 16. संठाणदेदेग् zA0 ॥ 17. य pu0॥ 18. hA0 ॥ 145 // ला 2 / हा te0 / पजत्त0 तेसिं bhe0 ॥ 145 ॥ pu0|| 19. परिकिदेग् sN1॥ 20. भेते सं 2 ॥ 21. पुत्तिया ला 1 ला 2 pu0 pA0 ॥ 22. पर्यगा ला 1 ॥ 23. ढंकुणे उक्छुडो तहा zA0 / ढंकुणे सं 2 / ढिंकुणे ने । ढिंकणे ला 1 ला 2 pu0 paa0॥ 24. कुंकुणे ला 2 ne0 / कुकुडे सं 2 / कुंकणे ला 1 pu0 pA0 / कंकणे शापा0 ॥ 25. कुकडे ला 1 pA0 / प्रज्ञापनासूत्रे कुकुड कुकुह इति द्वे सूत्रपदे वर्तन्ते, दृश्यतां sU0 58 gA0 110 // 26. विच्छिते सं 2 / विच्छिए ला 1 ला 2 pu0 pA0 / विच्छुए zA0 ॥ 27. टोले zA0 / डोला ला 2 ॥ 28. भिंगिरिडिओ विरिली paa0| भिंगिरीडी य ला 1 ला 2 पु. ne0॥ 29. विरली सं 2 ला 1 ला 2 / विरिली pu0 ne0 paa0| वियडी shaa0॥ Page #407 -------------------------------------------------------------------------- ________________ 314 - uttara'jjhayaNANi . [su0 16001600. अंच्छिले मोहए अच्छिरोडए विचित्ते चित्तपत्तए । ओहिंजलिया जलकारी य नीया तंतवगाइया ॥ 148 ॥ 1601. ईइ चौरिदिया एणे णेगहा एंवमायओ । लोगस्स एगदेसम्मि ते सव्वे परिकित्तिया ॥ 149 ॥ 5 1602. संतैं pappaM'NAIyA~ अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥ 150 ॥ 1603. छच्चे- य मासा ऊ उक्कोसेण वियाहिया । चौरिंदियआउठिई, 'अंतोमुहुत्तं ja'hanniyA ॥ 151 // 1604. संखेजकओण्लमुक्कोसं, अंतोमुंहुत्तं j'hnniyaa। चौरिदियकायठिई तं कायं तु अमुंचओ ॥ 152 ॥ 1605. अणंतकालमुक्कोसं, "अंतोमुहुत्तं जहन्नेयं । चौरिंदियजीवाणं अंतरेयं वियाहियं ॥ 153 ॥ 1606. एएसि वण्णओ चेर्वे गंधओ र्स्-फासो। संठीणादेसओ वा वि विहाणाइं सहस्ससो ॥ 154 ॥ 15 1607. पंचिंदिया उ जे जीवा चौहा ते वियाहिया । नेरेय तिरिक्खा मणुया देवा य आहिया ॥ 155 ॥ 1. अच्छिरे ला 2 pA0 / अच्छिलोमहते अच्छिरो' सं 2 ॥ 2. माहले paa0॥ 3. देग्त्ते य बि सं 1 / देग्त्ते विचित्तचि ला 2 ॥ 4. भोहिजालिय जलदेग् सं 1 ॥ 5. तंवगा ला 1 ला 2 pu0 pA0 ne0 / तंतवयाइया shaa0॥ 6. इय shaa0॥ 7. तेते सं 2 ॥ 8. तेवमादो सं 2 ॥ 9. लोगेगदेसे ते सव्वे न सम्वत्थ वियाहिया ॥ 149 ॥ shaa0|| 10. पप्प0 ॥ 150 ॥ ला 2 pu0॥ 11. देग्या0 सिलोगो॥150॥ सं 2 / देग्या0 गाथा ॥ 150 ॥ ला 1 ॥ 12. देग्व मादेग् ला 2 shaa0| देग्व उ मा सं 1सं 2 ॥ 13. अंतो0 ॥ 15 ॥ ला 2 pu0॥14. जहन्नयं ला 2 pu0 pA0 ne0॥ 15. कालाच ला 2 pu0॥16.m। चदेग् ला 1 ॥ 17. जहन्नयं ला 1 ला 2 pu0 pA0 shaa0|| 18. कार्य0 ॥ 152 ॥ ला 2 pu0॥ 19. का। चौरिदियजीवाणं अंतरे0 ॥ 153 ॥ ला 21 काविजढं0 अंतरेयं vi0॥153॥ pu0॥ 20. aNto0| caudeg lA 1 // 21. nyN| विजढम्मि सए काए अंतरेयं सं 1 सं 2 pA0 ne0, नवरं सते काते सं 2 ॥ 22. अंतरं ca videg shaa0॥ 23. siM0 // 154 // lA 2 pu0|| 24. ceva0 गाथा ॥ 154 ॥ ला 1 ॥ 25. संठाणदेदेग् zA0 / संठाणभेयओ सं 1 सं 2 ॥ 26. चउन्विहा सं 1 सं 2 विना, नवरं चउविहा shaa0॥ 27. नैरथिका इत्य्र्थ्ः॥ 28. उ सं 1 ॥ Page #408 -------------------------------------------------------------------------- ________________ 315 16] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1608. नेरइया सत्तविहा पुढवीसू सत्तसू भवे । रयणाभ सक्कराभा वालुयाभा य आहिया ॥ 156 ॥ 1609. पंकामा धूमामा तमा तमतमा था। ई नेरइया एए सत्तहा परिकित्तिया ॥ 157 ॥ 1610. लोगस्स एण्गदेसम्मि ते सव्वे उ वियाहिया । एत्तो कालविभागं तु तेसिं वोच्छं चउव्विहं ॥ 158 ॥ 1611. संतैं paippa'NAIyA अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥ 159 ॥ 1612. सागरोवममेगं" तु उक्कोसेण वियाहिया। पढमाए, जहन्नेणं दसवाससहस्सिया ॥ 160 ॥ 1613. तिण्णेव सागरा OM ठक्कोसेण वियाहिया । दोचाए, जहन्नेणं एंगं तूं सागरोवमं ॥ 161 ॥ 1614. सत्तेव सागरा OM उक्कोसेण वियाहिया । taiyA~e, जहन्नेणं तिन्नेव सागरोवमा ॥ 162 ॥ 1615. दस सागरोवमा ऊ उक्कोसेण वियाहिया । चउत्थीए~, जहन्नेणं सत्तेवं उ सागरोवमा ॥ 163 ॥ 1616. सत्तरस सागरा OM उक्कोसेण वियाहिया। पंचमाए, जहन्नेणं दस चे उ सागरोवमा ॥ 164 ॥ 1. वीसु सं 1 ॥ 2. "भवे त्ति भवेयुः" इति पात्ती0॥ 3. इय laa1sN0॥ 4. तेग सं 2 ॥ 5. वि ला 2 ॥ 6. तेत्तो सं 2 / इत्तो ला 1 ला 2 pu0 pA0 ne0 ॥ 7. कालवि0 ॥ 158 ॥ ला 2 pu0॥ 8. तु वोच्छं तेसिं च सं 2 shaa0॥ 9. वुच्छं pA0 ne0| बुच्छं ला 1 ॥ 10. ppp0॥159|| ला 2 pu0॥ 11. . मेकं सं 2 ॥ 12. 'माइ सं 1 zA0 विना॥ 13, 18, 24. ओ सं 1 ॥ 14. उक्को0 / दुच्चा ला 2 pu0॥ 15. दुच्चाइ ला 1 / दुचाए सं 2 pA0 ne0॥ 16. तेगं सं 2 ॥ 17. तु सं 1 ॥ 19. उक्को। तै ला 1 ला 2 pu0॥ 20. देग्याइ lA 1 ॥ 21. ukko0 / caudeg lA 1 lA 2 pu0|| 22. degthIi lA 2 pu0 paa0|| 23. degva साग ला 2 shaa0॥ 25. u0| paM0 ला 1 ला 2 pu0॥ 26. देग्व साग ला 2 shaa0| व उ सागरा ॥ 164 ॥ pA0 ne0|| Page #409 -------------------------------------------------------------------------- ________________ 5 उत्तरौज्झयणाणि [su0 16171617. बावीस सागरा OM उक्कोसेण वियाहिया। छट्ठीए, जहन्नेणं सत्तरस सागरोवमा ॥ 165 ॥ 1618. तेत्तीस सागरों ऊ उक्कोसेण वियाहिया। सत्तमाए, जहन्नेणं बावीसं सागरोवमा ॥ 166 ॥ 1619. जा चेव य~ आउठिई neraiyA~NaM वियाहिया । सा तेसिं कायठिई जहन्नुक्कोसिया भवे ॥ 167 ॥ 1620. अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । / विजढम्मि saie काए नेरइयाणं तु अंतरं ॥ 168 ॥ 1621. एएसिं वैष्णओ चेवे गंधओ र्स्-फासो। संठीणादेसओ वा वि विहाणाई सहस्ससो ॥ 169 ॥ 1622. पंचिंदियतिरिक्खा ऊ दुविहा ते वियाहिया। सम्मुच्छिमतिरिक्खों ऊ गब्भवक्कंतिया तहा ॥ 170 ॥ 1623. दुविहा~ ते भवे तिविहा जलयरा थलयरा तहा । खंहयरा य बोद्धव्वा तेसिं भेअइं सुणेह मे ॥ 171 ॥ 1624. मच्छा य कच्छमा यो गाहा य मगरा था। सुसुमारा य बोद्धव्वा पंचहा जलयराऽऽहिया ॥ 172 ॥ 1625. लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया। ऐत्तो कालविभागं तु तेसिं वोच्छं चउन्विहं ॥ 173 ॥ 15 1. ओ सं 1 ॥ 2. u0 / छदेग् ला 1 ला 2 pu0॥ 3. छट्ठाते सं 2 / छट्ठीइ ला 1 ला 2 pu0 pA0 ne0॥ 4. तित्तीस ला 1 ला 2 pu0 pA0 ne0॥ 5. राई उदेग् ला 2 pu0॥ 6. उक्को0| सला1 ला 2 pu0॥ 7.उला 1 lA2 पु. paa0॥ 8.याणं तु आहिया ला 1 ॥ 9. जहन्नमुक्को' ला 1 ॥ 10. देग्त. नेर ला 2 pu0| 'तकाल. अण्तोमुः। विजदेग् ला 1 ॥ 11. सते काते sN2॥ 12. वन्न0 ॥ 169 ॥ ला 2 pu0॥ 13. चेव गाथा ॥ 169 ॥ ला 1 ॥ 14. संठाणदे zA0 / संठाणभेयओ सं 1 सं 2 ne0 ॥ 15. देग्तिरिया ऊ सं 1 / 'तिरिक्खाओ दु zA0 ॥ 16. क्खाओ गदेग् shaa0॥ 17. हा वि ते सं 2 ला 1 ला 2 pA0 ne0॥ 18. "खहयर त्ति सूत्रत्वात् खचराः" इति पात्ती0॥ 19, 23. बोधव्वा सं 1 pA0 ne0 विना ॥ 20. भेते सं 2 ॥ 21. य zA0 pA0 ne0 ॥ 22. सुंसमा सं 2 lA1 ला 2 paa0॥ 24. देग्से0 न सव्व0 / इत्तो kA0 तेसिं वुच्छं ca0 ॥ 173 ॥ ला 2 pu0॥ 25. snv0| इत्तो kA0 तेसिं ला 1 ॥ 26. इत्तो pA0 ne0॥ 27. तु वोच्छं तसिं च shaa0॥ 28. वुच्छं ला 2 pu0 pA0 ne0 / बुच्छं ला 1 ॥ Page #410 -------------------------------------------------------------------------- ________________ 33] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1626. सतई pappa'NAIyo अपज्जवसिया वि य । ठिई पडुच्च साईया सपज्जवसिया वि य ॥ 174 ॥ 1627. एंगा य पुब्बकोडी OM उक्कोसेण वियाहिया । आउठिई जलयराणं, अंतोमुहुत्तं जहन्निया ॥ 175 ॥ 1628. पुव्वकोडीएण्हत्तं तु उक्कोसेण वियाहिया। कायठिई जलयराणं, अंतोमुंहुत्तं जैहन्निया ॥ 176 ॥ 1629. अणंतकालमुक्कोसं, अंतोमुंहुत्तं जहन्नयं । विजढम्मि sa~e काए जलयराणं तु अंतरं ॥ 177 ॥ 1630. ऐएसिं वण्णओ चेव गंधओ र्स्-फासो। संठाणादेसओ वा वि विहाणाइं सहस्ससो ॥ 178 ॥ 1631. चउप्पया य परिसप्पा दुविहा थलयरा भवे । चउप्पया चउविहा~ उ ते मे कित्तयओ सुण ॥ 179 ॥ 1632. एंगखुरा दुखुरा चेव गंडीपय स्ण्न्न्प्प्या। हयमाई गोणमाई गयमाई सीहमाइणो ॥ 180 ॥ 1633. भुओरगपरिसप्पा य परिसप्पा दुविहा भवे । गोहाई अहिओईया एण्क्केका णेगहा भवे ॥ 181 ॥ 1. पप्प0 ॥ 174 ॥ ला 2 pu0॥ 2. देग्या0 गाथा ॥ 17 ॥ ला 1 ॥ 3. इक्का सं 1 सं 2 zA0 विना॥ 4. उ saM2 ne0॥ 5. u0| माउदेग् pu0॥ 6. अंतो0 ॥ 175 ॥ ला 1 pu0॥ 7. जहन्नयं pA0 ne0॥ 8. पुहत्तेणं उदेग् सं 1 / पुहुत्तं तु ला 1 ला 2 pu0 pA0 ne0॥ 9. उक्को0 / का' ला 2 pu0॥ 10. mu0 // 176 // ला 1 ला 2 pu0॥ 11. जहन्नयं shaa0paa0॥ 12. "त.काएजल laa2| "तका0 अण्तो। विजढम्मि0जल pu0॥13. "mu0॥ विजदेग् ला 1 ॥ 14. सते काते सं 2 ॥ 15. नास्त्ययं सूत्रश्लोकः (178 तमः) सं 1-सं 2-ला 1zA0 प्रतिषु । "लोएगदेसेत्यादिसूत्राणि षट् (173 तः 178) क्स्सेत्र्-काल्-भावाभिधायीनि। स्थलचरमेदानाह" इति पाइयटीकानिर्देशेनायं 178 तमः सूत्रश्लोको मूलवाचनायां स्वीकृतो'. स्माभिः। एएसिं0 ॥ 178 ॥ ला 2 pu0॥ 16. हा ऊ ते सं 2 / हा ते shaa0॥ 17. तेगदेग् सं 2 ॥ 18. "गण्डीपदाः-गजादयः" इति पात्ती0॥ 19. सणपया सं 1 सं 2 / "सणप्पय त्ति sUtratvAd"sanakhapadAH-सिंहादयः" इति पात्ती0| सणहप्पया shaa0॥ 20. degmAIyA gadeg सं 1 ॥ 21.देग्प्पा परिसं 1 से 2 ne0 विना ॥ 22. माई य zA0 ne0॥ 23. इक्किका सं 1 सं 2 zA0 विना॥ Page #411 -------------------------------------------------------------------------- ________________ uttara'jjhayaNANi [su0 16341634. लोएंगदेसे ते सव्वे, न सव्वत्थ वियाहिया। ऐतो कालविभागं तु तेसिं वोच्छं चउव्विहं ॥ 182 ॥ 1635. संतई pappa'NAIyA~ अपज्जवसिया वि y। ठिई पडुच साईया सपज्जवसिया वि य ॥ 183 ॥ 1636. पलिओवर्मा उ तिन्नि उ उक्कोसेणं वियाहिया। आउठिई थलयराणं, aMtomu~huttaM जैहन्नियों ॥ 184 ॥ 1637. पलिओवौ उ तिन्नि u~kkoseNa वियाहिया । पुवकोडीएण्हत्तेणं, अंतोमुहुत्तं ja'hanniyA ॥ 185 // 1638. कायठिई थलयराणं; अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, aMtomu~huttaM जहन्नयं ॥ 186 ॥ 1. लोतेग सं 2 / लोए. न svv0| इत्तो काल. तेसिं वुच्छं ॥ 182 ॥ ला 2 pu0॥ 2. देग्त्थ0 / इत्तो ला 1 ॥ 3. इत्तो pA0 ne0॥ 4. तु वोच्छं तेसिं च shaa0॥ 5. वुच्छं ला 2 pu0 pA0 ने। बुच्छं ला 1 ॥ 6. पप्प0 ॥ 183 ॥ ला 2 pu0॥ 7. देग्या0 गाथा ॥ 183 ॥ lA 1 // 8. degmAI u tideg lA 2 / degmAiM tideg zA0 // 9. degNa / bhAudeg lA 1 lA 2 pu0|| 10. mu0 // 184 // lA 1 lA 2 pu0|| 11. जहन्नयं सं 1 शा. विना ॥ 12. देग्निया ॥ 184 ॥ पुवकोडीपुहत्तेणं अंतोमुहुत्तं झ्न्निया। कायठिई थलयराणं, अंतरं तेसिमं भवे ॥ 185 ॥ कालमणतमुक्कोसं अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए थलयराणं तु अंतरं ॥ 186 ॥ चम्मे उ लोमपक्खी य तैया स्मुग्ग्प्क्खिया। विययपक्खी य बोधव्वा पक्खिणो य चउम्विहा ॥ 187 ॥ लोगेगदेसे ते सव्वे न सव्वत्थ वियाहिया। इत्तो कालविभागं तु वोच्छं तोस चउव्विहं ॥ 188 ॥ संतई padeg (gA0 190) shaa0|| 13. degmAiM tideg lA 2 // 14. u0| puvva lA 1 lA 2 pu0|| 15. पुहुत्तं तु अंदेग् pA0 ne0 ॥ 16. अंतो0 ॥ 185 ॥ ला 1 ला 2 pu0 ॥ 17. जहन्नयं सं 1 सं 2 zA0 विना ॥ 18. mu0 ॥ 186 // ला 1 ला 2 pu0॥ 19. देग्नय । विजढम्मि सए काए थलयराणं तु अंतरं ॥ 186 ॥ इति षट्पादगाथा सं 1-सं 2 आदिप्रतिषु । नोपलभ्यते चात्र पाठमेदगते अधिके पञ्चम-षष्ठपादे अनेकासु प्राचीन्प्र्तिस्सु। यद्यप्यत्र मूलवाचनास्थित 186 तः 190 गाथानां पाठ उपयुक्तेष्वष्टस्वप्यादर्शेषु समग्रभावेन नोपलभ्यते तथा कासुचिद् प्राचीनासु हस्तलिखितप्रतिषु मुद्रितावृत्तिषु च मूलवाचनागता 187 तमी गाथाऽपि न वर्तते किन्तु "पंचिंदियतिरिक्खा u0 (गाथा 170)" तः "एएसिं वण्णओ0 (gA0 194)" पर्यन्तगाथाविषये "पंचेंदियेत्यादिसूत्राणि पञ्चविंशतिर्व्याख्यातप्रायाणि, न्व्र्ण्। इति पञ्चविंशतिसूत्रार्थः" इति पाइयटीकानिर्देशेन (अत्र मुद्रितपाइयटीकायां 'पंचविंशति' इत्येनं विशोध्य 'चतुर्विंशति' इत्येवं निर्देशोऽस्ति) तथा "सूत्राणि पञ्चविंशतिः प्रकटान्येव" इति नेमिचन्द्रीयटीकायाः समग्रहस्तलिखितप्रतिगतनिर्देशन चात्र 187 तमाया गाथाया मौलिकत्वं निश्चीयते (नेमिचन्द्रीयटीकाया मुद्रितावृत्तावेतत्पाठस्थाने केवलं "प्रकटान्येव" इति पाठो व्र्त्ते)| अपिचैतन्मूलवाचनागतः पाठोऽत्रोपयुक्तप्रतिभ्योऽन्यास Page #412 -------------------------------------------------------------------------- ________________ 46] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1639. एएसिं वण्णओ चेव गंधओ रस - फासओ । ठाणादेओ वा विविहाणाई सहस्ससो ॥ 187 ॥ 1640. चम्मे उ लोमपक्खी य तैया समुग्गपक्खी य । विततपक्खी य बोद्धव्वा पक्खिणो य चउव्विहा ॥ 188 ॥ 1641. लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया । तो कालविभागं तु तेसिं वोच्छं चउव्विहं ॥ 189 ॥ 1642. संतई peppa'NoIyA~ अपज्जवसिया विय्। *ठि पहुच साईया सपज्जवसिया विय ॥ 190 ॥ 1643. पलिओवमस्स भागो असंखेज्जैमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहन्निया ॥ 199 ॥ 1644. असंखर्भागो पलियस्स उक्कोसेण उ sA~hio । पुव्वकोडिपुहत्तेणं, अंतोमुहुत्तं जहन्निया ॥ 192 ॥ 1645. कायठिई खहयराणं; अंतरं तेसिमं भ्वे। कालं अणंतमुक्कासं, 'अंतोमुहुत्तं जहन्नयं ॥ 193 ॥ 1646. ऐएसिं वण्णओ चे गंधओ रस- फासओ । संठाणदेसओ वा वि विहाणाई सहस्ससो ॥ 194 ॥ विविधभाण्डागारस्थितासु विक्रमसंवत् 1159 तः 1737पर्यन्तं लिखितासु नवसु प्राचीनप्राचीनतमप्रतिषूपलब्धः, आसां प्रतीनां परिचय इत्थम् - 1 - 3 संघवी पाट कज्ञानभाण्डागार (पाटण) स्थितास्तिस्रः प्रत्यः क्रमेण विक्रमसंवत् 1159 वर्षे वैक्रमीयचतुर्दश-पञ्चदशशतकयोश्च लिखिताः, 4-5 श्रीहेमचन्द्राचार्यजैनज्ञानमंदिर (पाटण) - स्थिते द्वे प्रती क्रमेण वैक्रमीयत्रयोदशपञ्चदशशतकथोर्लिखिते, 6 मुनिवर्य श्री पुण्यविजयजीसङ्ग्रह (lA0 da0 विद्यामन्दिर - अहमदाबाद ) स्थिता vi0 सं 1683 वर्षे लिखता प्रतिः, 7 paM0 श्रीमहेन्द्रविमलजीसङ्ग्रह (lA0 da0 vi0) स्थिता वैक्रमीयसप्तदशशतके लिखिता प्रतिः, 8 ऊजमफोईभण्डार (lA0 da0 vi0) स्थिता vi0 saM0 1661 वर्षे लिखिता नेमिचन्द्रीयटीकासहितस्योत्तराध्ययनसूत्रस्य प्रतिः, तथा 9 लालभाई दलपतभाईसङ्ग्रह (lA0 da0 vi0) स्थिता vi0 saM0 1737 वर्षे लिखिताऽवचूरिसहितस्योत्तराध्ययनसूत्रस्य प्रतिः । प्रस्तुतनिर्णयार्थ प्राचीन प्राचीनतमास्त्रयस्त्रिंशत् प्रतयः समवलोकिताः ॥ 1. पप्प0 ॥ 190 ॥ pu0 ला 2 ॥ 2. 'णातीया सं 2 ॥ 3. yA0 गाथा ॥ 190 ॥ ला 1 ॥ 4. ठिवी सं 1 सं 2 ॥ 5. अंतो0 या ॥ 191 ॥ pu0 ला 2 ॥ 6. भाग सं 2 zA0 ॥ 7. साहिया सं 1 zA0 ॥ 8. अंतो0 या ॥ 192 ॥ pu0 ला 2 ॥ 9. bha0 अंतो0 यं ॥ 193 ॥ pu0 ॥ 10. अंतो0 ॥ 193 ॥ ला 1ला 2 ॥ 11. तेतेसिं सं 2 / एएसिं0 ॥ 194 ॥ pu0ला 2 ॥ 12. चेव0 गाथा ॥ 194 ॥ ला 1 ॥ 13. संठाणभेयओ सं 1 सं 2 / संठाणदे zA0 ॥ 319 10 15 Page #413 -------------------------------------------------------------------------- ________________ 320 5 uttara'jjhayaNANi [su0 16471647. मणुया दुविहभेया उ ते मे कित्तयओ सुन्न्। सम्मुच्छिमा य मणुया गब्भवकंतिया तहा ॥ 195 ॥ 1648. गम्भवक्कंतिया जे उ तिविहा ते वियाहिया~ / अंकम्म-कम्मभूमा य अंतरद्दीवया तहा ॥ 196 ॥ 1649. पंन्नरस-तीसैविहा भेया य aTThavIsa~I । संखा उ कमसो तेसिं ई एसा वियाहिया ॥ 197 ॥ 1650. सम्मुच्छिमाण एसेव भेओ होई आहिओ। लोगस्स एगदेसम्मि ते सव्वे वि वियाहिया~ ॥ 198 ॥ 1651. संतई pappa'NAIyAM अपज्जवसिया वि य । "ठिई पडुच्च साईया सपजवसिया वि य ॥ 199 ॥ 1652. पलिओमाई तिणि उ उक्कोसेण वियाहिया । आउठिई मणुयाणं, अंतोमुंहुत्तं जहन्निया ॥ 200 ॥ 1653. पलिओमाइं तिण्णि उ उक्कोसेण वियाहिया । पुव्वकोडिपुहत्तेणं, aMtomu~huttaM जहन्निया~ ॥ 201 ॥ 1654. कायठिई मणुयाणं; अंतरं तेसिमं भ्वे"| अणंतकालमुक्कोसं, अंतोमुंहुत्तं जहन्नयं ॥ 202 ॥ 15 1. देग्या। कम्माकम्मभूमा य shaa0॥ 2. "अकम्मकम्मभूमा यत्ति 'भूमा' इत्यस्य प्रत्येकमभिसम्बन्धात् सूत्रत्वाच..."अकर्मभूमाः......कर्मभूमाश्च" इति पाटी0 ॥ 3. "पञ्चदशविधाः कर्मभूमाः,..."त्रिंशद्विधा अक्र्म्भूमाः। ....." इह च 'क्रमतः' इत्युक्तावपि पश्चानिर्दिष्टानामपि कर्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथमं भेदाभिधानम् । पठन्ति च-तीसं पन्नरसविहा ति, तत्र यथोद्देशं स्म्ब्न्ध्ः|" इति पाटी0, नेटी0 अप्य्त्रैत्द्नुसारिन्नी॥ 4. भेया भट्ट सं 1 विना ॥ 5. देग्सई सं 1 सं 2 zA0 विना ॥ 6.i वियाहिमो ला 1 shaa0॥ 7. देग्या। एत्तो कालविभागं तु तेसिं वोच्छं चउन्विहं ॥ 198 ॥ इति षट्पादात्मिका गाथा सं 1 प्रतौ ॥ 8. ppp0॥ 199 // pu0 ला 2 ॥ 9. देग्या0 गाथा ॥ 199 ॥ ला 1 ॥ 10. ठिती सं 1 ॥ 11.देग्वमा उतिसं 1 ला 1 shaa0॥12. तिण्णी उक्को' सं 1 सं 2 / तिण्णि वि असंखेजइमो भ्वे। भाउदेग् shaa0॥ 13. मु. या ॥ pu0 ला 1 ॥ 14. देग्वमा उ तिनी उक्को' सं 1 laa1॥ 15. u0या। पुपु0 ला 1 ला 2 ॥ 16. ण उसाहिया shaa0॥ 17. "mu0 या ॥ 201 ॥ lA1 lA2 pu0|| 18. नयं pA0 / नियं सं 1 ॥ 19. भ्वे। कालमणन्तमु शापा0 ॥ 20. kA0 अंतो0 ॥ 202 ॥ pu0 ला 2 ॥ 21. mu0॥ 202 // ला 1 ॥ Page #414 -------------------------------------------------------------------------- ________________ 321 64] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1655. एएसिं वण्णओ चेवे गंधओ र्स्-फासो। sa~ThANAdesao वा~ वि विहाणाइं सहस्ससो ॥ 203 ॥ 1656. देवा चउव्विहा वुत्ता, ते मे कित्तयओ सुण । भोमेज वाणमंतर जोइस वेमाणिया तहा ॥ 204 ॥ 1657. दसहा उ भवणवासी, अट्टहा वणचारिणो । पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥ 205 ॥ 1658. असुरा नाग सुवण्णा विज्जू a~ggI य आहिया । दीवोदहि दिसा वाया थणिया~ भवणवासिणो ॥ 206 ॥ 1659. पिसाय भूयं जक्खा य रक्खसा किन्नरों य किण्पुरिसा। महोरगा य गंधव्वा अट्टहा वाणमंतरा ॥ 207 ॥ 1660. चंदा सूरा य नक्खत्ता गहा तारागणा तेहा । दिसाविचारिणो चेव पंचहा जोइसालया ॥ 208 ॥ 1661. वेमाणिया 3 जे" देवा दुविहा ते" वियाहिया । कप्पोवगा य बोद्धव्वा कप्पाईया तहेव य ॥ 209 ॥ 1662. कप्पोवगा बारसहा-सोहम्मीसाणगा तहा । सणंकुमार माहिंदा बंभलोगा य लंतगा ॥ 210 ॥ 1663. महासुक्का सहस्सारा आणया पाणया था। आरणा अचुया चेव ईइ कप्पोवगा सुरा ॥ 211 ॥ 1664. कप्पाईया u~ जे देवा दुविहा ते वियाहिया । gevejoM'NuttarA चेव गेवेज्जा नवविहा तहिं ॥ 212 ॥ 1. वन0 ॥ 203 ॥ pu0 ला 2 ॥ 2. देग्व0 गाथा ॥ 203 ॥ ला 1 ॥ 3. संठाणदेदेग् zA0 / संठाणभेयो सं 1 सं 2 ॥ 4. आवि सं 1 ॥ 5. "वाणमंतर त्ति आर्षत्वात् ...."व्यन्तराः" पात्ती0॥ 6. "व्न्चारिन्न्ः-vyntraaH"paattii0|| 7. अग्गी वियाहिया shaa0॥ 8.धणिया zA0 ॥ 9. भूया सं 1 सं 2 विना ॥ 10. रा किंदेग् shaa0॥ 11. अट्टविहा pA0 ne0 shaa0॥ 12. था। ठिया विचा' ला 1 ला 2 pu0 shaa0॥ 13. य ला 1 ॥ 14. जे जीवा सं 1 ला 2 ॥ 15. ते पकित्तिया pA0 ne0॥ 16. देग्कुमारा य मा सं 1 ॥ 17. सुक्क सदेग् सं 1 ला 2 ॥ 18. इई सं 1 / इति सं 2 / इय ला 1 ॥ 19. य pu0॥ 20. गेविजगाऽणु paa0॥ Page #415 -------------------------------------------------------------------------- ________________ 322 5 uttara'jjhayaNANi [su0 16651665. हेट्ठिमोहेट्ठिमा चेव हेट्ठिमामज्झिमा था। हेट्ठिमाउवरिमा चेव, मज्झिमाहेट्ठिमा तहा ॥ 213 ॥ 1666. मज्झिमामज्झिमा चेव मज्झिमाउवरिमा तहा । उवरिमाहेट्ठिमा चेव उवरिमामज्झिमा तहा ॥ 214 ॥ 1667. उवरिमाउवरिमा चेव इंई गेवेजंगा सुरा। विजया वेजयंता य जयंता अपराजिया ॥ 215 ॥ 1668. सव्वट्ठसिद्धगा चेव पंचहाऽणुत्तरा सुरा। ईइ वेमाणिया एणे णेगहा एवमौदओ ॥ 216 ॥ 1669. लोगस्स एंगदेसम्मि ते सव्वे परिकित्तिया । एतो कालविभागं तु तेसिं वोच्छं चउव्विहं ॥ 217 ॥ 1670. संतैं पैप्पडणाईया~ अपज्जवसिया वि य । ठिई पडुच्च सौईया सपज्जवसिया वि य ॥ 218 ॥ 1671. सौहीयं सागरं ऐक्कं उक्कोसेणे ठिई भवे । भोमेज्जाण, जहन्नेणं दसवाससहस्सिया ॥ 219 ॥ 1672. पलिओवैममेगं तु u~kkoseNe ठिई भवे । वंतराणं, जहन्नेणं दसवाससहस्सिया ॥ 220 ॥ 1673. पंलिओमं तु एगं वासलक्खेण साहियं । पलिओवमट्ठभागो जोइसेसु जहन्निया ॥ 221 ॥ 15 1, 3-4. हिटिमा सं 1 सं 2 zA0 विना॥ 2, 5-6. हिडिमा सं 1 सं 2 शा. विना॥ 7, 9. इति सं 2 / इय ला 1 shaa0॥ 8. गेविज सं 1 saM2 विना ॥ 10. तेते सं 2 ॥ 11. देग्मायो सं 1 विना, नवरं माइओ ला 1ला 2 ॥ 12. तेगदे सं 2 ॥ 13. सव्वे वि वियाहिया shaa0॥ 14. इत्तो ला 1 pA0 ne0 shaa0| इत्तो. तेसिं0 ॥ 217 ॥ pu0| इत्तो kA0 तेसिं vu0 ॥ 217 ॥ ला 2 ॥ 15. तु वुच्छं तेसिं च shaa0॥ 16. इच्छं ला 1 ॥ 17. पप्प0 ॥ 218 ॥ pu0 ला 2 ॥ 18. देग्या0 गाथा ॥ 218 ॥ ला 1 ॥ 19. सातीया सं 2 ॥ 20. "साहीयं ति प्राकृतत्वात् साधिकम्" पात्ती0| साहियं सं 1 ला 1 ला 2 ॥ 21. तेकं सं 2 / इक्कं ला 1 ला 2 pA0 ne0॥ 22. देग्ण वियाहिय्ण्। भोमिज्जा ला 1 ॥ 23. देग्वमं तु एगं उक्को ne0 ॥ 24. उक्को0 / वंतदेग् pu0 ला 1 ला 2 ॥ 25. देग्ण वियाहियं । वंत paa0॥ 26. देग्वा0 ॥ 220 ॥ pu0 ला 2 ॥ 27. पलितोवमं तु तेक्कं वास sN2॥ 28. देग्वममेगं तु वास pA0 zA0 ॥ 29. पलितोब सं 2 ॥ Page #416 -------------------------------------------------------------------------- ________________ 82 ] 1674. दो चेव सागराई उक्कोसेण वियाहिया । छत्तीसैमं जीवाजीवविभत्तिअज्झयणं सोहम्मम्मि, जहन्नेणं एगं तुं पलिओवमं ॥ 222 ॥ 1675. सागरा साहिया दोणिं उक्कोसेण वियाहिया । ईसाणम्मि, जहन्नेणं साहियं पलिओवमं ॥ 223 ॥ 1676. सागराणि य सत्तेव उक्कोसेण ठिती भवे । सणंकुमारे, जहन्नेणं दोन्नि ऊ सागरोवमा ॥ 224 ॥ 1677. साहिया सागरा सत्त उक्कोसे ठिई भवे । माहिंदम्मि, जहन्नेणं साहिया दोन सागरा ॥ 225 ॥ 1678. दस चेव सागराई उक्कोसेर्ण ठिती भवे । बंभलोएं, जंहन्त्रेणं सत्त ऊ सागरोवमा ॥ 226 ॥ 1679. चोईस उ सागराई उक्कोण ठिती भवे । लंतगम्मि, जहन्नेणं दस ऊ सागरोवमा ॥ 227 ॥ 1680. सत्तरस सागराई उक्को से ठिती भवे । महासुक्के, जहन्नेणं चोर्छेस सागरोवमा ॥ 228 ॥ 1681. अट्ठारस सागराई उक्कोसेर्णं ठिती भवे । सहस्सौरे, जहन्नेणं सत्तरस सागरोवमा ॥ 229 ॥ 1682. सागरौं अऊणवीसं तु उक्कोसेण ठिती भवे । आयम्मि, जहन्नेणं अट्ठारस सागरोवमा ॥ 230 ॥ 1. च सं 1 विना ॥ 2, 6. दुनि सं 1 सं 2 विना ॥ 3. उक्को0 या । ईसादेग् ला 1 / उक्को0 / ईसा pu0 ला 1 ॥ 4. उक्को0 / माहिंदेग् pu0 ला 1 ला 2 ॥ 5. ण वियाहिया । माहिं pA0 ॥ 7. उक्को0 / बंभ' pu0 ला 1 ला 2 ॥ 8. ण वियाहिया । बंभदेग् pA0 ॥ 9. 'लोते 13. ण वियाहिया । सं 2 ॥ 10. अत आरभ्य यत्र यत्र ' जहन्नेणं' इति पाठो विद्यते तत्र तत्र pu0 ला 2 प्रत्योः ' जह0 ' अथवा 'ja0' इति संक्षिप्तः पाठोऽस्ति ॥ 11. चौदस pu0 ला 1 zA0 / उस ला 2 pA0 ne0 ॥ 12. u0 / लंत' pu0 ला 1 ला 2 ॥ लंत pA0 ॥ 14. u0 था। महादेग् ला 1 / उक्को 0 / महा' pu0 ला 2 ॥ महा pA0 ॥ 16. चौदस ला 1 ला 2 / चौदस pu0 pA0 ne0 ॥ pu0 ला 1 ला 2 ॥ 18. 'ण वियाहिया । सह pA0 ॥ 19. स्सारम्मि जह zA0 ॥ 20. 'रा ऊणवी सं 1 ॥ 21. उक्को0 ॥ भाण' pu0 ला 1 ला 2 ॥ 15. ण वियाहिया । 17. u0 या । सह 323 10 15 Page #417 -------------------------------------------------------------------------- ________________ 324 uttara'jjhayaNANi [su0 16831683. वीस तु सागराइं उक्कोसेण ठिती भवे । पाणयम्मि, जहन्नेणं सागरा औणवीसई ॥ 231 ॥ 1684. सागरा ऐक्कवीस तु उक्कोसेण ठिई भवे । आरणम्मि, जहन्नेणं वीसैं सागरोवमा ॥ 232 ॥ 1685. बावीस सागराइं उक्कोसेण ठिती भवे । अच्चुयम्मि, जहन्नेणं सागरा एक्कवीसैं ॥ 233 ॥ 1686. तेवीस सांगराई उक्कोसेण ठिई भवे । पंढमम्मि, जहन्नेणं बावीसं सागरोवमा ॥ 234 ॥ 1687. चउवीस सागरीई उक्कोसेण ठिई भवे । बीयम्मि, जहन्नेणं तेवीसं सागरोवमा ॥ 235 ॥ 1688. पणवीस सागरउई उक्कोसेण ठिई भवे । तैयम्मि, जहन्नेणं चउवीसं सागरोवमा ॥ 236 ॥ 1689. छव्वीस सागराइं u~koseNa ठिती भवे । .उत्थम्मि, जहन्नेणं सागरा पणुवीसई ॥ 237 ॥ 15 1690. सागरा सत्तवीसं तु उक्कोसेण ठिती भवे । पंचमम्मि, जहन्नेणं सागरी उ chavIsa~I ॥ 238 // 1691. सागरा अट्ठवीसं तु उक्कोसेण ठिती भवे । छट्ठम्मि, जहन्नणं सागरा सत्तवीसई ॥ 239 ॥ 1. उक्को। पाणदेग् pu0 ला 1 ला 2 ॥ 2. इक्क सं 1 सं 2 विना॥ 3. u0| आरदेग् pu0 ला 1 ला 2 ॥ 4. वीसई pu0 ला 1 ला 2 shaa0| वीसं सा सं 2 ॥ 5. बावीसं shaa0॥ 6. रातिं सं 2 ॥ 7. u0| अञ्चुदेग् pu0 ला 1 / उक्कोसे0| अञ्चु ला 2 ॥ 8. इक्क सं 1 विना, नवरं तेक सं 2 ॥ 9. वीसई सं 2 विना, नवरं वीसइ सं 1 ॥ 10. sA0 u0| पढ laa1॥ 11. उक्को0| पढदेग् pu0 ला 2 ॥ 12. "प्रथमे इति प्रक्रमाद् ग्रैवेयके अधस्तनाधस्तने, एवं द्वितीयादिष्वपि प्रैवेयके इति स्म्ब्न्ध्नीय्म्|" पात्ती0॥ 13. रा ऊ उ pu0 ला 2 ॥ 14. उक्को0| बीयम्मि lA 2 / u0| bii pu0 lA 1 // 15. rA U udeg lA 1 paa0|| 16. ukko0| tai pu0 lA 1 lA 2 // 17. ukko0| caudeg pu0 lA 1 lA 2 // 18. cautthayammi lA 1 paa0|| 19. u0| पंचदेग् pu0 ला 1 ला 2 ॥ 20. रा छन्वीसति sN1| रा छवी सं 2 / रा छ उ वीसई ला 2 ॥ 21. देग्सई pu0 ला 1 pA0 zA0 ne0॥ 22. u0| छ? pu0 ला 1 ला 2 ॥ 23. देग्सई सं 2 विना, नवरं देग्सइ सं 1 ॥ Page #418 -------------------------------------------------------------------------- ________________ 98] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1692. सागरां औणतीसं तु उक्कोसेण ठिती भवे । सत्तमम्मि, जहण्णेणं सागरा अट्ठवीसई ॥ 240 ॥ 1693. तीसं तु सागराई उक्कोसेण ठिती भवे । अट्ठमम्मि, जहन्नेणं सागरों auNatIsa~I ॥ 241 // 1694. सागरा एक्कतीसं तु उक्कोसेण ठिती भवे । नवमम्मि, जहन्नेणं तसं सागरोवमा ॥ 242 ॥ 1695. तित्तीस सागरीइं उक्कोसेण ठिती भवे । चउसुं पि विजयाईसुं जेहनेणं एगतीसई ॥ 243 ॥ 1696. a~jahannamaiMNukosA तित्तीसं सागरोवमा । महाविमाणसव्वङ्के ठिती एसा वियाहिया ॥ 244 ॥ 1697. जा चेव ये~ आउठिई देवाणं तु वियाहिया । सा तेसिं कायठिई जहन्नमुकोसिया भवे ॥ 245 ॥ 1698. अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्म स क देवाणं होजें अंतरं ॥ 246 ॥ " 1. राइगुतीसं ne0 ॥ 2. u0 / सत्त' pu0 ला 1 ला 2 ॥ 3. सई सं 1 सं 2 विना ॥ 4. u0 राई उण' ne0 ॥ 6. सई सं 1 विना, या । अट्ठदेग् ला 1 ॥ उक्को0 / अट्ठदेग् pu0 ला 2 ॥ 5. नवरं सइ सं 2 ॥ 7. इक सं 1 सं 2 विना ॥ 8. उक्को0 / नव pu0 ला 1 ला 2 ॥ 9. तीसई pu0 शा 0 | तीसं सा सं 2 ॥ 10. तेत्तीसा zA0 ॥ 11. राऊ उदेग् pu0 pA0 ॥ 12. जण्णा एक्कती शापा0 ne0 / जहण्णा तेक्कती सं 2 / जहन्नेणेक्कती zA0 / जहन्ना इक्कतीदेग् pu0 ला 1 ला 2 ॥ 13. " अविद्यमानं 'जघन्यम्' इति जघन्यत्वमस्यामित्यजघन्या तथा अविद्यमानम् 'उत्कृष्टम्' इत्युत्कृष्टत्वमस्यामित्यनुत्कृष्टा, अजघन्या चासावनुत्कृष्टा चाजघन्यानुत्कृष्टा, मकारोऽलाक्षणिकः " पाटी0 ॥ 14. मणुक्कोसं सं 1 शा 0 विना ॥ 15. विमाणे स zA0 / " महच्च तद् * विमानं च महाविमानम्, तच्च तत् सर्वार्थ च महाविमा नसर्वार्थम्, तस्मिन् " पाटी0 ॥ 16. उ सं 1 सं 2 ne0 विना ॥ 17. तु आहिया ला 1 ॥ 18. kA0 अंतो0 / विजढ' pu0 ला 1 ला 2 ॥ 19. अंतमु सं 2 ॥ 20. हुज्ज सं 1 से 2 विना ॥ 21. एतदनन्तरं सं 2 प्रताविमे अधिके गाथे समुपलभ्येते--अणंतकाल - मुकोसं वासपुहत्तं जहन्नगं । आण[य] - पाणकयाणं ग (गे) वेज्जाण य अंतरं ॥ संखेजसा - गरुच्छो (को)सं वासपुहत्तं जहण्णगं । अणुरता (तरा)ण देवाणं अंतरं तु वियाहियं ॥ पाइयटी काव्याख्यानुसारेण नेमे गाथे मूलवाचनागते, चूर्णि नेमिचन्द्रीयटी कयोः संक्षिप्तत्वाद् न व्याख्यात एष सन्दर्भस्तयोः ॥ 325 5 10 Page #419 -------------------------------------------------------------------------- ________________ 326 uttara'jjhayaNANi [su0 1699 -- 1699. एएसिं वण्णओ चेवं गंधओ र्स्-फासो। संठाणउदेसओ वा वि विहाणाई सहस्ससो ॥ 247 ॥ 1700. संसारत्था य सिद्धा य इति जीवा वियाहिया । रूविणो चेवरूवी य अजीवा दुविहा वि य ॥ 248 ॥ 1701. i~ti जीवमंजीवे य सोची सद्दहिऊण य । सव्वनयाण अणुमए रेमेजा संजमे मुणी ॥ 249 ॥ 1702. तओ बहूणि वासाणि साम्न्न्न्न्म्न्नुपौलिया। इमेण कमजोएण्णं अप्पाणं संलिहे" मुणी ॥ 250 ॥ . 1703. बारसेव उ वासाइं saMlehu~kkosiyA~ भवे । संवच्छर मज्झिमिया छम्मासे य जहन्निया ॥ 251 ॥ 1704. पढमे वासचउक्कइम्मि विगईनिजूहणं करे । बितिए~ वासचउक्कम्मि विचित्तं" तु तवं चरे ॥ 252 ॥ 1705. ऐगंतरमायाम ka~TTa संवच्छरे दुवे। तओ saMvacchara'ddhaM तु नाऽइविगिढं तवं चरे ॥ 253 ॥ 1706. तओ saMvacchara'ddhaM तु विगिर्3ह तु तवं च्रे॥ परिमियं चेव आयामं तम्मि संवच्छरे करे ॥ 254 ॥ 15 1. va0 // 247 // pu0 ला 2 ॥ 2. चेव0 गाथा ॥ 247 ॥ ला 1 ॥ 3. संठाणभेयो saM1 सं 2 / संठाणदेदेग् zA0 ॥ 4. वा पि shaa। यावि सं 1 ॥ 5. देग्द्धा इदेग् शापा0 ॥ 6-7. इई सं 1 / इय ला 1 zA0 / ई pu0 ला 2 paa0॥ 8. देग्मजीए सं 1 / 'मजीवा ला 1 ॥ 9. सुच्चा सं 1 सं 2 शा. विना॥ 10. णमणुदेग् shaa0॥ 11. रमिज्जा सं 1 सं 2 विना, नवरं रमेज shaa0॥ 12. पालिय shaa0॥ 13. कम्मजोगेण ला 2 shaa॥ 14. जोगेणं pu0 ला 1 paa0| जोतेणं सं 2 ॥ 15. "संलिखेत्-द्रव्यतो भावतश्च कृशीकुर्यात्, मुनिः" पात्ती0॥ 16. "कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः" पात्ती0॥ 17. "पठन्ति च-'उक्कोसिया' इत्यत्र 'उक्कोसतो' ति, अन्यत्र तु 'मज्झिमओ' त्ति 'जहण्णओ' त्ति" इति पात्तीपा0॥ 18. देग्च्छरं pA0 ne0॥ 19. क्वम्मि वित्तीनिज्जू' इति पाटी0 सम्मतः पाठो नोपलभ्यते कस्मिंश्चिदपि suutraadshaiN। मूलवाचनागतश्च पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टोऽस्ति ॥ 20. बिईए zA0 / बीए ला 2 ॥ 21. विगिटुं ला 1 / विभत्तं ला 2 ॥ 22. "एकेन-चतुर्थलक्षणेन तपसा, अन्तरं-व्यवधानं यस्मिस्तद् एकान्तरम् , 'आयामं' आचाम्लम्" पाटी0 ॥ 23. कटुं सं 2 / कटु pu0 ला 1 zA0 ॥ 24. अस्याः (254) गाथायाः पाठान्तररूपा गाथा पाइयटीकायां निष्टङ्किताऽस्ति, सा चेयम्-परिमियं चेव मायाम गुणुकस्सं मुणी च्रे। तत्तो saMvacchara'ddhaNaM विगिटुं तु तवं cre॥ Page #420 -------------------------------------------------------------------------- ________________ 1713] छत्तीसैमं जीवाजीवविभत्तिअज्झयणं 1707. कोडीसहियमायामं कट्टु संवच्छरे मुणी । mAsa'ddhamAsiMeNaM आहारेणं तवं चरे ॥ 255 ॥ 1708. कंदप्पमाभिओगं किब्बिसियं मोहमसुरुतं च । एअइयाओ दोर्गईओ मरणम्मि virA~hiyA होंर्ति ॥ 256 ॥ 1709. मिच्छादंसणरत्ता सनियाणा हुं हिंसगा । ईय जे मरंति जीवा तेसिं पुण दुल्लहा बोही ॥ 257 ॥ 1710. सम्मदंसणरत्ता अनियाणा सुक्कलेसमोगाढा । 12 इय जे मरंति जीवी सुलभा तेसिं भवे बोही " ॥ 258 ॥ 1711. मिच्छेद्दंसणरत्ता सनियाणा किहलेसमोगाढा । इय जे मरंति जीवा तेर्सि पुण दुल्लहा बोही ॥ 259 ॥ 1712. जिणवणे अणुरत्ता जिणवर्येणं जे कएण्रेंति भावेणं । अमला असंकिलिट्ठा ते होंति" परित्तसंसारी ॥ 260 ॥ " 1713. बौलमरणाणि बहुसो अकाममरणाणि चैव य बहूणि । मैरिहिंति ते वराय जिणवयणं जे न याति ॥ 261 ॥ 1. " कोटीस हितमाचाम्लम् " पाटी0, पदस्यास्य व्याख्या पाइयटीकायां विस्तरतोऽस्ति, जिज्ञासुभिर्द्रष्टव्या पाइयटीकायाः पत्र 706 / कोडिस सं 1 ला 2 ॥ 2. "C मासत्ति सूत्रत्वाद् मासं एणं तु भाहा' सं 1 सं 2 विना । एणं मासुरत्तं सं 1 zA0 3. विना ॥ 5. एयातो शापा0 ॥ 8. हुंति ॥ भूतो मासिकस्तेन, एवमर्द्धमासिकेन" पाटी0 ॥ खवणेणं तवं इति पाठान्तरनिर्देशो पाटी0 ॥ 4. दोगओ saM2 ॥ 6. दुग्गदेग् सं 1 विना ॥ 7. विराहया pA0 / विराहणे सं 1 सं 2 शा 0 विना ॥ 9. "हुः पूरणे" पाटी0 / उ सं 2 zA0 11. वा सुलहा सं 1 ne0 / 'वा तेसिं सुलहा भवे ला 1 zA0 ॥ 13. मिच्छादंस' सं 1 सं 2 विना ॥ 14. कह सं 1 ला 1 ला 2 विना ॥ saM2 ॥ 16. यणं कदेग् zA0 ॥ 17. करंति सं 1 ला 1 / करिंति pu0 ला 2 ॥ 18. असबला azA0 ॥ 19. हुंति सं 1 शा 0 विना ॥ 20. " परितः 'परिमित इति यावत् स चासौ संसारश्च स विद्यते येषां तेऽमी परीतसंसारिणः, कतिपयभवाभ्यन्तरमुक्तिभाज इति योऽर्थः सूत्रे च प्राकृतत्वाद् वचनव्यत्ययः " पाटी0 / 'संसारा pA0 ne0 ॥ 21. // 260 // बहूणि बहुसो बहुयाणि अकामगाणि मरणाणि मरिहिंति शापा0 ॥ 22. " बालमरणैःविषभक्षणोद्बन्धननिबन्धनैः .......अकाममरणानि यान्यत्यन्त विषयगृभुत्वेनानिच्छतां भवन्ति तैश्च उभयत्र सुब्व्यत्ययः प्राग्वत्" पाटी0 ॥ 23. चेव बहुयाणि । ma0 pu0 ला 1 ला 2 pA0 ॥ 24. मरिहंति सं 1 सं 2 शा 0 विना ॥ 25. या जे जिणवयणं न ला 1 ॥ . 10. ई ला 1 ॥ 12. बोहिं सं 1 ॥ 15. यणे जे रता 327 10 Page #421 -------------------------------------------------------------------------- ________________ 328 uttara'jjhayaNANi [su017141714. बहुआगमविन्नाणा समाहिउप्पायगा य गुन्न्गाही। एएण कारणेणं अरिहा आलोयणं सौं ॥ 262 ॥ 1715. कंदप्प-कोक्कुयाइं तहसील-सहाव-हसण-विकहाहि । विम्हावितो ये परं कंदप्पं भावणं कुणै ॥ 263 ॥ 1716. मंताजोगं काउं भूईकम्मं च जे पौंजंति । साय-रस-इड्ढिहेउं अभिओगं भावणं कुणै ॥ 264 ॥ 1717. नाणस्स केवलीणं धम्मायरियस्स संघ-साहूर्ण । माई अवण्णवाई किब्बिसियं भावणं कुणै ॥ 265 ॥ 1718. अणुबद्धरोसपसरो तह य निमित्तम्मि होइ पडिसेवी । ऐएहिं कारणेहिं आसुरियं भावणं कुणै ॥ 266 ॥ 1719. सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अणायारभंडसेवा जम्मण-मरणाणि बंधति ॥ 267 ॥ " 1720. 'इति पादुकरे बुद्धे नायए प्रिनिव्वुए। __ छत्तीसं uttara'jjhAe भवसिद्धियसम्मए~ ॥ 268 ॥ ति बेमि ॥ 1. 'यणे सं 1 ॥ 2. "कन्दर्प-कौत्कुच्ये कुर्वन्निति शेषः" पाटी0 / कोकुइयाई सं 1 ला 1 / कौयाई सं 2 / कोक्कुयाई ला 2 / कुक्कुयाई pu0 shaa0॥ 3. व-हास-वि. pu0 ला 1 ला 2 paa0॥ 4.विगहा सं 1 विना॥ 5. वि shaa0॥ 6. करै pu0 paa0॥ 7. "प्राकृतत्वाद् यः प्रयुङ्क्ते" पात्ती0॥ 8. देग्न्न्ण्। अवण्णवाई माई कि इति पाठानुसारेण पात्ती0| नेमिचन्द्रीयटीकायां अवण्णवाईपदस्य नास्ति व्याख्या ॥ 9. तेतेहिं सं 2 ॥ 10. कारणेहिं य माने0॥ 11. सत्थगह सं 1 shaa0॥ 12. 'च' इति सं 1 प्रतौ पाटी0 च नास्ति ॥ 13. अनयार paa0॥ 14. "गम्यमानत्वाद् एतानि कुर्वन्तो यतयः" पात्ती। देग्सेवी pu0 ला 1 paa0॥ 15. "जन्ममरणानि, उपचारात् तन्निमित्तकर्माणि बध्नन्ति" पात्ती0॥ 16. 249 तः 267 पर्यन्तैकोनविंशतिगाथासूत्रस्थाने चूर्णौ केवलमिमे द्वे गाथे वर्तेते-जीवमजीवे एते णचा सहहिऊण y। सन्वन्नूस मतम्मी जएज्जा संजमे विदू ॥ एसेजातेणो (पसत्थसज्झाणो) वगते कालं किश्चाण स्ण्ज्ते। सिद्धे वा सासते भवति देवे वा वि म्हिद्द्द्धिए॥ निर्दिष्टश्चैष चूर्णिसम्मतवाचनापाठः पाइयटीकायाम् ॥ 17. इय ला 1 zA0 / ई सं 1 pu0 ला 2 ne0॥18. पाउकदेग् सं 1 ला.2 ने विना । "पाउकरे त्ति सूत्रत्वात् प्रादुष्कृत्य,"अथवा पाउकरे त्ति प्रादुरकार्षीत्" पात्ती0॥19. "परिनिर्वृतः-निर्वाणं गतः,"[अथवा] क्रोधादिदहनोपशमतः स्वस्थीभूतः" पात्ती0॥ 20. "uttarAH''adhyAyAHadhyayanAni" पात्ती0॥ 21. "भवसिद्धियसम्मए त्ति भवसिद्धिकाः-भव्याः, तेषां 'अभिप्रेताः, तान् । पठन्ति च-भवसिद्धीयसंवुडे भवे-तस्मिन्नेव मनुष्यजन्मनि सिद्धिरस्येति भवसिद्धिकः, स चासौ संवृतश्च" पाटी0 / भवसिद्धीयस सं 1 विना ॥ 22. देगे ॥ 268 ॥ जोगविहीए वहित्ता एए Page #422 -------------------------------------------------------------------------- ________________ 20] 329 छत्तीसैमं जीवाजीवविभत्तिअज्झयणं ॥जीवाजीव्विभ्त्ती ॥ 36 ॥ ॥ उत्तरज्झयणसुयक्खंधो स्म्त्तो॥ [उत्तरज्झयणाणि समत्ताणि] जो पढइ सुत्त मत्थं वा। भासेइ य भवियाणं सो पावै णिजरा विउला ॥ 269 ॥ जस्साढत्ता एए कहवि समप्पंति vigghrhiyss|solkkhiji bhabyo, पुष्वरिसी एव भासंति ॥ 270 ॥ अक्खरमत्ता...(हीणं)जं च न लिहियं भ्यान्न्मा"(न्न्)| तं सव्वं खमौ महं तित्थयरविणिग्गया वाणी ॥ 271 ॥ उत्तरायणस्स सु...(यक्खंधो) समत्तो ॥ 36 ॥ सं 1 / देगे ॥ 268 ॥ छत्तीसं उत्तरज्झयणं सम्मत्तं ॥ उत्तरज्झयणसुयक्खंधो समत्तो ॥ जोगविहीए वहित्ता तेते जो पढइ सुत्त भत्थं वा । भासेइ य भवियजणे सो पावै णिजरा विउला ॥ जस्साढत्ता एए कहवि समप्पंति विग्घरहियस्स । सो लक्खिजइ भन्यो, पुग्वरिसी एव भासंति ॥ सं 2 ॥ 23. " इति ब्रवीम्याचार्योपदेशात्, न स्वमनीषिकया" इति चूर्णिः ॥ 24. बेमि ॥ जीवाजीवविभत्ती ॥ उत्तरज्झयणसुयक्खंधो समत्तो ॥ ला 1 / बेमि ॥ जीवाजीवविभत्ती 36 ॥ उत्तरायणसुयक्खंधो सम्मत्तो ॥ch॥ जे किर भवसिद्धीया परित्तसंसारिया य जे भव्वा । ते किर पढंति एए छत्तीसं उत्तरज्झाए ॥ 1 ॥ तम्हा जिणपन्नत्ते अणंतगम-पजवेहिं संजुत्ते । अज्झाए जहजोगं गुरुप्पसाया महिजिज्जा ॥ 2 ॥ जोगविहीइ वहित्ता एए जो लिहै सुत्त अत्थं वा । भासेइ य [भविय]जणो(i) सो पावै निजरा विउला ॥ 3 ॥ जसा(स्सा)ढत्ता एए कहवि समपंति विग्घ्र्हिय्स्स्। सो लिखि(लक्खिजइ भव्वो पुन्वरिसी एव भासंति ॥ 4 ॥ उत्तराध्ययन समाप्त ॥ch ॥ छ ॥ ला 2 / बेमि ॥ जीवाजीवविभत्ती 36 ॥ उत्तरज्झयणसुयक्खंधो । नियुक्तिकार एतन्माहात्म्यमाह -जे किर भवसिद्धीया परित्तसंसारया य जे जीवा। ते किर पढंति एए छत्तीसं उत्तरज्झाए ॥ 1 ॥ जे हुंति अभवसिद्धी गंठियसत्ता अणंतसंसारा । ते संकिलिट्ठचित्ता अभब्विया उत्तरज्माण ॥ 2 ॥ तम्हा जिणपनत्ते ॥ 3 ॥ जोगविहीइ वहिता. ॥ 4 ॥ जस्लाढत्ता एए.॥5॥ (एताः 3.4.5 गाथाः पूर्ववत् pu0 प्रतावपि सम्पूर्ण ज्ञेयाः) ॥ch॥ शुभं भवतु ॥ch॥ विनयसुअ 1 परीसह 2 चौरंगिजं 3 असंखयं 4 अकाममरणिजं 5 खुड्गनियंठिजं 6 एलैनं 7 काव(वि)लियं 8 नमिपव्वजा 9 दुमपत्तयं 10 बहुस्सुअपुजं 11 हरिएसिजं 12 चित्तसंभूइज्जं 13 उसुआरिजं 14 सभिक्खुअ0 15 बंभचेरसमाहिठाणं 16 पावसमणिजं 17 संजइज 18 मिआपुत्तीअं 19 महानियंठिनं 20 समुद्दपालिअं 21 रहनेमिजं 22 केसिअगोयमिजं 23 समिओसम्मत्ता 24 जन्नैज 25 सामायारी 26 खुलुंकिजं 27 मुक्खमग्गईअ 28 सम्मत्तपरकमा0 29 तवमग्गइनं 30 चरणविहिअ0 31 पमायट्ठाणं 32 कम्मपयडी 33 लेसा0 34 अणमग्गं 35 जीवाजीवविभत्ती 36 इति अध्ययननामानि ॥ pu0॥ Page #423 -------------------------------------------------------------------------- ________________ Page #424 -------------------------------------------------------------------------- ________________ AvassayasuttaM Page #425 -------------------------------------------------------------------------- ________________ Page #426 -------------------------------------------------------------------------- ________________ // Namo tthu णं समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स ॥ आवस्सयसुत्तं पढमं sAmAiya'jjhayaNaM [सु. 1. पंचनमोक्कारमंगलसुत्तं] 1. णमो अरहंताणं । णमो सिद्धान्न्ण्। णमो आय्रियान्न्ण्। णमो उव्ज्झायान्न्ण्। णमो लोए सव्वसाहूणं ॥ 1 ॥ [सु. 2. सामाइयसुत्तं] 2. करेमि भंते ! सामाइयं, सव्वं सावजं जोगं पञ्चक्खामि जावज्जीवाए, 10 तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि॥1॥ [ ॥ पढमं sAmAiya'jjhayaNaM समत्तं ॥ 1 ॥ ] 1. यद्यपि सामायिकाध्ययनादेवाऽऽवश्यकसूत्रस्य प्रारम्भोऽस्ति तथापि आवश्यकसूत्रनियुक्तिचूर्णिहरिभद्रीयवृत्ति-मलयगिरीयवृत्त्यनुसारेणात्र पञ्चनमस्कारमङ्गलसूत्रं मूलसूत्रपाठत्वेन स्वीकृतमस्ति । आवश्यकसूत्रचूर्णि-हरिभद्रीयवृत्ति-मलयगिरीयवृत्तिनिर्देशः क्रमेणेत्थम्- "सुत्ते य अणुगते सुत्तालावगनिप्फन्नो निक्खेवो, सुत्तफासियनिज्जुत्ती य भवति, तम्हा सुत्तं अणुगंतव्वं । तं च पंचनमोकारपुव्वगं भणति पुव्वगा, इति सो चेव ताव भन्नै" आवश्यकसूत्रचूर्णिः pR0 501-2 R0 ke0 / "तत्र सूत्रं सूत्रानुगमे सत्युच्चारणीयम् । तच्च नमस्कारपूर्वकम् , तस्याशेषश्रुतस्कन्धान्तर्गतत्वात् । अतोऽसावेव सूत्रादौ व्याख्येयः, सर्वसूत्रादित्वात् , सर्वसम्मतसूत्रादिवत् । सूत्रादित्वं चास्य सूत्रादौ व्याख्यायमानत्वात् , नियुक्तिकृतोपन्यस्तत्वात्" आवश्यकसूत्रहरिभद्रीयवृत्तिः पत्र 376-2, आगमोदय0 / "सूत्रानुगमे सूत्रमुच्चारणीयम् । तच्च पञ्चनमस्कारपूर्वकम् , तस्याशेषश्रुतस्कन्धान्तर्गतत्वात् , सूत्रादिता चास्य नियुक्तिकृता सूत्रादौ व्याख्यायमानत्वादवसेया" आवश्यकसूत्रमलयगिरीयवृत्तिः पत्र 485-1 ॥ 2. 'लोए' इति पदं चूर्णौ नास्ति, तथा च चूर्णि:-" णमो सव्वसाहूणं ति संसारत्था गहिया" pR0 587 / हरिभद्रीय-मलयगिरीयवृत्त्योरपि 'लोए' पदस्थ व्याख्या नोपलभ्यते ॥ 3. मणसा वचसा कायसा, न कदेग् cU0, अत्रैव चूर्णिव्याख्याने 'कायसा' स्थाने 'कायेण' इत्यपि वर्तते ॥ 4. गरिहा A0 mu0॥ Page #427 -------------------------------------------------------------------------- ________________ बीयं cauvvIsatthaya'jjhayaNaM [सु. 3.9. चउवीसइतित्थयरत्थओ] 3. लोगस्सुजोयकरे धम्मतित्थयरे जिणे । अरहते कित्तैस्सं चउवीसं पि केवली ॥ 1 ॥ 4. उसभमजियं च वंदे संभवमभिणंदणं च सुमैं च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ 2 ॥ 5. सुविहिं च पुप्फदंतं सीयल सेन्जंस वासुपुजं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥ 3 ॥ 6. कुंथु अरं च मलिं वंदे मुणिसुचयं नमिजिणं च । .. वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ॥ 4 ॥ 7. एवं मए अभिथुआ विहुयरय-मला फीन्न्ज्र्-म्र्न्ना। चउवीसं पि जिणवरा तित्यरा मे पसीयंतु ॥ 5 ॥ 8. वित्तिय वंदिय महिया जेए लोगस्स उत्तमा सिद्धा । औरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥ 6 ॥ 9. चंदेरों निम्मलयरा आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ 7 ॥ [॥बीय्ण् cauvIsatthaya'jjhayaNaM समत्तं ॥ 2 ॥ ] 1. देग्यगरे A0 mu0 ॥ 2. मरिह A0 mu0 ॥ 3. देगिस्सामि चौ cuu0॥ 4. सुमति cuu0॥ 5. देग्प्पमं cU0 m0॥ 6. सुविधि cuu0॥7. सीतल cuu0॥ 8. व्वतं cuu0॥9. देग्थुता विहुतरय' cuu0॥ 10. देग्त्थकरा मे पसीदंतु cuu0॥ 11. देग्यया me jete lodeg cU0 / degyayA me jee lo' hari0, मूलस्थः पाठो हरिभद्रीयवृत्तौ पाठान्तरत्वेन निष्टङ्कितो व्याख्यातश्च ॥ 12. आरोग्ग cuu0॥ 13. समाधिव cuu0॥ 14. "इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्ठव्येति-चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदेहि निम्मलयर' ति...."| आदित्येभ्योऽधिकं प्रभासकराः प्रकाशकरा वा" hri0| अत्र हरिभद्रीयवृत्त्यनुसारेण 'पयासयरा' पाठस्थाने 'पहासयरा' इत्यपि पात्थ्भेदोऽव्ग्म्य्ते। चंदेहिं निमलतरा भादिहि महियं पगासकरा cuu0॥ Page #428 -------------------------------------------------------------------------- ________________ तैयं vaMdaNaya'jjhayaNaM [सु. 10. गुरुवंदणसुत्तं] 10. इच्छामि खमासमणो! वंदिउं जावणिज्जाए निसीहियाए अणुजाणह मे मिउग्गहं, निसीहि, अहोकायं कायसंफासं, खमणिज्जो भे किलामो, अप्पकिलं- 5 ताणं बहसुभेण भे दिवसो वेइकंतो? जत्ता भे? जवणिजं च भे? खामेमि खमासमणो! देवसियं वैइक्कम, आवस्सियाए पडिक्कमामि खमासमणाणं देवसियाए आखायणाए titIsa'NNayarAe जं किंचि मिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए आसायणाए जो मे अंइयारो कओ तस्स खमासमणो! 10 पडिक्कमामि निंदामि गैरहामि अप्पाणं वोसिरामि ॥ 1 ॥ [ ॥ तैयं vaMdaNaya'jjhayaNaM समत्तं ॥ 3 ॥ ] 1. निसीधियाए cU0 ॥ 2. वितिक्कं cU0, वतिक्कं चूप्र0 ॥ 3. वितिक्क cU0, वतिक्क चूप्र्0॥ 4. देग्सातणा cuu0॥ 5. देग्ण्णतरा cuu0॥ 6. अतियारो कतो cU0 ॥ 7. गरिहा cU0 A0 mu0॥ Page #429 -------------------------------------------------------------------------- ________________ चउत्थं paDikamaNa'jjhayaNaM [सु. 11. सामाइयसुत्तं] 11. कैरेमि भंते ! सामाइयं, सव्वं सावजं जोगं पञ्चक्खामि जावजीवाए, 5 तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि॥1॥ [सु. 12-14. चैउत्थज्झयणमंगलसुत्ताणि] 12. चत्तारि मंगलं - अरहंता मंगलं 1 सिद्धा मंगलं 2 sA~hU मंगलं 3 केवलिपन्नत्तो धम्मो मंगलं 4 ॥ 2 ॥ 10 13. चत्तारि लोगुत्तमा - अरहंता लोगुत्तमा 1 सिद्धा लोगुत्तमा 2 sA~hU लोगुत्तमा 3 केवलिपन्नत्तो धम्मो लोगुत्तमो 4 ॥ 3 ॥ 1. आवश्यकसूत्रचूर्णि-हरिभद्रीयवृत्त्यनुसारेणात्र मूलवाचनायां सामायिकसूत्रं स्वीकृतमस्ति । आवश्यकचूर्णि-हरिभद्रीयवृत्तिनिर्देशश्च क्रमेणेत्थम् - "इदाणिं सुत्ताणुगमो सुत्तालावगनिप्फण्णो सुत्तफासियनिज्जुत्ती य तिन्नि वि एगट्ठा वचंति, एवमादि चर्चा जाव इमं च तं सुत्तं - करेमि भंते! सामाइयं सव्वं सावजं जोगं पच्चक्खामि जाव वोसिरामि। एत्थ मुत्ते पदं पदत्थो चालणा पसिद्धी य जधा सामाइए तधा विभासित्व्वा। चोदगो भणति-एत्थ किं सामाइयसुत्तं भण्णति ? उच्यतेसामाइगाणुस्सरणपुव्वगं पडिक्कमणं ति तेणं भण्णइ ति। प्रस्तुतमभिधीयते-चत्तारि मंगलं." आवश्यकचूर्णिः, pR0 68 R0 ke0 / "साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे0 इत्यादि प्रपञ्चो वक्तव्यः, यावत् तच्चेदं सूत्रम् - करेमि भंते! सामायिकमित्यादि जाव वोसिरामि। अस्य व्याख्या- तल्लक्षणं चेदम् - 'संहिता च पदं चैव' इत्यादि । अधिकृतसूत्रस्य व्याख्या लक्षणयोजना च सामायिकवद् द्र्स्स्त्त्व्या। आह - इदं स्वस्थान एव सामायिकाध्ययने उक्तं सूत्रं पुनः किमभिधीयते, पुनरुक्तदोषप्रसङ्गात् ? उच्यते-प्रतिषिद्धासेवितादि समभावस्थेनैव प्रतिक्रान्तव्यमिति ज्ञापनार्थम् , अथवा- 'यद्वद् विषघातार्थ मन्त्रपदे न पुन्रुक्त्दोस्सोऽस्ति। तद्वद् रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥ 1 ॥ ' रागविषघ्नं चेद्म्। यतश्च मङ्गलपूर्व प्रतिक्रान्तव्यम् अतः सूत्रकार एव तदभिधित्सुराह - चत्तारि मंगलं." आवश्यकहरिभद्रीयवृत्तिः, pa0 569, आगमोदय0 / अतः पूर्वम् आगमरत्नमञ्जूषायामधिकः सूत्रपाठः-" नमो अरिहंताणं नमो सिद्धाणं नमो मायरियाणं नमो उवझायाणं नमो लोए स्व्व्साहून्न्ण्। एसो पंचनमुक्कारो स्व्व्पाव्प्प्न्नास्न्नो। मंगलाणं च सम्वेसिं पढमं हवह मंगलं ॥ 1 ॥ " ॥ 2. अस्य चतुर्थाध्ययनस्य द्वितीय-तृतीय-चतुर्थसूत्राणि (sU0 12-13-14) मालत्वेन निर्दिष्टानि हरिभद्रीयवृत्तौ चूर्णौ च ॥ 3. भरिहंदेग् A0 ॥ 4. साधू cU0 ॥ Page #430 -------------------------------------------------------------------------- ________________ 337 su0 11-16] चउत्थं paDikkamaNa'jjhayaNaM 14. चत्तारि सरणं पवजामि - अरहते सरणं पवजामि 1 सिद्धे सरणं पवजामि 2 साहू सरणं पवजामि 3 केवलिपन्नत्तं धम्म सरणं पवजामि ॥ 4 ॥ [सु. 15. ओघाइयारस्स पडिक्कमणसुत्तं] 15. इच्छामि पडिक्कमिउं जो मे देवसिओ अंइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुझाओ दुन्विचिंतिओं 5 अणायारो अणिच्छियव्वो asamaNapA~uggo, नाणे दंसणे चरिते सुए सामाइए, तिण्हं गुत्तीणं, चंउण्हं कसायाणं, पंचंण्हं महब्बयाणं, छण्हं जीवनिकायाणं, सत्तण्हं पिंडेसणाणं, अट्ठण्हं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे" समणधम्मे सौमणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मि दुक्कडं ॥ 5 ॥ 10 [सु. 16-19. विभागेणाइयाराणं पडिकमणसुत्ताइं] [सु. 16. गमणागमणाइयारपडिक्कमणसुत्तं] 16. इच्छामि पडिक्कमिउं इरियावहियाए विराहणाए गमणाऽऽगमणे पाणकमणे "बीयकमणे हरियक्कमणे ओसा-उत्तिंग-पणग-दग-मट्टि-मक्कडासंताणासंकमणे, जे मे जीवा विराहिया एगिदिया बेइंदिया तेइंदिया चरिंदिया पंचिंदिया अभिहया वत्तिया लेसियों संघाइया संघट्टिया परियाविया किलामिया 15 उद्दविया ठाणाओ ठाणं संकामिया जीवियाओ ववरोविया तस्स मिच्छा मि दुक्कडं ॥ 6 ॥ 1. मरिहं A0 mu0 ॥ 2. साधू cU0 ॥ 3. मतियारो कतो cU0 ॥ 4. ज्झातो दुध्विआचंतितो cuu0॥ 5. देगो असमणपाउग्गो अणायारो भणिच्छियन्वो णाणे 60 हरिभद्रीयवृत्तिसम्मतः पाठोऽयम् । अत्र मूलपाठानुसारिणी चूर्णिः ॥ 6. देग्च्छितन्वो cuu0॥ 7. देग्पायोग्गो cU0 ॥ 8. चतुण्डं cuu0॥ 9. पंचण्ह महव्वताणं cuu0॥ 10. सत्तण्हं पाणेसणाणं, अट्टण्हं चूपा0 ह्पा0॥ 11. देग्मादीणं cuu0॥ 12. देग्विधे cuu0॥ 13. "समणाणं एते साम्न्ना। के ते? जोगा। के य ते? तिणि गुत्तीओ जाव स्म्न्न्ध्म्मो। अण्णे पुण भणंति-समणाणं जोगाणं ति ये चान्येऽप्यनुक्ताः श्रमणयोगाः एतेसिं जोगाणं" cU0 / "ये श्रामणा योगाः, श्रमणानामेते श्रामणाः, तेषां श्रामणानां योगानाम् " hvR0| समणाणं mu0 A0 चूपा0॥ 14. क्वमितुं cuu0| कमिङ ईरि aa0॥ 15. बीजक्कमणे हरितक्क cuu0॥ 16.देग्मट्टी-मक्कडगसं cuu0॥ 17. mkkddg-mkddy-mkddamkkddaa|| 18.संताणग- संताणय - स्ण्तान्नस्ण्तान्ना॥ 19. देघता cU0 ॥ 20. देग्सिता संघातिता संघट्टिता परिताविता किलामिता उद्दविता cU0 ॥ 21. देग्विताओ ववरोविता cU0 ॥ 22 Page #431 -------------------------------------------------------------------------- ________________ 338 आवस्य सुतं [सु. 17. तुयट्टणठाणाइयारपडिक्कमणसुत्तं ] 17. इच्छामि पडिक्कमिउं पगामसेज्जाए निगामसेज्जाएं उब्वट्टणाएं परियट्टणाए आउंटण-पसारणाए~ छप्पइया संघट्टणाए कूइए कक्कराइए छी जंभाइए औमोसे ससरक्खामोसे आउलमाउलाए सोयणवत्तियाए~ इत्थीविप्परियासियाए दिट्ठीविपरियासियाए मणविप्परियासियाए पाण- भोयणविप्परियासियाए जो मे देवसिओ ऐयारो कओ तस्स मिच्छामि दुक्कडं ॥ 7 ॥ [ su0 17 [सु. 18. गोयरचरियाइयारपडिक्कमणसुत्तं ] 18. पएण्डिक्कमामि गोयरचरियाए भिक्खायरियाए उग्वाडकवाड उग्घाडणाए सोणा - वच्छा-दारासंघट्टणाए मंडीपाहुडियाए बलिपाहुडियाए ठवणापाहुडियाए 10 संकिए सहसाकारे असणार पाणभोयणाए बीयभोयणाए हरियभोयणाए पंच्छाकम्मियाए पुरेकम्मियाए a~diTThAhaDAe दगसंसडाहडाए रयसंसट्टाहडाए पारिसाडणियाए पारिट्ठावणियाए ohA~saNabhikkhAe जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं पैंरिग्गहियं वा परिभुक्तं वा जं न परिट्ठवियं तस्स मिच्छा मि दुक्कडं ॥ 8 ॥ 1. ए संथारा उट्टाए परिवह mu0 A0, पाठोऽयं प्रमादजनितः ॥ 2. 'व्वत्तणाए cU0 ॥ 3. ए कूइए cU0 ॥ 4. छीए mu0 A0 ॥ 5. अत्र चूर्णिकाराभिप्रायेण सूत्रपाठविवेक इत्थं समवसेयः - श्रीमद्भिर्णिकारैः श्रीहरिभद्रसूरिपादादिभिरपि आहत - व्याख्यातं आमोसे ससरक्खामोसे आउलमाउलखाए इति सूत्रालापकं चूर्णिकारकाले केचनाचार्या नापठन्, किन्तु एतदालापकस्थाने जंभाइए इत्थीविप्परियासियाए दिट्ठीविप्परियासियाए प्राण- भोयणविष्परियासियाए मणोविष्परियासियाए जो मे देवसिओ0 इतिरूपं सूत्रालापकं पठन्त आसन् । कतिचनाचार्या पुनस्तत्काले जंभाइए आमोसे ससरक्खामोसे इत्थीविप्परियासियाए दिट्ठीचिप्परियासियाए पाण- भोयणविप्परियासियाए मणो विष्परियासियाए आउलमाउलताए सोयणवत्तियाए जो मे देवसिभ0 इतिस्वरूपं सूत्रालापकमधीयाना बभूवुः । चूर्णिकारपरम्परायां तु अत्र cU0 संज्ञया निर्दिष्टपाठभेदरूपः सूत्रपाठः पठ्यमान आसीदिति । साम्प्रतकाले पुनरिदं समग्रमपि सूत्रं श्रीहरिभद्रसूरिव्याख्यानुसारेण मृले उपन्यस्तं पठ्यते ॥ 6. माउलताए cU0 ॥ 7. ए जो मे देव' cU0 ॥ 8. ' पडिक्कमामि' इत्येतत्स्थाने 'इच्छामि पडिक्कमिउं' इति पाठवण ॥ 9. साणग साणयसाणासाणा, वच्छग वच्छय वच्छा वच्छा, दारग- दारय दारा = दारा ॥ 10. सहसक्कारे cU0 / सहसागारिए mu0 A0 ॥ 11. पच्छेक mu0 A0 / 'पच्छाकम्मियाए पुरेकम्मियाए ' इति द्वे पदे चूर्णौ न ॥ 12. अदिट्ठाभिहडाए संसद्बाभिहडाए दगसंसट्टाभिहडाए पारिदेग् cU0 / अदिट्ठहडाए दगसंसट्टहडाए रयसंसट्टहडाए mu0 A0 ॥ 13. ओहासणभिक्खाए इति चूर्णौ नास्ति ॥ 14. पडिग्ग cU0, हरिभद्रयवृत्तिहस्तलिखितप्रत्यन्तरे च ॥ Page #432 -------------------------------------------------------------------------- ________________ 23] चउत्थं paDikkamaNa'jjhayaNaM 339 [सु. 19. सज्झायाइअइयारपडिक्कमणसुत्तं] 19. पडिकमामि चाउक्कालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए अप्पमजणाए दुप्पमज्जणाए ऐक्कमे वैइक्कमे ऐयारे अणायारे जो मे देवसिओ ऐयारो कओ तस्स मिच्छा मि दुक्कडं ॥ 9 ॥ [सु. 20-26. एगविधाइतेत्तीसैविधाइयारपडिक्कमणमुत्ताई] 20. पडिक्कमामि एक्कविहे असंजमे ॥ 10 ॥ 21. पडिक्कमामि दोहिं बंधणेहिं-रागबंधणेणं 1 दोसबंधणेणं 2 ॥ 11 ॥ 22. [1] पडिक्कमामि तिहिं दंडेहिं - मणदंडेणं1 वयदंडेणं 2 कायदंडेणं 3 / [2] पडिकमामि तिहिं गुत्तीहिं - मणगुत्तीए 1 वयगुत्तीए 2 कायगुत्तीए 3 / 10 [3] पडिक्कमामि तिहिं सल्लेहिं - मायासलेणं 1 नियाणसल्लेणं 2 मिच्छादंसणसल्लेणं 3 / [4] पडिक्कमामि तिहिं गारवेहि-इडीगारवेणं 1 रसगारवेणं 2 सांयागारवेणं 3 / [5] पडिक्कमामि तिहिं विराहणाहिं-णाणविराहणाए 1 दंसणविराहणाए 2 15 चरित्तविराहणाए 3 ॥ 12 ॥ 23. [1] पडिक्कमामि चौहिं कसाएहिं-कोहकसाएणं 1 माणकसाएणं 2 मायाकसाएणं 3 लोहकसाएणं 4 / 1. उभयोका' cU0 ॥ 2. atideg cU0 // 3. vatideg cU0 // 4. egavihe mu0 A0 // 5. "अण्णे पुण एवं भणंति जधा- पडिक्कमामि एगविधे असंजमे पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छा मि दुकडं । तम्मि चेव असंजमे पडिक्कमामि दोहिं बंधणेहिंरागबंधणेणं 1 दोसबंधणेणं 2 / तम्मि चेव अस्संजमे राग - दोसेहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छा मि दुक्कडं । एवं तम्मि चेव असंजमे तीहिं दंडेहिं मणमादीहिं पडिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामि दुक्कडं । एवं सव्वत्थ विभासा|" ca0 / "असंयमे-अविरतिलक्षणे सति 'प्रतिषिद्धकरणादिना यो मया देवसिकोऽतिचारः कृतः' इति गम्यते, 'तस्य मिथ्यादुष्कृतम्' इति सम्बन्धः, वक्ष्यते च --- 'सज्झाइए ण सज्झाइयं तस्स मिच्छा मि दुक्कडं' (26 तमसूत्रस्यान्ते) / एवमन्यत्रापि योजना क्र्त्व्या|" hvR0॥ 6. मणोगु cU0 ॥ 7. निदाणदेग् cU0 ॥ 8. सातगा cuu0॥ 9. माताक cuu0॥ Page #433 -------------------------------------------------------------------------- ________________ 340 आवस्लयसुत्तं [su0 24[2] पडिक्कमामि चौहिं सण्णाहि-आहारसण्णाए 1 भयसण्णाए 2 मेहुणसण्णाए 3 परिग्गहसण्णाए 4 / [3] पडिक्कमामि चौहिं विकहाहि-इत्थीकहाए 1 भत्तकहाए 2 देसकहाए 3 रायकहाए 4 / 5 [4] पडिक्कमामि चौहिं झाणेहिं-अटेणं झाणेणं 1 रुद्देणं झाणेणं 2 धम्मेणं झाणेणं 3 सुक्केणं झाणेणं 4 ॥ 13 ॥ 24 [1] पडिक्कमामि पंचहिं किरियाहिं-काइयाए 1 अंहिगरणियाए 2 पउओसियाए 3 पारितावणियाए 4 पाणांइवायकिरियाए 5 / [2] पडिक्कमामि पंचहिं कामगुणेहि-सद्देणं 1 रूवेणं 2 रसेणं 3 गंधेणं 4 10 फासेणं 5 / [3] पडिक्कमामि पंचहिं महबएहिं-पाणाइवायाओ वेरमणं 1 मुसावायाओ वेरमणं 2 अदिण्णादाणाओ वेरमणं 3 मेहुणांओ वेरमणं 4 परिग्गहाओ वेरमणं 5 / [4] पडिक्कमामि पंचहिं समिईहिं-इरियासंमिईए 1 भासासमिईए 2 एसणासमिईए 3 आयाणभंडमत्तनिक्खेवणासमिईए 4 उच्चार-पासवण-खेल-सिंघाणजल्लपारिट्ठावणियासंमिईए 5 ॥ 14 ॥ 25. [1] पडिक्कमामि छहिं जीवनिकाएहिं - पुढविकाएणं 1 आउकाएणं 2 तेउकाएणं 3 वाउकाएणं 4 वणस्सैकाएणं 5 तसकाएणं 6 / [2] पडिक्कमामि छहिं लेसाहिं - किण्हलेसाए 1 नीललेसाए 2 काउलेसाए 3 20 तेउलेसाए 4 पम्हलेसाए 5 सुक्कलेसाए 6 ॥ 15 ॥ 1. अधिग' cU0 ॥ 2. पादोसि cU0 / पाउसि' A0 mu0॥ 3. देग्णातिपातकि cuu0॥ 4. व्वतेहिं-पाणातिपाताओ cuu0॥ 5. देग्वादाओ cU0 ॥ 6. देग्णातो cuu0॥ 7. चूर्णिकृयुगे स्थविरान्तरपरम्परायां पडिक्कमामि पंचहिं महव्वएहिं0 एतत्सूत्रानन्तरं सूत्रत्रयमधिकं पठ्यमानमासीदिति चूर्णिकृद्भिश्चूर्णी निवेदित्म्स्ति। तच्च सूत्रत्रयमेवम्-1 पडिक्कमामि पंचहिं आसवदारेहिं-मिच्छत्तेणं 1 अविरतीए 2 पमादेणं 3 कसाएणं 4 जोगेणं 5 / 2 पडिक्कमामि पंचहिं संवरहि-सम्मत्तेणं 1 विरतीए 2 अप्पमादेणं 3 अकसाएणं 4 अजोगेणं 5 / 3 पडिकमामि पंचहि निजरट्ठाणेहि-नाणेगं 1 दंसणेगं 2 चरित्तेणं 3 तवेणं 4 संजमेगं 5 / इति ॥ 8. समितीहिं cU0 ॥ 9. देग्समितीए cU0 ॥ 10. आदाणदेग् cuu0॥ 11.देग्ल-जल्लसिंघाणपारि' A0 mu0 / देग्ल-सिंघाणगपारि cuu0॥ 12. कण्ह mu0 ह्वृप्र्0॥ Page #434 -------------------------------------------------------------------------- ________________ 341 26] चउत्थं paDikkamaNa'jjhayaNaM 26. पडिक्कमामि सत्तहिं भयहाणेहिं, अट्ठहिं मयट्ठाणेहिं, नवहिं बंभचेरगुत्तीहिं, दसविहे समणधम्मे, एक्कारसहिं उवासगपडिमाहिं, बारसहिं भिक्खुपडिमाहिं, तेरसहिं किरियाठाणेहिं, चोईसहिं भूयग्गामेहिं, पन्नरसहिं परमाहम्मिएहिं, सोलएण्सहिं गाहासोलसएहिं, सत्तरसविहे संजमे, अट्ठारसविहे अबंभे, एगूणवीसाए णायज्झयणेहिं, वीसाए असमाहिट्ठाणेहिं, एकवीसाए सबलेहिं, बावीसाए परीसहेहिं, तेवीसाए 5 sUyagaDa'jjhayaNehiM, चउवीसाए देवेहिं, पंचवीसाए भावणाहिं, छब्बीसाए दसाकप्प-ववहाराणं उद्देसणकालेहिं, सत्तावीसतिविहे अणगारचरिते, अट्ठावीसैविहे आयारपकप्पे, एगूणतीसाए पावसुयपसंगेहिं, तीसाए मोहणीयठाणेहिं, एगतीसाए सिद्धाइगुणेहिं, बत्तीसाए जोगसंगहेहिं, तेत्तीसाए आसायणाहिं - अरहंताणं A~sAyaNAe 1 सिद्धाणं आसायणाए 2 आयरियाणं AsA~yaNAe 3 उवज्झायाणं आसौं- 10 यणाए 4 साहूणं AsA~yaNAe 5 साहुणीणं AsA~yA~e 6 सावगाणं आसायणाए 7 साविगाणं आसायणाए 8 देवाणं आसायणाए 9 देवीणं आसायणाए 10 इहलोगस्सासायणाए 11 परलोगस्स आसायणाए 12 केवलिपन्नत्तस्स धम्मस्स आसायणाए 13 सदेवमणुयासुरस्स लोगस्स आसायणाए 14 सव्वपाण-भूयजीव-सत्ताणं आसायणाए 15 कालस्स आसायणाए 16 सुयस्स आसायणाए 15 17 सुयदेवयाए आसायणाए 18 वायणायरियस्स आसायणाए 19 जं वाइद्धं 20 वच्चामेलियं 21 हीणक्खरियं 22 अच्चक्खरियं 23 पर्यंहीणं 24 विणयहीणं 25 घोसहीणं 26 जोगहीणं 27 सुटु दिन्नं 28 दुखू पडिच्छियं 29 अकाले कओ सज्झाओ 30 काले न कओ सज्झाओ 31 असज्झाइए सज्झाइयं 32 सज्झाइए न सज्झाईयं 33, तस्स मिच्छा मि दुक्कडं ॥ 16 ॥ 20 1. मदट्ठा cU0 ॥ 2. "अण्णे पुण एत्थ चोद्दस गुणट्ठाणाणि वि पण्णवेंति, जतो एतेसु वि भूतग्गामा वति त्ति|" cU0 / हरिभद्रीयवृत्तावप्यत्र सङ्ग्रहणीगाथामनुसृत्य चतुर्दश गुणस्थानान्यपि व्याख्यातानि सन्ति । चौदसहिं aa0॥ 3. माधम्मि cuu0॥ 4. सोलससु गाधासोलसस, सत्त cuu0॥ 5. सविधे असंजमे, अट्रा A0 0. तथा च चर्णिः-संजमोसमणधम्मो पुव्वं भणितो, अहवा जधा ओहनिज्जुत्तीए । तव्विवरीतो अस्ण्ज्मो। तत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडं ति"॥ 6. एगवी aa0॥ 7. सातणा cuu0॥ 8.णाए 6 एवं सावयाणं0 7 सावियाणं0 8 देवाणं0 9 देवीणं0 10 इहलोगस्ल0 11 परलोगस्स0 12 केवलिपन्नत्तस्स धम्मस्स0 13 सदेवमणुयासुरस्त लोगस्स0 14 सव्वपाण-भूत-जीव-सत्ताणं0 15 कालस्स016 सतस्स017 सतदेवताए018 वायणायरियस्त. 19 वाइद्धं 20 c0॥ 9. क्खरं aa0॥ 10. यहीणं 24 घोसहीणं 25 जोगहीणं 26 विणयहीणं 27 सुटु cU0 ॥ 11. ज्झाए mu0 aa0॥ 12. देगियं ति ॥ 16 ॥ cuu0॥ Page #435 -------------------------------------------------------------------------- ________________ 342 आवस्लयसुत्तं [su0 27[सु. 27. चउवीसइतित्थयरनमोकारो] 27. नमो cau~vIsAe तित्थगराणं उसभादिमहावीरपज्जवसाणाणं ॥ 17 ॥ [सु. 28. निग्गंथपवयणगुणघण्णणा] 28. इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं नेयाउयं संसुद्धं सल्लंकतणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमविसंधि सव्वदुक्खप्पहीणमग्गं, एण्त्थं ठिया जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति ॥ 18 ॥ [सु. 29. निग्गंथपघयणसद्धाणाइपरूवणा] 29. तं धम्म सद्दहामि पत्तियामि रोएमि फासेमि अणुपालेमि । तं धम्म 10 सद्दहंतो पत्तियंतो रोयंतो फासंतो अणुपालंतो तस्स धम्मस्स अब्भुडिओ मि आराहणाए, विरओ मि विराहणाए, असंजमं परियाणामि, संजमं उवसंपज्जामि; अबंभं परियाणामि, बंभ उवसंपन्जामि; अकप्पं परियाणामि, कप्पं उवसंपज्जामि; अण्णाणं परियाणामि, नाणं उवसंपामि; अकिरियं परियाणामि, किरियं उव संपज्जामि; मिच्छत्तं परियाणामि, सम्मत्तं उवसंपन्जामि; अबोहिं परियाणामि, 15 बोहिं उवसंपज्जामि; अमग्गं परियाणामि, मग्गं उवसंपज्जामि ॥ 19 ॥ [सु. 30. असेसदोसाइयारपडिकमणसुत्तं] 30. जं संभरामि, जं च न संभरामि, जं पडिक्कमामि, जं च न पडिकमामि, तस्स सव्वस्स देवसियस्स ऐयारस्स पडिक्कमामि, समणो हं संजयविरयपडिहयपञ्चक्खायपावकम्मो अनियाणो दिट्ठिसंपन्नो मायामोसविर्वजओ 20 ॥ 20 ॥ 1. "नमश्चतुर्विंशतये तीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः । प्राकृते षष्टी चतुर्थ्यर्थ एव भवति, तथा चोक्तम्- बहुवयणेण दुवयणं छट्ठिविभत्तीए भन्नै चुत्थी। जह हत्था तह पाया नमोऽत्यु देवाहिदेवाणं ॥ 1 ॥ " हवृ0 ॥ 2. देगुव्वीसा cU0 ॥ 3. लगत्त mu0 aa0॥ 4. इत्थं mu0 A0 ॥ 5. करंति hvR0॥ 6. रोएंतो फासेतो अणुपालेतो cuu0॥ 7. फासंतो (पालंतो) अणुपालंतो तस्स धम्मस्स (केवलिपन्नत्तस्स) अब्भुट्टि aa0॥ 8. जामि मिच्छत्तं परियाणामि, सम्मत्तं उवसंपज्जामि; अकिरियं परियाणामि, किरियं उवसंपजामि ॥ 19 ॥ cuu0॥ 9. जं पडिकमामि, जं च न पडिक्कमामि; जं संभरामि, जं च न संभरामि; तस्स सव्वस्स भणायरितस्स पडिकमामि; समणो cU0 ॥ 10. कम्मे aa0॥ 11. विवजिओ mu0 चू 0 ॥ Page #436 -------------------------------------------------------------------------- ________________ 3 343 33] चउत्थं paDikkamaNa'jjhayaNaM [सु. 31. निग्गंथवंदणासुत्तं] 31. अडाइजेसें दीव-समुद्देसु पन्नरससु कम्मभूमिसु जावंत केई साहू स्यहरण-गुच्छ-पडिग्गहधारा पंचमहव्वयधारा अट्ठारससीलंगसहस्सधारा अक्खुयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि ॥ 21 ॥ [सु. 32. सयलसत्तखामणा-मेत्तीपरूवणं] 32. खामेमि सव्व जीवे, सव्वे जीवा खमंतु मे । __ मेत्ती मे सर्वभूएसु, वेरं मज्झं न केणै ॥ 22 ॥ [सु. 33. पडिकंतसरूपनिदेसपुव्वयं अंतिममंगलगाहासुत्तं] 33. एवमहं आलोइय निंदिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिक्वंतो वंदामि जिणे चउव्वीसं ॥ 23 ॥ [ ॥ चउत्थं paDikkamaNa'jjhayaNaM समत्तं ॥ 4 ॥ ] 1. डातिजे चूप्र0 ॥ 2. अत्र चूर्णौ पाठभेदद्वयं सूचितम् , तद्यथा-सु दोसु दीव-स तथा सु दीवेसु पण्णदेग् ॥ 3. जावंति mu0 चूप्र0 ॥ 4. केवि चूप्र0 ॥ 5. साधू cU0 ॥ 6. देग्णधरा पंच चूपा0॥ 7. चूर्णौ धारा स्थाने ऽधरा इति पाठोऽस्ति, चूर्णिप्रत्यन्तरे धारा इति पाठोऽप्युपलभ्यते ॥ 8. अड्ढारसहस्ससीलंगधारा mu0| अट्ठारससहस्ससीलंगधारा A0 ॥ 9. "अक्षताचारचारित्रिणः" हवृ0 / अक्खया mu0 A0 चूप्र्0॥ 10. देग्वजीवेसु cuu0॥ 11. एवं आलो cU0 ॥ Page #437 -------------------------------------------------------------------------- ________________ पंचमं काउस्सग्गज्झयणं [सु. 34. सामाइयमुत्तं] 34. करेमि भंते ! सामाइयं, सव्वं सावजं जोगं पञ्चक्खामि जावज्जीवाए, 5 तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरहामि अप्पाणं वोसिरामि॥1॥ [सु. 35-37. चरित्तविसोहिनिमित्तकाउस्सग्गसुत्ताणि] 35. इच्छामि ठोइङ काउस्सग्गं जो मे देवसिओ ऐयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ विचिंतिओ अणायारो अणिच्छियवो असमणपाउग्गो नाणे दंसणे चरिते सुए सामाइए तिण्हं गुत्तीण, चउण्हें कसायाणं, पंचण्डं महव्वयाणं, छहं जीवनिकायाणं, सत्तण्हं पिंडेसणाणं, अट्ठण्डं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे सामणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मि दुक्कडं ॥ 2 ॥ 36. तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं 15 कम्माणं निग्घायणट्टाए ठामि काउस्सग्गं ॥ 3 ॥ 37. अन्नत्थूससिएणं नीससिएणं खासिएणं छीएणं जंभाईएणं उड्डुएणं 1. आवश्यकसूत्रचूर्णि-हरिभद्रीयवृत्त्यनुसारेणात्रापि मूलवाचनायां सामायिकसूत्रं स्वीकृतमस्ति । आवश्यकचूर्णि-हरिभद्रीयवृत्त्योर्निर्देशश्च क्रमेणेत्थम् - "इदाणिं सुत्तालावगनिप्फण्णस्स अवसरः, इत्यादि चर्चा पूर्ववत् । एत्थ पुण इमं सुत्तं- 'करेमि भंते! सामाइयं जाव वोसिरामि' त्ति । एतस्स वक्खाणं जधा सामाइए। आह - वेलं वेलं 'करेमि भंते ! सामाइयं' ति एत्थ पुणरुत्तदोसो न? उच्यते-यथा वैद्यः विषघातादिनिमित्तं वेलं वेलं ओमंजणादि करेति मंतपरियपृणादिं च, जहा व भत्तीए 'णमो णमो' त्ति, न य तत्थ पुणरुत्तदोसो, एवं एसो वि रागादिविसघातणत्थं संवेगत्थं 'सामाइए ठितो अहं' ति परिभावणत्थं एवमादिणिमित्तं पुणो पुणो भणति त्ति ण दोसो, महान् गुण इति । " आवश्यकचूर्णिः, pR0 250, R0 ke0 / "साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेप स्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यो यावत् तच्चेदं सूत्रम् - 'करेमि भंते ! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथाऽवगन्तव्या, पुनरभिधाने च प्रयोजनम् । " आवश्यकसूत्रहरिभद्रीयवृत्तिः, pa0 778, आगमोदय0 ॥ 2. ठाइतुं cU0 ॥ 3. देग्त्तरक तथा तरीकदेग् इति पाठद्वयं चूर्णी ॥ 4. विसोधीक cuu0॥ 5. ग्घातण cuu0॥ 6. देग्सितेणं cuu0॥ 7. देगितेणं cuu0॥ 8. उडदुइतेणं ह्क्प्र्0॥ Page #438 -------------------------------------------------------------------------- ________________ 345 43] पंचमं kAussagga'jjhayaNaM वायनिसग्गेणं भैमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिद्विसंचालेहिं एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो जाव अरहंताणं भगवंताणं नमोकारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ 4 ॥ [सु. 38-44. चउव्वीसत्थओ] 38. लोयस्सुजोयकरे धम्मतित्थयरे जिणे । ___ अरहंते कित्तैस्सं चउवीसं पि केवली ॥ 5 ॥ 39. उसममजियं च वंदे संभवमभिणंदणं च सुमैं च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥ 6 ॥ 40. सुविहिं च पुप्फदंतं सीयल सेजंस वासुपुजं c। विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥ 7 ॥ 41. कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमि पासं तह वद्धमाणं च ॥ 8 ॥ 42. एवं मए अमिथुआ विहुयरय-मला फीन्न्ज्र्-म्र्न्ना। चउवीसं पि जिणवरा तित्थयरा मे पसीयंतु ॥ 9 ॥ 43. कित्तिय वंदिय महिया जेए लोगस्स उत्तमा सिद्धा। आरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥ 10 ॥ 1. वातनि c0॥2. भमलिए म. aa0॥3. हज ma0 aa0॥1. अरिहं0 ma0 आ॥ 5. नमुक्का mu0 A0 ॥ 6. 'अप्पाणं' इति पदं चूर्णौ नास्ति । "अप्पाणं ति प्राकृतशैल्या आत्मीयम् , अन्ये न पठन्त्येवैनमालापकम्" hvR0॥ 7. आवश्यकचूर्णि-हरिभद्रीयवृत्त्यनुसारेणात्र मूलवाचनायां चतुर्विंशतिस्तवसूत्रं स्वीकृतमस्ति । आवश्यकचूर्णि-हरिभद्रीयवृत्तिनिर्देशश्च क्रमेणेत्थम-"पढमो चरित्तधम्मकाउस्सग्गो, तत्थ पण्णासा उस्सासान्न्ण्। उस्सारत्ता विसुद्धचरित्तदेसयाणं महामुणीणं महाजसाणं महाणाणीणं महापुरिसाणं जेहिं णिव्वाणमग्गोवदेसो कतो तेसिं तित्थगराणं अवितहमग्गोवदेसयाणं दसणसुद्धिनिमित्तं णामुक्त्तिणा कीरति । किंनिमित्तं ? - चरित्तं विसोधितं, इदाणिं दसणविसोधी कातव्व त्ति। एतेणाभिसंबंधेण चुध्वीस्त्थो। सो पुव्वं भणितो" आवश्यकचूर्णिः pR0 256-57, R0 ke0 / "ततो नमोकारेण पारेत्ता विसुद्धचरित्ता विसुद्धचरित्तदेसयाणं दंसणविसुद्धिनिमित्तं नामुकित्तणं करेंति, चारित्तं विसोहियमियाणिं दंसणं विसोहिजति त्ति कट्टु । तं पुण नामुक्त्तिणमेवं करेंति-लोगस्सुजोयकरेत्यादि, अयं चतुर्विंशतिस्तवः चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनव्याख्यायते" आवश्यकहरिभद्रीयवृत्तिः 50 786, आगमोदय0 ॥ Page #439 -------------------------------------------------------------------------- ________________ आवस्सयसुत्तं [su044 44. चंदेसु निम्मलयरा आइच्चेसु अहियं प्यास्य्रा। सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥ 11 ॥ [सु. 45-46. दंसणविसोहिनिमित्तकाउस्सग्गसुत्ताणि] 45. सव्वलोए अरहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूयणव5 तियाए सकारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वड्रमाणीए ठामि काउस्सग्गं ॥ 12 ॥ 46. अन्नत्थूससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज मे 10 काउस्सग्गो जाव अरहंताणं भगवंताणं नमोक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ 13 ॥ [सु. 47-52. सुयनाणपरूवगाणं थुई, सुयनाणविसोहिनिमित्त काउस्सग्गसुत्ताई च] 47. pukkharavaradIva'DDhe धायैसंडे य जंबुदीवे य । भरहेरवय-विदेहे धम्माइगरे नमसामि ॥ 14 ॥ 48. तमतिमिरपडलविद्धंसणस्स सुरगण-नरिंदमहियस्स । सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥ 15 ॥ 49. जओणी-जरा-मरण-सोगपणासणस्स क्ल्लान्न्पुक्ख्ल्विसाल्सुहाव्ह्स्स्। को देव-दाणव-nariMdagaNa'cciya'ssa धम्मस्स सारमुवलब्भ करे पंमायं 1 ॥ 16 ॥ 1. चेतिया cU0 ॥ 2. मेधाए धितीए cU0 ॥ 3. "केई पुण 'अणुप्पेहाए वड्ढमाणीए' ण पढंति" cU0 ॥ 4. धातयिसंदेग् cU0 ॥ 5. देग्म्मादिकरे cU0 ॥ 6. " सीमां-मर्यादां धारयतीति सीमाधरः, तस्येति कर्मणि षष्ठी तं वन्दे" इति जेसलमेरभाण्डागारस्थितहरिभद्रीयवृत्तेस्ताडपत्रीयादशैं, अत्र हरिभद्रीयवृत्तेर्मुद्रितादर्शे 'सीमाधरः' इत्येतदनन्तरं 'सीम्नि वा धारयतीति' इत्यधिकः पाठः तथा 'कर्मणि' इति पाठस्थाने ऽतृतीयार्थे ' इति पाठोऽस्ति ॥ 7. जाती-jadeg cuu0॥ 8. degccitassa cU0 // 9. पमादं cU0 ॥ Page #440 -------------------------------------------------------------------------- ________________ 56] पंचमं kAussagga'jjhayaNaM 50. सिद्धे भो ! पेयओ णमो जिणमए नंदी सया संजमे देवं-नाग-सुवण्ण-kinnaragaNassanbhUyabhAva'ccie / लोगो जत्थ पट्टिओ जगमिणं तेलोक्कमच्चासुरं धम्मो वैड्ढौ सांसओ विजयऊ धम्मुत्तरं वड्ढौ ॥ 17 ॥ 51. su~assa भगवओ करेमि काउस्सग्गं वंर्दण0 ॥ 18 ॥ 52. अन्नत्थूससिएणं0 ॥ 19 ॥ [सु. 53. सिद्धथुई ] 53. सिद्धाणं बुद्धाणं पारयाणं परंपरयाणं । लोयग्गमुवर्गंयाणं नैमो सया सव्वसिद्धाणं ॥ 20 [सु. 54. महावीरथुई ] 54. जो देवाण वि देवो जं देवा पंजइली नमसंति । तं देवदेवमहियं सिरसा वंदे महावीरं ॥ 21 ॥ [सु. 55. महावीरनमोकारफलं ] 55. एक्को वि नमोक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वीं ॥ 22 ॥ [सु. 56-57. अरिट्ठनेमि अट्ठावयत्थजिणथुई ] 56. उज्जिंत सेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवट्टि अट्ठिनो नमसामि ॥ 23 ॥ 1. पयतो णमो जिणमते गंदी सदा संदेग् cU0 ॥ 2. 'भूतभा' cU0 ॥ 3. पतिट्ठि cU0 ॥ 8. मासुरं तथा मच्चासुरं इति पाठद्वयं चूर्णौ ॥ 5. वढ्ढतु सासतो विजयतो धम्मोत्तरं वड्ढतु cU0 ॥ 6. सासतं चूपा0 / सासयं हनृपा0 ॥ 7. सुतस्स भगवओ वंदणवन्तियाए जाव वोसिरामि cU0 ॥ 8. एतदनन्तरः सूत्रपाठः पञ्चचत्वारिंशत्तमसूत्रानुसारेण ज्ञेयः ॥ 9. एतत् सूत्रं षट्चत्वारिंशत्तमसूत्रानुसारेण ज्ञेयम् ॥ 10. 'गताणं cU0 ॥ 11. णमो सदास cU0 ॥ 12. " प्राञ्जलयः " cU0 हवृ0 ॥ 13. " एते तिण्णि (sU0 53-54-55) सिलोगा भण्णंति, सेसा जहिच्छाए" cU0 / " एतास्तिस्रः (sU0 53-54-55) स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति न तत्र नियमः " हवृ0 / अत एतदनन्तरागते ' उज्जिंतसेल.' गाथा तथा ' चत्तारि 0 ' गाथा, इति द्वे गाथे चूर्णि हरिभद्रीयवृत्त्योर्न मौलभावेनादृते ॥ 347 5 10 15 Page #441 -------------------------------------------------------------------------- ________________ 348 आवस्लयमुत्तं [su0 5757. चत्तारि अट्ठ दस दो य वंदिया जिणवरा चउव्वीसं । परमट्ठनिट्ठियहा सिद्धा सिद्धिं मम दिसंतु ॥ 24 ॥ [सु. 58-62. पक्खियखामणाणं पंच सुत्ताई] 58. इच्छामि खमासमणो! उवडिओ मि अभितरपक्खियं खामेडं, 5 पन्नरसण्हं दिवसाणं पन्नरसण्हं राईणं जं किंचि अपत्तियं परपत्तियं भत्ते पाणे विणए वेयावचे आलावे संलावे उच्चासणे समासणे अंतरभासाए उवरिभासाए जं किंचि मज्झ विणयपरिहीणं सुहुमं वा बायरं वा तुब्भे जाणह अहं न याणामि तस्स मिच्छा मि दुक्कडं ॥ 25 ॥ 59. इच्छामि खमासमणो! पियं च मे जं भे हट्ठाणं तुट्ठाणं अप्पायंकाणं अभग्गजोगाणं सुसीलाणं सुव्वयाणं सायरियौवज्झायाणं णाणेणं दंसणेणं चरित्तेणं तवसा अप्पाणं भावेमाणाणं बहुसुभेणं भे दिवसो पोसहो पक्खो वतिकतो, अन्नो य भे कल्लाणेणं पजुवट्टिओ सिरसा मणसा मत्थएण वंदौमि ॥ 26 ॥ . 60. इच्छामि खमासमणो! पुल्विं चेइयाई वंदित्ता नमंसित्ता तुम्भं णं पायमूले विहरमाणेणं जे केइ बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा 15 गामाणुगाम दुइजमाणा वा, राइणिया संपुच्छंति ओमराइणिया वंदंति अन्जा वंदंति अजियाओ वंदति सावया वंदंति सावियाओ वंदंति अहं पि निस्सल्लो निक्कसाओ सिरसा मणसा मत्थएण वंदामि चेईइं ॥ 27 ॥ 61. इच्छामि खमासमणो ! उवडिओ मि तुब्भण्हं संतियं अहाकैप्पं वत्थं वा पडिग्गरं वा कंबलं वा पायपुंछणं वा अक्खरं वा पयं वा गाहं वा सिलोगं 20 वा सिलोगद्धं वा अटुं वा हेउं वा पसिणं वा वागरणं वा तुब्भेहिं सम्म चियत्तेण दिण्णं, मए अविणएण पडिच्छियं, तस्स मिच्छा मि दुक्केंडें ॥ 28 ॥ 1. खामेळं, इच्छं, खामेमि अभितरपक्खियं, पनर' A0 / अत्र मूलस्थः पाठो हरिभद्रीयवृत्तिगतोऽक्षरश उपलब्धो ज्ञेयः ॥ 2. बंदामि, तुम्भेहि समं ॥ A0 ॥ 3. तुझं पा mu0| तुब्भण्हं पादेग् A0 ॥ 4. "समाणा-वुड्ढवासी, वसमाणा-णवविगप्पविहारी" cU0 hvR0॥ 5. अजया aa0॥ 6. देग्साभो (तिकदृ) सिदेग् mu0| सामो त्ति कटु सि aa0॥ 7. दामि ॥ अहमवि वंदावेमि चेइ mu0 ॥ 8. देग्याइण्। अहमवि वंदावेमि चेइयाई ॥ aa0॥ 9. देग्मणो! तुब्भ je0| देग्मणो! तुझं संति cuu0॥ 10. कप्पं वा वत्थं mu0 aa0॥ 11. वा (रयहरणं वा) अक्खरं mu0 aa0॥ 12. देग्कडं ॥ [28 ॥ 62.] अहमपुष्वाई इच्छामि खमा aa0॥ | Page #442 -------------------------------------------------------------------------- ________________ पंचमं kAussagga'jjhayaNaM 349 62. इच्छामि खमासमणो ! कयाई च मे कितिकम्माइं आयारमंतरे विणयमंतरे सेहिओ सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोईओ अब्भुडिओ हं तुब्भण्हं तवतेयसिरीए इमाओ चातुरंतसंसारकंताराओ सहि9 नित्थरिस्सामि त्ति कुटु सिरसा मणसा मत्थएण वंदामि ॥ 29 ॥ [ ॥ पंचमं kAussagga'jjhayaNaM समत्तं ॥ 5 ॥ ] 1. कताई cU0 ॥ 2. देगिओ चियत्ता मे पडिचोयणा उवट्ठिओऽहं (भन्भुटिओऽहं) तुब्भ aa0॥ 3. साहत्य नित्थरिस्सामो त्ति cU0 ॥ 4. वंदामो ॥ cU0 / व्ण्दामि। निस्थारगपारगा होह ॥ aa0॥ Page #443 -------------------------------------------------------------------------- ________________ छटुं paJcakkhANa'jjhayaNaM [सु. 63. पत्तसम्मत्तस्स समणोषासयस्स आयरणापरूवणा] [63'. समणोवासओ पुवामेव मिच्छत्ताओ पडिक्कमै, सम्मत्तं उवसंपज्जइ । 5 नो से कप्पइ अजप्पइभिई अन्नउत्थिए वा अन्नउत्थिर्यदेवयाणि वा अन्नउत्थिय परिग्गहियाणि वा चेइयाणि वंदित्तए वा नमंसित्तए वा, पुट्विं अणालत्तएणं आलवित्तए वा~ संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा। na'nnattha रायाभिओगेणं" गणामिओगेणं बलाभिओगेणं" देवयाभिओगेण" गुरुनिग्गहेणं वित्तीकंतारेणं ॥ 1 ॥ [सु. 64. सम्मत्तसरूवं] [64" से य सम्मत्ते पसत्थसमत्तमोहणीयकम्माणुवेयणोवसम-खयसमत्थे पसम-संवेगाइलिंगे सुहे आयपरिणामे पन्नत्ते ॥ 2 ॥ [सु. 65. सम्मत्तस्स ऐयारा] [65. सम्मत्तस्स समणोवासएणं इमे paMca'iyArA जाणियव्वा, न 15 समायरियव्वा, तं जहा-संका 1 कंखा 2 वितिगिंछौ 3 परपासंडपसंसा 4 परपासंडसंथवे 5 ॥ 3 ॥ [सु. 66. थूलगपाणाइवायस्स भेयदुगं] [66. thUlagapAA~ivAyaM समणोवासओ प्न्य्च्क्खाइ। से ये पाणाइवाए 1. यद्यपि आवश्यकसूत्रषष्ठाध्ययनस्यादिसूत्रं 96 तममेवास्ति किन्तु नियुक्ति-भाष्यनिर्दिष्टश्रावकविध्यनुगतानां 63 तः 95 पर्यन्तानां सूत्राणां चूर्णौ हरिभद्रीयवृत्तौ च व्याख्यानं वर्तते तेन 63 तः 95 पर्यन्तानि सूत्राण्यत्र मूले [ ] एतादृक्कोष्ठके स्वीकृतानि । अस्य षष्ठाध्ययनस्यादिसूत्रनिर्णयविषये दृश्यतां pR0 356 Ti0 4 ॥ 2. इतः पूर्व 'तत्थ' इत्यधिकः पाठः mu0-A0 आदर्शयोः ॥ 3. देग्प्पभितिं cU0 ॥ 4. देग्स्थितदेवताणि cU0 ॥ 5. देग्स्थितपरिग्गहिताणि cuu0॥ 6. वा अरिहंतचेइयाणि वा वंदि mu0 A0 ॥ 7. वा तेसिं A0 ॥ 8. वा, कल्लाणं मंगलं देवयं चेतियं ति पज्जुवासित्तए वा, तेसिं असदेग् cU0 ॥ 9. दातुं वा अणुप्पदातुं वा cuu0॥ 10. योगेणं cuu0॥ 11. देवाभिदेग् aa0॥ 12. इदं 64 तमं सूत्रं मुद्रिते एव, न व्याख्यातमिदं चूर्न्नि-ह्रिभ्द्रीय्वृत्त्योः॥ 13. देग्तिगिच्छा mu0॥ 14. देग्णातिवातं cU0 ॥ 15. देग्क्खाति। से य पाणातिवाते cuu0॥ 16. य इति mu0 A0 नास्ति ॥ Page #444 -------------------------------------------------------------------------- ________________ 10 71] छठें paJcakkhANa'jjhayaNaM दुविहे पन्नते, तं जहा-संकप्पओ य 1 आरंभओ य 2 / तत्थ समणोवासओ संकप्पओ जावज्जीवाए पञ्चक्खाइ, नो आरंभओ ॥ 4 ॥ [सु. 67. थूलगपाणावायविरमणवयस्स ऐयारा] [67. थूलगपाणीइवायवेरमणस्स समणोवासएणं इमे paMca'iyArA जाणियव्वा, न समायरियव्वा, तं जहा-बंधे 1 वधे 2 छविच्छेए 3 अतिभारे 4 भत्त- 5 पाणवोच्छेए 5 ॥ 5 ॥ [सु. 68. थूलगमुसावायस्स भयपणगं] [68. थूलगमुसावायं समणोवासओ पञ्चक्खाइ । से य मुसावाए पंचविहे पन्नत्ते, तं जहा - कन्नालीए 1 गवालीए 2 भोमालीए 3 नासावहारे 4 कूडर्सक्खिज्जे 5 ॥ 6 ॥ [सु. 69. थूलगमुसापायविरमणवयस्स ऐयारा] [69. थूलगमुसावायवेरमणस्स समणोवासएणं इमे paMca'iyArA जाणियव्वा, न समायरियव्वा, तं जहा - sahasa'bhakkhANe 1 rahassa'bhakkhAMNe 2 सदारमंतभेदे 3 मोसुवएसे 4 कूडलेहकरणे 5 ॥ 7 ॥ [सु. 70. थूलगादत्तादाणस्स भेयदुगं] [70. थुलगादत्तादाणं समणोवासओ प्न्य्च्क्खाइ। देग्से य अदत्तादाणे दुविहे पन्नत्ते, तं जहा - सचित्तादत्तादाणे य 1 अचित्तादत्तादाणे य 2 ॥ 8 ॥ [सु. 71. थूलगादत्तादाणविरमणवयस्स ऐयारा] [71. थूलगादत्तादाणवेरमणस्स समणोवासएणं इमे paMca'iyArA जाणियव्वा, न समायरियव्वा, तं जहा-तेणाहडे 1 तक्करप्पओगे 2 विरुद्धरजातिकमणे 3 20 कूडतुल-कूडमाणे 4 तप्पडिरूवगववहारे 5 ॥ 9 ॥ 1. देग्क्खाति cU0 ॥ 2. णातिवातवे cU0 ॥ 3. देग्णवुच्छे mu0 aa0॥ 4. कन्चालिए भोमालिए गवालिए कूडसक्खिजं नासावहारे ॥ cU0 ॥ 5. भूमा हरिभद्रीयवृत्तेः प्रत्यन्तरे ॥ 6. देग्सक्खिनं हरिभद्रीयवृत्तेः प्रत्यन्तरे ॥ 7. rahasa'nbha' हरिभद्रीयवृत्तेः प्राचीन्त्म्प्र्त्य्न्त्र्योः॥ 8. क्खाणे मोसुवएसे सदारमंतभेदे कूडदेग् cuu0॥ 9. 'थूलग' इति A0 नास्ति ॥ 10. "सेशब्दो मागधदेशीप्रसिद्धो निपातः तच्छब्दार्थः" हवृ0 / से अदिनादाणे mu0 aa0॥ 11. थूलादत्ता aa0॥ Page #445 -------------------------------------------------------------------------- ________________ 352 10 आवस्यसुत्तं [सु. 72. परदारगमणस्स भेया ] [ 72. परदारगमणं समणोवासओ पच्चक्खाइ, सदारसंतोसं वा पडिवज्जइ । से य परदारगमणे दुबिहे पन्नत्ते, तं जहा - ओरालियपरदारगमणे य 1 वेव्वियपरदारगमणे य 2 ॥ 10 ॥ [सु. 73. सदार संतोसवयस्स ऐयारा ] [ 73. सदारसंतोसस्स समणोवासएणं इमे paMca'ticArA जाणियव्वा, न समायरियव्वा, तं जहां- इत्तरियपरिग्गहियागमणे 1 अपरिग्गहियागमणे 2 अणंगकीडा 3 परविवाहकरणे 4 कामभोगतिव्वाभिलासे 5 ॥ 11 ॥ [ su0 72 - [सु. 74. परिग्गहस्स भेयदुगं ] [ 74 अपरिमियपरिग्गहं समणोवासओ पच्चक्खाति, इच्छापरिमाणं उवसंपजइ । से य परिग्गहे दुविहे पन्नत्ते, तं जहा - सच्चित्तपरिग्गहे य 1 अचित्तपरिग्गहे य 2 ॥ 12 ॥ [सु. 75. इच्छापरिमाणवयस्स ऐयारा ] [75. इच्छापरिमाणस्स समणोवासएणं इमे paMca'tiyArA जाणियव्वा, न 15 समायरियव्वा, तं जहा~ - खेत्त-वत्थुपमाणाइक्कमे 1 हिरण्ण - सुवण्णपमाणाइक्कमे 2 धण-धन्नपमाणाइक्कमे 3 दुपद - चतुप्पदपमाणातिक्कमे 4 कुवियपमाणातिक्कमे 5 ॥ 13 ॥ [सु. 76-77. दिसिवयस्स भेयतिगं ऐयारपणगं च ] [76. दिसिवए तिविहे पन्नत्ते, तं जहा - उड्ढदिसिवए 1 अहोदिसिव 2 20 तिरियदिसिवए 3 ॥ 14 ॥ [ 77. दिसिवयस्स समणोवासएणं इमे paMca'tiyArA जाणितव्वा, न समाचरितव्वा, तं जहा - उड्ढदिसिपमाणातिक्कमे 1 अहोदिसिपमाणातिक्कमे 2 तिरियदिसिपमाणातिक्कमे 3 खेत्तबुड्ढी 4 सतिअंतरद्धा 5 ॥ 15 ॥ 1. हा - अपरिग्गहियागमणे इत्तरियपरिग्गहियागमणे क्षणं mu0 A0 ॥ 2. हा-वणधन्नपमाणाइक्कमे खित्त-वत्थुपमाणाइक्कमे हिरन्न - सुवन्नपमाणाइक्कमे दुपय च mu0 A0 ॥ Page #446 -------------------------------------------------------------------------- ________________ 82] छठे pazcakkhANa'jjhayaNaM [सु. 78-79. उवभोगपरिभोगषयस्स भेयदुगं ऐयारपणगं पन्नरसकम्मादाणाई च] [78. उवभोगपरिभोगवए दुविहे पन्नत्ते, तं जहा - भोयणओ य 1 कम्मओ य 2 ॥ 16 ॥ [79. [1] भोयणओ समणोवासएणं इमे paMca'tiyArA जाणितव्वा, न 5 समाचरितव्वा, तं जहा - सचित्ताहारे 1 संचित्तपडिबद्धाहारे 2 अप्पोलिओसधिभक्खणता 3 दुप्पोलिओसहिभक्खणता 4 तुच्छोसहिभक्खणया 5 / [2] कम्मओ णं समणोवासएणं इमाई पन्नरसकम्मादाणाई जाणियव्वाइं, न समायरितव्वाइं, तं जहा-इंगालकम्मे 1 वणकम्मे 2 साडीकम्मे 3 भाडीकम्मे 4 फोडीकम्मे 5, दंतवाणिजे 6 लक्खवाणिजे 7 रसवाणिज्जे 8 केसवाणिजे 9 10 विसवाणिजे 10, जंतपीलणकम्मे 11 निलंछणकम्मे 12 दवग्गिदावणया 13 सर-दह-तलायपरिसोसणया 14 असईपोसणया 15 ॥ 17 ॥ [सु. 80. अणत्थदंडस्स भेयचौकं] [80. अणत्थदंडे चउविहे पन्नत्ते, तं जहा - अवज्झाणायरिए 1 पैमायायरिए 2 hiMsappayA~Ne 3 पावकम्मोवएसे 4 ॥ 18 ॥ [सु. 81. अणत्थदंडवेरमणवयस्स ऐयारपणगं] [81. अणत्थदंडवेरमणस्स समणोवासएणं इमे paMca'tiyArA जाणियव्वा, न समाचरितव्या, तं जहा-कंदप्पे 1 koku~ie 2 मोहरिते3 संजुत्ताधिकरणे 4 उवभोग-परिभोगातिरेके 5 ॥ 19 ॥ 20 [सु. 82-86. सामाइयषयस्स सरूपाइ ऐयारपणगं च ] [82. सामाइयं नाम सावजजोगपरिवजणं निरवजजोगपडिसेवणं च ॥ 20 ॥ 1. सचित्तमिस्साहारे अप्पो हवृपा0 ॥ 2. अप्पौलियो cU0 / अपौलिओ' A0 mu0 ॥ 3. दुप्पौलियओ' cU0 / दुप्पौलिओ' A0 mu0॥ 4. लक्खावाणिजे विसवाणिज्जे रसवाणिजे केसवाणिजे, जंत cU0 ॥ 5. यसोसणया mu0 aa0॥ 6. पमत्तायरिए मु. aa0॥7.यान्न्ण् पा aa0॥ 8. कुक्काए mu0 aa0॥ 9. गातिरेगे A0 mu0॥ 23 Page #447 -------------------------------------------------------------------------- ________________ आवस्सयसुत्तं [su083[83. सिक्खा दुविधा गाहा उववाय ठिती गती कसाया य । बंधता वेदेंतां पडिवजाइक्कमे पंच ॥ 21 ॥ .. [84. सामाइयम्मि तु कते समणो इव सावओ हवै जम्हा । एतेण कारणेणं बहुसो सामाइयं कुजा ॥ 22 ॥ 5 . [85. 'सव्वं' ति भाणिऊणं विरती खलु जस्स सव्विया णस्त्थि । सो सव्वविरतिवाई चुक्कै देसं च सव्वं च ॥ 23 ॥ [सु. 86. सामाइयवयस्स ऐयारपणगं] [86. सामाइयस्स समणोवासएणं इमे paMca'tiyArA जाणितव्वा, न समा चरितव्वा, तं जहा - मणदुप्पणिहाणे 1 वैइदुप्पणिहाणे 2 कायदुप्पणिहाणे 3 10 सामाइयस्स सतिअकरणता 4 सामाइयस्स अणवहितस्स करणता 5 चेवं ॥ 24 ॥ [सु. 87-88. देसाघगासियषयस्स सरूपं ऐयारपणगं च] [87. दिसिव्वयगहियस्स दिसापरिमाणस्स पैदिणं परिमाणकरणं देसावगासियं ॥ 25 ॥ [88. देसावगासियस्स समणोवासएणं इमे paMca'tiyArA जाणियव्वा, न 15 समायरियव्वा, तं जहा-आणयणप्पओगे 1 पेसवणप्पओगे 2 सदाणुवाए 3 रूवाणुवाए 4 बहिया पोग्गलपक्खेवे 5 ॥ 26 ॥ ... [सु. 89-90. पोसहोवयासषयस्स भेयचउक्कं ऐयारपणगं च] [89. पोसहोववासे चउन्विहे पन्नत्ते, तं जहा~-आहारपोसहे 1 सरीरसकारपोसहे 2 बंभचेरपोसहे 3 अव्वावारपोसहे 4 ॥ 27 ॥ 20 [90. पोसहोववासस्स समणोवासएणं इमे paMca'iyArA जाणियव्वा, न समायरियव्वा, तं जहा-अप्पडिलेहियदुप्पडिलेहियसेन्जासंथारए 1 अप्पम 1. वेयंता mu0 A0 ॥ 2. वायादुप्प je0॥ 3. सामातिय cuu0॥ 4. स्मृत्य्क्र्न्न्मित्य्र्थ्ः॥ 5. 'चेव' इति A0 mu0 नास्ति॥ 6. गासियं नाम ॥ aa0॥ 7. माणवणदेग् mu0 A0 / अमणुण्णपयोगे पेसव चूपा0 ॥ 8. हा सरीरपोसहो 1 अन्वावारपोसहो 2 बंभचेरपोसहो 3 आहारपोसहो 4 ॥ cuu0॥ 9. देग्सिजा मु. aa0॥ 10. अपम मु. aa0॥ Page #448 -------------------------------------------------------------------------- ________________ 94] ' छटै paJcakkhANa'jjhayaNaM 355 जियदुप्पमज्जियसेन्जासंथारए 2 अप्पडिलेहियदुप्पडिलेहियञ्चार-पासवणभूमी 3 अपमन्जियदुपमजियउच्चार-पासवणभूमी 4 पोसहोववासस्स सम्मं अणणुपालणया 5 ॥ 28 ॥ [सु. 91-92. अतिहिसंविभागधयस्स सरूपं ऐयारपणगं च] [91. अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्न-पाणाईणं दव्वाणं देस-काल-सद्धा-सक्कारकमजुयं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं ॥ 29 ॥ 92. अतिहिसंविभागस्स समणोवासएणं इमे paMca'iyArA जाणियव्वा, न समायरियव्वा, तं जहा-सचित्तनिक्खेवणया 1 सच्चित्तपिहणया 2 कालाइक्कमे 3 परववएसे 4 मच्छरिया य 5 ॥ 30 ॥ [सु. 93. समणोषासगवयाणं आवकहिय-इत्तरियविभागो] [93. एत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाई आवकहियाई, चत्तारि सिक्खावयाइं इत्तरियाई ॥ 31 ॥ [सु. 94. सम्मत्तस्स पाहण्णं अणुव्ययाइपालणापरूवणा य] [94. एतस्स पुण समणोवासगधम्मस्स मूलवत्थु सम्मत्तं । तं निसग्गेण वा 15 अधिगमेण वा। पंचउतिचारविसुद्ध, अणुव्वय-गुणव्वयाई चें, अभिग्गहा [1 सुद्धा अन्ने य पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणांझोसणारौंहणया ॥ 32 ॥ 1. सिज्जा मु. aa0॥ 2. भूमीओ 3 अदेग् mu0॥ 3. अप्पमजियदुप्पम मु. aa0॥ 4. भूमीओ 4 पो mu0॥ 5. महासंविभागो cuu0॥ 6. मच्छरियता य cuu0॥ 7. इत्थं mu0॥ 8. सिक्खापयवयाई हरिभद्रीयवृत्त्यनुसारी पाठः तथाच हव0-"शिक्षापदव्रतानीति शिक्षा-अभ्यासस्तस्याः पदानि-स्थानानि तान्येव व्रतानि shikssaapdvrtaani"|| 9. म्मत्तं, तं जहा-वं निस mu0 aa0| म्मत्तं । तं दुविहं--निस cU0 ॥ 10. अभिगदेग् mu0 A0 ॥ 11. "भवतीति क्रिया" hvR0॥ 12. पंच भईयार mu0 aa0॥ 13. "अनुपालनीयमिति शेषः" hvR0॥ 14. "अनुपालनीयानि" hvR0| 'च' इति A0 नास्ति॥ 15. "शुद्धाःभमाद्यतिचाररहिता एवानुपालनीयाः" hvR0॥ 16. अन्ने वि पडि mu0| अन्ने (य) अणेगा पडि aa0॥ 17. "सम्यक् pripaalniiyaaH"hvR0||18."apshcimaa मारणान्तिकी संलेखनाजोषणाराधना च, अतिचाररहिता सम्यक् पालनीयेत्यध्याहारः |....'cshbdH समुच्चयार्थः" hvR0॥ 19. देग्णाझसमु0 / देग्णाझुस aa0॥ 20. राहणा य इति हरिभद्रीयवृत्त्यनुसारी पात्थ्ः॥ Page #449 -------------------------------------------------------------------------- ________________ 356 आवल्सयसुत्तं [su095[सु. 95. संलेहणाए ऐयारपणगं] [95. इमीए समणोवासएणं इमे paMca'iyArA जाणियन्वा, न समायरियव्वा, तं जहा-इहलोगासंसप्पओगे 1 परलोगासंसप्पओगे 2 जीवियासंसप्पओगे 3 मरणासंसप्पओगे 4 कामभोगासंसप्पओगे 5 ॥ 33 ॥ ] [सु. 96-105. देसविहपञ्चक्खाणसुत्ताणि] "96. सूरे उग्गए णमोक्कारसहितं पञ्चक्खाति चउव्विहं पि आहारं असणं पाणं खाइमं साइमं annatyaM'NAbhogeNaM सहसाकारेणं वोसिरंति ॥ 34 ॥ 97. पोरुसिं पञ्चक्खींति उग्गते सूरे चउन्विहं पि आहारं असणं 4"annattha'NAbhogeNaM सहसाकारेणं पच्छन्नकालेणं दिसामोहेणं साधुवयणेणं सव्वसमाहि10 वत्तियागारेणं वोसिरै ॥ 35 ॥ 1. देग्प्पभोगे भोगासंस' हवृ0, तथाच हवृ0-"भोगाशंसाप्रयोगः-जन्मान्तरे चक्रवर्ती स्याम् , वासुदेवो महामण्डलिकः सुभगः स्वरूपवान् चेत्य्र्थ्ः"॥ 2. "कामभोगासंसा जहा बंभदत्तेण कयं" cU0 ॥ 3. 96 तः 105 पर्यन्तेषु सूत्रेषु तत्तत्प्रत्याख्याननामनिर्देशपूर्वकं तत्तत्प्रत्याख्यानगताकारनिर्देश एव प्राधान्येनाभिप्रेत्ः। अत्स्त्त्त्त्प्र्त्याख्यान्ग्र्ह्न्न्विधिर्न्य्त्राव्लोक्नीय्ः॥ 4. आवश्यकसूत्रचूर्णि-हरिभद्रीयवृत्त्यनुसारेणास्य षष्ठस्य प्रत्याख्यानाध्ययनस्य प्रारम्भोऽतः सूत्रादेवास्ति; चूर्णि-वृत्त्योर्निर्देशश्च क्रमेणेत्थम्-"णामणिप्फन्नो ग्तो। पञ्चक्खायादीणि पयाणि । सुत्तालावगनिप्फन्नो सुत्ताणुगमो य सुत्तफासियनिज्जुत्ती य एगतओ णिजंति, तत्थ सुत्ताणुगमे ऽसंघिया ya0' सिलोगो। संघितासुत्तं-णमोकारं पञ्चक्खाति, सूरे उठ्ठिए चउब्विहं पि" आवश्यकसूत्रचूर्णिः pR0 312-13 R0 ke0 / "गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भ्व्ति। सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च । तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्धातनिर्युक्त्यनुगमः suutrsprshikniryuktynugmshceti| तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च; उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे णिसे य'* इत्यादि, 'किं कतिविध मित्यादि; सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति । सूत्रं च सूत्रानुगम इति, स चावसरप्राप्त एव । ......"तत्रेदं सूत्रम् -सूरे उग्गए णमो" आवश्यकसूत्रहरिभद्रीयवृत्तिः 50 849, आगमोदय ॥ 5. सूत्रस्यास्य चूर्णिगत आदिभागोऽनन्तरगतायां चतुर्थटिप्पण्या द्र्स्स्त्त्व्य्ः॥ 6. खातिमं सातिमं cU0 ॥ 7. देग्त्थ अणा' aa0॥ 8. वोसिरामि mu0 aa0॥ 9. पोरिसिं पञ्चक्खामि उग्ग je0॥ 10. क्खाति सूरे उट्टिते चउदेग् cU0 / क्खाति सूरे उग्गए चउदेग् पञ्चवस्तुकटीकायाम् ॥ 11. चतुःसंख्याद्योतकेनानेनाङ्केन 'पाणं खाइमं साइम' इति ज्ञेयम् ॥ 12. सहसक्कारे je0| सहसागारेदेग् A0 पञ्चवस्तुकटीकायां च ॥ 13. पच्छन्नेणं दिसा cuu0॥ Page #450 -------------------------------------------------------------------------- ________________ 102] छटुं paJcakkhANa'jjhayaNaM 98. सूंरे उग्गते पुरिमड्ढं पञ्चक्खाति, चउव्विहं पि आहारं असणं पाणं खाइमं साइमं annattha'NAbhogeNaM सहसाकारेणं पच्छन्नका लेणं दिसामोहेणं साधुवयणेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरै ॥ 36 ॥ 99. गाणं पच्चक्खाति, चउव्विदं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थइऽणाभोगेणं सर्हेसाकारेणं सागारियागारेणं आउंटण-पसारेणं गुरु अब्भुट्ठाणेणं 5 पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरै ॥ 37 ॥ 100. एंगट्ठाणं पञ्चक्खाति, चउव्विहं पि आहारं असणं पाणं खाइमं साइमं annattha'NAbhogeNaM सहसागारेणं सागारियागारेणं गुरुअब्भुट्ठाणेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरै ॥ 38 ॥ 101. आयंबिलं पच्चक्खाइ, aNNattha'NAbhogeNaM सहसागारेणं लेवालेवेणं 10 उक्खित्तविवेगेणं गिहत्थसंसद्वेणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्ति - यागारेणं वोसिरै ॥ 39 ॥ 102. sU~re उग्गए अभत्तङ्कं पञ्चकखाइ, चउव्विदं पि आहारं असणं पाणं खाइमं साइमं aNNattha'NAbhogeNaM सहसागारेणं पारिट्ठावणियागारेणं महत्तरागारेण सव्वसमाहिवत्तियागारेणं वोसिरै ॥ 40 ॥ 1. आवश्यकसूत्रचूर्णि हरिभद्रीयवृत्ति-पञ्चाशकटीकास्वस्य सूत्रस्य प्रतीकमात्रमस्ति, अत्र तत्कृतनिर्देशानुसारेण संकलय्येदं सूत्रं लिखितमस्ति ॥ 2. एगासणमित्यादि । अन्नत्थ हवृ0 mu0 A0 je0, नवरं mu0 प्रतौ एक्कासण' इति, तथा je0 प्रतौ ' पच्चक्खाति' पदानन्तरं 'तं 'च' इत्यधिकः पाठोऽस्ति ॥ 3. त्थ अणा A0 ॥ 4. सहसक्कारे cU0 / सहसागारे' A0 ॥ 5. आउट्टण पञ्चवस्तुकवृत्तौ ॥ 6. सूत्रमिदं पञ्चाशकटीकातोऽक्षरशो लिखितमस्ति । आवश्यकसूत्रचूर्ण-हरि भद्रीयवृत्त्योः सूत्रस्यास्य पदानां निर्देशोऽस्ति ॥ 7 सूत्रमिदं पञ्चाशकटी कानुसारेण लिखितमत्र । आवश्यक सूत्र चूर्णि हरिभद्रीयवृत्त्योरत्रेत्थं निर्देशोऽस्ति - " इयाणि अभत्तट्ठो । तस्स पंच आगाराअणाभोग सहसक्कारा पारिट्ठावणिया महत्तरग समाहि त्ति" आवश्यकसूत्रचूर्णि: pR0 319, R0 ke0 / "सूरे उग्गतेत्यादि । तस्स पंच आगारा - अणाभोग0 सहसा 0 पारि0 महत्तरा0 सव्वसमाधि0 त्ति" आवश्यकसूत्रहरिभद्रीयवृत्तिः pa0 853, आगमोदय0 ॥ << 8. जति तिविधस्स पच्चक्खाति तो विगिंचणिया कप्पति । जति चतुव्विधस्स पञ्चक्खातं पाणगं च णत्थि ण वहति । जदि पुण पाणगं पि उव्वरितं ताधे से कप्पति । जदि तिविधस्स पच्चक्खाति ताहे से पाणगस्स छ आगारा - लेवाडेण वा अलेवाडेण वा अच्छेण वा बहलेण वा ससित्थेण वा असित्थेण वा वोसिरति" cU0 हघृ0 / " यदा तु पौरुषी - पुरिमार्द्ध एकाशनक अभक्तार्थानां प्रत्याख्यानं त्रिविधाहारस्य प्रतिपद्यते तदा पानकमाश्रित्य षडाकारान् करोतीत्याह - ' छप्पाणे' षडाकारा भवन्ति, पानके - पानकाहारे । ते चैते - लेवाडेण वा अलेवाडेण वा अच्छेण वा बहुलेण वा ससित्थेण वा असित्थेण वा वोसिरै" पञ्चाशकटीका pa0 93 ॥ 357 Page #451 -------------------------------------------------------------------------- ________________ 358 10 आवस्सयसुत्तं [su0 103-5 103. [1] दिवसचरिमं पच्चक्खाइ, aNNattha'NAbhogeNaM सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरै । [2] भवचरिमं पच्चखाइ, aNNattha'NAbhogeNaM सहसागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरै ॥ 41 ॥ 104`. अभिग्गहं पञ्चक्खाइ, aNNattha'NAbhogeNaM सहसागारेणं cola~paTTAgAreNaM महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरै ॥ 42 ॥ 105. nivi~gaiyaM पचखाइ, aNNattha'NAbhogeNaM सहसागारेणं लेवालेवेणं गिहत्थसंसङ्केणं उक्खित्तविवेगेणं पडुच्चमक्खिएणं पारिट्ठावणियागारेणं महत्तरागारेणं सव्वसमाहिवत्तियागारेणं वोसिरै ॥ 43 ॥ [ ॥ छ्टुं paJcakkhANa'jjhayaNaM समत्तं ॥ 6 ॥ ] [ ॥ आवस्यसुत्तं समन्तं ॥ ] 1. आवश्यकचूर्णौ प्रथमं भवचरिमप्रत्याख्यानं तत्पश्चाद् दिवसच रिमप्रत्याख्यानं सूचितमस्ति । आवश्यक सूत्रहरिभद्रीयवृत्ति-पञ्चाशकटीकानुसारेणात्र चरिमप्रत्याख्यानक्रमो ज्ञेयः ॥ 2. 103-4सूत्रपदानि आवश्यकसूत्रचूर्णि हरिभद्रीयवृत्ति पश्ञ्चाशकटीका निर्देशानुसारेण सङ्कलितान्यत्र ॥ 3. " अभिग्गहेतु वाउडत्तणं कोइ पच्चक्खाति तस्स पंच- अणाभोग0 सहसा 0 चोलपट्टागार 0 महत्तरा0 सव्वसमाधि0 / सेसेसु चोलपट्टागारो णत्थि " हवृ0 ॥ 4. सूत्रमिदं पञ्चाशकटीकातोऽक्षरश आमत्र । आवश्यक सूत्र चूर्णि हरिभद्रीयवृत्त्योराकारसं ख्यानिरूपणपूर्वकं निर्विकृतिप्रत्याख्यानं सूचितमत्र ॥ 5. " द्रवाणां विकृतिविशेषाणामष्टावेवाकारा भवन्ति, उत्क्षिप्तविवेको भवति " हव0 ॥ Page #452 -------------------------------------------------------------------------- ________________ 1. पढमं परिसिट्ठ दसवेयालियसुत्तस्स सुत्ताणुकमो सुत्तादि सुत्तको सुत्तंको 564 [* एतादृक्फुलिकाविशिष्टानि सूत्राणि गद्यपाठात्मकानि शेयानि] सुत्तादि ऐभूमि न गच्छेजा 106 अणिएयवासो समुयाणचरिया अईयम्मि य कालम्मि... अणुन्नए नावणए __ जत्थ (tR0 ca0) 340 अणुन्नवेत्तु सुमेहावी अईयम्मि य कालम्मि... अणुसोयपट्ठिए बहुजणम्मि निस्संकियं (तृ. ca0) अणुसोयहो लोगो अईयम्मि य कालम्मी... अतिंतिणे अचवले जमहू~ (tR0 ca0) 339 अत्तगुरुओ लुद्धो अकाले चरसि भिक्खू! 218 अत्थंगयम्मि आइच्चे अगुत्ती बंभचेरस्स अदीणो वित्तिमेसेजा अग्गलं फलिहं दारं अधिगतचतुरसमाधिए अजयं आसमाणो उ अधुवं जीवियं नच्चा अजयं चरमाणो उ अनिलस्स समारंभ अजयं चिट्ठमाणो उ अनिलेण न वीए न वीयावए अजयं भासमाणो उ अन्नट्ठ पगडं लेणं अजयं भुंजमाणो उ अन्नायउंछं चरई विसुद्धं अजयं सयमाणो उ अपुच्छिओ न भासेज्जा अजीवं परिणयं नच्चा 190 अप्पग्धे वा महग्घे वा अजए पज्जए वा वि 349 अप्पणट्ठा परट्ठा वा कोहा अजत्ते हं गणी होतो 550 pA0 " "" सिप्पा अज याहं गणी होतो अप्पत्तियं जेण सिया अजिए पज्जिए वा वि 346 अप्पा खलु सययं रक्खियम्वो अट्ठ सुहुमाई पेहाए 401 अप्पे सिया भोयणजाए अट्ठावए 17 य नाली 18 य अबंभचरियं घोरं अणायणे चरंतस्स अभिगम चौरो समाहिओ अणाययणे चरंतस्स 92 pA0 अभिभूय काएण परीसहाई अणायारं परकम्म 420 अमज-मंसासि अमच्छरीया 196 561 562 417 245 416 239 519 pA0 422 299 58 439 495 434 377 274 481 435 187 . 278 92 534 Page #453 -------------------------------------------------------------------------- ________________ सुत्तंको 285 293 360 पढमं परिसिटुं सुत्तादि सुत्तको । सुत्तादि अमरोवमं जाणिय सोक्खमुत्तमं 552 * अहावरे दोच्चे भंते! महव्वए ___43 अमोहं वयणं कुज्जा 421 * अहावरे पंचमे भंते! महव्वए अरसं विरसंवा वि 211 अहो! जिणेहिं असावजा 205 अलं पासायखभाणं 358 अहो! निचं तवोकम्म अलोलुए अकुहए अमायी 501 अंग-पच्चंगसंठाणं अलोलो भिक्खू न रसेसु गिद्धे अंजणगतेण हत्थेण 123 अवण्णवायं च परम्मुहस्स 'अंतलिक्खे' त्ति णं बूया 384 असई वोसट्ठ-चत्तदेहे आइण्ण-ओमाणविवज्जणा य 565 असंथडा इमे अंबा आउकायं न हिंसंति 292 असंसट्टेण हत्थेण 132 भाउकार्य विहिंसंतो असंसत्तं पलोएज्जा 105 आउक्कातिए जीवे ण स- pR0 8 [gA02] असच्चमोसं सच्चं च आउकातिए जीवे स- , [gA0 8] असणं पाणगं वा वि... * आउ चित्तमंतमक्खाया 36 अगणिम्मि (tR0 ca0)... आगाहइत्ता चलैत्ता 113 उजालिया (ca0 ca0) 164 आभोएत्ताण निस्सेसं 202 " , ...उस्सक्किया (ca0 ca0) 160 आयरिए आराहेइ 258 , , ...उस्सिचिया (ca0 ca0) 170 आयरिए नाऽऽराहेइ 253 ओयारिया (ca0 ca0) 17 Ayariya'ggimivA''hiyaggI ,, ...ओवत्तिया (ca0 ca0) 174 आयरियपाया पुण अप्पसन्ना , ...ओसक्किया (ca0 ca0) 162 आयारकहा एसा pR0 46 Ti07 ,, ,, ...निव्वाविया (ca0 ca0) 168 आयारपणिहिं lar3e 389 .. ...निस्सिचिया (ca0 ca0) 172 आयारपण्णत्तिधरं ,,,, ...पजालिया (ca0 ca0) 166 आयारमट्ठा विणयं पौंजे 493 , , ...संघट्टिया (ca0 ca0) 158 आयावयंति गिम्हेसु असणं पागणं वा वि... आयावयाही चय सोगुमलं उदगम्मि (tR0 ca0) 156 आलवंते लवंते वा pR0 66 Ti06 jaM0 (tR0 ca0) आलोयं थिग्गलं दारं दाणट्ठा (ca0 ca0) 144 आसणं सयणं जाणं पुण्णट्ठा (ca0 ca0) 146 आसंदी-पलियंकेसु 316 वणिमट्ठा (ca0 ca0) 148 आसीविसो यावि परं सुरुहो 456 , समणट्ठा (ca0ca0) 150 आहरंती सिया तत्थ , , ... पुप्फेसु (tR0 ca0) 154 आहावरे चउत्थे भंते ! महव्वए 45 pA0 अह कोई न इच्छेना 209 आहावरे छठे भंते ! वए 47 pA0 अहं च भोगरायस्स 13 आहावरे तच्चे भंते ! महव्वए 44 pA0 * अहावरे चउत्थे भंते! महव्वए दोच्चे * अहावरे छठे भंते! वए ,, पंचमे , , ___ 46 pA0 * अहावरे तच्चे भंते! महन्वए * इच्चेइयाई पंच महव्वयाई राईभोयण- 48 461 28 110 " दाच " " 02 pA0 Page #454 -------------------------------------------------------------------------- ________________ सुत्को 559 41 288 दसवेयालियसुत्तस्स सुत्ताणुक्कमो सुत्तादि सुत्तको सुतादि * इच्चेतेहिं छहिं जीवनिकाएहिं एगंतमवक्कमित्ता अचित्तं 194 41 pA0 . , अचित्तं 199 इच्चेयं छजीवणियं एमेए समणा मुत्ता इच्चेव संपस्सिय बुद्धिमं नरो एयं च अट्ठमन्नं वा 335 * इच्चेसिं छण्हं जीवनिकायाणं एयं च दोसं दऋस्णं अणुमायं 262 इत्थियं पुरिसंवा वि 242 "" " , सव्वाहारं इमस्स ता नेरइयस्स जंतुणो 556 एयारिसे महादोसे 182 * इमा खलु सा छज्जीवणिया 34 एलगं दारगं साणं 104 * इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि एवं आयारपरक्कमेण 563 pA0 विणयसमाहिट्ठाणा 509 एवं करेंति संबुद्धा 16 इय एसो पिंडेसण- pR0 38 टि. 11 एवं तु अगुणप्पेही 254 * इह खलु भो! पव्वइएणं उत्पन्नदुक्खेणं 542 एवं तु गुणप्पेही 257 इहलोग-पारत्तहियं एवं-धम्मस्स विणओ मूलं 470 iheva'dhammo अयसो अकित्ती 554 एवमाई उ जा भासा 338 इंगालं अगणिं अचिं 396 एवमेयाणि जाणित्ता 404 इंगालं छारियं रासिं एसा उ वक्कसुद्धी pR0 54 Ti0 5 उक्कट्ठगतेण हत्थेण 130 pA0 एसा विणयसमाही pR0 71 टि. 11 उकिट्ठगतेण ,, ओगाहइत्ता चलैत्ता 113 pA0 उक्कुट्ठगतेण हत्थेण 131 ओवायं विसमं खाणुं उग्गमं से पुच्छेजा 153 कण्णसोक्खेसु सद्देसु 414 pA0 उच्चारं पासवणं खेलं 406 कण्णसोक्खेहि सद्देहिं 414 उज्जुप्पण्णो अणुव्विग्गो 203 कतमाणि अट्ठ सुहुमाणि? 402 pA0 उदओल्लं अप्पणो कार्य 395 कयराइं अट्ठ सुहुमाइं? 402 उदओलं बीयसंसत्तं 287 * कयरा खलु सा छज्जीवणिया 33 उदओल्लेण हत्थेण 115 * कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि 508 अदओल्ले ससणिद्धे pR0 22 टि. 15 कविढं माउलिंगं च 236 उद्देसियं 1 कीयगडं 2 नियागं 3 कहं चरे ? कहं चिट्ठे ? उद्देसियं कीयगडं पूईकम्म 152 कहं नु कुजा सामण्णं उप्पन्नं नाइहीलेजा 212 कंदं मूलं पलंबं वा 183 उप्पलं पउमं वा वि... कंसेसु कंसपाएसु 313 संलुचिया (ca0 ca0) 227 कालं छंदोवयारं च 488 कालेण निक्खमे भिक्खू 217 सम्मद्दिया (ca0 ca0) 229 किं पुण जे सुयग्गाही 484 उवसमेण हणे कोहं 426 किं मे परो पासइ ? किं व अप्पा ? 572 उवहिम्मि अमुच्छिए अगढिए कुक्कुसगतेण हत्थेण 130 ऊसगतेण हत्थेण 119 कोहं माणं च मायं च 424 eeNa'nneNa अटेण कोहो पीई पणासेइ 425 Page #455 -------------------------------------------------------------------------- ________________ 22 74 463 362 पढमं परिसिटुं सुत्तादि सुत्तंको । सुत्तादि कोहो य माणो य अणिग्गहीया 427 जया जीवमजीवे य खवेत्ता पुव्वकम्माई 31 जया जोगे निलंभित्ता खवेत्तु पुवकम्माणि 31 pA0 जया धुणै कम्मरयं खवेंति अप्पाणममोहदंसिणो जया निविदए भोए खुहं पिवासं दुस्सेज 415 जया पुण्णं च पावं च गहणम्मि न चिठूजा 399 pA0 जया मुंडे भवित्ताणं गहणेसु न चिठूजा 399 [जया य कुकुडुंबस्स] pR0 76 प्रक्षिप्ता गाथा गंभीरं झुसिरं चेव pR0 28 Ti02 जया य चयई धम्म 543 गंभीरविजया एए 318 जया य थेरओ होइ 548 गिहिणो वेयावडियं जा य जया य पूइमो होइ 546 " , न कुजा जया य माणिमो होइ गुणेहिं साहू, aguNeha'sAhU 502 जया य वंदिमो होइ गुरुमिह सययं पडियरिय मुणी 506 जया लोगमलोगं च गुठ्विणीए उवन्नत्थं 136 जया संवरमुक्कट्ठ गुठ्विणीयमुवण्णत्थं 136 pA0 जया सव्वत्तगं नाणं गेरुयगतेण हत्थेण 125 जरा जाव न पीलेइ 423 गेरुय वण्णिय सेडिय pR0 22 टि. 15 जस्संतिए धम्मपयाई सिक्खे गोयरग्गपविट्ठस्स 319 जस्सेरिसा जोग जींदियस्स 574 गोयरग्गपविट्ठो उ न 221 जस्सेवमप्पा उ हवेज निच्छिओ 558 101 जहा कुक्कुडपोयस्स 441 चउण्हं खलु भासाणं जहा दुमस्स पुप्फे * चउव्विहा खलु आयारसमाही 517 जहा निसंते tavaNa'cimAlI * चउम्विहा खलु तवसमाही 515 जहा ससी कोमुइजोगजुत्ते 466 * चउन्विहा खलु विणयसमाही 511 जहाऽऽहियग्गी जलणं नमसे 462 * चउव्विहा खलु सुयसमाही जं जाणेज चिराधोयं चत्तारि वमे सया कसाए जं पि वत्थं व पायं वा तं पि 282 चित्तभित्तिं न निज्झाए 442 301 चित्तमंतमचित्तं वा 276 जं भवे भत्त-पाणं तु चूलियं तु पवक्खामि 560 जाइं cattAri'bhojAI जै तं काहिसि भावं 14 जाइमंता इमे रुक्खा जत्थ पुप्फाइं बीयाई 103 जाई मरणाओ मुच्चै 520 जत्थेव पासे कै दुप्पउत्तं जाए सद्धाए निक्खंतो जयं चरे जयं चिट्ठे जाणंतु ता इमे समणा जया ओहाविओ होइ 544 जायतेयं न इच्छंति 295 जया कम्मं खवित्ताणं जा य सच्चा अवत्तव्वा 333 जया गई बहुविहं जावंति लोए पाणा 272 जया चयै संजोगं 72 | जाव जरा न पीलेइ 423 pA0 ,वच 332 2 513 189 "" " ,,, ,, न ते 141 362 448 247 Page #456 -------------------------------------------------------------------------- ________________ 88 311 66 दसवेयालियसुत्तस्स सुत्ताणुक्कमो 363 सुत्तादि सुत्तको । सुत्तादि सुत्तंको जिणवयणरए अतिंतिणे 518 (tR0ca0) 305 जुगंगवे त्ति णं बूया 356 pA0 "" , ...वाउ-(tR0ca0) 302 जुवंगवे त्ति णं बूया तम्हा गच्छामो वक्खामो जे आयरिव-उवज्झायाणं 480 तम्हा तेण न गच्छेज्जा जेण बंधं वहं घोरं 482 तम्हा ते न सिणायंति 325 जे न वंदे न से कुप्पे 243 तरुणगं वा पवालं 232 जे नियागं ममायंति तरुणियं वा छिवाडि 233 जे माणिया सययं माणयंति 504 तवतेणे वैतेणे 259 जे य कंते पिए भोए तवं कुम्वै मेहावी 255 जे य चंडे मिए थद्धे तवं चिमं संजमजोगयं च 449 जे यावि चंडे मइइड्ढिगारवे तवोगुणपहाणस्स जे यावि नागं डहरे त्ति नच्चा तसकातिए जीवे ण स- pR0 8 [gA0 6] जे यावि मंदे त्ति गुरुं विदित्ता 453 तसकातिए जीवे स- , [gA0 12] जोगं च समणधम्मम्मि 430 तसकायं न हिंसंति जो जीवे वि न याणति तसकायं विहिंसंतो 307 जो जीवे वि वियाणति तसपाणे न हिंसेजा 400 pA0 जो पव्वयं सिरसा मेत्तुमिच्छे 459 * तसा चित्तमंता अक्खाया 40 pA0 जो पावगं जलियमवकमज्जा तसे पाणे न हिंसेज्जा जो पुव्वरत्तावररत्तकाले 571 तस्स पस्सह कल्लाणं जो सहै हु गामकंटए 531 तहा कोलमणस्सिन्नं 234 णाण-दसणसंपन्नं तहा नईओ पुण्णाओ तओ कारणमुप्पन्ने 216 तहा फलाइं पक्काई तण-रुक्खं न छिंदेजा तहेव अविणीयप्पा उवज्झाया तत्तो वि से चैत्ताणं 261 " , देवा 478 तत्थ से चिट्ठमाणस्स 109 ,, , लोगंसि तत्य से भुंजमाणस्स 197 तहेव असणं पाणगं वा... तत्थिमं पढमं ठाणं 271 __ छंदिय (tR0 ca0) तत्थेव पडिलेहेजा 107 तहेव असणं पाणगं वा... तम्हा असण-पाणाई 312 __होही (tR0 ca0) तम्हा आयारपरक्कमेण 563 तहेव काणं 'काणे' त्ति तम्हा एवं वियाणित्ता...आउ-(tR0ca0) 294 तहेव गंतुमुज्जाणं...एवं (च. ca0) 361 " " " ...तसकाय ... ...नेवं 357 (tR0ca0) 308 तहेव गाओ दोज्झाओ ,, ...तेउ-(tR0ca0) 298 तहेव चाउलं पिटुं 235 , ...पुढवि-(tR0ca0) 291 तहेव डहरं व महल्लगं वा " ...वजए (tR0ca0) 93 तहेव तरुणगं पवालं 232 pA0 , ...वणस्सइतहेव फरुसा भासा 342 400 256 380 473 Page #457 -------------------------------------------------------------------------- ________________ सुत्तको 383 210 385 15 220 364 पढम परिसिटुं सुत्तादि सुत्तको । सुत्तादि तहेव फलमंथूणि 237 तालियंटेण पत्तेण...न ते तहेव मणुसं पसुं 353 वी-(तृ. ca0) 300 तहेव मेहं व नहं व माणवं तालियंटेण पत्तेण...न वीएन तहेव संखडि नच्चा (tR0 ca0) 397 तहेव सत्तुचुण्णाई 184 तिण्हमन्नयरागस्स .322 तहेव सावज्जं जोगं 371 तित्तगं व कडुयं व कसायं तहेव सावज्जणुमोयणी गिरा तीसे सो वयणं सोचा तहेव सुविणीयप्पा उवज्झाया 474 तेउक्कातिए जीवे ण स- pR0 8 [gA0 3] देवा 479 " , सलोगंसि 477 * तेउ चित्तमंतमक्खाया 37 तहेव 'होले' 'गोले' त्ति 345 ते तारिसे दुक्खसहे जींदिए 451 तहेवाणागतं अटुं जं va'NNa- pR047 Ti019 तेवहि~ सुत्ताई pR061 टि. 18 , जं होति " " ते वि तं गुरुं पूयंति 483 तहेवासंजयं धीरो 378 तेसिं अच्छणजोएण तहेवुच्चावयं पाणं 188 तेसिं गुरूणं गुणसागराणं 505 तहेवुच्चावया पाणा तेसिं सो निहुओ दंतो तहेवोसहीओ पक्काओ 365 pA0 तेसिमेतमणाइण्णं 26 pA0 तहोसहीओ पक्काओ 365 थणगं पजेमाणी 139 तं ऐक्कमित्तु न पविसे थंभा व कोहा व मय-प्पमाया तं अप्पणा न गेण्हंति थोवमासायणट्ठाए 191 तं उक्खिवित्तु न निखिवे 198 दग-मध्यिआयाणे 108 तं च अचंबिलं पूइं 192 दगवारएण पिहियं 142 तं च उभिदिउं देजा दवदवस्स न गच्छेज्जा तं च होज अकामेणं 193 दस अट्ठ य ठाणाई 270 तं देहवासं असुइं असासयं 541 दंड-सत्थपरिजुण्णा 476 तं भवे भत्त-पाणं तु 138, 140, दिटुं मियं असंदिद्धं 145, 147, दुक्कराई करेत्ता णं दुग्गओ वा पओएणं 149, 151, दुरूहमाणी पवडेज्जा 181 155, 157, दुल्लहा उ मुहादाई 213 159, 161, देवलोगसमाणो उ 551 163, 165, देवाणं मणुयाणं च 381 167, 169, दोण्हं तु भुंजमाणाणं एगो 134 171, 173, ___, , , दो वि 135 175, 177 धम्मस्स विणओ मूलं तारिसं भत्त-पाणं तु 228, 230, धम्माओ भट्ट सिरिओ ववेयं 145-159 pA0 धम्मो मंगलमुक्कद्वं 224 452 143 30 487 Page #458 -------------------------------------------------------------------------- ________________ सुत्तंको सुत्तादि सुत्तको दसवेयालियसुत्तस्स सुत्ताणुक्कमो 365 सुत्तादि धिरत्यु ते जसोकामी 12 पगईए मंदा वि भवंति एगे 454 धुवं च पडिलेहेजा 405 पच्छाकम्मं पुरेकम्म 315 धूमणे त्ति वमणे य 25 pA0 पच्छेकम्म , 315 pA0 धूवणे 45 त्ति वमणे 46 य 25 पच्छा वि ते पयाया pR0 18 प्रक्षिप्तगाथा नक्खत्तं सुमिणं जोगं 438 पडिकुटकुलं न पविसे नगिणस्स वा वि मुंडस्स 327 पडिग्गहं संलिहिताणं 214 न चरेज वासे वासंते पडिमं पडिवजिया मसाणे 532 न चरेज वेससामंते पडिसेहिए व दिन्ने वा न जाइमत्ते न य रूवमत्ते 539 पढमं नाणं तओ दया न तेण भिक्खू गच्छेज्जा 179 * पढमं भंते ! महत्वए 42 na'nnattha एरिसं वुत्तं 268 पयत्तपक्के त्ति व पक्कमालवे 373 न पक्खओ न पुरओ 433 परिक्खभासी सुसमाहींदिए 388 न पडिण्णवेजा सयणाऽऽसणाई 567 परिजभासी सुसमाहींदिए 388 pA0 न परं वएजासि 'अयं कुसीले' 538 परिवूढे त्ति णं बूया न बाहिरं परिभवे 418 परीसहरिऊदंता न मे चिरं दुक्खमिणं भविस्सई 557 पवडते व से तत्थ नमोकारेण पारेत्ता पविसित्तु परागारं 407 न य भोयणम्मि गिद्धो 411 पवेयए अजपयं महामुणी 540 न य वुग्गहियं कहं कहेजा पंचासवपरिन्नाया 27 न या लभेजा निउणं सहायं पंचिंदियाण पाणाणं 352 न सम्ममालोइयं होजा पाईणं पडिणं वा वि 296 न सो परिग्गहो वुत्तो पिट्ठगतेण हत्थेण 129 नाण-दसणसंपन्नं 264 पियाएगइओ तेणो 250 नाणमेगग्गचित्तो 1-2 य 514 पिंड सेजं च वत्थं च 310 नामधेजेण णं बूया इत्थी पीढए चंगबेरे य 359 " , , पुरिस351 पुढविं न खणे न खणावए 522 नाऽऽसंदी-पलियंकेस 317 पुढविं भित्तिं सिलं लेखें 392 निक्खम्ममाणाय बुद्धवयणे 521 पुढविकायं न हिंसंति 289 निगिणस्स वा वि मुंडस्स 327 pA0 पुढविकायं विहिंसंतो 290 निच्चुग्विग्गो जहा तेणो 252 पुढविक्कातिए जीवे ण स. पृ. 7 [gA0 1] निट्ठाणं रसनिज्जूढं 410 ,, ,, स- पृ. 8 [gA0 4 निदं च न बहुमनेजा 429 पुढविक्कायं विहिंसेज्जा pR0 28 Ti0 2 निद्देसवत्ती पुण ने गुरूणं * पुढवि चित्तमंतमक्खाया 35 निस्सेणिं फलगं पीढं पुढवि दग अगणि मारुय 390 नीयं सेजं गई ठाणं 485 पुत्त-दारपरिकिण्णो नीयदुवारं तमसं 102 पुरओ जुगमायाए पक्खंदे जलियं जोई पुरेकम्मेण हत्थेण 114 HTRA... 204 283 180 85 Page #459 -------------------------------------------------------------------------- ________________ सुत्तादि सुत्तंको सुत्तंको w m m n s m m 303 366 पढमं परिसिटुं सुत्तादि पुरेकम्मकतेण हत्थेण 114 pA0 मूलाओ खंधप्पभवो दुमस्स पूयणट्ठा जसोकामी 248 रण्णो गहवईणं च पूयणट्ठी जसोकामी 248 pA0 राइणिएसु विणयं पठेजे डहरा 494 पूयणट्ठी जसोनामी ,, ,, ,, धुव- 428 पेहेइ हियाणुसासणं 512 रायाणो रायमच्चा य पोग्गलाण परीणामं रोइय नायपुत्तवयणं बलं थामं च पेहाए pR0 58 प्रक्षिप्तगाथा लज्जा दया संजम बंभचेरं बहवे इमे असाहू 379 लद्धण वि देवत्तं बहुअट्ठियं पोग्गलं 186 लूहवित्ती सुसंतुढे बहुं परघरे अत्थि 240 लोणगतेण हत्थेण 124 बहुं सुणेइ कण्णेहिं 408 lobhassesa'NuphAso 281 बहुपाहडा अगाहा 370 pA0 वड्ढई सोंडिया तस्स 251 बहुवाहडा अगाहा 370 वणस्सैं न हिंसंति * भवै य एत्थ सिलोगो वणस्सई विहिंसंतो 304 जया ya0 543 * वणस्सइ चित्तमंतमक्खाया * भवै य एत्थ सिलोगो वणस्सतिकातिए जीवे ण स- pR08 [gA05] जिणवयणरए0 ,, [gA011] * भवै य एत्थ सिलोगो वणीमगस्स वा तस्स 225 नाण. वण्णियगतेण हत्थेण * भवै य एत्थ सिलोगो वत्थ-गंधमलंकारं पेहेइ0 512 वयं च वित्तिं लब्भामो * भवै य एत्थ सिलोगो वयछक्क कायछक्क pR039 Ti0 17 विविह. वहणं तस-थावराण होइ 524 भासाए दोसे य गुणे य जाणिया 387 वाउक्कातिए जीवे ण स- pR0 8 [gA0 4] भुंजित्तु भोगाइं पसज्झ चेयसा 555 , [gA0 10] भूयाणं एसमाधाओ 297 * वाउ चित्तमंतमक्खाया मंद्रियाकएण हत्थेण 118 pA0 वाओ वुटुं व सीउण्हं मट्टियागतेण हत्थेण 118 वाहिओ वा अरोगी वा मणगं पडुच्च सेज्जभवेण pR0 81 Ti0 4-5 विकायमाणं पसढं मणोसिलागतेण हत्थेण विडमुब्भेइमं लोणं महागरा आयरिया महेसी विणएण पविसित्ता महुकारसमा बुद्धा विणए सुए तवे य मंचं खीलं च पासायं pR0 28 Ti0 2 विणयं पि जो उवाएण मुसावाओ य लोगम्मि 275 वितहं पि तहामुत्तिं 336 मुहुत्तदुक्खा हु हवंति कंटया विभूसा इत्थिसंसग्गी 444 मूलए 32 सिंगबेरे 33 य __ 23 विभूसावत्तियं चेयं 329 मूलमेयमहम्मस्स 279 विभूसावत्तियं भिक्खू 328 __ , ,, स 323 122 570 467 Page #460 -------------------------------------------------------------------------- ________________ 94 112 19 दसवेयालियसुत्तस्स सुत्ताणुक्कमो 367 सुत्तादि सुत्तंको । सुत्तादि सुत्तको विरूढा बहुसंभूया संघट्टइत्ता काएणं विवत्ती अविणीयस्स 489 संजमे सुट्ठियप्पाणं विवत्ती बंभचेरस्स 320 संतिमे सुहुमा पाणा घसासु विवित्ता य भवे सेजा 440 __, ,, ,, तसा विविहगुणतवोरए य निच्चं 516 संथार-सेजाऽऽसण-भत्त-पाणे विसएसु मणुण्णेसुं 446 संपत्ते भिक्खकालम्मि वीसमंतो इमं चिंते 207 संवच्छरं वा वि परं पमाणं वीहेति हियाणुसासणं 512 pA0 संसट्टेण हत्थेण सइ काले चरे भिक्खू 219 साणं सूर्य गाविं सओवसंता अममा अकिंचणा 331 साणी-पावारपिहियं 100 सक्का सहेउं आसाए कंटया सालुयं वा विरालियं 231 सखुड्डुग-वियत्ताणं 269 साहट्ट निक्खिवित्ताणं सज्झाय-सज्झाणरयस्स ताइणो साहवो तो चियत्तेणं 208 सन्निहिं च न कुब्वेजा 412 सिक्खिऊण भिक्खेसणसोहिं 263 सन्निही 10 गिहिमत्ते 11 य सिणाणं अदुवा कर्क 326 समणं माहणं वा वि...उवसं-(tR0 ca0) 223 सिणेहं 1 पुप्फसुहुमं 2 च ___ , , , तमति-(tR0 ca0) सिया एगइओ लर्बु लोभेण 244 223 pA0 , , ,, विविहं 246 समाए पेहाए परिव्वयंतो सिया य गोयरग्गगओ 195 समावयंता वयणाभिघाया 499 सिया य भिक्खु इच्छेना समुदाणं चरे भिक्खू 238 सिया य समणट्ठाए 130 सम्मैमाणी पाणाणि 111 सिया हु सीसेण गिरि पि भिंदे सम्मट्टिई सया अमूढे 527 सिया हु से पावय नो डहेजा सयणाऽऽसण वत्थं वा 241 सीओदगं न सेवेजा स-वक्कसुद्धिं समुपेहिया मुणी 386 सीओदगसामारंभ 314 सव्वजीवा वि इच्छंति 273 सुकडे त्ति सुपक्के त्ति सव्वतो जुगमायाए 85 पा. सुक्कीयं वा सुविक्कीयं सव्वत्थुवहिणा बुद्धा 284 सुद्धपुढवीए न निसिए 393 savvabhUya'ppabhUyassa * सुयं मे आउसं! तेणं भगवया एवमसव्वमेयं वैस्सामि 375 क्खायं-इह खलु छज्जीवणिया सव्वमेयमणाइण्णं * सुयं मे आउसं! तेणं भगवया सव्वुक्कस्सं परग्धं वा 374 एवमक्खायं-इह खलु थेरेहि सव्वे जीवा वि इच्छंति 273 pA0 भगवंतेहिं चत्तारि विणयससणिद्धेण हत्थेण 116 pA0 सुयं वा जै वा दिटुं 409 ससरक्खेण हत्थेण 117 सुरं वा मेरगं वा वि 249 ससिणिद्धेण हत्थेण 116 सुहसायगस्स समणस्स 80 संखडिं संखडिं बूया 368 / सुहसीलगस्स समणस्स . 80 pA0 200 460 458 394 372 376 507 Page #461 -------------------------------------------------------------------------- ________________ 368 पढम परिसिटुं सुत्तादि सुत्तको । सुत्तादि सुतंको से गामे वा नगरे वा 84 * से भिक्खू वा भिक्खुणी वा संजय-विसे जाणमजाणं वा 419 रय...से बीएसु * से जे पुण इमे अणेगे बहवे * से भिक्खू वा भिक्खुणी वा संजय-वितसा पाणा 40 रय...से सिएण वा सेजंभवं गणहरं pR081 टि. 4 सोच्चा जाणइ कल्लाणं सेज्जा निसीहियाए 215 सोच्चाण मेहावि सुभासियाई 468 सेनायरपिंड 23 च सोरट्ठियगतेण हत्थेण 128 सोवच्चले 39 सिंधवे लोणे 40 सेडियगतेण हत्थेण 127 हत्थं पायं च कायं च * से भिक्खू वा भिक्खुणी वा संजय 432 हत्थ-पायपडिच्छिन्नं 443 विरय...से अगणिं वा हत्थसंजए पायसंजए 535 * से भिक्खू वा भिक्खुणी वा संजय-विर हरितालगतेण हत्थेण 120 य...से उदगंवा हले हले त्ति अन्ने त्ति * से भिक्खू वा भिक्खुणी वा संजय-वि हंदि ! धम्म-'त्थ-कामाणं रय...से कीडं वा हिंगुलुयगतेण हत्थेण 121 *से भिक्खू वा भिक्खुणी वा संजय-वि हे हो हले क्ति अन्ने त्ति 350 रय...से पुढवि वा होज कटुं सिलं वा वि 178 21 Page #462 -------------------------------------------------------------------------- ________________ 2. बीयं परिसिटुं दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुकमो अ ऐदूर [* एतादृक्फुल्लिकाङ्किताः शब्दा धातवो शेयाः, तदधश्च-एतादृचिह्नाङ्कितास्तत्तद्धातुप्रयोगरूपा शेयाः । 'अम्ह-इम-एय-कि-ज-त-तुम्ह' एतेषां सर्वनाम्नामधः-एतादृचिह्नाङ्कितानि तत्तत्सर्वनाम्नां विभक्तिरूपाणि शेयानि] सहो __ सुत्तंकाइ । सद्दो सुत्तंकाइ pR0 1 Ti0 4 155, 157, 159, 161, ऐउक्कस 255 163, 165, 167, 169, * ऐक्कम, अतिकम 171, 173, 175, 177, -ऐक्वमित्त 224 310 -ऐक्कमे pR0 19 Ti0 9 अकाम 193 -ऐक्कम्म 238 अकाल 217-18 -अतिक्कम्म pR0 33 Ti0 22 अकिज pR0 52 टि. 9 105 अकित्ति ऐभूमि 106 अकिंचण 331, 451 ऐयार 202 अकुतूहल pR0 73 टि. 22 ऐलाभ अकुहा pR0 68 टि. 1 * ऐवत्त अकेन - ऐवत्तए 484 अकौहल्ल 501, 533 * ऐवय, अतिवय, अतिवत= अति + पत् अकोविय 490 - ऐवाएजा अकोहल्ल pR0 73 Ti0 22 - अतिवातेमि pR0 9 Ti04 * अकम - ऐवायावेजा - अक्कमित्तु pR0 34 Ti0 2 - अतिवायावेमि pR0 9 Ti04 - अक्कमे ऐवायंत - अक्कमेजा pR0 59 Ti0 9 * ऐहील अकुछ - ऐहीलेजा 212 अकुहा अईय 338 तः 340 अकोस 531 औल 374, 506 * अक्खा अओमय 497-98 - अक्खाउं 408 अककस 334 - अक्खातुं pR0 57 टि.3 अकप्प 141, pR0 39 टि. 17 अक्खात पृ. 6 टि. 7 अकप्पिय 109, 138, 140, 145, अक्खाय 32, 35 तः 39, 507, 147, 149, 151, 153, pR0 7 टि. 2 42 533 Page #463 -------------------------------------------------------------------------- ________________ 370 186 अगणि ,, आर्य बीयं परिसिटुं सद्दो सुत्तंकाइ । सहो सुत्तंकाइ * अक्खोड अच्चित्त 199, pR0 30 टि. 13 - अक्खोडावेजा अच्चिमालि - अक्खोडेजा अच्चियत्त pR0 20 Ti0 20 अक्खोडित pR0 12 Ti0 21 अच्छणजोय अक्खोडेंत अच्छंद अखंड अच्छिय अगढिअ अच्छी 408 51, 158, 160, 162, अजतं =अयतम् pR0 15 टि. 1 164, 166, 168, अजयं= , 170, 172, 174, अजस pR0 36 टि. 22 176, 390, 396 अजसोकामि pR0 2 Ti0 21 अगणिकाय pR0 42 Ti0 14 अजंपिर pR0 21 Ti0 15 अगणिसत्थ 522 अजाणं = अजानन् 272, 419 अगंधण 11 अजीव 66, 67, 190 अगार 407 अज% अद्य 550 अगारि 316 अगिद्ध pR0 74 Ti0 1 अजत्त pR0 77 Ti01 अगुण 257, 502 अजपय 540 अगुणप्पेहि 254 अज्जय 349 अगुत्ति 321 अजव अग्ग 459-60, 499,542 अजवभाव 426 अग्गबीय अजवय pR0 74 Ti0 16 अग्गल 358 अज्जिया अग्गला 222 अजीव pR0 16 Ti0 14, pR0 30 अग्गि 462, 492, 553 Ti0 15 अग्ध 374, 377, pR0 10 Ti0 1 अज्झप्परय अचकिय 374 अज्झयण 32, 33, 34, pR0 150 अचक्खुविसय 102 13, pR0 3 paM0 9, pR0 5 अचक्खुस 290, 293, 304, 307 Ti0 15, pR0 18 paM0 9,pR0 अचवल 417 38 paM0 11,pR0 46 paM08, अचित्त 194, 276, pR0 31 Ti0 5 pR0 54 paM0 5, pR0 59 अचित्तमंत 44, 46 paM0 13, pR0 61 paM0 18, अचियत्त 374 pR0 78 paM0 7, pR0 81 अचियत्तकुल Ti0 4-5 अचिंत pR0 52 Ti0 4 अज्झाइयव्व 513 अचंबिल 191-92 अज्झाइयव्वय pR0 69 Ti0 17 अच्चि 51,396 / अज्झोयर 152 Page #464 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 371 , अर्थ ,,अनर्थ 20 अट्ठा 542 14 सहो सुत्काइ । सद्दो सुत्तका अट्ठ%अष्टन् 270,401-2 अणाउल 95 29, 207, 335, अणागत pR0 47 Ti0 19 338-39, 344, अणागय 339 तः 341, 572 430, 528, pR0 अणाबाह 48 टि. 1 अणायण= अनायतन अणाययण pR0 20 Ti0 3 (नकारलोपोऽत्र ज्ञेयः) अणायरिय 316 अट्ठम 403, pR0 61 paM0 18 अणायार 319, 420 अट्ठयाएअर्थम् 371, 493, 515, 517 अणाविल pR0 20 Ti0 10 153, 481 अणासा 497 अट्ठारस 542 अणिएयवास अट्ठारसम अणिग्गहीय 427 अट्ठावय = 1 चूत, 2 अर्थपद 20 अणिग्गिहीय pR0 59 Ti0 2 अठ्ठाहिय = अष्टाधिक pR0 46 Ti0 7 अणिच्च 446, 542 अट्ठिय =अर्थिक 207, 516, 518 अणिण्ह pR0 74 Ti0 9 , अस्थिक 186, 197 अणिमिस 186 अट्टियप्प =अस्थितात्मन् अणियय pR0 79 टि. 7 अडयाली pR0 38 टि. 11 अणिव्वुड 23 अण%ऋण पृ. 37 टि. 17 अणिस्सिय अणगारिय अणिह अणज अणु 44, 46 अणभिगत pR0 7 paM0 16, pR0 8 paM0 अणुअ= अनुग 2-4-6-8-10 अणुग्गय 416 अणभिजिय पृ. 77 टि. 20 अणुग्गह अणभिज्झिय अणुचरिय 384 अणमिस pR0 29 Ti012 *अणुचिट्ठ अणलस - अणुचिट्ठइ टि. 1 अणवज 334, 377, 542 -- अणुचिट्ठई 243 अणविवजय pR0 37 Ti0 17 - अणुचिट्ठए pR0 36 Ti0 1 अणस्सिन्न 234 -अणुचिट्ठती अणस्सिय pR0 1 टि. 12 * अणुजाण अणहिजिय pR0 77 टि. 20 - अणुजाणंति 277, pR0 44 टि. 1 अणंतणाण 462 - अणुजाणेज pR0 40 टि. 14 अणंतहिय 484 अणु?माण pR0 38 Ti04 अणाइण्ण =अनाचीर्ण 26, 333 * अणुण्णव, अणुन्नव अणाइन्न - अणुण्णवित्तु पृ. 21 टि. 4 / अणाइल pR0 20 Ti0 10 / - अणुन्नवित्तु pR0 30 टि. 17 207 Page #465 -------------------------------------------------------------------------- ________________ 372 सद्दो - अणुन्नविय - अणुन्नवेत्तु अणुष्णात अणुण्णाय अणुत्तर अणुदि अणुन्नय = अणुपस्समाण * अणुपाल * अणुपालए - अणुपालेजा - अणुपाति अणुपासमाण - अणुप्पत्त अणुष्कास अणुफास अणुबंधि - अनुन्नत अणुमाय अणुमोइणी अणुमोयणी अणुवधारित * अणुवि = अणु + उवि अणुवीइ = अनुचिन्त्य अणुवीति: - अणुव्विगा अणुव्विग्ग * अणुसास - = अणु सासयति अणुसासण अणुसासित अणेगजीव अणेव्वाणी अणोहाइय अहावित 73, 74, 430, 467-68 अणुसोय = अनुश्रोतस् अणुस्सिन्न अणेग "" बीयं परिसि सुत्तंकाइ 101 196 pR0 21 Ti0 4 " " 296 95 pR0 80 Ti0 15 309 448 pR0 5 Ti06 572 31 pR0 41 Ti0 2 281 498 262, 412 pR0 53 Ti05 385 pR0 47 di0 19 (उप + i) 375, 386 pR0 53 Ti0 12 436 84, 203 464 512 511 561-62 pR0 35 Ti0 3 40, 256, 468 35 तः 39 pR0 36 Ti0 22 542 pR0 75 Ti0 1 सो अण्ण = अन्य अण्णतरात अण्णाउंछपुलाय अण्णायउंछ * अतिकम ( दृश्यतां 'ऐक्कम्म ') * अतिवत = अति + पत् ( दृश्यतां 'ऐवय ' ) अतिंतिण अतीत अतुल अतोमत = अयोमय अत्त = आत्मन् अत्तवेसि अत्थविणिच्छय अत्थ संजुत्त अत्तट्ठ अत्तवं = आत्मवान् अत्तसंगहिय अत्तहिया अत्तहियट्ठा अत्ताण = आत्मन् अत्थ अत्थंगय अत्थि = अस्ति अस्थिय अधिम्म अदिन्न अदिन्नादाण सुत्काइ pR0 35 Ti0 20, pR0 47 Ti0 19 अदीण अदीणवित्ति अदीत = अतीत pR0 45 Ti08 pR0 74 Ti0 2 536, 564 417, 518 pR0 47 Ti0 18 pR0 68 Ti0 19 pR0 67 Ti0 15-18 252, 418, 525 444 245 436 511 48 pR0 11 Ti0 16 538, pR0 58 Ti0 12 267, 491, 535, 570, pR0 32 Ti0 2, pR0 44 Ti0 12, pR0 46 paM0 8, pR0 59 Ti0 16, pR0 70 Ti0 12 431 256 416 240, 527 pR0 29 Ti0 13 490 44 44 239 501 pR0 47 Ti0 18 Page #466 -------------------------------------------------------------------------- ________________ yM thr, adu aduya aduva अदुवा अदेव अदेंत अधण अधम्म अधवा = अथवा अधिकारि दसवेया लियसुत्तंतरगयाणं सहाणमणुकमो सुत्काइ 559, 573 pR0 40 Ti0 3, pR0 41 Ti0 11, pR0 56 Ti0 5, pR0 78 Ti0 8 87, 265, 272, 286,400 अधुणा अधुव अनियाण अनिल अनिव्वाण अनिव्वुड अनेव्वाणी अन्न = अन्न = अन्य 188, 326, 405 pR0 53 Ti0 1 241 pR0 72 Ti0 19 * अधिगच्छ [दृश्यतां 'अहिगच्छ '] अधिगच्छति पुंसम्बोधनार्थे 554 pR0 45 Ti0 20 pR0 56 Ti0 6 अधिगत * अधिट्ठा [दृश्यतां ' अहिट्ठा '] * अधि अधित = अहित * अधियास [ दृश्यतां 'अहियास '] अधियासए pR0 32 Ti0 12, pR0 57 Ti0 15 pR0 64 Ti06 pR0 71 Ti0 1 pR0 78 Ti09 pR0 60 Ti0 1 pR0 21 Ti0 8 422 533 299, 523 251 22, 231, pR0 4 Ti0 15 pR0 36 Ti0 23 350 41 तः 47, 49 तः 53, 88, 184, 193, 197, 227, 229, 232, 249, 274, 277, 335, 344, 538, अन्नट्ठ = = अन्यार्थ 210, 439 भन्नत्थ = अन्यत्र 35 तः 39, 268, 515, 517 सो अन्नयर अन्नयरा अन्नयराग अन्ना = - स्त्री सम्बोधनार्थे अन्नाणि अन्नायउंछ अन्नेसमाण अपडिहा अपत्तिय अपरिसाडग अपरिसाडय अपरिसाडिय अपावभाव अपासंत अपण अपुच्छिय अपुट्ठ अपुणागम अपूइम अपूतिम अप्प = आत्मन् अप्प = अल्प = " " अप्पग = आत्मन् 373 सुकाइ 54, 270, 295 281 322 347 64 495 243 317 pR0 34 Ti0 4 pR0 32 Ti0 10 "" 501 434 410 541 546 pR076 Ti0 12 14, 17, 52, 100, 193, 217, 249, 252, 265, 277, 284, 312, 330, 395, 397, 419, 422, 424, 447, 449, 454, 466, 471, 473तः 475, 477तः 479, 481, Ti0. 23 209 450 286 496, 501, 510, 519, 535, 537, 541, 550, 558, 561, 572, 575, pR0 58 paM0 11 Ti0 1, pR0 72 Ti016 44, 46, 187, 212, 276, 520, 564 अभावार्थे 553 502, 571, pR0 73 Page #467 -------------------------------------------------------------------------- ________________ सहो 374 बीयं परिसिटुं सुत्तंकाइ । सद्दो सुत्तंकाइ अप्पग्घ = अल्पार्घ 377, pR0 10 Ti0 1 अभिक्ख pR0 79 Ti0 14 अप्पणट्ठा 274 अभिक्खणं 92, 566 अप्पत्तिय 225, 435 * अभिगच्छ अप्पभासि 417 - अभिगच्छइ pR0 17 Ti0 13, pR0 64 अप्पभूय Ti0 8, pR0 66 Ti0 10 अप्पमत्त 404, 468 - अभिगच्छई 75, 76, 470, 489 अप्पय = आत्मन् 2, 502, 534, 571 - अभिगच्छति pR0 17 Ti0 13, pR0 64 pR068 टि. 5 Ti0 8, pR066 Ti0 10 अप्परिसाडिय pR0 32 टि. 10 - अभिगच्छेज्जा अप्पवादि pR0 57 Ti0 19 अभिगत पृ. 8 paM0 12-14-16अप्पसन्न 456, 461 18-20-22 अप्पसुय 453 * अभिगम अप्पहि - अभिगम= अभिगम्य 519 अप्पाण= आत्मन् 41 तः 47, 49 तः - अभिगम्म=" pR0 71 टि. 1 53,513 अभिगमकुसल 506 अप्पिच्छ 413 अभिगय pR0 71 Ti01 अप्पिच्छया = अल्पेच्छता * अमिगिण्ह अप्पियकारिणी - अभिगिज्झ 348, 351 अफासुय 411 अभिघाय अबंभरिचय 278 अभिणवधोत pR0 29 टि. 19 अबोहि 74, 75 456, 461 * अभितोस अबोहिय 319 - अभितोसएज्जा अब्भ * अभिधार अब्भपुड - अभिधारए अब्भंग pR5 Ti0 4 * अभिधाव अभितर 71, 72 - अभिधावए pR0 35 टि. 14 अभंग = अभ्यङ्ग * अभिनिवेस अभिओग pR0 64 Ti0 21, pR0 65 Ti04 - अभिनिवेसए 414, 446 * अभिकंख * अभिभव - अभिकंखई 532 - अभिभूय 534 - अभिकखती pR0 73 Ti0 18 अभिभूय 322 - अभिकखयई अभिमुह 461 - अभिकंखे * अभिराम अभिकखमाण - अभिरामयंति अभिकंखि 461, pR0 74 Ti06 अभिवायण 568 अभिकंत pR0 7टि.6 अभिसित्त 462 अभिवंत अभिहड 510 Page #468 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुक्कमो 375 सदो सुत्तंकाइ । सद्दो सुत्तंकाइ अभूइभाव - हं= अहम् 464, 550 अभोज अयल pR0 68 Ti0 19 अमच्छरीय अयस 251, 554 अमज-मंसासि 566 अयंपिर 105, 411, 436 अमम 331, 451 अयंपुर pR0 21 टि. 15, pR0 57 अमरभवण pR0 18 Ti05 Ti05 अमरोवम 552 अयाणंत अमाणिम a-यावइट्ठा=a-यावदर्थम् pR0 33 Ti03 अमादि =अमायिन् pR068 टि. 2 a-यावयर्ट= " " " अमाथि a-यावयट्ठा 215 अमुग 337, pR0 52 Ti0 23 अरै 415, 542 अमुच्छिय 82, 239,536 अरक्खिय अमुय%अमुक 381 अरण्णय pR0 10 Ti0 1 असूढ 527 अरय = अरत 551-52 अमोह =अमोघ 421 अरस 211 अमोहदंसि 330 * अरिह अम्मो 346 - अरिहा अम्ह= अस्मत् * अरुह -अहं 13, 337, 550, 572, - अरुहति pR0 57 टि. 3 pR0 2 टि. 1 अरोग pR0 45 Ti0 12 -णे= अस्माकम् 337 अरोगि 323 -मज्झ 191-92, 358-59,449 -महं अलंकार -मेमाम् 250, 464 अलात pR0 13 Ti03 - मे=मया 32, 33, 34, 507, 571 अलाभ 219, 410 -मेमम 110, 113तः 131, 138, अलाय 51,396 140-41, 143, 145, अलोग 76, 77, pR0 9 Ti012 147, 149, 151, 153, अलोल 155, 157, 159, 161, अलोलुय 501 163, 165, 167, 169, अल्लीण-पलीणगुत्त 171, 173, 175, 177, अल्लीणगुत्त 432 185, 187, 191-92, * अवकंख 207, 228, 230, 233, - अवकंखे pR0 74 टि. 6 244, 250, 256, 260, * अवकम 267, 389, 486, 513, - अवक्कमित्ता 194, 199, 224 542, 557, 572 - अवक्कमे 198 -वयं - अवक्कमेजा अलं 537 428 Page #469 -------------------------------------------------------------------------- ________________ 376 28 बीयं परिसिटुं सद्दो सुत्तंकाइ । सहो सुत्तंकाइ अवक्खित्त pR0 19 Ti0 2, pR0 31 - अवंगुरे pR0 21 टि. 1 टि. 17 अवंदिम अवगत pR0 68 टि. 15, pR0 74 अवाउड टि. 4 अवि 253, 258, 260, 281, अवगम 451 284, 296, 321, 370, अवगय 388, 451, 505, 443, 453, 455-56, अवणय 458, 460, 486, 490, * अवणी 501,521,540,pR049 - अवणेजा टि. 1-16-24, pR0 57 अवण्णवाय Ti0 6, pR0 67 Ti0 10 अवत्तव्व 333, 374 * अवि = अव+i * अवधस=अव+हस - अविस्सई pR0 77 टि. 24-26 - अवधसे pR0 60 Ti0 8 - अवेसई * अवपंगुर - अवेस्सई 557 - अवपंगुरे 100 - अवेस्सती pR0 77 Ti0 25 * अवबुज्झ अविकंपमाण pR0 67 Ti0 2 - अवबुज्झइ pR0 73 Ti03 अवि(चि)किय pR0 52 टि.3 - अवबुज्झई अविणीय 471, 473, 475, 478, -अवबुज्झति pR0 73 Ti03 489 अवर 43 तः 47 अविस्सास 275 * अवरज्झ अविहेडय - अवरज्झइ pR0 39 Ti0 14 अविहेढय pR0 79 Ti0 9 - अवरज्झई 270 अवीसास pR0 40 Ti0 9 - अवरज्झति pR0 39 Ti0 14 अवेय pR0 77 Ti0 11 अवरत्त pR0 80 Ti08 अव्वक्खित्त 84, 203 अवररत्त 571 अव्वहिअ 415 अवराह अस= असत् pR0 19 Ti0 8 * अवलंब * अस - अवलंबिया 222 -मि-अस्मि 42 तः 47 * अवलोय - असि - अवलोयए 105 -संति अवस्सय = आसनावष्टम्भ pR0 50 टि. 10 असई 533 a-वह pR0 45 Ti02 असच्चमोसा 334 * अवहम्म असनमाण 569 -अवहम्मई असण __47, 144, 146, 148, अवंगुत pR0 5 Ti0 12 150, 154, 156, 158, * अवंगुर 160, 162, 164, 166, 286 Page #470 -------------------------------------------------------------------------- ________________ सहो असंबद्ध दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 377 सुत्तंकाइ सहो सुत्तंकाइ 168, 170, 172, 174, - अहिजिउं 32, 33, 34 176, 312-13, 528- * अहिगच्छ [ दृश्यतां 'अधिगच्छ'] 29 - अहिगच्छइ pR0 64 Ti07 असत्थपरिणय अहिगरण असम्भ अहिगारि 401 असंकिलिट्ट * अहिज असंजम 179, 314, 555, - अहिजिता 514 pR0 19 Ti09 अहिजग 437 असंजमकरी 111 अहिट्ठग 317, 325 असंजय 378 अहिट्ठय 449 असंथड 364 अहिट्ठा [दृश्यतां 'अधिट्ठा'] असंदिद्धा 334, 436 - अहिट्ठए 512 412 - अहिट्टते pR0 78 Ti09 असंबुद्ध pR0 57 टि.7 - अहिट्ठिजा पृ. 70 Ti06 असंभव टि. 20 - अहिटेजा 515, 517 असंभंत 83 - अहिटेनासि 559 असंविभागि 490 अहिय = अहित 435, 455 असंसट्ट 132 अहिय = अधिक 569, pR0 46 Ti07 असंसत्त 105, 420 * अहियास [दृश्यतां 'अधियास'] असावज 205, pR0 47 टि. 5 - अहियासए 219, 414, pR0 57 Ti0 असासय 541, 557 15 असाहु 379, 502 - अहियासे 415 असाहुया 251 अहिंसा 1,271 असी पृ 71 टि. 11 अहुणाधोय 188 असिणाण 325 अहुणोवलित्त 103 असुइ 541 अहे .. 296 असुर pR07 टि. 8 अहो! 205, 285 असूइय 211 अहोलोय pR0 10 Ti0 11 असूचित pR0 32 टि. 15 अंकुस 15, 542 अस्सिय 93, 290, 293, 304, 307 अंग 445 अह = अथ 43 तः 47, 190, 209 अंगुलिया अहण= अधन अंछिय pR0 29 Ti0 13 अहम्म 279 अंजण अहरगइ अंजणगत 123 अहवा pR0 45 टि. 20 अंजलि 485 अहागड अंडय * अहि+i अंडसुहुम 403 25 Page #471 -------------------------------------------------------------------------- ________________ 378 वीयं परिसिटुं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ अंत आगमसंपन्न अंतरा 434 आगय 201 अंतलिक्ख 384 आगर अंतिय 433, 463, pR0 63 Ti0 3-5 * आगाह अंधगवहि - आगाहइत्ता 113 अंब- आम्र - आगाहएत्ता पृ. 22 टि. 10 अंबिल 210, pR0 11 Ti0 10 आघाअ 297 आइ 312-13 आजीववत्तिया 22 * आइक्ख आजीववित्तिया pR04 टि. 14 - आइक्खइ आजीविवित्तिया - आइक्खिज pR0 39 Ti0 5 * आणव - आइक्खे -आणवेइ 570 - आइक्खेज 402 -आणवेई pR0 8.Ti07 - आदिक्खेजा pR0 56 Ti0 11 ANA 521 - आयक्खेज आणुपुट्वि 389 आइच्च आणुलोमिय 387 आइण्ण =आकीर्ण 565, 573 आतति pR0 76 टि. 2 आइपणय pR0 80 Ti0 21 आताण=आदान pR0 21 टि. 21 आइद्ध *आताव [दृश्यतां 'आयाव'] आउ=आयुष् 422 आतावेंत pR0 12 Ti0 22 आउ-अप आतिण्ण=आकीर्ण pR0 80 Ti0 21 आउकाइय 34 * आदा, आया आउकाय 292 तः 294 -आइए pR0 36 Ti0 4 आउक्काइत pR0 6 Ti0 3 -आईए आउक्कातिय pR0 8 paM0 1 -आदाय pR0 19 Ti0 4, pR0 32 आउक्काय 294 Ti0 23, pR0 72 टि. 1 आउलग - आयए 244 आउस 32, 507 - आयाए pR0 31 Ti0 12 आउस्सरण 22 - आयाय 201 आउह 449 * आदिक्ख =आचश् [दृश्यतां 'आइक्ख'] आकुट्ठ pR0 73 टि. 20 आपगा pR0 51 Ti09 आकुलग pR0 18 Ti0 2 * आपील [दृश्यतां 'आवील] आपीलंत pR0 12 Ti0 19 आगम 342 आभिओग 473, 478 * आगम * आभोय - आगम्म - आभोइत्ता pR0 31 Ti0 13 आगमण - आभोएत्ताण 202 14 आगै Page #472 -------------------------------------------------------------------------- ________________ सदो आम आमग आमय आमिगा आमिया * आमुस - आमुसावेजा - आमुसेजा आमुसंत आय = आय आयै * आयक्ख [दृश्यतां 'आइक्ख' ] आयय = = मोक्ष सुकाइ 183, 236 183, 232, 234-35, 237, 398, pR0 35 Ti09 दसवेयालियसुत्तं तग्गयाणं सहाणमणुकमो सो आयारप्रणिधान आयाभावदो आयारमंत आयारसमाधि pR0 70 Ti016-17-18-20 आयारसमाहि 509, 517 - 18, pR0 70 Ti0 18-21 आयरियपाय आयंक * आया = आ + दा [दृश्यतां 'आदा '] आयाण आयार आयारकहा आयारगोयर आयार [ते] आयारणिहि आयारपण्णत्तधर भयारण ,,, = 1 अत्यन्त, 2 आगामिकाल आय आय आययण * आयर आयरंति आयरिय 23, 24 pR0 35 Ti0 1 233 50 50 50, pR0 6 Ti0 1 559 543 518 518 247 512 278 278, 284, 326 253, 258, 421, 448, 455, 462, 465, 467, 468, 480, 484, 492 456, 461 542 108 313, 323, 493, 510, 517, 563 pR0 46 Ti0 7 265, 267 259 389 437 pR0 61 paM0 18 * आयाव, आताव आयावयंति - आयावयाही आयावावेज्जा आयावेजा - आतावयाही * आतावेज्जा - आयावयंत आयात आयुकाइय आयुधि आरक्खित आरक्खिय * आरभ - आरभे -- आरहंत आरहंतिय * आराध - * आराह - आराधयति आराधयती आराधयित्ताण आराहर आराहइत्ताण - आराहयई - आराहेई आराहय 1 * आरुह * आरुहे आरुहंतिय आरोग्ग 379 सुकाइ pR0 61 Ti0 19 344 454 28 10 pR0 12 Ti0 19 50 pR0 2 Ti0 17 pR0 12 Ti0 18 pR0 12 Ti0 22 50 pR0 6 Ti0 4 pR0 61 Ti0 14 pR0 20 Ti0 18 98 297 517 pR0 70 Ti0 19 pR0 69 Ti0 8 pR0 67 Ti0 2 pR0 63 Ti0 25 511 468 492 252 तः 254, 257-58 388, 467 180 pR0 70 Ti0 19 pR0 58 paM0 11 Page #473 -------------------------------------------------------------------------- ________________ बीयं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ * आलव - आसइत्तु - Alave 347,350, 352, 354, 366, - आसयित्तु पृ. 44 टि. 15 371, 373,379-80,384 - आसे 61, 62 - आलवेज 348, 351 आसण 241, 360, 393, 405, 439, - आलवेजा pR0 53 Ti0 2 485, 496, 567, pR0 66 Ti06 आलवंत pR0 66 Ti06 आसण्ण pR0 4 Ti0 12 * आलिह आसम pR0 79 टि. 3 - आलिहावेजा आसमाण - आलिहेजा आसय% आस्यक-मुख 198 आलिहंत आसव 27, 63, 525, 562 आलोइय = आलोकित 492 आसंदी . 21, 316, 317-18 ,, =आलोचित 204 आसा 497 आलोग pR0 32 Ti09 * आसाय = A+ शातय आलोय = आलोक - आसायए * आलोय - आसाययई 493 - आलोए 203 * आसाथ = A+स्वादय् - आलोएज pR0 31 Ti0 18 - आसाइत्ताण 190 आवगा - आसाएत्ताण पृ. 30 Ti0 7 * आवज -आसायत्ताण - आवजइ 319, pR0 14 Ti0 19 आसायण 453, 456, 461 - आवजेजा आसायणट्ठा 191 आवण 184 आसायणया 457, 459 आवसंत pR0 6 Ti01 आसालय 316 * आवा आसि - आवेढ 12 आसिणाण pR0 21 Ti0 19 आविद्ध pR0 3 Ti0 4 आसीविस 456 तः 458 * आविय आसु 435 - आवियई आसुरत्त 413 * आवील, आपील आसुरुत्त पृ. 57 टि. 11 - आवीलावेजा * आहबू - आवीलेज्जा - आहु -आपीलावेजा pR0 12 टि. 18 आहड 152, 311-12, 411, 565 - आपीलेजा "टि. 17 आहम्मिय आवीलंत आहर pR0 79 Ti0 12 आवीलेंत pR0 12 Ti0 20 .आहर * आस-आस - आहरे 109, 113, 139, 246 -आस 378, 401 / आहरंती 110 Page #474 -------------------------------------------------------------------------- ________________ सद्दो 441 - अयं -इमा -इमाई दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुक्कमो 385 __ सुत्तंकाइ सद्दो सुत्तंकाइ आहाती pR0 22 Ti03 इत्थंथ 520 आहार 288, 309 इत्थिया 242, 347 * आहार इत्थिसंसग्गी 444 - आहारए 523 इत्थी 7, 321, 352, 439, 445, - आहारयई pR0 72 टि. 10 503, 521 आहारमैय 416 इत्थीगोत्त 340 आहिय इत्थीविग्गह आहियरिंग 462 इद्धि%ऋद्धि pR0 74 Ti07 आहुइ 462 इ 365, pR051 टि.3, pR052 Ti011 352, 530 283,311, 390 - इणं 388, 491, 557 pR0 41 Ti0 7 - इमस्स ___ 556 इच्चेइय = इत्येतत् - इमं 144, 146, 148, 150, 204, इच्चेत%, pR0 7 Ti0 14, 207, 260, 271, 376, 449 pR0 11 Ti0 15 इच्चेय = ,, 82, pR0 11 Ti0 15 402, 542 इच्चेव = इत्येवम् 9, 559, 572 इमे 40, 247, 286, 324, 362, इच्चेसि = इत्येतेषाम् 364, 379,453, 509 * इच्छ - इमेण 83, 557 - इच्छए pR0 45 Ti0 13 - इमेणं -इच्छसि इय=इति pR0 38 Ti0 11, pR0 44 Ti0 2 - इच्छंति 11, 273, 280, 295, इरियावहिया 201 pR0 43 टि. 13 इव 454, 492, 553, 573 - इच्छे इसि-ऋषि 29, 309,564 -इच्छेज्जा 132, 134, 200, 208-9, इह 31, 506-7, 542, 554 310, pR0 22 Ti0 1 इहलोग __ 431, 481 इच्छंत 424 इहलोगट्ठया 515, 517 इच्छा 240 इंगाल 51, 89, 396 इटाल 178, pR0 19 Ti09 इंगिय 474, 477, 479, 537 465, 544 इढिगारव इंदिय 95, 108, 179, 404, pR0 44 Ti0 2 423, 558, 575 pR0 75 Ti0 7 उ 55 तः 60, 101, 213, 221, इत्तिरिय 223-24, 338, 424, 497, 30, pR0 35 Ti0 5 551, 558, pR0 2 टि. 9, इत्थत्त pR0 71 Ti06 pR0 5 Ti0 7, pR0 54 Ti0 5 " , / उइय = उचित 363 12 इढि इति इत्तरिय 542 इत्थ इत्थत्थ Page #475 -------------------------------------------------------------------------- ________________ 282 सहो उण्ह 198 बीयं परिसिटुं सुत्तंकाइ । सद्दो सुत्तंकाइ * उईर उजुय 220 - उईरंति 301 उज्झिय 187 ऊ 331 * उट्ठ उक्कट्ठ 1, 73, 74, pR0 22 Ti0 15, - उट्ठए पृ. 24 टि. 2 उट्ठिया * उकड्ढ pR0 46 टि. 5 -उकड्ढिया pR0 26 Ti0 16 उड्ढ उकस pR0 52 टि. 1 उड्ढलोय pR0 31 टि. 8 उक्कस्स 374 उण्ण(उंड)य उका 382, 415 उविट्ठ pR0 1 टि. 1, pR0 24 Ti0 2 उत्त-उक्त पृ. 33 टि. 4 उक्कुटुगत 131 उत्तम 348,552, pR03 टि. 9 * उक्खिव उत्तमा - उक्खिवित्तु उत्तर 216, 296 उग्गम 153 उत्तार उच्चार 406 उत्तिम 16, 403, pR0 77 Ti07 उच्चारभूमि 405, 439 उत्तिंग 156, 399 उच्चावय 96, 188, 220, 238 उदउल्ल pR0 12 Ti0 12-13 उच्छहता- उत्साहवता pR0 67 टि. 15 उदओल्ल 50, 115, 287, 395 उच्छहया , 497 उदग 50, 112, 156, 188, उच्छुक्खंड 394, 396, 522 उच्छुखंड 23, 186 उदगदोणि 358 उच्छुगंड pR0 34 Ti0 17 उदर 54, pR0 57 Ti0 21 उच्छोलणा * उदाहर उजुदंसि - उदाहरिस्सामि उजाण 264, 357, 361 उद्देस pR0 38 Ti0 11, pR054 Ti05, * उज्जाल pR063 paM0 19, pR066 paM0 12, - उज्जालावेजा pR068 paM0 14, pR0 71506 - उजालिया 164 उद्देसय pR0 32 paM0 15, pR0 38 paM0 10, - उज्जालेजा pR0 63 Ti026, pR066 Ti020, उजालंत pR068 Ti0 21, pR071 Ti0 11 उजालिंत pR0 13 Ti0 7 उद्देसिय 18, 152, 311-12,411,524 उजालेंत , Ti06 उद्धिय उजुदंसि 27 उन्नय उजुपन्न pR0 31 Ti0 16 * उप्पज उजुप्पन्न 203 - उप्पजई 260 उजुमै 81 / - उप्पजए pR0 79 टि. 2 231 51 Page #476 -------------------------------------------------------------------------- ________________ 354 सदो - उपजती उप्पन्न उप्पल * उप्पलाव - उप्पलावए * उप्पिलाव - उप्पिलावए उप्पिलोदगा * उप्पीलाव - उप्पीलावए उप्पीलोदगा उप्फुल्ल उब्भिय * उभिद - उभिदिलं -उभिदिया उभिदय उब्मेइम उभय उम्मिस्स उम्मीस उयर 552 दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ पृ. 79 टि. 2 - उवचिट्ठएज्जा 212, 216, 542 उवचिय 227, 229, 231 उवज्झाय 480 उवट्ठाइ 542 pR0 45 Ti0 18 उवट्ठावण pR08paM012-14-16.18-20-22 उवट्ठावणाजोग्ग pR0 7 paM0 16, pR0 8 324 paM0 2-4-6-8-10 370 उवहित पृ. 9 टि. 1, pR063 Ti020 उवट्ठिय 42 तः 47, 473, 478 pR0 45 टि. 17 उवणीय pR0 51 Ti0 14 उवत्थित pR0 65 टि. 4 105 उवधारित पृ. 47 टि. 19 40 उवधि पृ. 65 टि. 18 उवन्नत्थ - 136 143 उवभोग pR0 25 टि. 7 उवम pR0 7 Ti0 3 उवमा 457, 459 280 उवयार= उपचार 488 65, 225 उवरय पृ. 26 Ti0 9-10 उवलित्त 103 154 उववज्झ 473-74 417 उववन्न 260 pR0 14 टि. 18-19 उववाइय=त्रसजीवविशेष 40 * उववाय - उववायए 421 उववेय उवसम * उवसंकम - उवसंकमेज 462 उवसंकमंत 223 54 उवसंत 327, 331, 530 342, 385 * उवसंपज pR0 53 Ti06 - उवसंपजित्ता उवसंपया pR0 40 Ti0 4 उवस्सय pR0 53 Ti06 * उवहम्म -उवहम्मद पृ. 48 टि. 11 0 104 493 226 उल्ल उल्लविय * उल्लंघ - उलंघिया उवइट्ठ उवक्केस उवगय उवगरणजाय उवघाइणी उवघातिणी * उवधाय - उवधायए उवघायणी * उवचिट्ठ 48 542 Page #477 -------------------------------------------------------------------------- ________________ 284 सद्दो - उवहम्मई - उवहम्मए * उवहस उवहसे उवहि उवंत उवागत उवाय * उवि उव+i उवेइ उवेंति 1 उविंत उवेंत - उव्वट्टण उव्वहणट्ठा * उव्वत्त [दृश्यतां 'ओवत्त '] - उव्वत्तिया उव्विग्ग उसिण उसोद उसुणोद - उस्सड उस्सडा उस्सढा उस्सन्न * उस्सव उस्सवित्ताणं उसवेत्ताण उस्सिया * उस्सिच - * उस्सक [दृश्यतां 'ओसक्क '] उस्सक्किया उस्सि चिया u~cha * उंज बीयं परिसि सुकाइ 4, 344 pR0 48 Ti0 11 437 204, 486, 536, 564 pR0 78 Ti06 pR0 64 Ti0 21 409, 472, 488, 559 उंजावेजा उजेज्जा 541, 575 331 pR0 78 Ti06 pR0 26 Ti0 16 558 21 326 252 325 394 pR0 55 Ti09 160 pR0 35 Ti0 13 pR0 51 Ti0 2 " "" 565 180 pR0 28 Ti0 2 pR0 51 Ti0 2 170 411, 495, 536-37, 564 51 51, 396 सो उजंत उर्जेत उंडग उड्डय उदुय ऊ ऊरु ऊसगत ऊसढ ऊसढा * ऊसव ऊसवित्ताण * ए - एहि -- सुकाइ 51 pR0 13 Ti0 6 54 200 pR0 14 Ti0 18-19 452 54, 433 119 378 एक pR0 24 Ti0 6, pR0 80 Ti0 3 एकंत pR0 14 Ti0 19, pR0 31Ti0 4 एक एकओ एग एगइअ एगओ एगग्गचित्त एगतिय गतो एम = एवम् एय, एत - एए एएण 238 366 pR0 28 Ti0 4 569 pR0 32 Ti0 8 134, 454, pR0 80 Ti0 3 244, 246, 250 49 तः 54, 209 513-14 pR0 36 Ti0 2.9 pR0 11 Ti0 18 एगभत्त 285 एगया 178 एगंत 54, 93, 194, 198-99, 224 एजंती pR0 64 Ti018 एजंती एतग्गुण एतद एत्थ 512, 514, 516, 518, 543, pR0 5 Ti0 20, pR0 54 di0 5 3 472 pR0 52 Ti0 20 pR0 44 Ti0 14 3, 68, 318, 427 344 Page #478 -------------------------------------------------------------------------- ________________ ओग्गह ओघ - एसो एयंती दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 385 सुत्तंकाइ सहो सुत्तंकाइ पृ. 4 Ti02, pR0 5 Ti0 5 एसणारय pR0 17 Ti0 14-16 एसणिय 133, 135, 286 - एयं 17, 26,93,210, 244, 279, एहंत 473 तः 475, 477 तः 479 288, 291, 294, 298-99, ओगास 101 302,305, 308, 329, 335, * ओगाह 339 तः 341, 375, 489 - ओगाहइत्ता pR0 22 Ti09 - एस 281, 297, 352 100, 276, 393 - एसा 457, 459, pR0 46 Ti0 7, pR066 टि. 16-17 pR054 Ti05,pR071Ti011 * ओणय 40, पृ. 44 Ti0 12 -ओणय pR0 70टि. 14 - f%= एतद् 337, 352, 354 * ओतार दृश्यतां 'ओयार'] " = एनम् 351, 354, 356 -ओतारिया pR0 26 टि. 16 . , =एनाम् 348 ओध पृ. 66 टि. 16 एयमढें = एतदर्थम् 315, 318 ओधातिय pR0 76 Ti0 5 पृ. 64 टि. 18 ओधारिणी pR0 67 Ti0 24 एयारिस 182 ओमजण 542 एरिस 268,374,574, pR0 34 Ti0 11 * ओयार [दृश्यतां 'ओतार] एलग 104 -ओयारिया 176 एलमूयगा 103, 211 एलमूयता pR0 38 टि.4 / ओवघाइय एव%एवम् 455, 462, 465 * ओवत्त [दृश्यता 'उन्वत्त'] एव% एव 88, 107, 220, 310, 374 - ओवत्तिया 376, 448, 492, 554, ओववज्झ pR0 64 टि. 19 ओववाइयत्रसजीवविशेष पृ. 7 टि. 4 एवमाई =एवमादि-इत्यादि 338 ओववाययएवं 10, 16, 32, 243, 254, 257, ओवाय 339 तः 341, 347, 350, 355, ओवायवं=अवपातवान् 494 357, 360-61, 370, 375, ओवास pR0 21 टि.3 378, 391, 404, 441, 466, ओस 470, 487, 496, 507, 558, * ओसक [दृश्यतां 'उस्सक'] pR0 20 Ti05, pR0 79 Ti05 - ओसकिया एवंगुण ओसन्न 549, pR0 79 टि. 11 * एस ओसहि 395 -एसेज्जा 239 ओह 421 338 ओहाणुप्पेहि एसण ओहारिणी 385, 500 एसणसोहि 263 / ओहाविय 544 25 ओल एसकाल Page #479 -------------------------------------------------------------------------- ________________ 386 बीयं परिसिटुं 10 कह सुत्तंकाइ । सद्दो सुत्तकाइ कई = कति पृ. 2 टि. 1 * कम कैक्वचित् - कमाहि pR0 2 Ti0 19 कक 326 - कमाही कक्कस 414 कमजोग कज कमिय 49, 178, 197, 471, 31, 55 तः 63, 78, 79, 524, pR0 19 Ti0 9 252, 328, 491, 542, कड =कृत 74, 75, 153, 204, 388, pR0 70 Ti09 450, 506, 542, 571 कम्मघण 451 कडुय 55 तः 60, 210, pR0 11 Ti0 10 कम्मरय 74, 75 कण्ण = कर्ण 408, 443 कम्महेउय कण्णसर 497 कम्मुणा= कर्मणा 82, 400, 421, कण्णसोक्ख 414 pR061 टि. 17 कण्णंगय 499 कय= क्रय 377, 536, pR0 52 Ti0 10 कतम pR0 56 Ti0 9 कय%कृत पृ. 26 Ti05 कति कति pR0 2 टि. 1 कयर=कतर 402, 508 कत्तिया पृ. 35 टि. 8 कयरा कत्थइ pR0 33 टि. 17 कया 382, pR0 2 Ti0 1 कत्थई 221 * कर * कध [दृश्यतां 'कह'] - कटु 419, 555 कधं pR0 39 Ti0 2, pR0 41 Ti0 13 - करिस्सई कधा pR0 73 Ti0 6 - करिस्सति pR0 16 टि. 10 कन्ना 504 - करिस्सामि कप्प= कल्प-शास्त्रोक्तविधि 565 - करे 407 * कप्प - करेत्ता 30, 206 - कप्पइ 110, 113 तः 131, 138, - करेमि 41 तः 47, 49 तः 53 140-41, 143, 145, 147, - करेहि 149, 151, 155, 157, 159, -कति 16, 330, 453 161, 163, 165, 167, '- कारवेमि 41 तः 47, 49 तः 53 169, 171, 173, 175, -काहिति pR0 16 टि. 10 177, 185, 187, 192, - काहिसि 14 228, 230, 233 - काही - कप्पई 315, 319, 322 - काहीइ pR0 16 Ti0 10 कप्पाऽकप्प - किच्चा ___ 260, 499 कप्पित pR0 43 Ti0 13 - कुजा 6, 207, 421, 440, 454, कप्पिय 109, 310 456, 485, 567-68, 572 547 करग 141 Page #480 -------------------------------------------------------------------------- ________________ 387 काम 542 दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ सहो सुत्तंकाइ करणजोय 289, 292, 303, 306, 392 कंसपाय 313 करणीय pR0 51 Ti0 6 काइय = कायिक करंत pR0 5.Ti0 17, pR0 7 Ti0 22, काईय%D, pR06 Ti05 pR09Ti0 17, pR0 10 Ti06-16, काउस्सग्ग 566 pR0 12 Ti0 7 काकपेज्ज pR051 Ti0 12 करेंत 41तः 47, 49तः 53, काण pR0 31 Ti0 25 6, 10, 267, 281, 569, कलह 94, 564 pR0 46 paM0 8 कलिंच 49 कामभोग कलुण कामय कामक-अभिलषन् 248, 484 कलुस 74, 75 कामराग कल्लाण 65, 256 कामि 12 कल्लाणभाइ pR0 63 टि. 8 काय काय 41 तः 47, 49 तः 53, कल्लाणभागि 464 391, 395, 397, 414, कवाड 100. 222 432,463,486,525, कवि? 527,534, 559, 573 कसाय =कषाय-क्रोधादि 427, 526 कायछक्क pR0 39 Ti0 17 कसाय= कषाय-रसविशेष 210, pR0 11 कायतिज =कायतीर्य टि. 10 कायव्व 269, 389 कसिण=कृत्स्न 427, 451 कायसा= कायेन 289, 292, 303, कस्सइ 306, pR0 7 Ti0 21, कस्सई pR0 56 टि. 2 पृ. 9 Ti0 7-16, कह= कथम् pR0 10 टि. 5-15 * कह, कध pR0 11 टि. 4-11, - कहए 540 pR0 12 Ti0 6-24, - कहे pR0 60 Ti0 13 pR0 13 Ti0 9-21, - कहे pR0 14 टि. 14 -कहेजा कारण 12, 216, 481, 483, 543 6, 61, 265, 286-87 देग्कारि=कारिन् कहा 221, 429, 440, 530 कारिय= कार्य 327 कहिंचि 567 काल 83, 217 तः 219, 338 तः 186, 197, 497-98 341,488,542,571, pR0 कंडूय pR0 30 Ti0 19 9 Ti0 3-12, pR0 10 टि. कंत 1-11-21, pR0 11 टि. कंद 23, 183 10, pR0 58 paM0 22 कंबल 54, 282, 301, 405 कालमासिणी 313 / कालालोण 398 कहं कंटय कस Page #481 -------------------------------------------------------------------------- ________________ 388 सो कासव कासव नालिया किच्च = कृत्य किच किज्ज = कृत्य - आचार्य * कित्त - कित्तैस्सं * कित्तयिस्सं कित्ति कित्तिज्जंत किब्बिस किमिच्छय * किलाम - किलामेइ - किला मेसि किलिंच किलेसवत्ति किलेस वित्ति किवण किविण किं = अव्ययम् किं - कस्स - किं - केण 1 किंचि कीड कीय कीचक कीय = क्रीत कीयगड कीरमाण कील कु-कुटुंब कुपो कुक्कुसगत कुट्ठय= कोष्टक बीयं परिसि सुकाइ 32, 33, 34 234 367571 433, 487 pR0 52 Ti09 256 pR0 37 Ti0 14 470, 515, 517 pR0 37 Ti0 14 259-60 19 2 217 pR0 11 Ti0 21 556 pR0 77 Ti0 21 pR0 33 Ti0 22-23 223 64, 327, 336, 456, 484 153 260, 571-72 153 297, 360 40, 54 452 311-12, 417 18, 152 371 180 pR0 76 paM0 14 441 130 pR0 21 Ti0 7 सहो कुतत्ती * कुप्प - कुप्पई - कुप्पे - - कुप्पेज - कुप्पेजा - कुमारिया कुलल कुविय * कुव्व 139 कुमुद pR0 34 Ti0 15 कुमुय 227, 229, 231, pR0 34 Ti0 15 कुम्म 428 कुम्मास कुल - कुव्वै - कुव्वई - कुव्वति - कुव्वंति - कुव्वेजा कुसग्ग कुसल कुसील कुसील लिंग कुसीलवड्ढण कुंडकोस कुंडो कुंथु केइ केई केउ केज केणै 211 11, 13, 96, 99, 106, 238, 567 सुकाइ pR0 76 paM0 14 472 240, 243, 530 435, 538 241 I केणय = केनचित् केति 255, 519, pR0 2 Ti0 11 8, 248, 259 pR0 2 Ti0 11 pR0 40 Ti0 18 412 542 506 538, 553 540 321 pR0 44 Ti05 441 458, 460 313 40, 54 30, 208 pR0 5 Ti0 21 11 376 409 142 pR0 57 Ti0 4 pR0 32 Ti0 6-7 Page #482 -------------------------------------------------------------------------- ________________ केवल कोइ कोई दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 389 सद्दो सुत्तंकाइ सहो सुत्तंकाइ 465 - खवेत्ता 31, पृ. 17 Ti0 21 केवलि 76, 77, 560 - खवेत्तु pR0 5 Ti0 22 केसिंचि - खति 330 4, 250, pR0 32 Ti0 6-7 खंति 81, pR0 18 paM06 खंध 469 कोट्ठग __ 102, 195, pR0 21 Ti0 6 खंधबीय कोट्रय खंभ 358 कोध pR0 62 टि. 1 * खाअ, खात, खाय कोमुइ - खाएजा 434 कोल 53, 234 - खातति pR0 62 टि. 14 कोलचुण्ण 184 - खायई * कोव खाइम 47, 144, 146, 148, 150, -कोवएज्जा 154, 156, 158, 160, 162, कोविय 164, 166, 168, 170, 172, कोह 43, 274, 385, 424 तः 427, 174, 176, 240, 528-29 452, 503, pR0 9 टि. 12 खाणु कोंडकोस pR0 44 Ti05 * खात क्खलीण [दृश्यतां 'खाअ'] खादिम pR0 11 टि. 10 खज * खाय खज्जा [दृश्यता 'खाअ'] खण 206 खित्त= क्षिप्त pR0 80 टि. 22 *खण खिप्पं 419,573, pR0 1855 -खणावए 522 * खिंस -खणे 522 खत्तिय - खिंसए 417 -खिंसएज्जा * खम - खमेह __10, 441, 455 486 खलित pR0 8.टि. 16 खुदेग्= क्षुध् 476 खुड्डग खलिय __572 269 खलु 32, 33, 34, 40, 332, 507 खुड्डियायारकहा pR0 5 paM0 15 खुहा 415 तः 509, 511, 513, 515, 517, 542, 575 खेत्त pR0 9 Ti0 3-12, pR0 10 टि. * खव 1-11-21, pR0 11 टि. 10, खवित्ता . pR0 5 Ti0 22 pR0 58 paM0 12 -खवित्ताणं - खवि 491 | खेल 2 खेम Page #483 -------------------------------------------------------------------------- ________________ 390 गरुय बीयं परिसिढें सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ गइ 40, 68, 69, 485, 491, 506, | - गरिहामि पृ. 7 Ti0 23, pR0 9 टि. 541-4वे, 554-55 18, pR0 10 Ti0 7-17, * गच्छ पृ. 11 टि. 5-12, pR0 12 - गच्छइ 78, 79, 431 टि. 8-25, pR0 13 टि. -गच्छई 245 10-22, pR0 14 टि. 15 - गच्छंति 213, pR0 18 paM0 5 pR0 36 टि. 9 - गच्छामो गल 548 - गच्छावेज्जा * गवेस -गच्छे 521, 555 - गवेसए 83, 216 - गच्छेजा 53, 86, 88, 96, 106, गवेसि 444 179, 413, pR0 19 Ti0 9 * गह गच्छंत - गहेऊण 198 गण - गहेऊणं pR0 31 टि.3 गणहर pR0 81 टि. 4 गहण-गहन 399 गणि 264, 466, 550 गहवै गत%= गत 118 तः 131 गहिय 203 गत-गज pR0 64 Ti0 20 गंडिया गति पृ. 5 टि. 15, pR066 Ti0 18, गंथग्ग pR0 38 टि. 11, pR0 46 टि. 7, pR068 टि. 19, pR074 Ti022 . pR0 54 Ti0 5, pR0 71 Ti0 11 गत्तिया गंथमाण pR0 61 Ti0 18 गभिणा pR0 51 Ti0 4 7, 18 गब्भिया गंधण 13 * गम गंभीर -गंतुं 357, 361 गंभीरविजय 318 गमणाऽऽगमण 202 गाढ 373 गय = गत 6, 84, 106, 195, 222, गाढप्पधार pR0 51 टि. 25 471, 491, 499, 506 गाम 44, 84, 567, pR0 10टि. 1 गय = गज 94, 473-74, 542 गामकंटय गय= गति pR0 66 टि. 18, pR0 75 गामिणी 435 टि. 14 गाय 21, 326 * गरह गायब्भंग pR05 टि. 4 - गरहसि 218 गायाभंग - गरहति 253 गारव 490 -गरहामि 41 तः 47, 49 तः 53 गावी गरहिय 275 गाहावति । पृ. 20 टि. 17 * गरिह * गिव्ह [दृश्यतां 'गेण्ह'] - गरिहसि pR0 33 टि. 9 / -गिण्हावेज्जा pR0 10 Ti0 2 गंध 366 25 Page #484 -------------------------------------------------------------------------- ________________ सद्दो गिम्ह दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 391 सुत्तंकाइ । सद्दो सुत्तंकाइ -गिव्हिज्जा pR0 10 Ti0 3 गुरुहीलणा 458, 460 -गिण्हेज्जा pR0 24 टि. 7 गुग्विणी 136-37 गिद्ध = गृद्ध 411, 537 * गूह - गूहे 420 गिम्हा पृ. 5 Ti0 11 * गेण्ह गिरा 334, 336. 383, 385-86 - गेह ,,= गिरा (tR0 e0 va0) 463 -गेण्हति 277 गिरि 460,558 -गेण्हावए * गिल -गेहावेज्जा 44 - गिलित्ता -गेण्हावेमि pR0 10 टि. 3 गिह -- गेण्हाहि 502 गिहत्थ 253, 258 - गेण्हेज्जा 44, 109 गिहवास 542 -गेण्हे मि pR0 10 टि. 2 गिहतरनिसेजा गेण्हमाण 277 गिहि 22, 281, 438, 481,503, गेण्हंत 44 542, 568 गेरुयगत . 125 गिहिभायण 315, pR0 39 Ti0 17 गेहि pR0 60 Ti0 9 गिहिमत्त 19 गाओ= गावः गिहिवास pR0 75 टि. 20 गोच्छग 54 गिहिसंथव 440 गोण-गौ 478 गोत pR0 77 Ti0 15 गुज्झाणुचरिय गोत्त 348, 351, pR0 77 Ti0 15 गुण 81,254,269,330,380, 387, गोमय 448, 454, 468, 502, 505, गोमिणी 516, 532, 563, 569 गोमिय 350 गुणप्पेधि pR0 37 Ti0 16 गोयर 96, 224, 265, 267 गुणप्पेहि 257 गोयरग्गगय 84, 106, 195, 222 गुणवं गुणवान् 263 गोयरग्गपविट्ठ 101, 221, 319 गुणाहिय गोरहग गुत्त = गुप्त 27, 428, 432, 505, 559 345, 350 गुत्ति गोला 347 गुरु 201, 203, 432-33, 452-53, * घट्ट 457, 459, 464, 483, 491, -घटावेज्ज 49, 51 -घट्टिऊण pR0 22 Ti0 7 गुरुप्पसाय - 461 - घटेज्जा 49, 51, 396 गुरुभूओवघाइणी 342 245 घट्टिय 112, pR0 22 टि. 5 गुज्झग 89 गोल घट्टत गुरुय Page #485 -------------------------------------------------------------------------- ________________ 392 सो घट्टेत घण घत घय घर घसा घसी * घाय - * घायए घो घोरविस च चौ 272 273, 278, 325, 328, 482 553 बीयं परिसि सुकाइ pR0 13, Ti0 4-6 451 pR0 32 Ti0 14 210 240 324 pR0 45 Ti0 14 4, 13, 20, 21, 69, 70, 75, 76, 77, 89, 98, 143, 152, 158, 160, 162, 164, 166, 168, 170, 172, 174, 176, 178, 180, 183, 186, 189, 192-93, 217-18, 221, 227, 229, 236-37, 245, 251, 254, 262, 269, 285, 299, 310, 329, 334-35, 374, 381, 386, 403, 405, 412, 424, 426, 429-30, 432, 449, 469-70, 482, 485, 495, 500, 503, 512, 520, 532, 535, 537, 542, 551, 554-55, 570-71, pR0 18 paM0 6, pR0 58 paM0 11 309, 332, 424, 427, 507 तः 509, 519, 526, pR0 71 Ti011 चउक्कसाथ चउक्कसायावगय चउत्थ 505 288 45, 310, 511, 513, 515, 517, pR0 18 paM0 9, pR0 71 paM0 6 40 चरिंदिय चव्विह 511, 513, 515, 517, pR0 10 Ti0 11-21 चक्खुगोयर 224 सहो सुकाइ चक्खुफास pR0 33 Ti022, pR0 34 Ti0 3 चक्खुस 290, 293, 304, 307 चतु pR0 71 Ti01 चतुव्विह pR0 9 Ti0 3-12, pR0 10 Ti0 1 चत्त 533 * न्चय - - 1 - 1 - - - 1 - * चर चर 13 चरई 495 चरसि 217 चरसी pR0 33 Ti07 * चरे 61, 62, 84, 85, 95, 219, 238, 286-87, 411,505, 537 90,91, 565, 570, pR0 चरेज 80 Ti0 4 pR0 20 di0 12 55 92, 97 568 563-64 pR0 19 Ti09 चइज्ज चैत्ताणं चए चएइ चएज चय चयै - च चयति चयाइ चरमाण चरंत चरित चरिया चल * चल - चरेजा * चलैत्ता - चलएत्ता चलाचल चंगबेर pR0 78 Ti0 2 261 503, 537, 541 520 558 10 71, 72, pR0 71 Ti08, pR0 76 Ti0 1 8, 543 pR0 2 Ti0 12 pR0 71 Ti0 8 113 pR0 22 Ti0 10 178 359 Page #486 -------------------------------------------------------------------------- ________________ सहो चाई चोइय चोर दसवेयालियसुत्तंतग्गयाणं सहाणमणुकमो 393 सुत्तंकाइ । सद्दो सुत्तकाइ चंचल 542 चुल्लपिउ चंड 471, 490 चुल्लपितु pR0 49 Ti0 1 चंदिमा 331, 451 चूला pR0 78 paM0 6, pR0 81 paM0 4 7, 8 चूलिया 560, पृ. 81 Ti0 4 चाउल 235 चे= चेत् चाउलोदग 188 चेत= चेतस् pR0 19 Ti0 2, pR0 46 चागि पृ. 2 टि. 7 टि. 1 चारुल्लविय 445 चेय = चेतस् 329 चिक्कण चेयसा=चेतसा 84, 203, 555 *चिट्ठ चिट्ठ 378, 401 चेलकण्ण -चिट्ठ चेव 179, 202, 452, 542 -चिट्ठावेजा 472, 487 -चिट्ठिजा pR0 21 Ti0 23 चोदित pR0 64 Ti0 16 -चिट्ठित्ताण 221 -चिढे 61, 62, 224, 407, 452, 27, 41, 387, 525, pR0 33 Ti0 22 pR0 9 टि.3 -चिट्टेज 224 छक्क pR0 39 Ti0 17 - चिढेजा 53, 108, 222, 399, 433 chajjIvaNiya'jjhayaNa pR0 18 paM0 19 चिट्ठमाण 56, 109 छज्जीवणिया 32, 33, 34, 82 40, 47, 48, pR0 46 paM08 चिटुंत pR0 14 Ti0 10 * छड्ड 513-14, 542 198, 214 चित्तभित्ति छड्डण 314 चित्तमत्त pR0 6 Ti0 7 * छण्ण चित्तमंत 35 तः 39, 44, 46, 276 -छण्णंति चित्तसमाहिय 521 छत्त चियत्त छमा चिरकाल 542 छवी 365 छंद =अभिप्राय 134, 476, 492, चिराधोय pR0 67 Ti0 2 * चिंत * छंद - चिंतए -छंदिय 529 -चिंते 207 छंदोवयार 488 184 छाय=छाक (? छात) ......... 475 चुय 554 छारिय चुया 545 | छिन्न 53, 183, 373 चिटंत चित्त - 20 चिरं 20 चुण्ण Page #487 -------------------------------------------------------------------------- ________________ 394 सो छिन्नपट्ठ छिवाडी * छिंद -छिंदावए - छंदाहि - छिंदित्तु - छिंदे - छिंदेजा छूट छेय = निपुण छेवाडी ज = यत् - जस्स - जाए - जे = ये - जे = यान् - जे = यानि - जेण 1, 319, 322, 463, 489, 558, 574 - जं = यत् 65, 133, 135, 141, 144, 146, 148, 150, 189, 203-4, 268, 282, 341, 450, 484, 560 - जा 14, 22, 285, 333, 338, 385 - जाई 270, 286, 314, 401-2 448 - जेणं - जेसिं बीयं परिसि सुकाइ 53 pR0 35 Ti0 1 जै = = यदि 523 10 3, 7, 40, 269, 311, 453-54, 464, 480, 491, 494, 504, 510 - जेन्यः 8, 243, 259, 281, 455, 471, 484, 490, 521 तः 540 70, 71, 324 181 258, 435, 470, 482 328, 431 40, pR0 18 paM0 6 - जो 6, 12, 66, 67, 323, 457, 459, 472, 492, 496-97, 499, 502, 571, pR0 7पं 15, pR08 paM0 1-3-5 -7-9-11-13-15-17-19-21 541 523 398 547 64, 65 233 14, 207-8, 211, 215, 274, 409, 550 सो जै = जओ = यतः जक्ख जग = जगत् जग = = प्राणिन् जच्चा = जात्या जट जण * जण - जणंति - जणिति जणेंत जत = यत जत = जय जतं = यतम् जता = यदा जत्त जत्थ जदा जन्नग्गि जय = यत = जय " जदि * जध [दृश्यतां 'जह '] - जधती जधा = यथा * जय - जए यति - - * जएज्जा - जयेज्जा - जयणा सुत्तकाइ 565 342, 568 478-79 400, 412 181 418 323 542, 554, 561 499 pR0 67 Ti0 21 "" "" pR0 68 Ti0 13 pR0 52 Ti0 3 pR0 56 Ti0 18 pR0 16 Ti0 20, pR0 17 Ti09-15, pR0 76 Ti08 504 102-3, 304, 573 pR0 17 Ti0 1-20, pR0 76 Ti04 pR0 32 Ti0 17 pR0 76 Ti0 1 pR0 31Ti0 19, pR0 37 Ti0 1, pR0 61 Ti0 3-9, pR0 63 Ti0 14, pR0 69 Ti0 2-16, pR0 70 Ti0 4, pR0 72 Ti04 553 82, 387 381 404. 565 pR0 79 Ti0 13 pR0 31Ti06 Page #488 -------------------------------------------------------------------------- ________________ जंतु 522 दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुक्कमो सद्दो सुत्तंकाइ सहो सुत्तंकाइ जयतं pR0 30 Ti0 14 जंतलट्ठि 359 जययं pR0 30 Ti0 13 556-57 जयं = यतम् 62, 88, 194, 199, * जा [दृश्यता 'या'] 209, 220, 301, 407 -जंति यान्ति pR0 46 टि. 6 जया=यदा 68 तः 79, 543 तः 548 जाइ 352, 520, 534, 541 जरा 322, 423 जाइपह 455,534,575, pR0 81 Ti0 3 जराउय 40 जाइमत्त जल 480 जाइमंत 362 *जल जाइवह पृ. 81 Ti03 - जलैत्तए जागरमाण 49 तः 54 - जलावए जाण=यान 360 -जले 522 * जाण [दृश्यतां 'याण] जलण 462 -जाणइ 65, 76, 77, pR0 15 जलबिंदु 542 Ti0 25, pR0 17 टि. 4 जलिय 11, 457 -जाणई 65, 68, 69, 70 जल्लिय -जाणए pR0 16 Ti0 12 जवणट्ठया 495 -जाणति pR0 16 टि. 12-25, जस 249 pR0 17 टि. 4 जसंसि 331 -जाणसु pR0 54 टि. 5 जसोकामि 12, 248 -जाणंति 253, 258 जसोनामि pR0 36 Ti0 13 -जाणंतु 247 जह = यथा -जाणाति pR0 38 Ti0 2 * जह -जाणिऊण 181 -जहती pR0 17 Ti0 7 -जाणिज pR0 30 टि. 1 -जहाति pR0 71 Ti0 7 -जाणित्ता 106, 404 -जहे pR0 74 Ti0 8-20 -जाणित्तु 393, 401-2 -जहेज . pR0 78 टि. 2 -जाणिय 538,552 जहक्कम 202, 208 -जाणिया 237, 387 जहा 2, 4, 15, 16, 34, 39, 40, -जाणेज 144, 146, 148, 150, 189 203, 252, 269, 389, 441, -जाणेजा 444, 447, 462, 465-66, जाणं =जानन् 272, 419 471, 509, 522, 542, 549 जात pR0 14 Ti0 3, pR0 49 Ti0 9 जहाभागं 95 जातिपध pR0 62 Ti0 11,pR081Ti03 जहाभावं pR0 20 Ti0 11 जातिवध pR0 62 Ti0 10, pR0 73 टि. जहारिहं 348, 351 23, pR0 81 टि.3 132 जाय= जात 11,53 जहोवइट्ठ * जाय-याच जहिं Page #489 -------------------------------------------------------------------------- ________________ 396 85 बीयं परिसिटुं सहो सुत्तंकाइ । सहो सुत्तंकाइ -जाइत्ता pR0 55 Ti0 7 paM0 1-3-5-7-9-11-13-15-जाइय 17-19-21, पृ. 40 Ti0 2 - जाइया pR0 21 Ti02 * जीव -a+जाइया -जीवई -जाएजा 242 -जीवए pR0 80 टि. 23 *जाय -जीवती -जायति = यातयति pR0 58 Ti0 15 -जीवि 273 जायतेय 295 जीवनास pR062 टि. 13 जायपइट्ठ 40, 41, pR0 9 Ti0 3 जाया-जात्या pR0 58 Ti03 जीवमजीव जीवाजीव जाला जीवि 212-13, 312, 514 जाव 352, 423 जीवित pR0 74 टि.6 जावजीवं 325 जीविय 12, 422, 537, 542, 574 जावज्जीवाए 41taH47, 49 तः 53, 291, जीवियहि 457 294, 298,302,305,308 | जीवियपजव जावंत 272 जुगमाया=युगमात्रा जींदिय 29, 420, 432, 451, 499, जुगंगव pR0 49 टि. 19 504, 510, 574 जुत्त = युक्त 26, 430, 451, 460, जिण = जिन 76, 77, 205, pR0 7 paM0 482, 516, 530 15, pR0 8 paM0 1-3-5-7-9 जुद्ध -11-13-15-17-19-21 जुवंगव 356 * जिण * मुंज -जिणे 426 -जुंजए pR0 58 टि. 13 जिणदेसिय -मुंजे 430, pR0 59 Ti0 21 जिणपडिमा pR0 81 टि. 4 जिणमय pR068 टि. 16 जोइ=ज्योतिष् 11, 20, 450 जिणवय जोग 77,78, 83, 351, 409, 430, जिणवयण 518,559, pR0 68 Ti0 16 438, 449, 466-67, 526, जिणसंथव . 206 530,566,574, pR072 Ti022 जिणसासण 413 जोगय = योगक-योग 449 जिणंत जोगया pR0 79 Ti0 14 जितिंदिय pR0 58 टि. 8 जोगसा = 'जोगसामत्थे सति' acU0 / जिय=जित 'सामर्थे सति' हाटी0 4.5 जीतणास pR0 62 टि. 13 जोगि जीयनास जोग्ग pR0 7 paM0 16, pR08 paM0 2. जीव 35तः 39,66 तः 69, 181, 273, 4.6.8.10.12.14-16. 390, pR0 7 paM0 15, पृ. 8 18.20.22 जे? Page #490 -------------------------------------------------------------------------- ________________ 397 सहो सुत्काइ 556 542 363 दसवेयालियसुतंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ * जोज = योजय णं 30, 48, 54, 215, 253, - जोजए pR0 58 टि. 12 258, 273, 279, 395-96, जोय 289, 292, 303, 306, 553, pR0 56 Ti0 9 391-92,pR0 17 Ti018 णंगल pR0 50 Ti05 जोव्वण 548 * NA [दृश्यतां 'ना'] * झिज -णचा 371, 435, 447, 492 -झिजइ -णाऊण pR0 21 Ti0 16 झुसिर 179 -णाहिति pR0 16 टि. 17 * झोस NANa 380,462 -झोसइत्ता णातपुत्त pR0 38 Ti0 5 टाल णाम 'टाण णालीया पृ. 4 टि. 9 268 * णिक्खिव [दृश्यतां 'निक्खिव, निखिव'] ठविय 178, pR0 81 Ti0 4-5 -णिक्खिवे पृ. 31 टि. 1 ठाण 98, 270-71, 321, 464, * णिगच्छ -णिगच्छती *ठाव * णिद्दिस [दृश्यतां 'निहिस'] -ठावैस्सामि 513 -णिदिसे pR0 47 Ti0 19 -ठावय 514, 540 * णिध [दृश्यतां 'निह'] -ठावयए pR0 70 Ti03 -णिधावए pR0 73 Ti0 2 ठितप्प-स्थितात्मन् pR0 74 Ti0 21 -णिधे ठिय 513-14, 540 णिप्पुलाय pR0 74 ,, ठियप्प%स्थितात्मन् 312, 537 णियाग pR0 4 Ti03 * डह णिरयोवम पृ. 77 टि. 8 - डहेजा णिवतित pR0 41 Ti0 16 डहर 242, 453 तः 455, 494, 503 * णिवार [दृश्यता निवार' / डंड pR0 7 Ti0 15, pR0 64 टि. 18 -णिवारते pu0 2 Ti0 3 डंडग pR0 14 टि. 18-19 * णिविंद [दृश्यतां 'निविद'] ण 82, 344, pR07 paM0 15.16, pR08 -णिविंदती pR0 17 Ti06 paM0 1 तः 10, pR0 9 Ti0 3-12, णिव्वीतिय pR0 79 Ti0 14 pR0 53 Ti0 1, pR0 59 Ti0 10 * णिसिद [दृश्यता 'णिसीद, निसिय, निसीय'] णगर pR0 10 Ti0 1 -णिसिएज _pR0 33 Ti0 16 णत्तुगिया pR0 48 Ti0 19 - णिसिदावेजा pR0 14 टि. 8 णत्तुणिय * णिसिर [दृश्यता 'निसिर] णत्तुणिया pR0 48 Ti0 19 -णिसिरे pR0 60 Ti06 णमोकार pR0 31 Ti0 23 * णिसीद [दृश्यता 'णिसिद, निसिय, निसीय'] णहस्सि pR0 45 टि. 23 / -णिसीदेजा pR0 14 टि. 7 Page #491 -------------------------------------------------------------------------- ________________ सहो 398 बीयं परिसिटुं सुत्तंकाइ । सहो सुत्तंकाइ णिसीदंत ,, टि. 11 -ते=तानि 508-9 णिस्सा pR0 25 Ti03 -तेण 5, 88, 179, 215, 488 णिहुतिदिय pR0 73 Ti0 7 -तेणं 32, 507 -तेसिं 17, 266, 391, 446-47, उणिय 481 505, pR0 5 टि. 5 णेपुणित पृ. 65 टि. 9 -तेहिं 208 रतिय पृ. 7 टि.8 -स-सः 16,87,388,492 तः 497, 374, pR0 33 Ti0 19, 499,तः 505,510 तः 540, पृ. 59 Ti0 7 544 तः 549, 458, 489, pR0 2 Ti01, pR0 76 टि. 15 - तम्मि __226 9,33, 34 -तम्हा 88, 93, 182, 273, 275, -से-सः 7, 8, 49 तः 54, 84, 279, 291, 294, 298, 281, 419, 451, 468, 302, 305, 308, 312, 471, 543, pR0 71 Ti0 3 325, 336-37, 461,552, -से =ताम् ____563, pR0 81 Ti0 4-5 - से = तस्य 55 तः 60, 100, 109, - तस्स 41 तः 47, 49 तः 53, 204, 134, 153, 197, 243, 225, 250-51, 256, 452, 245, 260.61, 276, 463, 490,562 450, 455, 469-70, -तं = तत् 39,40,55 तः 60, 65, 89, 542, 555, pR0 40 138,140, 143, 145, 147, Ti0 11, pR0 61 टि. 16 149, 151, 155, 157 तः -सो 266, 472 178, 192-93, 198, 224, तैय = तृतीय pR0 5 paM0 5, pR0 68 227, 269, 277, 282, पं 14, pR0 69 Ti0 20 419, 438, 445, 484, तौजुयं = तदभिमुखम् 220 488, 509, 511 तः 513, तओ=ततः 54,64, 209, 216, 226, ___ 515, 517, 528 469, 498 pR033 टि. 14 -तं = तम् 1, 139, 340, 344-45, तच्च = तृतीय 389,437, 483,541-42, तज्जणा 558, 574 तज्जायसंसट्ठ -तं = ताम् 333, 335, 338,435, 448 197, 390, 398, 524 -ताई 287,402 तणग 232 -तीसे 9, 15, 387 तणलया -ते= ते 280, 300-1, 330, 453, तण्हा 191-92 475, 482-83, 491, 498, तता = तदा pR0 17 Ti0 22 pR0 18 paM0 5 ततिय =तृतीय pR0 69 Ti0 8.20, -ते= तान् 272, 464 pR0 70 टि. 9.18 44 565 तण Page #492 -------------------------------------------------------------------------- ________________ सहो तत्तो तसिय Ti03 दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 399 सुत्तंकाइ सद्दो सुत्तंकाइ ततो ततः pR0 16 Ti0 9 तवस्सि 255, 322,504 तत्तनिव्वुड 235 तवोकम्म 285 तत्तफासुय 394 तवोगुणपहाण 81 तत्तानिव्वुडभोइ 22 तवोरय 516 261 तस 40, 42, 87, 272, 286, 290, तत्थ तत्र 87, 91, 107, 109-10, 293, 304, 307-8, 390, 133 तः 135, 179, 400, 524 196.97, 208, 224, 240, तसकाइय 260-61, 263, 270-71, तसकातिय pR0 8 paM0 9-21 287, 314-15, 543, 573 तदस्सिय 290, 293, 304, 307 तहेव 112, 184, 188, 220, 235, तदा pR0 16 Ti0 23, pR0 17 Ti0 237, 342-43 345, 353, 15-17 355, 357, 361, 367, 371, तधाविध = तथाविध pR0 29 Ti0 9, pR0 383, 385, 403, 407, 473 61 टि. 9 तः 475, 477 तः 479, 503, तधेव = तथैव pR0 64 Ti0 22, pR0 65 528-29, pR0 47 Ti0 19 ता 247, 556, pR0 77 Ti0 1 तन्निस्सिय ताइ = तायिन् 17, 31, 283, 299, तमस 102 329, 331, 415 तया-तदा 68 तः 79 ताओ-ततः *तर ताति = तायिन् pR0 42 Ti0 15, pR061 -तरंति pR0 66 Ti0 16 टि. 15 -तरित्तु 491 तादि =तायिन् pR0 46 Ti03 तरुणग 232 तारागण तरुणिया 233 तारिमा 369 तव 1, 31, 219, 255, 264, 330, तारिय 207, पृ. 32 Ti0 3 380, 418, 428, 449-50, तारिस 110-11, 113 तः 131, 138, 510, 515-16, 527, 534, 140-41, 143, 145, 147, 542, pR0 18 paM06 149, 151, 155, 157, 159, *तव 161, 163, 165, 167, 169, - तव pR0 63 Ti0 11 171, 173, 175, 177, 185, -तवति 187, 192, 228 तः 230, तवगुण pR0 18 Ti06 233, 252 तः 254, 257-58, तवण 299, 329, 451, 558, pR0 तवतेण 20 टि. 1 तवसमाधि pR0 70 Ti0 7 तः 11 तारिसग 80, 81 तवसमाहि 509,515-16 / तालौड 181 259 Page #493 -------------------------------------------------------------------------- ________________ बीयं परिसि सुकाइ pR0 13 Ti0 14 52, 300, 397 ताव 352, 423 ति = इति 339 तः 341, 363, 371, 384, 388, 410, 468, 541 322 295 27, 505 400 सो तालवेंट तालियंट ति = त्रि तिक्ख तिगुत्त तिगुत्ति तिज = तीर्थ तित्त तित्तग तित्थ तिरिक्खजोणि तिरिक्खजोणिय तिरिच्छसंपाइम तिरिय तिरियलोय तिलपपडग तिलपिट्ठ तिविह तिव्वलज तिंदुय तु 381 pR0 10 Ti0 11 234 235 41 तः 47, 49 तः 53, 289, 292, 303, 306, 392 263 pR0 29 Ti0 14 559 369 pR0 11 Ti0 10 210 368 261 40, 45 90 134-35, 138, 140 - 41, 145, 147, 149, 151, 155, 157, 159, 161, 163, 165, 167, 169, 171, 173, 175, 177, 208, 228, 230, 154, 290, 309, 332, 335, 339 तः 341, 465, 493, 560, pR0 53 Ti0 11, pR0 77 Ti0 4 482 तुट्ठ तुम्ह = युष्मत् - तं = त्वम् - ते = तव - तुब्भं 13, 14 12, pR0 39 Ti0 2 pR0 39 Ti0 2 सो - भे - भवद्भयः - भे= भवताम् * तुयह - तुयट्टावेजा - तुयहेज्जा तुयहंत तु तुसरासि बाग तू तेइच्छ तेइंदिय उ काइय ते उकायसमारंभ उक्काति ते गिच्छ तेण तेणग तेय तेल्ल तेव = एव तेव तेंदिय तेंदुय toogha toodha तोरण सुत्तकाइ 389 265 53 53 53 pR0 14 Ti0 12 89 40 37, pR0 24 Ti0 14, pR0 27 Ti0 1, pR0 28 Ti0 1 34 298 pR0 8 paM0 3-13-15 183 pR0 62 Ti0 5 pR0 4 Ti0 10 20 250, 252, 259, 343 367-68 553 280 pR0 7 Ti0 14 pR0 61 Ti0 18 pR0 7 टि 10 "" 186 208, pR0 33 Ti0 14 pR0 66 Ti0 16 " 358 * तोस 467 - तोसए तोरस-ओस (देश्य) pR0 12 Ti0 10 त्ति = इति 5, 7, 8, 16, 21, 40, 82, 219, 263, 331, 343, 345 तः 347, 349, 352, 354, 356, 362, 364 Page #494 -------------------------------------------------------------------------- ________________ 345 471 थाम थित दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 401 सुत्तंकाइ । सद्दो सुत्तंकाइ तः 367, 369, 372-73 -दमैत्ता 378, 380 तः 384, 390, दमय 451, 453, 455, 486, दम्म = दम्य 355 491, 499, 506, 513, दया 64, 464 520, 559, 575 दयाहिगारि -401 थणग 139 दरिसण pR0 30 Ti0 3, pR0 50 Ti0 14 दरिसणि थंभ 452, 503 * दल थाण pR0 45 Ti07 -दलाहि 191 pR0 58 paM0 11 दवदवस्स *थाव दव्व pR0 9 Ti0 3.12, pR0 10 -थावैस्सामि pR069Ti0 20 Ti0 1.11-21, pR0 11 Ti010 थावथावाए pR0 47 Ti0 19 दव्वी 114 तः 133 थावर 42,87, 272, 286,524 दस 270, pR0 81 टि. 4-5 थिग्गल दसकालिय pR0 81 टि. 4 pR0 69 Ti0 20 दसम pR0 74 paM0 15 थिरा दसवेयालिय pR0 81 paM06-टि. 5 थूल 44, 46, 353 दसवैकालिक pR0 81 Ti04 507 तः 509 थेरय 548, pR0 76 टि. 15 -दहे थोव 191, 417 41, 472, 476 * दक्ख दंडग 54 - दटुं pR0 73 Ti0 15 दंडिगा pR0 50 Ti07 - दटूण 288 दंत= दान्त 5, 29, 63, 91, 266, - दट्टणं 103, 244, 262,442 417,518 -दिस्स 384,532 दंत दन्त -दीसंति 473 तः 475,477 तः 479 दंतपहोयण 19 दग 85, 108, 390, pR0 72 Ti012 दंतवण दगभवण दंतसोहणमेत्त 276 दगवार pR0 25 Ti02 pR0 22 टि. 4 दगवारय 142 दंसण 75, 76, 189, 264, 380, * दच्छ pR0 81 टि. 4. -दच्छसि pR0 3 Ti0 2 दंसणिय pR0 50 टि. 14 -दच्छिसि दंसि दट्ठश्व *दा दता= दया pR0 16 Ti09 -दए 158,160, 162, 164, 166, * दम 168, 170, 172, 174, 176, थेर * दह A0A दतिया 14 Page #495 -------------------------------------------------------------------------- ________________ दीण 362 दुकर 561 402 बीयं परिसिटुं सुत्तंकाइ । सद्दो सुत्तंकाइ 227, 229, 459 | दितिया pR0 22 टि. 4-11, पृ. 24 - देज 240 टि. 13, pR0 25 टि. 1, पृ. -देजा 143 26 टि. 2, pR0 29 टि. 11दाइ= दातृ 213 17, pR0 34 टि. 10 दाइय=दायक pR0 25 Ti0 8 pR0 66 टि. 13 दाइय=दर्शित 244 दीसत= दृश्यमान pR0 38 टि. 18 दाढद्धिय 553 दीसय% दृश्यमान 241 दाण दीहरोम-नहसि 327 दाणहा=दानार्थम् 144 दीहवट्ट दायग 225, pR0 25 टि. 8 . दायय = दायक 143, pR0 28 टि. 8 दुक्ख 10, 29, 415, 451, 498, दायन्व 531, 542, 552, 557 दार%द्वार 97, 222 दुगंध 214 दार=दार दुग्गइ pR0 42 Ti02-6-13, दारग 104, 139 pR0 43 Ti0 4 दारुण 414, 482 दुग्गओ= दुर्गौः 487 * दाव दुग्गति pR0 20 टि.6 -दावए 193 दुग्गवो= दुर्गौः पृ. 66 टि. 1 दावय = दायक 180, pR0 25 Ti0 8 268 दाहिण 296 दुच्चिण्ण 542 * दिच्छ दुज्झा 355 -दिच्छसि pR0 3 Ti0 2 pR0 53 टि. 17 दिजमाण 132 तः 135 386-87 179, 314, 408-9, 565, दुत्तोसय 245 pR0 19 Ti09 दुन्नामगोत pR0 77 Ti0 15 दिट्ठा 271, 436 दुन्नामगोत्त दिट्ठि 442 दुन्नामधेज 554 दिढिवाय दुन्नामधेय pR0 77 टि. 15 दिता-दिवा pR0 12 Ti09, pR0 13 टि. दुपरिवंत pR0 75 टि. 24 1-11-23, pR0 14 Ti0 16 दुप्पउत्त दित्त = दृप्त दुप्पजीवं pR0 75 Ti06 दिन 226 दुप्पजीवि दिया = दिवा 49 तः 54, 287, पृ. 9 दुप्पडिकंत Ti0 3-12, pR0 10 टि. दुप्पडिलेहग 102, 318 1-11-21 दुप्पणीय pR0 80 टि. 18 दिवा pR0 41 Ti0 17 दुप्परकंत pR0 75 टि. 24 दिव्व 45, 70, 71, 472 दुप्परकंत दुच्चर दिट्ठ Page #496 -------------------------------------------------------------------------- ________________ सद्दो दूसह दुम देस दुरासय दसवेयालियसुतंतग्गयाणं सहाणमणुक्कमो 403 सुत्तंकाइ सद्दो सुत्तंकाइ दुबुद्धि pR0 66 टि. 4 pR0 5 टि. 18 दुब्बुद्धि दृहय 345 2, 469 देजमाण पृ. 24 Ti0 4 दुमपुफिय pR0 150 13 1,40, 381, 478-79, * दुम्म 520, pR0 53 Ti0 1 -दुम्म pR0 37 Ti0 2 देवकिब्बिस 259-60 -दुम्मई 252 देवत्त 260 - दुम्मती pR0 37 Ti0 2 देवदेव 383 दुम्मणय pR0 67 Ti0 20 देवया 545 दुम्मणिय देवलोम 30,551 दुरहिट्ठय pR0 39 Ti0 7.8, pR0 40 टि. 15 देसिय 271,550 दुरहिट्ठिय 267, 278 देसिया 11, 295 देह 19, 205, 284, 415, 533, दुरुत्त 498 558 दुरुत्तर 328,491 देहवास 541 दुरुद्धर 498 बेतिया 110, 113 तः 131, 138, दुरूहमाण 181 140-41, 143, 145, 147, दुलभ pR0 18 टि. 13 149, 151, 155, 157, 159, दुलह 80, 82 161, 163, 165, 167, 169, दुल्लभ 542, pR0 32 टि. 19 171, 173, 175, 177, 185, 213, pR0 75 Ti0 15 187, 192, 228, 230, 233 दुलंभ pR0 75 टि. 15 दो 68, 134-35, 213, 332, pR0 17 टि. 14-16 दुव्वाइ= दुर्वादिन् 471 दोग्गइ 93, 291, 294, 298, 302, पृ. 64 टि. 9 305, 308 " Ti0 10 दुविहिय 553 दोज्झा pR0 49 Ti0 10 दुस्समा दोस=दोष 93, 212, 250, 262,288, दुस्सेजा 415 291, 294, 298, 302, 473, 475, 478, 556 .305, 308, 387, 424 दुहओ=उभयतः दोस= द्वेष 10, 502, pR0 9 Ti0 3, pR0 66 Ti0 9 pR0 10 Ti0 11 दुहा दूरओ 94, 98, 321, pR0 60 Ti0 19 / धम्म 1, 15, 73, 74, 267, 423, दूसमा pR0 75 Ti0 5 430, 470, 490-91, 499, दुवार 102 दुव्वाति=" दुव्वायि=" दोच्च दोणि दुस्सह दुहतो." दोसण्णु Page #497 -------------------------------------------------------------------------- ________________ 404 सो धम्मकामि धम्मजीवि धम्मज्झाण धम्म-अत्थ- कामज्झयण धम्मपन्नत्ति धम्मपय धम्मय = धर्मक बीयं परिसि सुत्काइ 540, 542 तः 544, 553-54, 560, pR0 69 Ti0 19-20 धम्मसासण धम्मिय = धाय = ध्रात * धार - धारए - - धारयंति - धारंति - धारिंति - धारेंति धारण धिम धिरत्थु धीर * धुण - धुणै - धुणई - धुणंति - धुणिय धुण्णमल धुत धुत्तमल धुयजोगि मोह धर्मक धुव धुवजोग धुवजोगि धुवसीलया 467 312 539 pR0 46 paM0 8 32, 33, 34 463 187 558 pR0 29 Ti0 16 382 101 pR0 41 Ti0 5 " "" " * f 282 20, 205 574 12 27, 335, 338, 378, 573, pR0 66 Ti0 6, pR0 74 Ti0 15 74, 75, 516 527 330 506 388 pR0 5 Ti0 14 pR0 54 Ti0 3 pR0 72 Ti0 18 29 405, 430 530 526 428 सो धूआ धूमकेउ धूमण धूयण धूया धूवण धे धोय धोयण धोवण न सुकाइ 346 11 pR0 5 Ti0 1 "" pR0 48 Ti0 19 25 356 188-89 314 188, pR0 44 Ti0 10 2, 4, 6, 7, 9, 11, 41 तः 47, 49 : 54, 61, 62, 63, 66, 86, 88 तः 91, 95 तः 97, 99 तः 101, 104 तः 106, 109 10, 113 तः 132, 134, 138, 14041, 143, 145, 147, 149, 151, 155, 157, 159, 161, 163, 165, 167, 169, 171, 173, 175, 177, 179, 182, 185, 187, 191 तः 193, 198, 204, 209, 212, 214-15, 217, 219 तः 222, 224, 230, 233, 238, 240-41, 243, 245, 249-50, 252 तः 254, 260, 268, 272 तः 274, 27778, 280.81, 283-84, 28889, 292, 295, 300, 303, 306, 310, 325-26, 329-30, 332-33, 339, 342, 345, 350, 352, 355, 357, 360, 378-79, 392 तः 400, 407 तः 414, 416 तः 420, 42829, 433 तः 435, 437-38, 440, 442, 445-46, 452, 458, 460, 484, 486, 490, 493, 495, 500, 511-12, 515, 517, 528, 530, 532, " Page #498 -------------------------------------------------------------------------- ________________ सो सुकाइ 537 तः 540, 542-43, 55758, 567 तः 572, pR0 66 Ti06 नई 359 नक्खत्त 438, 466 नगर 44, 84, 567 नगिण 327 नतुणि 346 नत्थि = नास्ति 374, 456, 461, 542 * नमस - नमसंति - नमसे नमोकार नर नरओम नरय नव नवम नह = नभस् नहंसि = नखवत् नंगल * ना [दृश्यतां 'णा'] - नचा - नाही - नाही - नाहीइ नाइपुत्त नाग = = सर्प माग = हस्तिन् नाण नाणा नात नाभि नाम * नाम दसवेयालिय सुत्तंतग्गयाणं सद्दाणमणुकमो सो - नामेइ नामधेज नामहेज नाय नायपुत्त नारी 1, 483 462 206 259, 336, 384, 444, 472, 475, 477, 490 497, 559 pR0 77 Ti0 8 261, pR0 77 Ti0 5 330 pR0 71 paM0 7 383 327 359 101,111, 190, 367, 422, 453, 455 64, 66, 67 pR0 16 di0 11-17 " " pR0 40 Ti0 19 455, 553 15, 549 64, 75, 76, 264, 514, 527 5, 462 pR0 66 Ti09 359 32, 33, pR0 61 Ti0 18, pR0 68 paM0 6, pR0 81 Ti0 4-5 सुकाइ 335 348, 351 pR0 48 Ti0 21 489 262, 280, 283, 288, 525 14, 440, 442-43, 475, 477 231, 234 20 358, 369 456 नालिया नाली नावा |नास = नाश * नास - नासेइ नासण नासा = नासा * निअच्छ - नियच्छंति = प्राप्नुवन्ति निउण निउणा * निओय = नियोजय - निओए निकामसाइ निकामसाय निकाय * निक्खम - निक्खमे - निक्खम्म निक्खंत निक्खित्त * निक्खिव [दृश्यतां - निक्खिवित्ताणं - निक्खि वित्त * निखिव - निखिवे निगण निगमसाइ 405 425 425 443, 456 482 506, 569 271 pR0 58 Ti0 13 pR0 10 Ti0 3 "" "" 41 217 521, 540 **< 156, 158, 160, 162, 164, 166, 168, 170, 172, 174, 176 णिक्खिव, निखिव '] 112 139 198 pR0 45 Ti0 22 1 Page #499 -------------------------------------------------------------------------- ________________ 270 455 406 बीयं परिसिट्ट सदो सुत्तंकाइ । सद्दो सुत्तंकाइ निगामसाय pR0 18 Ti03 निपुणा pR0 40 Ti01 निगिण pR0 45 Ti0 22 *निप्पील निग्गय pR0 39 Ti0 4 - निप्पीलावेजा pR0 12 Ti0 18 निग्गहण -निप्पीलेज्जा , टि. 17 निग्गंथ 17, 26, 27, 267, 273, निप्पीलंत , टि. 19 279, 288, 312, 315, 317 / निप्फेड pR0 79 टि. 4 निग्गंथत्त * निमंत निग्घाड -निमंतए 134-35 निच्चहिय 541 - निमंतेज 208 निच्च = नित्यम् 285, 391, 399, 404, -निमंतेज्ञा पृ. 32 टि. 4 441, 464, 495,510, निमित्त 516,521,532, 574 * नियच्छ निचविग्ग 252 -नियच्छई =निर्गच्छति निच्छिय 558 * नियह * निझुंज - नियहेजा 105 --निजूंजए pR0 58 paM0 12 नियड pR0 36 Ti0 20 * निजोज=नियोजय नियडि 250 -निजोजए pR0 58 टि. 13 नियडीसढ निजरठ्ठया = निर्जरार्थम् 515, pR070 Ti09 * नियत्त निजरट्ठिय -नियत्तए pR034 Ti07 निजाय = निर्यात 526 नियत्तण 449 निजूढ 410 नियत्तिय 226 निजूहग - pR0 81 टि.4 निजूहिय pR0 81 टि. 4.5 * नियंट * निज्झा -नियंटिज pR0 21 Ti0 14 -निज्झाए 445 - नियंटेज निट्ठाण 410 नियाग 18, 311 निट्ठिय 371. निरओवम 552 * निण्हव निरय 551, pR0 59 टि. 14 -निण्हवे निरवज pR0 75 Ti0 21 निद्दा 429 निरासय 516 * निहिस [दृश्यता 'णिहिस' निरुवकेस 542 - निहिसे 341, 410 * निरंभ निद्देसवत्ति 483, 491 -निरुभित्ता 77, 78 * निद्भुण निवडित pR0 41 Ti0 16 -निद्भुणे * निवार [दृश्यता 'णिवार - निद्भुये pR0 54 Ti0 2 / -निवारए नियम 442, Page #500 -------------------------------------------------------------------------- ________________ सहो *निवेस - निवेशयति निव्वट्टिम निव्वडिय निव्वत्तिय * निव्वाव - निव्वावए - निव्वाविया - निव्वावेजा निव्वावंत निव्वाविंत निव्वावेंत निव्विगइ निव्वियय दसवेयालिय सुत्तं तग्गयाणं सद्दाणमणुकमो सुकाइ सो - निस्सरई निस्संकिय 1 - निसिर = निसृजेत् 504 364 287 pR0 50 Ti0 21 * निव्विद [दृश्यतां 'णिविंद '] - निविद - निविद - निसीएजा - निसीयावेजा pR0 13 Ti0 निसियंत * निसिर [दृश्यतां ' णिसिर '] "" 566 pR0 79 Ti0 14 70, 71 निव्वुड 235 निसन्न 137 निसंत = निशान्त 465 * निसिय [दृश्यतां ' णिसिद, णिसीद, निसीय '] - निसिए - निसिजा - निसियावेजा 396 168 51 51 pR0 17 Ti06 Ti0 6 393, 432 pR0 14 Ti0 7 Ti08 pR0 14 Ti0 11 " 436 * निसीय [दृश्यतां ' णिसिद, णिसीद, निसिय '] - निसीए pR0 59 Ti0 19 - निसीएज * निस्सर [दृश्यता ' नीसर '] 221 53, 137, 393 53 53 निसीयंत निसीहिया 215 निसेजा 21, 317, 319, 322, 567, pR0 39 Ti0 17, pR0 66 Ti0 6 निस्सिय = निश्रित * निस्सिच - निस्सि चिया निस्सेणि निस्सेस * निह [दृश्यतां 'णिध '] - निहावए - निहे निहुइंदिय = निभृतेन्द्रिय निहुत = निभृत निहुय = निभृत निहुअस्तु = निभृतात्मन् * निंद - निंदामि नीम = नीमफल नीय = नीच 407 सुत्तकाइ 9 153, 189, 341, pR0 30 Ti0 3 181, 412, 524 172 180 202, 470 528 >> 530 pR0 39 Ti0 4 13, 266 265 41:47, 49तः 53 234 238, 485 pR0 67 Ti0 6 नीयत्तण नीदुवार ॥नीया = नीचा नीरय नीलिया नीव = नीमफल * नीसर - नीसरई "" " - नीसरती नीसंकित pR0 26 Ti07, pR0 47 Ti0 19 नीसंकिय pR0 48 Ti0 5 नीसा = पेषणी 142 नीसेस pR0 31 Ti0 14, pR0 64 Ti0 6 नु 6, 456 नेरइय 40, 556 नेव 41तः 47, 392, 395, 420, 433, pR0 48 Ti0 20 नेव्वाण 245 102 485 78, 79 365 pR0 35 Ti0 4 pR0 2 Ti0 15 Page #501 -------------------------------------------------------------------------- ________________ 408 बीयं परिसिटुं सहा सुतंकाइ , Ti06 पईव सहो सुत्तंकाइ __9,54, 100, 193, 242, 272, 277, 339-40, 343, 353, 363, 365, 367, 369, 375-76, 381-82, 395.96, 458, 495, 501, 503, 515, 517, 521, 524, 532, 555, 558, 572 पइट्ठ पइट्ठिय पृ. 14 टि. 1-2 पैणिस्सित पैरिकया 564 297 pautta 210 pauma 227, 229 paumaga * पौंज [दृश्यतां 'पतुंज, पयुंज'] - पौंजे 428, 463, 493-94 पओद= पयोद पओय =प्रतोद pR0 66 Ti0 2 पओय= पयोद pR0 53 Ti0 3 पओय%प्रतोद 487 * पकुव्व -पकुव्वई 245, 487 363, 373 *पक्कम - पक्कमंति पक्का 365 पक्खओ= पक्षतः 433 पक्खलंत pR0 19 Ti06 * पक्खंद -पक्खंदे पक्खि पक्खुलंत * पक्खोर्3a - पक्खोडावेजा - पक्खोडेजा, :.. . 50 पक्खोडित ... pR0 12 टि. 21 पक्खोडेंत पगइ 454 पगड 144, 146, 148, 150, 439, 542 * पचल दृश्यता 'पयल' -पचलेंति pR0 78 Ti0 4 पच्चक्ख 241, 500 * पच्चक्ख -पच्चक्खामि 42 तः 47 -पच्चक्खाय 49 तः 54 पच्चंग 445 पञ्चुप्पन्न 339 तः 341 * पचुवेक्ख -पचुवेक्खसि pR0 33 टि. 8 पच्छा 204, 469, 544 तः 549, pR0 18 paM0 5 पच्छाकम्म 132, 315 पच्छेकम्म पृ. 44 टि. 13 पज्जय पनव * पजाल -पज्जालावेजा pR0 13 टि. 4 -पजालिया पजालंत pR0 13 Ti0 4 पजिया 346 * पजुवास - पजुवासेज pR0 59 Ti0 18 -पजुवासेज्जा पजेमाणी 139 * पट्टव -पट्टवेत्ताणं 206 पट्टिय *पड -पड par3अणीया pR0 67 Ti0 22 पडंती. :: ..... 90 पडागा 542 पडागार pR0 75 Ti0 2 पक 431 561 328 Page #502 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 409 सहो सहो 40 पडिमा सुत्तंकाइ पडिकंत pR0 7 टि.6 पडिकुट्ठकुल पडिकोध pR0 45 Ti0 4 पडिकोह 320 * पडिक्कम -पडिकमामि 41 तः 47, 49 तः 53 -पडिक्कमे 194, 199, 201, 204, 217, pR0 33 Ti0 15 पडिक्वंत * पडिगाह -पडिगाहेज 109, 153, 190, 394 * पडिगिज्झ -पडिगिज्झ pR0 67 Ti0 1 * पडिगेण्ह -पडिगेव्हंति 182 पडिग्गाह 54, 214 * पडिग्गाह -पडिग्गाहिति pR0 43 Ti0 13 - पडिग्गाहेज 310, pR0 22 Ti0 2, pR0 26 Ti0 7, pR0 30 Ti06, pR0 55 Ti0 10 पडिग्धाय पडिघाय pR0 45 टि.3 * पडिच्छ -पडिच्छए 136 -पडिच्छेजा 133, 135 पडिच्छन्न 196, 443 पडिच्छिय 193 * पडिजागर -पडिजागरेजा पडिण पडिणीय 500 *पडिण्णव -पडिण्णवेजा-प्रतिज्ञापयेत् पडिनिस्सिय * पडिपुच्छ -पडिपुच्छिऊण सुसंकाइ - पडिपुच्छिताण pR0 30 Ti0 4 - पडिपुच्छिया - पडिपुच्छियाण पडिपुण्ण 518 पडिपुण्णा पडिबंध 572 पडिबुद्ध pR0 81 टि. 4 पडिबुद्धजीवि 574 पडिबोह 532, pR0 81टि.4 पडिय 544 * पडियर -पडियरिय * पडियाइक्ख, यातिक्ख, यायिक्ख -पडियाइक्खे 110, 113 तः 131, 138, 140-41, 143, 145, 147, 149, 151, 153, 155, 157, 159, 161, 163, 165, 167, 169, 171, 173, 175, 177, 185, 187, 192, 228, 230, 233 -पडियातिक्खे pR0 29Ti09,pR035Ti02 - पडियायिक्खे pR0 22 Ti0 12, pR0 23 Ti0 2, pR0 24 टि. 1 पडियाइयण * पडियाविय, देग्यातिय, यायिय -पडियावियति 521 -पडियातियति पृ. 72 Ti02 -पडियाथियति पडियावियण pR0 75 Ti0 13 * पडिलेह -पडिलेहए 134 - पडिलेहसि 117 -पडिलेहिताण ... 195, 406, 488 - पडिलेहित्तु pR066 टि. 16 - पडिलेहिय 54 542 ..52 Page #503 -------------------------------------------------------------------------- ________________ 410 2deg 21 Ti. 13 बीयं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्काइ - पडिलेहिया 194, 199, 200 -पणासेइ 425 -पडिलेहेजा 107, 405 पणियट्ठ 368,377 - पडिलेहेत्ताण pR0 30 Ti0 16 *पणिहा -पडिलेहेत्तु pR0 56 टि. 6 -पणिहाय 432 * पडिवज पणिहि -पडिवजइ pR0 17 Ti0 19, pR0 69 Di06 पणीतत्थ pR0 51 Ti08 -पडिवजई 77, 78 पणीय 255, pR0 37 टि. 10 -पडिवजए Ti0 20 पणीयरस 444 -पडिवजति Ti0 19 * पणोल्ल -पडिवजिता - पणोल्लेज्जा 100 -पडिवजिया 532 पण्णत्त 507 तः 509, pR0 7 paM0 15, पडिवजमाण 453 pR0 8 paM0 1.3.5-7-9.11. *पडिसमाहर 13.15-17-19-21, pR0 10 -पडिसमाहरे 442 टि.1-11-21,पृ.11टि.10 पडिसंलीण 28 पण्णव-प्रज्ञावत् 333-34, 344-45, * पडिसंहर 354, 357, 360-61, -पडिसंहरेजा pR0 80 टि. 20 370, 375, 378 *पडिसाहर *पताव [दृश्यतां पयाव] -पडिसाहरेजा 573 -पतावेजा pR0 12 टि. 18 * पडिसुण पतावेंत ,, टि. 22 -पडिसुणे pR0 66 Ti06 पतिहित pR0 14 टि. 1 तः 5 * पडिसेह पतिरिकया pR0 79 Ti08 -पडिसेहए 472, pR0 24 Ti08 * पतुंज [दृश्यतां 'पौंज, पयुंज'] पडिसेहिय - पतुंजे pR0 63 Ti06 पडिसोअप्रतिश्रोतस् 562 पतोद pR0 66 टि. 1 पत्त = पत्र 52, 300, 397, 469 * पडिस्सुण पत्त-प्राप्त 474, 477, 479 -पडिस्सुणे pR059 Ti0 21, pR066 Ti06 पत्तभंग पडिहय 49 तः 54 पत्तेय 538, 542 पडुच्च pR0 81 टि. 4-5 * पत्थ पढम 42,64,271,pR032 paM015, -पत्थए 226, 323, 398, 416 pR0 63 paM0 19, pR0 69 पद pR0 2 Ti0 4, पृ. 69 Ti05-7 Ti0 5.18, pR0 70 Ti07-16 8-9-18-19-20, pR0 70 टि. पढमा पृ. 78 paM06 7.8.9.11.16-17-18 पढमालिया pR0 30 टि. 15 पधपथ pR0 81 टि. 3 पणग 156, 399, 403 पधार=प्रहार pR0 51 टि. 25 *पणास पधोवण pR0 4 Ti06 पाव 226 पडिसोय= " Page #504 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्तंतग्गयाणं सहाणमणुकमो सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ पन्नत्ति 32 पयाव pR0 18 Ti0 11 पन्नव=प्रज्ञावत् 332 * पयाव [दृश्यतां 'पताव'] पन्नाग pR0 35 Ti06 - पयावावेजा pR0 12 टि. 19 पप्पडग 234 -पयावेजा * पबंध पयावट्ठा -पबंधेजा 221 पयावयंत pR0 12 Ti0 22 पब्भट्ठ 546 पयात पभव 469 * पयुंज [दृश्यता 'पौंज, पतुंज'] * पभास -पयुंजति 487 -पभासई 465 - पयुंजे pR0 59 Ti0 6, pR0 67 Ti0 4 -पभासए pR0 63 Ti0 12 पयोय = प्रतोद pR0 66 Ti0 2 -पभासती पर अन्य 240, 277, 300, 344, पभूत pR0 57 टि. 20 371, 388, 407, 435, * पमज 449, 456, 481, 513, - पमज्जित्तु 393 538,540,572, pR056 -पमजिय 54 Ti09 pR0 59 टि. 1 पमाण पर= उत्कृष्ट पमाय 255, 278, 452 परक्कम 86, 563 पमेइल * परक्कम पमेदिल pR0 49 Ti0 12 - परक्कमंति पृ. 5 Ti0 16 पय = पद 6, 419, 438, 511, 513, - परकमे 88, 106, 220 __ 515,517,519,540,542 -परकमेजा 428 * पय -परकम्म -पए 524 परग्घ 374 -पयावए परघर 240 पयत्तछिन्न परट्ठा 274 पयत्तपक्क परद्ध pR0 52 टि. 2 पयत्तलट्ठ परम=अग्र-रस 470 पयय परमग्गसूर पयरिक्कया pR0 79 टि. 8 परमदुच्चर 268 * पयल [दृश्यतां 'पचल'] परमहम्मिय pR0 7Ti0 11 -पयलंति pR0 78 Ti0 5 परमाहम्मिय -पयलिंति परम्मुह 500 -पयलेंति परलोगट्ठया 515, 517 पयंग 40, 54 परिकिण्ण 549, pR0 76 Ti0 23 पयाय-प्रयात pR0 18 paM0 5 * परिक्कम पयायसाल %प्रजातशाख 362 | - परिक्कमे pR0 21 Ti0 18 40 Page #505 -------------------------------------------------------------------------- ________________ सहो 27 46 412 बीयं परिसिटुं सुत्तंकाइ । सद्दो सुत्तंकाइ परिक्खभासि 388 परिनिव्वुड परिगय 476 परिन्नाय * परिगिज्झ-परिगेण्ह परिफासिय 185 -परिगिज्झ 421, 493 परिब्भट्ठ * परिगिण्ह * परिभव - परिगिण्हावेजा pR0 11 Ti01 -परिभवे 418 -परिगिण्हावेमि * परिभस्स -परिगिण्हेजा pR0 10 Ti0 22 -परिभस्सइ पृ. 44 Ti09 -परिगिण्हेमि -परिभस्सई परिगिण्हंत pR0 11 दि. 2 * परिभुंज * परिगेण्ह --परिभोत्तयं pR0 30 Ti0 15 -परिगेण्हावेजा - परिभोत्तुयं 195 -परिगेण्हेजा परिमिय 422 परिगेण्हंत परियाग pR0 67 Ti05 परिग्गह 46, 283-84 परियाय 542, 550 तः 552 परिघासिय pR0 29 Ti0 10 परियायजेट्ट परिच्चभासि pR0 54 टि. 1 परियायट्ठाण 448 परिजुण्ण परियायत्थाण pR061 टि. 11 परिजूण pR0 64 Ti0 26 परियाव 482 परिजभासि pR0 54 टि. 1 * परिवज परिजुण्ण pR0 64 Ti0 26 -परिवजए 86,94,99, 102.3, 107, * परिढव 111, 183, 232, 234-35, -परिठ्ठप्प 194, 199 237, 321, 386, 526, -परिट्ठवेज्जा पृ. 4 Ti0 12, pR0 53 * परिठ्ठाव Ti0 17, pR0 60 टि. 19 -परिहावेज 406 परिवजंत 108 परिणय 35 तः 39, 190, 236 परिखुड परिणाम pR0 49 Ti0 15 परिणिव्वुत pR0 5 Ti0 23 परिषुण्ण pR0 64 टि. 26 * परितप्प परिवूढ 354 -परितप्पइ pR0 76 Ti0 7.10-18-22-25 परिव्वयंत -परितप्पई 544 तः 549 परिसमत्त pR0 38 Ti0 11, pR0 46 -परितप्पति pR0 76 Ti0 7.10.18-22-25 Ti0 7, पृ. 71 टि. 11 परिताव- . pR0 65 टि. 10 * परिसंख परितावण . . , " -परिसंखाय 332 * परिदेव परिसा 49 तः 54 -परिदेवएज्जा *पस्सिआड परिखुड्ढ Page #506 -------------------------------------------------------------------------- ________________ 40 दसवेयालियसुतंतग्गयाणं सहाणमणुकमो 413 सहो . सुत्तंकाइ । सहो सुत्तंकाइ - परिसाडेज 110 Ti0 12, pR0 33 Ti0 22 परिस्सह pR0 18 Ti07 -पविस्सित्ता pR0 31 टि. 9 * परिहर * पवील - परिहरंति 301, pR0 41 Ti0 6 - पवीलावेजा -परिहरेंति -पवीलेजा परीकिण्ण pR0 76 Ti0 23 पवीलंत परीणाम 447 पवीलेंत pR0 12 Ti0 20 परीसह 29, 81, 534 * पवुच्च परोवघाइणी 385 - पवुच्चै पलंब 183 - पवुचई pR0 7टि. 13 पलाइय 40 पवेइय 32, 33, 34 पलिओवम * पवेय पलिकोध pR0 45 टि. 4 -पवेयए पलिच्छिन्न pR0 60 टि. 16 पव्वैय 72, 73, 281, 503, 542 पलिय = पतित pR0 76 टि. 6 पन्वय 357, 361, 459 पलियंक 316 तः 318, pR0 39 टि. 17 *पव्वय पलियंकय 21 -पचए pR0 17 टि. 10 पलीण -पव्वएइ * पलोय - पव्वयै - पलोएजा 105 * पव्वाय पलोयणा -पव्वाति * पवक्ख पसज्झ 555 - पवक्खामि पसढ 185 *पवड पसत्थ 564 -पवडेजा पसन्न 331 पवडंत *पसव * पवड्ढ - पसवई 248 -पवड्ढेति 480 पसंत पवड्ढमाण 427 पसंसण 386 पवयण पसाय पवाल 232 पसारिथ 40 101, 221, 319 पसाहा 469 पवियक्खण 353, 439 * पविस पसूया -पविसित्ता * पस्स [दृश्यतां 'पास'] -पविसित्तु 407 -पस्सति pR0 80 Ti0 11 - पविसे 99, 104, 224, pR0 30 / - पस्सध pR0 37 टि. 11 428 461 पविट्ठ 201 Page #507 -------------------------------------------------------------------------- ________________ 424 बीयं परिसिहं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ -पस्सह 250, 256 - पाण= प्राण 40, 42, 55 तः 60, 85, -पस्से पृ. 80 टि. 17 87,102,111,220,272, पह=पथ 286-87, 290, 293,304, पहाण 81 307, 318, 320, 324, पहार 459, 531 352, 390, 400, 403 पहारगाढ 373 पाणग=पानक 144, 146, 148, 150, पहीण? 154, 156, 158, 160, पहोइ 162, 164, 166, 168, पहोति pR0 18 टि. 4 170, 172, 174, 176, पहोय 528.29 पहोयण 19 पाणट्ठा 223, 226, 407 पहोवण pR0 4 टि. 7 पाणत्था pR0 56 टि. 17 पहोवि pR0 18 Ti0 4 पाणवह पंक पाणह% उपानह pR0 4 Ti0 11 पंच 27, 48, 525 पाणाइवाय पंचजत pR068 टि. 13 पाणातिवात pR0 9 टि. 1-3-8 पंचनिग्गहण पाणिपेज पंचम पाणिय पंचरय 505 पाणिवह pR0 40 Ti06 पंचिंदिय 40, 352 पात=पाद pR0 14 टि. 19, पंजलि pR0 60 टि. 16 पंडग 343 पातीण pR0 42 Ti0 9 पंडिय 16, 239-40, 510, 552 पाद pR0 11 टि. 20 247 पाधण = उपानह पृ. 4 टि. 11 पंसुखार 24 पामिच्च 152 पाइ%पाक pR0 50 टि. 16 पाय = पाद 20, 49, 54, 89, 181, पाइम 353 432,443,456,461,485 पाईण पाय = पात्र 282, 301,310,313, 405 पाण = पान 47, 83, 109, 113, पायखज्ज = पाकखाद्य 136, 138 तः 141, पायपुंछण 54, 282, 301 145, 147, 149, 151, पायव 480 155, 157, 159, 161, पायसंजय 163, 165, 167, 169, पाथिम pR0 49 टि. 13 171, 173, 175, 177, *पार 188, 202, 216, 228, -पारिता pR0 31 टि. 24 230, 241, 246, 31213, 496, 565, 567 / पारत्त 431 पंत -परेता Page #508 -------------------------------------------------------------------------- ________________ सो पारहम्मित पाव * पाव - पावई - का pR0 7 Ti0 11 61, 62, 63, 69, 70, 245, 248, 330, 336, 342, 538, 542, 569, pR0 7 paM0 16, pR0 8 paM0 2-4-6-8-10-1214-16-18 - 20-22 पाववम्म पावग = पापक पावग = पावक पावत = पावय = पावय पापक " " पाववड्ढण पावार * पास [दृश्यतां 'पस्स' ] पासइ - पासति पासह - पासे - पासेज पासओ = पश्यतः पासवण पासाय पाहडा पाहण पाइन्न पि दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुकमो * पिअ - पिय - पिए - पियाइ - पियाति 468 49 तः 54 64, 65, 410, 516, pR0 15 Ti06 572 pR0 57 Ti0 1 pR0 37 Ti0 11 573, pR0 17 Ti0 11 400 63 406 180, 358 pR0 51 Ti0 13 20 496 9, 41, 49, तः 53, 65, 262, 276-77, 282, 301, 335-36, 412, 455, 460, 472, 525, 540 295, 457 pR0 62 Ti0 16 458 55 तः 60 424 100 522 250 pR0 36 Ti0 15 सो - पियावए पिउस्सिया पिओसिया पिट्ठ = पिष्ट पिट्ठ = पृष्ठ पिट्ठगत पिट्ठिमंस पितुस्सिया पिधुज्जण पिन्नाग पिन्नोग पिपीलिया * पिब - पिबावए पिबे पिय = प्रिय पिय = इव पियर = पितृ पियाल पिव = इव पिवासा पिवीलिया पिसुण पिहिय - पहियासव पिहुखज्जा पिहुजण पिहुण पिहुणत्थ पिंड पिंडपाय पिंडवाय पिंडेसण 415 सुतंकाइ 522 346 pR0 48 Ti0 17 235 433 129 434, pR0 59 Ti0 24 pR0 48 Ti0 17 pR0 77 Ti0 16 235 pR0 35 Ti0 6 pR0 14 Ti0 17 pR0 72 Ti0 3 193, 249, pR0 72 Ti0 3 8, pR0 18 paM0 6 pR0 60 Ti0 15 pR0 81 Ti0 4 237 442 415, 476, 557 40, 54 490 100, 142 63 365 554 52 52 19, 21, 310 200 pR0 31 di0 7 pR0 38 Ti0 11 piMDesaNa'jjhayaNa pR0 38 Ti0 11 पिंडेसणा pR0 32 paM0 15, pR0 38 पं 10 पीइ 425 पीढ 180 Page #509 -------------------------------------------------------------------------- ________________ 416 सहो पीढग पुराण बीयं परिसिटुं सुत्तंकाइ । सद्दो सुत्तंकाई 54 | पुण्णट्ठा=पुण्यार्थम् 146 पीढय 142, 317, 359 पुत्त 349, 549 * पीण पुप्फ 2, 3, 4, 103, 154, 227, --पीणेइ 229, 469 पीणिय 354 पुप्फसहुम 403 * पील पुम 352, 503 -पीलेई 423 पुमेइल pR0 49 टि. 12 पीला पुरओ * पुच्छ पुरकार 542 -पुच्छंति 265 पुरत्था 416 -पुच्छेज 431 516,527 -पुच्छेजा 153 पुरिस 242, 350 पुज 492 तः 497, 499 तः 500 पुरिसकारिय 219 पुट्ठ-स्पृष्ट 336 पुरिसगारिय pR0 33 Ti0 11 पुट्ठ पृष्ट 410 पुरिसगोत्त 451 पुरिसुत्तम pR0 3 टि. 9 पुढवि 35, 49, 390, 524, 533 पुरिसुत्तिम पुढ विकाइय पुरिसोत्तिम पुढविकाय 289, तः 291 पुरेकड 330, 388,450, 506 पुढविक्काइथ pR0 6 टि.3 पुरेकम्म 114, 315 पुढविकातिय pR07paM0 15, pR0 850 11 पुरेकम्मकत pR0 22 टि. 13 पुढविक्काय pR0 41 Ti0 21 पुलनिप्पुलाय पुढविजीव 181 पुलाय pR0 74 टि. 2 पुढवी 392-93, 522, pR0 6 Ti0 6 पुव्वकड pR0 61 Ti0 17 पुढवीजीव पृ. 29 टि. 2 पुव्वकम्म 35 तः 39 पुव्वग pR0 3 paM0 9 40, 137, 456, 461, 484, पुव्वरत्त 571 491, 556, pR0 47 टि. 14 पुववृत्त 216 पुणब्भव पुल्वि 204, 542 336, pR0 65 टि. 14 * पुंछ पुणो 204, 348, 351, 364, 486, -पुंछे 395 512,519,555, pR0 47 Ti014 191-92, pR0 29 टि. 8 पुण्ण = पूर्ण पूइपिन्नाग 235 पुण्ण = पुण्य 69,70,538, 542, pR0 पूइम 546 7 paM0 16, pR0 8 paM0 2-4 पूइय 256 6-8-10-12-14-16- पूईवम्म 152 18-20-22 / पूजिय pR0 37 टि. 12 पुढो पुणं Page #510 -------------------------------------------------------------------------- ________________ सुत्तंकाइ पूति पूतिम 414 -फुमावेज फुमंत पेम दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 417 सद्दो सुत्तंकाइ pR0 30 Ti08 फल 23, 55 तः 60, 260, 263-64, pR0 76 Ti0 12 398, 452, 469 पूतिय = पूजित pR0 37 Ti0 12 फलग 54, 180 184 फलमंधु 237 * पूय phaliha'ggala 358 -पूइंति pR0 37 Ti0 18, pR0 65 Ti0 12 फलिहा 222 -पूएंति pR0 65 टि. 12 फाणिय 184, 280 - पूययामि 464 फास --पूयंति 258, 483 * फास - पूर्वेति pR0 37 Ti0 18, pR065Ti0 12 - फासे 73, 74, 525 पूयण 537, 568, pR0 37 Ti0 12 फासुय 101, 195, 212, 394, 406 पूयणट्ठा 248 फुडिय - 269 पूयणट्ठि pR0 36 टि. 13 * फुम * पेच्छ pR0 13 Ti018 -पेच्छइ 408 -फुमेज ,, Ti0 17 -पेच्छई pR0 57 Ti0 2 ,, टि. 19 414, 446 फुमेंत पेम्म pR0 57 Ti0 14, pR0 61 Ti0 5 pR0 39 Ti0 13 पेसण * फूम * पेह फूमावेजा - पेहाए 357, 361, 401, pR0 58 -फूमेजा paM0 11 फूमंत * बज्झ -पेहाय pR0 49 Ti0 26 -बज्झति pR0 15Ti06,pR0 16 Ti04 -पेहेइ बत्थीकम्म पेहमाण pR0 5 टि. 3 pR0 76 paM0 15 पेहा बप्प पेहिय 445 pR0 58 paM0 11 पेहुण pR0 13 Ti0 15 बलाय 383 पेहुणहत्य बहव 40, 379 पोग्गल 52, 186, 395, 446-47 बहिद्धा पोय = पोत - शिशु 441 बहु 44, 46,212, 240, 245, 248, पोय-पोत-प्रवहण 542 276, 364, 408, 542, 555 पोयय-पोतज-सजीवविशेष बहुअट्ठिय 186 पोरबीय बहूज्झियधम्मय फरुस बहुकंटय फरसा 342 / बहुजण 561 187 186 Page #511 -------------------------------------------------------------------------- ________________ 418 39 550, " " बीयं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ बहुपाहड pR0 51 टि. 13 बिहेलग 237 बहुफासुय pR0 30 Ti0 13 / बिंदु 542 * बहुमन्न बीय = बीज 23, 53, 85, 103, 108, - बहुमन्नज्जा 111, 154, 398-99, बहुल = भूयिष्ठ 299, 329, 542, 563 403, 523 बहुवाहडा बीय-द्वितीय 419,570, pR0 38 paM0 10 बहुवित्थडोदग Ti0 11, pR0 66 टि. 12, बहुविह 68, 69, pR081504, pR069Ti07 बहुसम 368 बीयग =बीजक 390 बहुसलिल 370 बीयपइट्ठ बहुसंभूय 366 बीयमथु 237 बहुसाहारण 542 बीयरुह बहुसुय बीयसंसत्त 287 बहुस्सुत pR0 59 टि. 17 बुद्ध 5, 263, 284-85, 299, बहुस्सुय 329, 333, 387, 521 बंध 69, 70, 482, 542 बुद्धबयण *बंध बुद्धवुत्त -बंधै pR0 16 Ti0 8 बुद्धि 418,454, 465, 467 -बंधई 55 तः 63 बुद्धिम=बुद्धिमत् -बंधए pR0 15 Ti0 6, pR0 16 टि. 8 / बुध= 'बुधो तवगबंधण 541, pR0 76 paM0 15 सिद्धो' acU0 pR0 29 Ti0 7 बंभचारि pR0 20 टि. 1 बंभचेर 91, 320-21, 464, pR0 18 -बूता pR0 40 Ti0 7, pR0 51 Ti0 10 paM06, पृ. 20Ti01 - बूया 274, 348, 351, 354, 356 बंभयारि 91, 441, 443 ___368, 384 बायर 42 -बेमि 5, 16, 31, 82, 263, 331, बाल 270, 543 388,451, 468,491,506, बाह pR0 14 टि. 18-19 ___ 520, 541, 559, 575 बाहिर 52, 71, 72, 397, 418 बेइंदिय बेंदिय pR0 7 Ti0 9 बीय pR0 3 paM0 9 बोद्धव्व pR0 22 Ti0 15 बितिय pR0 58 Ti0 6, pR0 66 टि. बोहि 261, 555 19, pR0 69 Ti0 7-19, pR0 70 *भक्ख Ti0 8-17, pR0 80 Ti0 6 -भक्खे 458, 460 बिभेलग pR0 35 Ti0 10 भक्खर बियय pR0 58 Ti06 भगवया= भगवता 32, 33, 34, 507 बिल्ल 186 / भगवंत 507 तः 509 317 बाहु Page #512 -------------------------------------------------------------------------- ________________ सहो भट्ट भट्ठ भत्ता दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ सहो सुत्तंकाइ भजिता pR0 35 टि. 1 - भविस्सई 268, 337, 555 भजिमा - भविस्सए पृ. 77 टि. 22 भज्जिया 233 - भविस्सति pR0 39 Ti0 12, pR0 47 350 टि. 16 भट्टा -भविस्ससि 14 -भवे 12, 132-33, 135, 138, भणिय pR0 33 Ti0 4 140-41, 145, 147, 149, भत=भय pR0 1 टि. 12 151, 155, 157, 159, भत्त 3, 83, 140-41, 145, 147, 161, 163, 165, 167, 149, 151, 155, 157, 159, 169, 171, 173, 175, 161, 163, 165, 167, 169, 177, 189, 203, 340. 171, 173, 175, 177, 202, 41, 440, pR0 34 Ti0 13, 216, 220, 223, 228, 230, pR0 73 Ti0 24 241, 496, 565, 567 - भवेज पृ. 57 टि. 8 भत्तट्ठा 226 -भवेजा 190, 521 pR0 49 Ti07 भवण 97, pR0 18 paM05 भग 246, 410 भवियव्वय pR0 55 टि. 3 * भम *भस्स -भमै पृ. 45 Ti0 24 -भस्सइ pR0 39 Ti0 16 -भमंति pR0 1 Ti0 11 -भस्सई 270 भमर 2, 4 -भस्सति pR0 39 टि. 16 भय 43, 274, 385, 415, 441, भंत= भदन्त 40 तः 47, 49 तः 53 531-32 *भा * भय -भाए -भएज -भाति pR0 73 टि. 15 -भयेज pR0 60 Ti0 12 -भाई Ti0 16 *भव -भायए - भवै 79, 391, 511 तः 518, भाइ = भाजिन् 268 520, 542-43 भाइणेज 349 - भवति . pR0 36 टि. 6, pR0 69 टि. भाइणेजा 18 तः 21 भाइणेजी pR0 48 टि. 18 - भवंति 5, 454, 510,542, pR0 107 67 Ti0 17 भायण 114 तः 133, 209, 315, -भवित्ताणं ___ 72, 73 . pR0 39 टि. 17 - भविस्सइ 513, 542, pR0 39 टि. भायणेज pR0 49 Ti0 2 12, pR0 47 Ti0 16, pR0 भायणेजा pR0 48 टि. 18 - 77 Ti0 22 / भारह =भारत-भरतक्षेत्र _532 भाग Page #513 -------------------------------------------------------------------------- ________________ सहो 518 भिलुहा भावि 420 बीयं परिसिट्ठ सुत्तंका सद्दो सुत्तंकाइ भाव =भाव 14, 344, 404, 420, भिक्खेसणसोहि 263 426, 450, 452, pR0 9 भित्ति 49, 392, 442 Ti0 3-12, pR0 10 Ti0 भित्तिमूल 1-11-21, pR0 11 टि. भिलगा pR0 45 टि. 15 10, pR0 56 टि. 15 भिलधा भाव = मोक्ष भिलुगा 324 * भाव pR0 45 Ti0 14 -भावए 501 * भिंद -भावदे pR0 68 Ti03 - भिंदावेजा 49, pR0 13 Ti04 भावतेण 259 -भिंदिजा pR0 12 टि.2 pR0 39 Ti0 11 -भिंदे 392, 460 भावियप्प =भावितात्मन् 550-51 -भिंदेज भास-भस्म -भिंदेजा 49, pR0 13 Ti0 4 * भास - भेत्तुं -भासई pR0 47 टि. 12 भिदंत 49 - भासए भिंदेंत pR0 13 Ti0 4 - भासे 407 भीम 267 - भासेज 332तः 334, 344-45, 354, भुजमाण 136 357, 360-61, 370, 375, भुजो 378, 500 भुत्तसेस 136 -भासेजा * भुंज भासमाण 60, 96, 434 -भुंजए 208 भासय - जति pR0 44 टि.6 भासर pR0 68 Ti0 18 - जति 7, 288, 315 भासंत 61, 62 -भुंजावेजा भासा 332, 335, 338, 342, 360, -भुंजावेमि pR0 11 टि. 10 387, 435-36, 500 - जित्तु भासिय 262, 288,560 -भुंजे 214, 524, 529 भासुर - जेज 196, 209-10 भिक्खकाल -भुंजेजा 44, 212, 411 भिक्खा 182 -भुंजेमि pR0 11टि. 10 भिक्खु 49 तः 54, 179, 200, 217 तः -भोचा 215, 529 219, 238, 249, 251, 263, - भोत्तुयं 200 324, 328, 408, 466, 484, - भोत्तुं 521 तः 541, 565, 570 भुंजमाण 59, 134-35, 197, pR0 24 भिक्खुग pR0 57 टि.3 टि. 10 भिक्खुणी 49 तः 54 | भुजंत 47,61,62,313,pR0 11टि.10 11 Page #514 -------------------------------------------------------------------------- ________________ 13 दसवेयालियसुत्ततग्गयाणं सद्दाणमणुक्कमो 421 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ भूओवघाइणी 360 मट्टिता= मृत्तिका pR0 21 Ti0 21 भूत pR0 15 टि. 4 महिया 85, 108 भूतरूव मट्टियागत 118 भूमि 106, 405 भूमिभाग 107 मण 1,9, 41 तः 47, 49 तः 53, भूय 55 तः 60, 63, 87, 266, 407,527 268, 271, 275, 297, मणग%मनक pR0 81 टि. 4-5 314, 342, 400-1, 542 मणगपियर=मनकपितृ pR0 81 Ti04 भूयाहिगरण मणसा=मनसा 236, 289, 292, 303, भेयाययणवजि 306, 391, 398, 416, भेरव 531-32 463, पृ. 7 टि. 21, पृ. भेसज 9 Ti07-16, pR0 1.टि. 463, 542, pR0 49 Ti0 4 5.15, pR0 11 Ti04-11, भोइत्त 22 pR0 12 Ti0 6-24, pR0 13 भोग 16, 422, 542-43, 555 Ti09.21, pR0 14 Ti0 14 भोगपिवासा मणुण्ण भोगराय मणुय 40, 381, 542 भोति=भोजिन् pR0 4 Ti0 15 मणुस 70, 71, 353, pR0 52 टि. 21 भोय=भोग 8,70, 71 मणुस्स 542, pR07 Ti08, pR0 49 Ti010 भोयण 47, 109.10, 136, 139, मणूस pR0 75 टि. 10 211, 239, 246, 285, मणोदुह 288, 407, 411, 444 मणोसिलागत 122 भोयणजाय 187 *मण्ण [दृश्यतां 'मन] भोयव्व pR0 55 टि.3 -मण्णेजा pR0 59 Ti0 10 189, 490, 560 मत-मृत pR0 51 Ti0 18 मैयमयिक 359, 416, pR050 Ti06 pR0 74 टि. 14 मगदंतिया 227, 229 मति pR0 1 टि. 2, pR0 30 टि. 2 मग्ग 31, 88, 422, 570 मतिय pR0 57 टि. 18 मच्छ 548 मत्त=मत्त 255, 566 ,,मात्र-पात्र, भाजन 19, 314 * मज्ज मत्थयस्थ -मजइ pR0 69 Ti0 14 मद्दवया .426 - मजई 512 मधु pR0 32 Ti0 14 - मजए pR0 69 Ti0 14 * मन्न [दृश्यतां 'मण्ण'] -मजेजा 418 -mannati 299, 329 majaga 249 - manne 281 majjha 386,465-66,542 / -manneja 525 mai ,mada maja Page #515 -------------------------------------------------------------------------- ________________ 422 so ममत्तभाव ममत्तिभाव ममाइय * ममाय * ममायंति मय = मद = मति "" * मर - मरिज्जिउं - मरण मरणंत मल मल = माल्य मसाण महई महग्घ महप्प = महात्मन् महब्भय महल्ल महलग महलय महव्वत = महाव्रत महव्वय = महादोस महानरय महानिर महाफल महाकाय = महाकाय महागर महाजस महाभय महामुणि महायस महालय महावाय "" बीयं परिसि सुत्तकाइ 567 pR0 80 Ti0 1 284 311 452, 512, 539 pR0 66 Ti0 11 273 12, 520, 534, 541 252, 254, 257 388, 450, 506 18 421 498, 534 357, 361 242, 503 356 pR0 11 Ti0 15 42 तः 46, 48, 525, pR0 49 Ti0 23 354 467 pR0 64 Ti0 24, pR0 65 Ti0 1-2-6 532 pR0 46 Ti0 7 377, pR0 10 Ti0 1 182, 279 pR0 77 Ti0 5 551 415 pR0 67 Ti0 19 5.40 474, 477, 479 362 90 सो महावीर महिड्डिय महिया मही महु महुकार महुर महेसि मंगल मंच मंत मंतपय मंथु मंद मंस मा माउल माउलिंग माउलुंग माउसिया माण माणुस माणुस्स मातण्ण * माण - माणए - माणयंति मारिह माणरुह माणव माणस = मनस् माणिम माणिय माता = : मर्यादा मातामोस सुकाइ 32, 33, 34, 271 520 462 211, 237 84, 453 तः 455 434, 566 13, 191, 244, 381-82 349 236 pR0 35 Ti0 7 346 248, 424 तः 427, 512, pR0 61 Ti0 18 50, 90 85, 287 210 5 210, pR0 11 Ti0 10 17, 26, 29, 182-83, 311, 390, 467, 551 1, pR0 81 Ti0 5 180, 317 428 = मायामृषा 504 "" " pR0 68 Ti0 10 383, 385 559, 573 547 504 pR0 49 Ti0 10 45 pR0 35 TiM0 16 pR0 32 Ti0 23 pR0 38 Ti0 7 Page #516 -------------------------------------------------------------------------- ________________ दसवेयालियसुत्तंतग्गयाणं सहाणमणुकमो 423 सुत्तंकाइ । सद्दो सुन्सकाइ pR0 35 Ti0 7 | मुणि 84, 93, 95, 106, 206 222, pR0 48 Ti0 16 247, 272, 278, 371, 386, pR0 20 टि. 19 395-96, 432, 437, 505-6, मातुलिंग मातुस्सिया मामक मामग माय-मात्र मायन्नमात्रज्ञ माया= माया "=मात्रा ,, = मर्यादा मायामोस मायासल्ल * मार -मारे माख्य मालोहड माहण मिअमृग-अज्ञ मिग मिच्छ , " मुहुत्त मित = मृग-अज्ञ मित =मित मित्त = मित्र "मात्र मिधुकहा मिय=मित मियाऽसण मिहुकहा मिहोकहा मीसजाय मीसजाय मुक्क * मुच्च - मुच्चै . . -मुच्चई मुच्छा मुच्छिय मुणालिया 412 मुणेयव्व pR0 46 Ti07 मुत्त-मुक्त 424 तः 427 ,मूत्र 101 मुत्ति= मूर्ति 214 मुधाजीवि pR0 57 Ti06 251, 262, 434 मुम्मुर 248 मुसा 43, 274, 333, 336 मुसावात pR0 9 Ti0 10-12-19 458 मुसावाय 43, 275 390 मुह 182 मुहाजीवि 212-13, 412 223, 265 मुहादाइ 213 मुहादायि पृ. 32 टि. 21 पृ. 64 टि. 9 मुहालद्ध 212 498 pR0 64 Ti0 9 * मुंच pR0 21 Ti0 16 -मुंच 376,502 425 -मोत्तूण pR0 66 Ti06 pR0 40 टि. 10 मुंड 72, 73, 327 pR0 59 टि. 12 मूयगा 261 106, 407, 436 मूयता pR0 38 Ti0 4 - 417 मूल 23, 183, 195, 279, 398, pR0 59 टि. 12 427, 469-70 429 मूलकत्तिया pR0 35 टि. 8 152 मूलग 236 pR0 26 Ti0 3 मूलगत्तिया 3, 466 मूलबीय मूलय 575, pR0 71 Ti0 5 मेत्त= मात्र 520 मेधावि pR0 37 Ti0 9, pR0 38 Ti0 6, - 283 ... . pR056 Ti0 6, pR0 63 Ti0 22, pR0 68 Ti0 11 231 / मेरग 249 Page #517 -------------------------------------------------------------------------- ________________ 424 सदो मेह महावि मेहुण संग मोक्ख मोक्खसाहण मोत्ति = मूर्ति मोस = मृषा मोह य या = च बीयं परिसि सुकाइ 383 196, 255, 262, 402, 468, 505 45, 327 279 69, 70, 456, 458, 460 61, 470, 490, 542 275 29, 549 2, 4, 7, 8, 18त:26, 31, 40, 68, 70, 71, 85, 96, 97, 98, 107 -8, 111-12, 137, 181, 195, 216, 242, 245, 251, 253, 258, 264, 266, 270, 275, 282, 285, 290, 320 - 21, 324, 333, 339 तः 341, 345, 349, 354 तः 359, 361-62, 365-66, 370, 380, 384, 387, 390, 393-94, 408-9, 411, 416, 427, 430, 433, 446, 453 taH456, 458, 460, 463, 469, 471, 476, 478-79, 481, 485-86, 489-90, 494, 501, 503, 510 तः 512, 514, 516, 518, 521, 525 तः 527, 529 तः 533, 536, 539-40, 542-43, 545 तः 548, 550, 554-55, 563 तः 566, 569 pR0 26 Ti0 12, pR0 50 Ti0 24, pR0 69 Ti0 3 - * या [दृश्यतां ' जा '] * यंति * याण [दृश्यतां 'जाण '] - याणई 205 pR0 47 Ti0 11 pR0 46 Ti06 pR0 16 Ti0 15 सो - याणति - याणाइ - याणेइ रैवक्कचूला रैवकज्झयण रक्खियव्व रध = रथ रन्न * रम - रमे 575 रज 546 रत pR0 61 Ti0 15, pR0 67 Ti0 12, pR0 73 Ti0 24-26 pR0 65 Ti0 3 44 - रमेज्ज - रमेजा रमंत रय = रजस् रय = रत रयय = रजत रथहरण रसय रस्सि सुकाइ 66 260, pR0 16 Ti0 13 pR0 16 Ti0 13 pR0 78 paM0 6 paM0 7 429 552 461 550 74, 75, 185, 506, 520, pR0 29 Ti0 10 3, 5, 81,239, 264, 280, 330, 429, 450, 496, 504 - 5, 514, 516-17, 529, 532, 534-35, 539, 551-52 526 54 रस 2, 249, 255, 444, 469, 537 रसगवा pR0 49 Ti0 21 रसदया रसनिजूढ 356 410 रह = रथ रजोग रजोगि रहजोग रहसा रहस्स = रहस्य " 40 542 487 pR0 49 Ti0 18 "" "" 355 pR0 20 Ti0 18 98 . Page #518 -------------------------------------------------------------------------- ________________ सो रहस्स = ह्रस्व राइ = राजन् राइणिअ राइभत्त राइभोयण राई = रात्रौ राईभोयण राई भोयण वेरमण राओ = रात्रौ राग 9, 10, 445, 502, pR0 9 Ti0 3, pR0 10 Ti0 11 pR0 3 Ti0 1 pR0 67 Ti0 3 राय = राजन् रायणिय राय पिंड राति = राजन् रातिणिय रातिभोयण pR0 41 Ti0 20 राती == रात्रि pR0 11 Ti0 10 रातीभोयण pR0 11 Ti09-10-14-15 रातो = रात्रौ pR0 9 Ti0 12, pR0 10 Ti0 1-11, pR0 11 Ti0 18, pR0 12 Ti0 9, pR0 13 Ti0 1-11-23, pR0 14Ti0 16 रायभत्त रायभोयण rAya'macca rAya'matta रायो = रात्रौ दसवेयालिय सुत्तं तग्गयाणं सद्दाणमणुक्कमो काइ सो 356 * री pR0 3 Ti0 1 428, 494 18 288 47 47, pR0 41 Ti0 20 * रासि रिउ = रिपु रितु = रिपु रिद्धि रिद्धिमंत रियावहिया वुइ = रिपु 49 तः 54, 286-87, pR0 9 Ti0 3 13, 98, 265, 546 pR0 67 Ti0 3 19 pR0 4 Ti0 4 pR0 41 Ti0 20 265 pR0 39 Ti0 1 pR0 10 Ti0 21, pR0 41 Ti0 19 89 29 pR0 5 Ti0 13 pR0 65 Ti0 1 384 pR0 31Ti0 11 pR0 5 Ti0 13 - रीयंति - रीयंते रुक्ख = वृक्ष - रूप्पमल रुमालोण रुय = रुत रूढ रूढपइट्ठ रूढा रूय = सुवर्ण रूव = रूप सुवर्ण = " रूवतेण रुवमत्त रूवसहगत रोगि रोम रोमालो * रोय - रोइय - रोतिय - रोयए रोयंत = रुदत् रोवंत लक्ख = लक्ष्य लजट्ठा लज्जा लज्जासम लज्जु लट्ठ लट्ठि लद्ध * लब्भ - लब्भई - लब्भति 425 सुत्तकाइ pR0 1 Ti0 8-9 4 232, 357, 361-62, 390, 398 450 24 40 53 "" pR0 51 Ti0 1 pR0 72 Ti0 20 407, pR0 10 Ti0 11 526 259 539 pR0 10 Ti0 11 343 327 pR0 4 Ti0 18 525 pR0 72 Ti0 15 190 139 pR0 24 Ti0 14 561 282 464, pR0 58 Ti0 2 285 pR0 38 Ti0 10 373 359 8, 210, 561 pR0 38 Ti0 3 pR0 36 Ti0 8 Page #519 -------------------------------------------------------------------------- ________________ 426 सद्दो - लब्भही - लब्भामो - लब्भिहिति - लब्भिही * लभ - लद्धुं - लडूण - लभए - लभती - लभित्ता - लभित्तु -लभेजा - अलदुयं = | = अलब्ध्वा लयण ललींदिय ललितेंदिय - - लवण लवंत * लह * लहै - लहई 1 * लव - लवे 379, 440, pR0 51 Ti016-19 - लवेज - लहए लहुत्त 244, 246, 389, 417, 495 260 pR0 53 Ti0 14 भूविहार लाभालाभ लालितें दिय लिहिय लहुयत्त लहुस्सग लाइमा लाभ |लाभमट्ठिय = लाभार्थिक लाभमत्त लाभमत्थिय लाभार्थिक बीयं परिसि सुकाइ pR0 38 Ti0 3 4 pR0 38 Ti0 3 261 = "" "" 528-29 82 569 495 pR0 60 Ti0 11 482 pR0 65 Ti0 11 348, 351, 409 210, pR0 11 Ti0 10 pR0 66 Ti0 6 430 386 pR0 53 Ti0 14 225 26 pR0 34 Ti0 5 542 365 418, 496 207 539 pR0 32 di0 2 410 pR0 65 Ti0 11 pR0 54 Ti0 5 सो लिंग लुद्ध * लूस - लसए लूसिय लहवित्ति लेण लेलु लेव लोगमत्थय लोढ लोण लोणगत लेवमाया = लेपमर्यादा 214 लोग 76, 77, 275, 388, 475, 477, 551, 562, pR0 9 Ti0 3-12 लोह लोद्ध लोभ 79 142 24, 280, pR0 22 Ti0 15 124 pR0 45 Ti0 21 326 244, 281, 424 तः 427, pR0 9 Ti0 11-12 लोय = लोक 3, 268, 272, 278, 379, 574, pR0 10 Ti0 11 सुत्काइ 540 245 व = इव 181 533 247, 413 439 49, 392 142 व = वा लोह = लोभ 43, 385 87, 104, 142-43, 181, 202, 204, 210-11, 221, 226, 241, 282, 359, 373 377, 382-83, 385, 398, 452, 460, 503, 533, 567 572, pR0 33 Ti0 2 3, 321, 449 तः 452, 459, 465, 504, 545-46, 548, 553, 558, pR0 65 Ti0 8, pR0 76 Ti0 13-17 व = एव वै = वचस् वैतेण 180 pR0 40 Ti0 19, pR0 72. Ti0 24 259 Page #520 -------------------------------------------------------------------------- ________________ सद्दो दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुक्कमो कर7 सद्दो सुत्तंकाइ सुत्तंकाइ वैविक्खलिय 437 वणस्सैकाइय 34, 39 वईमय वणस्सइसमारंभ 305 वओ = वचस् 280 वणस्सति pR0 43 Ti0 6-7-8 वक्क वाक्य 391, 493 वणस्सतिकातिय pR0 8 paM0 7-19 वक्ककर =वाक्यकर 494 वणिमट्ठा = वनीपक 148 वक्कसुद्धि 386, pR0 54 Ti0 5 वणीमग 223, 225, 320 वक्कसुद्धिअज्झयण pR0 54 paM0 5 वण्ण 515, 517 * वक्ख वण्णिय 285 -वक्खामो 337 वणियगत 126 वच्च 101, 107 वण्हि =वृष्णि 13 वच्छग - 104 वतव्रत pR0 11 Ti09-14 वच्छत pR0 21 Ti0 10 * वत=वद् [दृश्यतां 'वद, वय'] *वज्ज -वतेज pR0 53 Ti0 19 - वजए 93, 152, 255, 272, 291, वति= वचस् pR0 72 Ti0 24 294, 298, 302, 305, 308 वतितेण 259 -वजयंति 273, 279, 312 वत्तव्व 342, pR0 47 Ti0 2 -वज्जेज 540 वत्ति= वर्तिन् 556 वजय pR0 37 टि. 17 वत्तिय = प्रत्यय 328-29 वजंत pR0 19 Ti05 वत्तिया=वृत्तिता 22 वजिवजिन् 278 वत्थ 7, 49, 50, 54, 241, वज्जिय 212 282, 301, 310 वर्जित Ti0 5 वत्थीकम्म 25 वजेत .. 85 * वद= वद् [दृश्यतां 'वत, वय'] वज्झ=वध्य 353, 367 - वदिस्सामि pR0 52 Ti0 5 वह % वृत्त 362 - वदे pR0 47 Ti0 19, pR0 50 Ti0 18 * वट्ट - वदेज्जा . pR0 53 Ti0 1 494 * वद = व्रज्, [दृश्यतां 'वय'] pR0 67 टि. 7 - वदंति-व्रजन्ति pR0 5 Ti0 15 वड्डुय pR0 31 Ti0 8 वद्धण pR0 45 टि. 7 * वड्ढ 455, pR0 73 Ti0 23, - वड्ढइ pR0 58 टि. 16 pR0 81 टि. 3 - वड्ढई 251, 423 *वम -वड्ढती pR0 58 Ti0 16 424, 526 वड्ढण . 93, 291, 294, 298, 302, वमण ... 25 305, 308, 321, 324 वय-व्रत 47, 92, 325 वण= वन 357, 361 वय% वचस् । 506,527 वणस्सइ 39, 303 / * वय-व्रज् [दृश्यतां 'वद] pR0 19 -वै -वहए वध -वमे Page #521 -------------------------------------------------------------------------- ________________ -वुज्झइ 428 बीयं परिसिटुं सद्दो सुत्तंकाइ सद्दो सुत्तंकाइ -वइंति pR0 68 Ti0 20 *वस - वयाहि -वसेजा 568, 570 * वय = वद् [दृश्यतां 'वत, वद'] वसंत= वसत् 542 - वैज्जा पृ. 9 Ti0 13 वसाणय pR0 20 टि. 1 -वैस्सामि वसाणुय - वए 242, 336, 339-40, 343, वसुल 345, 350 353, 356, 362-63, 365, वसुला 347 367,369, 374-75, 381- वह = वध 273, 320, 452, 482, 82,484 542, pR0 81 Ti03 -वएज 364, 387, 486 * वह % वह -वएज्जा 43, 383, 385, 538 -वहई 487 - वएजासि 538 -वहेजा pR0 79 Ti0 15 -वएनाहि pR0 74 टि. 11 पृ. 64 टि. 11 - वएमि pR0 9 Ti0 13 -बुज्झई - वयावए 274 -वुब्भइ - वयावेजा 43, pR0 9 टि. 14 -वुब्भई 471 - वयावेमि pR0 9 टि. 14 वहण =वधन 524 वयछक्क pR0 39 टि. 17 12, 521, 542 वयण = वचन 15, 421, 476, 499 वंतय 11 518, 521, 525-26, * वंद 559, pR0 68 Ti0 16 -वंदे 243, pR0 81Ti0 4 वयणकर 480 -वंदेजा 485 वयविक्खलिय pR0 60 Ti0 7 वंदण 568 वयस- वयसा= वचसा 289, 292, 303 वंदमाण 242 वंदिम 545 वयसा वचसा pR0 7 Ti0 21, पृ. 9 वंदिय 243 Ti0 7-16, pR0 10 टि. वावा 42 तः 47, 49 तः 54, 64, 5-15, pR0 11 टि. 4 84, 104, 137, 142, 11, pR0 12 Ti06-24, 144, 146, 148, 150, pR0 13 Ti0 9-21, pR0 153-54, 156, 158, 160, 14 टि. 14 162, 164, 166, 168, वयंत 170, 172, 174, 176, वयिविक्खलिय pR0 60 Ti07 178, 183-84, 186, 189, वयोवचस् pR0 40 टि. 20 195, 197, 210 तः 212, ववण pR05 टि. 2 214, 222-23, 225 तः ववेय 227, 229, 232-33, वस-वश 6, 521 235, 240 तः 242, 261, वंत Page #522 -------------------------------------------------------------------------- ________________ 07 दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 429 सुत्तंकाइ । सद्दो सुत्तंकाइ 272, 274, 276-77, 282, वाससती pR060 Ti0 18 296, 300-1, 313, 316, वाससय 323, 325, 327, 343, वासंत 345-46, 348-49, 351, वासा= वर्षा 28 353-54, 356, 359-60, वाहड 370 367, 371, 374, 376 तः वाहि 423 378, 381 तः 383, 396 वाहित व्याधिमत् pR0 45 Ti0 11 95, 399, 401, 407, वाहिम 409-10,419,435, 442, वाहिय%व्याधिमत् 269,322-23,343 457 तः 459, 481, 503, वाहीय = , pR0 45 Ti0 11 520, 528-29, 533, 542, वि 1, 9, 41 तः 47, 52, 66, 67, 567 तः 570 68, 104, 135, 142, 144, वा%इव 487, 544, pR0 76 टि. 13 146, 148, 150, 154, 156, वाउ 38,pR043 Ti0 2,pR055Ti0 2 158, 160, 162, 164, 166, वाउकाइय 168, 170, 172, 174, 176, वाउकायसमारंभ 178, 184, 193, 197, 211, वाउक्कातिय पृ. 8 paM0 5-17 213, 222-23, 227, 229, वाउकाय pR0 43 Ti05 232, 236, 241, 252 तः 254, वाघाय pR0 42 टि. 11 257-58, 260-61, 273-74, वातर pR0 9 Ti0 2 277, 284, 295-96, 326-27, वाताइद्ध pR0 3 Ti0 4 342-43,345-46, 349, 353 वाय=वात .301, 382, 558 -54, 356, 366-67, 377, वायसंजय 535 397-98, 410, 416, 454, वायंत 457, 462, 483, 494, 496, वाया = वाच (pra0 e0 va0) 41 तः 47, 501,503, 524, 569-70, pR0 49 तः 53, 421, 498 17 टि. 14-16, pR0 18 पं. 5 वाया = वाचा (tR0 e0 va0) 400, 559, * विअ-विद् __ 573 -वीत्ता वायाइद्ध 14 -वीत्तु वायाविद्ध pR0 3 टि. 4 * विद वारधोयण pR0 29 टि. 18 -वियस्सती = 'विगच्छिहिति' acU0 pR0 वारधोवण 188 77 Ti0 25 वालधोयण pR0 29 Ti0 18 विउण्ण = विवण्ण pR0 36 टि. 10 वालधोवण विउल 256 वासवास 541-42, 564 विउलट्ठाणभाइ 268 वासवर्ष-वर्षा विउलहिय 519 वाससई 443 | *विऊह Page #523 -------------------------------------------------------------------------- ________________ 430 बीयं परिसिटुं 244 सदो सुत्तंकाइ । सद्दो सुत्तंकाइ - विऊहित्ताण 104 / विणयसमाहि 509, 511-12, pR0 63 * विकत्थ paM0 19, pR0 66 paM0 12, - विकत्थयई pR0 67 Ti09 pR0 68 paM0 14, pR0 71506 विकप्पिय = विकृत्त pR0 60 टि. 17 विणयसमाहिअज्झयण pR0 71 पं. 7 * विकंथ विणयसमाहिट्ठाण 507 तः 509 -विकंथयई 495 विणासण 425 विक्कय विक्रय 377,536, pR052 Ti010 * विणिगृह विकायमाण 185 - विणिगूहै pR0 36 Ti0 3 विक्खलिय - विणिगूहई विगत्तिय% विकृत्त pR0 60 टि. 17 - विणिगृहए pR0 36 Ti0 3 विगप्पिय विकृत्त 443 -विणिगृहति विगलितिदिय पृ. 64 Ti0 25 विणिच्छय 431 विगलिंदिय 475 * विणिज्झा * विगिंच -विणिज्झाए -विगिंच pR0 74 टि. 15 विणिय विगुत्ति पृ. 45 टि. 1 * विणियट्ट विग्गह 441, pR0 52 टि. 22 - विणियति विग्गहिय pR0 73 Ti0 5 - विणियहेजा विचक्खण पृ. 56 टि. 12 * विणिग्विज 318, pR0 47 टि. 1 -विणिविजेज pR0 58 टि. 10 * विजाण [दृश्यतां 'विताण, वियाण'] * विणिव्विस -विजाणति pR0 16 Ti0 22 -विणिव्विसेना - विजाणथि pR0 36 टि. 17 * विणी - विजाणित्ता pR0 42 टि. 1-5 - विणइज pR0 2 टि. 16 -विजाणेजा - विणिएज विजमाण - विणएहि pR0 2 Ti0 20 विजल - विणित्तए pR0 30 Ti0 1 विजाणुगय -विणिंतए ,, टि. 10 * विज्झव -विणेत्तए 191-92 -विज्झविया pR026 Ti0 16 विणीयतण्ह 447 विज्झाय 553 *विण्णा विड-गोमुत्रादिपक्व 280 -विण्णाय 446, pR0 58 paM0 12 विडिम - विण्णात . pR061 Ti06 विणय 201, 332, 425, 428, 452, वितह 470, 472, 490-91, 493. * विताण [दृश्यतां 'विजाण, वियाण'] 94, 510 -विताणति pR0 16 टि. 18-19 विणयसमाधि pR0 69 Ti0 5 तः 10. / वित्त =वृत्त 422 विजय 554. Page #524 -------------------------------------------------------------------------- ________________ 40 दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो सद्दो ___ सुत्तंकाइ सद्दो सुत्तंकाइ वित्ति 4, 205, 239, 285 -वियाणिया 422, 502, 559 वित्तिया pR0 4 Ti0 14 वियाणंत वित्थड 370 विरय 49 तः 54, 255, 536 * विद विरस 211, 246 -विदित्ता pR0 62 Ti0 7 * विराय विदिन्न pR0 34 Ti06 -विरायई 451, 465 विधूणण pR0 55 Ti0 12 -विरायए pR0 61 Ti0 17 विन्नाया = विज्ञातारः -विरायती विप्पइण्ण 103 विरालिया 231 विप्पमुक्क 17 विरालीया pR0 34 Ti0 14 विप्पिट्ठ pR0 2 Ti0 10 * विराह विप्पिट्टि -विराहेजा पृ. 18 टि. 14 विभूसण -विराहेजासि विभूसा 327, 444 * विरुह विभूसावत्तिय 328-29 -विरहंति विमण 193 विरूदा विमल 331, 466 विरेयण विमाण 331 * विलिह * विमुच्च -विलिहावेजा -विमुच्चती pR0 61 Ti0 17 - विलिहेजा विय = व्यक्त विलिहंत वियक्खण 107, 266, 402 *विवज वियड 235, 324 -विवजइत्ता वियडभाव 420 - विवजए 97, 188, 262, 275, वियत्त 269 335, 338, 387, 429, वियप्पिय=विकृत्त pR0 60 टि. 17 434, 443, pR0 44 टि. 18 * वियागर -विवजयामि 572 -वियागरे 368,376-77 -विवजेजा 136, 287 * वियाण [दृश्यतां 'विजाण, विताण'] - विवजेत्ता 217 -वियाणइ 250,पृ. 16 टि. 18-19- विवजग pR0 53 टि. 18 22, pR0 17 टि. 14-16, विवजणा 564-65 pR0 73 टि. 27 विवजय=विवर्जक 254, 257 -वियाणई 68,535, pR0 16 टि. 19 विवजयंत 523, 569, pR0 74 टि. 15 -वियाणए pR0 73 Ti0 27 विवजिय 319,439 -वियाणति विवर्जित pR041Ti018,pR043 टि. 12 -वियाणित्ता 93, 291, 294, 298, विवजेत 302, 305, 308 / * विवड्ढ Page #525 -------------------------------------------------------------------------- ________________ सद्दो * विहु 432 बीयं परिसि? सुत्तंकाइ । सहो सुत्तंकाई -विवड्ढंति pR0 65 Ti0 7 विहि 216 विवड्ढण * विहिंस विवड्ढमाण pR0 59 Ti03 -विहिंसेज्जा 181 विवण्ण 246 विहिंसंत 290, 293, 304, 307 विवत्ति 320, 489 विवन्न -विहुय pR0 68 टि. 17 विवित्ता 440 विहुयण 52, 300, 397 विविह 136, 240, 246, 290, 293, विहुवण pR0 13 टि. 13, pR0 42 304, 307, 400, 515, 528 . टि. 16, pR0 55 टि. 13 29, 532, 559 * वीअ, वीज, वीय विस 444, 457-58, 553 -वीइउं विसम -वीए 523 विसय-विषय -वीएज 397 * विसी -वीएज्जा 52 -विसीएज -वीजिउं pR0 42 Ti0 17 विसीयंत -वीयावए __ 523, पृ. 42 Ti0 18 * विसुज्झ -वीयावेऊण . 300 -विसुज्झई 450 -वीयावेतूण pR0 42 Ti0 19 -विसुज्झती pR0 61 टि. 17 -वीयितुं , टि. 17 विसुत्तिया pR0 20 Ti02 वीयण विसुद्ध 495 वीयंत 52 विसोत्तिया वीर 27, pR0 52 टि. 13 विसोहिठाण * वीसम [दृश्यतां 'विस्सम] * विस्सम [दृश्यतां 'वीसम'] -वीसमेज -विस्समेज pR0 31 Ti0 26 वीसमंत 207 विस्समंत pR0 32 Ti0 1 * वीह * विहम्म -वीहेति pR0 69 Ti0 12 -विहम्मद pR0 76 टि. 20 बुग्गह 381 -विहम्मई ,, paM0 14 बुग्गहिय 530 * विहर * वुच्च -विहरामि -वुच्चै 447 -वुच्चई 8, pR0 2टि. 8 -विहरेज -वुचंति 5, 379 -विहरेज्जासि 382-83, 394 विहंगम वुत्त 216, 268, 283, 311, 317, विहारचरिया 564 390, 487 विहारि 26 / * vea 18 206 -vihare 3 Page #526 -------------------------------------------------------------------------- ________________ saho - - a + वेइत्ता अ + वेयैत्ता वेत्ता वेयैत्ता वेणइय वेणुय वेय वेयालिया वेयावडिय वेरमण वेराणुबंधि वेलोइय वेससामंत वेहिम वोकंत वोसट्ठ वोसिट्ठ * वोसिर - वोसिरामि - वोसिरे - : वेश्यासामन्त सकरा * सक्कार - सक्कारए - सकारंति सक्क = शक्य सक्कणिज व्व = श्व स = सत् स = स्व सइ = सति (sa0 e0 va0 ) सई : = सकृत् सक्कारण = सत्कार सकुलि स- खुडग सगल सगास सग्घ 28 दसवेयालियसुतं तग्गयाणं सद्दाणमणुकमो सहो सुतंकाइ सचित्त pR0 22 Ti0 6, pR0 34 Ti0 8-12 समोसा 335 सच्चरय 504 सच्चवाइ 494 सच्चा 333-34, 342 सच्चामोसा 333 सच्चित्त 23, 53, 112, 227, 229, 523 स- जोइय 396 सज्झाण 450, pR0 59 Ti0 14 206, 429, 450, 529 सज्झाय सज्झायजोग 449, 566 pR0 46 Ti0 7 सुकाइ pR0 75 Ti0 25 542 pR0 75 Ti0 25 542 463 224 511 pR0 81 Ti0 4-5 22, 568 42 तः 47 498 363 91, 93 363 323 204, 533 pR0 31Ti0 20 41 त 47, 49 तः 53 101 14,547-48 386 " 88, 219 233 497 571 197 463 482 537 184 269 pR0 39 Ti0 7 201, 203, 263, 432, 452 470 सहि सद सणाण = स्नान सणिधि सणवायिय सत = सत् सतण = शयन सततं सतयं: = सततम् सतं = स्वयम् pR0 9 Ti0 Ti0 1-11-21, pR0 सता = सदा सतिभज्जिता सत्त = सत्त्व सत्तम सत्तावण्ण सत्ति सत्तुचुण्ण सत्थ = शस्त्र सत्थपरिणय सदा सद्द * सद्दह - सद्दहति 471 pR0 4 Ti0 5 pR0 74 Ti0 3 pR0 41 Ti0 15 pR0 53 Ti0 13 pR0 2 Ti06 pR0 68 Ti0 9 pR0 63 टि 10 12, pR0 10 11 Ti0 10 4, pR0 53 67 Ti0 26 35 Ti0 1 pR0 46 Ti0 Ti0 18, pR0 pR0 433 35 तः 39 pR0 54 paM0 5 Ti0 5 459-60 "" 184 295, 476, 522 35 तः 39 pR0 1 Ti0 2 414, 515, 517, 531 pR0 7 paM0 15, pR0 8 paM0 1-3-5-7-9 Page #527 -------------------------------------------------------------------------- ________________ 434 बीयं परिसिद्ध सहो सुत्तंकाइ । सद्दो सुत्तंकाइ - सद्दहती pR0 8 paM0 11-13-15-17 paM0 8,pR054 paM05, pR061 19.21 paM0 16, pR0 63 paM0 19, सद्धा 448, pR0 58 paM0 11 pR0 66 paM0 12, pR0 68 सद्धि 208 paM0 14, pR0 71 paM0 6-7, सन्निधीकाम pR0 41 Ti03 pR0 74 paM0 15, pR0 78 सन्निर 183 paM0 7, pR0 81 paM06 सन्निवेस 218 समत्ता =समाप्ता pR071Ti0 13, pR078 सन्निहि 19, 281, 412, 480 पं. 6, pR0 81 paM0 4 सन्निहिकामि pR0 41 टि. 4 समय% समक-सम pR0 73 Ti0 21 सन्निहिय समयखेत्त pR0 11 टि. 10 सन्निहीकामि pR0 41 Ti0 4 समहिय pR0 71 टि. 11 सपिंडपाय 200 समंसह 568 सपिंडवाय pR0 31 Ti0 7 समा=समता स-पुण्ण 560 समाउत्त 380 सप्पहास 429, 531 समागय 220 सप्पि 280 समाण 551 सप्पुरिस * समाण स-बीय - समाणेति पृ. 65 टि. 13 स-बीयग समाधि pR0 71 टि. 1 sa'bhitara 71, 72 समाधिजोग pR0 61 टि. 18 समिक्खूअज्झयण pR0 74 paM0 15 * समायर=समाचर सम-सम 5,502, 525, 531, -समायरामि 571 533, 569 - समायरे 65,217, 409,419, 423 समैकंत 548 * समारभ समण = श्रमण 3, 32, 33, 34, 80, - समारभावेजा pR0 7 टि. 17 223, 247, 253, 258 - समारभेजा pR0 7Ti0 16, pR0 72 Ti03 समणट्ठाश्रमणार्थम् श्रमणार्थम 150 समारभंत pR0 7 टि. 18 समणट्ठाए = , 112, 137, 143, 180 समारंभ 20, 291, 294, 298-99, समणधम्मः श्रमणधर्म 430 302, 305, 308, 314 * समणुजाण * समारंभ -समणुजाणंति 311 -समारंभावेजा -समणुजाणामि 41 तः 47, 49 तः 53 -समारंभेजा -समणुजाणेजा , समारंभंत -समणुजाणेमि pR0 7 टि. 19 समावन्न 215, 542 समत्त= समाप्त 449,pR0 150 13,पृ. 11 समावयंत Ti0 17, pR0 32 paM0 15 * समास pR038 paM010-11,pR046 / / -समासिज्जा pR0 59 Ti0 22 41 Page #528 -------------------------------------------------------------------------- ________________ सो - समासेज - समासेज्जा समाहि समा हिजोग समाहित समाहिय समाहियप्प समीरिय * समुक्कस - समुकसे समुदाण * समुद्धर - समुद्धरे * समुह - समुपेहिता - समुपेहिया समुप्पन्न * समुह - समुप्पेह - समुप्पेहं - समुपेहित - समुपेहिय - समुपे समुस्सय समूसय समोस दसवेया लियसुत्तं तग्गयाणं सद्दाणमणुकमो सो सम्म सुकाइ pR0 59 Ti0 22 433 518-19, 563 467 pR0 21 Ti0 24, pR0 28 Ti0 2 108, 179, 404, 521 pR0 73 Ti0 26 450 सम्मद्दमाणी म सम्मय 243, 418, 538 238 pR0 53 Ti0 10 386 377 समुयाण 495, 564, pR0 35 Ti0 * समुवि सं + उ + इ - समुर्वेति 395 334 pR0 47 Ti07 "" "" pR0 55 Ti0 11 11 469 279 pR0 40 Ti0 16 सम्मत सम्मत्त - समाप्त pR0 3 Ti0 10, pR0 5 paM0 15, pR0 11 Ti0 17, pR0 46 Ti08, pR0 61 Ti0 18 111 82, 527 448 264 pR0 61 Ti0 12 का = सम्यक् 63, 204, 511, 542, 572 248 39, 40 383 सम्माण सम्मुच्छिम सम्मुच्छिय * सम्मुस - सम्मुसावेजा - सम्मुसेज्जा सम्मु संत सय = सत् * सय * सइत्तु - सए - सएहि - सय - सयित्तु सयण = शयन 316 61, 62 401 378, pR0 56 Ti0 7 pR0 44 di0 15 7, 241, 360, 439, 567, pR0 59 Ti0 21 58 251, 428, 464, 504, 506, 575 सयल 267 सयं = स्वयम् 41 तः 47, 244 सया 1, 82, 96, 228, 286-87, 331, 449, 500 - 1, 526-27, 541 497 22 532, 557 353, pR0 49 Ti0 11 49 49 331 26, 40, 42 तः 47, 64, 68, 69, 214, 273, 275, 285, 375, 400, 408, 416, 425, 539, 544, 575 सयमाण |सययं = सततम् 420, 429, 516, 523, -सर-गामिन् 435 'सर == सरण सरीर सरीसव सलागहत्थ सलागा स - विज्ज' = स्वविद्या सव्व pR0 12 Ti0 18 Ti0 17 "" pR0 12 Ti0 19 386 Page #529 -------------------------------------------------------------------------- ________________ सहो संकप्प संका 40 बीयं परिसिटुं सुत्तंकाइ । सद्दो सुत्तंकाइ सव्वओ pR0 19 Ti0 3 6, 542 सव्वत्तग संकम 86, pR0 19 Ti09 सव्वत्तो pR0 19 टि. 3 संकमट्ठा-संक्रमार्थम् 178 सव्वत्थ 284, 375 संकमंत 223 सव्वत्थग pR0 17 Ti0 12 340 सव्वदव्व pR0 9 Ti0 12 संकाठाण pR0 20 Ti0 16 सव्वदुक्ख 29 संकित pR0 47 Ti0 19 सव्वभाव 404 संकिय __ 141, 190, 338 सव्वभूय 63, 266, 271 संकिलेसकर सव्वलोग pR0 9 Ti0 3 संकुचिय सव्वलोय pR0 10 Ti0 21 संखडी 367-68 सव्वसंग संखाय pR0 71 Ti0 11 सव्वसो 332, 435, 520 संखिय pR0 61 Ti0 18 सव्वाहार 288 संखिया pR0 46 Ti07 सव्विदियसमाहिय 108, 179, 404 संग 536 सव्वुक्कस्स 374 * संघट्ट स-सक्ख 249 -संघट्टइत्ता 486 स-सणिद्ध pR0 12 टि. 14-15, pR0 22 -संघट्टए 395 टि. 16 -संघट्टिया 158 स-सरक्ख 49, 89, 117, 393 संघाय स-सार संजइंदिय 535 ससि 466 संजत pR0 40 टि. 14, pR0 56 टि. ससिणिद्ध 50, 116 6, pR0 57 Ti0 6 सह __ 531 | संजम 1, 13, 17, 26. 31, 66, 65, *सह 81, 264, 271, 282, 309, -सहै 531 323, 330, 380, 428, 464, 499 527,530,542, pR0 18 paM0 6 - सहि pR0 67 टि. 13 संजमजीविय 574 -सहितुं संजमजोगय = संयमयोगक 449 -सहित्तु पृ. 5 टि. 19 संजय 27, 28,49तः 54,64,87,88, - सहे 89, 104, 138, 140, 145, -सहेज 147, 149, 151, 153, 155, - सहेत्तु 157, 159, 161, 163, 165, सहगत pR0 10 Ti0 11 167, 169, 171, 173, 175, सहाय 177, 182, 190, 196, 202, संकट्ठाण 210, 214, 221 तः 224, संकण 321 226, 228, 230, 241, 263, 54 -सहई Page #530 -------------------------------------------------------------------------- ________________ सदो दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ सुत्तंकाइ 277, 289, 292, 297, 303, संपत्त 306, 380, 387, 391-92, संपत्ति 489 394, 401-2, 404, 406, संपन्न = सम्पन्न 264,380,439 412, 535 *संपमज संजयामेव = संयत एव -संपमज्जिता 196 संजाय 354 संपय संजुत्त 256 संपराय संजोग 71, 72 * संपस्स संठाण -संपस्सिय 559 संडिब्भ संपहास pR059 टि. 11, pR0 73 टि. 12 संडिंभ pR0 20 Ti08 संपाइम संत= सत् 244, 462, 496 संपाविउकाम संतय = सन्तत 549, pR0 76 Ti0 24 संपुच्छग 4 टि. 8 संताण 549 संपुच्छण संतुट्ठ 247 संपुच्छणा pR0 4 टि.8 संतुट्ठि pR0 59 Ti0 1 * संपेक्ख संतोस 426, 496 -संपेक्खई pR0 80 Ti01 * संथर *संपेह -संथरे 215 -संपेहई 571 206, 440 - संपेहिय pR0 47 टि.6 संथार 405,496 * संफुस संथारग -संफुसावेजा संधय 518 -संफुसेजा संफुसंत संपग्गहिय pR0 29 Ti0 15 संपडिलेहियव्व 542 संबाहण 19 * संपडिवज -संपडिवजा 511 संभिन्न संपडिवाइय संभिन्नचित्त pR0 77 टि 17 * संपडिवाय संभूय 364, 366 -संपडिवायए 488 संभोग pR0 17 Ti08 * संपणुल्ल * संमद्द -संपणुल्लिया pR0 22 Ti0 8 -सम्मदिया 229 * संपणोल्ल संयोग pR0 17 टि.8 -संपणोल्लिया संरक्खण -284 संपण्ण =सम्प्रज्ञ पृ. 3 Ti07 * संलिह संपत pR0 47 Ti0 18 / - संलिहित्ताणं 214 संथव संधि 511 संबलि संबुद्ध 15 112 Page #531 -------------------------------------------------------------------------- ________________ 438 सहो - संलिहे * संलुंच - संलुंचिया 227 107 570 संवर 73, 74, 252, 254, 257, 563 * संवर - संवरे संलोग संवच्छर संवरय संवहण संवाधण संवुड * संवेक्ख - संवेक्खई संसग्ग संसग्गी संस संप संसत्त संसय संसार संसार सायर संसेइम शायिन् सागर सागरोवम बीयं परिसि सुकाइ 392, 395 साइ = साइबहुल 542 साइम 47. 144, 146, 148, 150, 154, 156, 158, 160, 162, 164, 166, 168, 170, 172, 174, 176, 240, 528-29 साण = श्वान साणी = पटीविशेष साताकुलग सातिबहुल सादिम सादीबहुल pR0 80 Ti09 279, pR0 61 Ti0 1 92, 444, pR0 40 Ti0 17 133, 565 565 287 92, 297 562 328 40, 188 80 419 525 356 pR0 4 Ti06 196, 518 505 556 94, 104, 345 100 pR0 18 Ti0 2 pR0 75 Ti09 pR0 11 Ti0 10 pR0 75 di0 8 सो साधवो = साधवः साधस = साहसिक साधा = शाखा साधीण साधु pR0 55 Ti0 12 pR0 2 Ti0 12 pR0 31 Ti0 3, pR0 32 Ti0 3, pR0 57 Ti0 3 387, 534 सामण्ण = श्रामण्य 6, 82, 92, 243, 550 सामणिय pR0 3 paM0 9 91, 93 347 350 24 सामण्णपुण्वग सामंत = समीप सामिणी सामिय सामुद्द सायग = स्वादक सायबहुल सायर सायाउलग * सारक्ख - सारक्खती सारक्खण सारक्खं = सारिस साला = शाखा सालिस संरक्षन् सालुय सावज सावज मोयणी सावज्जबहुल सासण सासय सासवनालिया साहद्दु साहण साहम्मिय साहवो = साधवः साहस = साहा साहसिक सुत्तकाइ pR0 12 Ti0 17 pR0 66 Ti0 12 80 pR0 75 Ti0 9 328 80 pR0 80 Ti09 pR0 41 Ti09 249 pR0 77 Ti06 469 551 231 272, 299, 371, 542 385 329 413, 558 79, 335, 520 231 112 205 529 pR0 1 Ti0 6 490 52, 300, 397, 469 Page #532 -------------------------------------------------------------------------- ________________ G साहाभंग साहारण साहीण साहु साहूगुण * सिक्ख - सिक्खिऊण - सिक्खे सिक्खमाण सिक्खा सिग्घ सिणाण * सिणाय -- सिणार्यंति सिणायंत सिणेह 3, 5, 205, 207 तः 209, 256, 275, 379.80, 440, 502, 563 502 सियाय दसवेयालियसुत्तंतग्गयाणं सद्दाणमणुकमो सुकाइ सो 52 542 . सिरसा = शिरसा सिरी 263 332, 452, 463 सित्त 480 सिद्ध 79, 520 सिद्धि 78, 79, 331, 468 सिद्धिमग्ग सिप्प 31, 422 481, 483 52 सिय= सित सिया = स्यात् 9, 110, 137, 187, 195, 197, 2001, 225, 244, 246, 281, 315, 359, 482 266, 480, 489 pR0 64 Ti0 5 18, 107, 323, 326, pR0 39 Ti0 17 325, pR0 45 Ti0 16 324 403 391, 413, 435, 458, 460, pR0 53 Ti0 10 pR0 62 Ti0 15, pR0 63 Ti0 1 459, 463 472, 553 pR0 49 Ti0 11 सिरीसिव सिला 49, 178, 392, 394, pR0 19 Ti0 9 सुकाइ सिलागा pR0 11 Ti0 22 सिलेस 142 सिलोग 512, 514, 516, 518, 543 सिलो गट्टया = श्लोकार्थम् 515, 517 सिव 382, pR0 5 Ti0 15 सिहि सिंगबेर सिंघाण * सिंच - सिंचंति सिंधव सिंबलि सीअ भूय सीह सीओदग सीतभूय सीयभूय सील सीलग सीस = शीर्ष = शिष्य 33 सीह सु-अलंकिय सुइ = शुचि सूद्धर सुए = श्वस् सुकड सुक्क - शुष्क सुक्कड सुकीय सुक्ख =शुष्क सुगंध सुछिन्न सु सुप * सुण 439 454 23, 183 406 427 24 186 325, 382 447 415 314, 394, 522 pR0 61 Ti0 10 " "" 465, 467 pR0 18 Ti0 1 54, 460 pR0 63 Ti0 17 459-60 442 420 498 528 372 211 pR0 51 Ti0 17 376 pR0 32 Ti0 17 214 372 454 17 Page #533 -------------------------------------------------------------------------- ________________ बीयं परिसिटुं सदो सुत्तंकाइ - सुच्चा pR0 3 टि. 6, पृ. 26 Ti0 6 -सुणसु पृ. 36 टि. 18 - सुणेइ 408 - सुणेजा 144, 146, 148, 150 - सुणेत्तु - सुणेह 250, 256, 267, 269, 389 - सोचा 15, 65, 153, 189, 246 -सोचाण 468, 505, pR0 30 Ti0 4, pR0 57 Ti0 12 - सोचाणं 413, pR0 30 Ti0 4 सुत = श्रुत-आगम, शास्त्र pR0 58 Ti0 2, pR0 63 Ti0 18, pR066 Ti0 14 सुतसमाधि pR0 69 Ti0 18 तः 21 सुतमाण pR0 15 टि.8 सु-तलंकिया=स्वलकृता पृ. 60 टि. 14 सुतित्थ सुतोसय सुत्त =सूत्र 570, pR0 38 टि. 11, pR0 54 Ti0 5, pR0 61 Ti0 18, pR0 66 Ti0 14 सुत्त-सुप्त 49 तः 54, 459 सुत्तत्थ 535 सुदंसण = सुदर्शन-मेरु 558 सुदुल्लाह 261 सुद्ध 153, pR0 30 Ti03 सुद्धपुढवी 393 सुद्धांगणि 51 pR0 64 Ti0 23 सुद्धोदग सुनिट्ठिय सुनिसिय 522 सुपक्क सुपण्णत्त सुपन्नत्त सु-पुण्ण pR0 79 Ti0 1 सुप्पणिहींदिय 263 सुप्पेहियव्व pR0 75 Ti03 सुत्तंकाइ सुभर pR0 57 टि. 10 सुभासित pR0 63 Ti0 22 सुभासिय 15, 468,505 सुमिण 438 सुय% श्रुत-आकर्णित 32,408-1, 491,507 सुय= श्रुत-आगम, शास्त्र 418,451,454, 465,467,470,510, 513-14, 539, 560 सुयक्खाय 32, 33, 34 सुयखंध pR0 81 टि. 4 सुयग्गाहि सुयमाण पृ. 15 टि. 9 सु-यलंकिय =स्वलङ्कत pR0 6.टि. 14 सुयसमाहि 509,513-14 सुर 465 सुरक्खिय 575 सुरा 249 सुरु? सुलट्ठ 272 सुलभ 555, pR0 18 Ti08 सुलभित pR0 18 Ti08 सुलह *सुव -सुवे पृ. 16 टि. 2 सुविक्कीय 376 सुविणीय 477, 479 सुविसुद्ध सुविहिय सुसमाउत्त सुसमाहींदिय 388 सुसमाहिय 28, 88,289,292,303 306, 392,575 सुसमाहियप्प 535 सुसमाहियप्पय 519 सुसंतुट्ट 413 सुसंवुड 527 सुद्धि 519 562 372 Page #534 -------------------------------------------------------------------------- ________________ सद्दो 8. दसवेयालियसुत्तंतग्गयाणं सहाणमणुक्कमो 441 सुत्तंकाइ । सहो सुत्तंकाइ सुसाण pR0 73 Ti0 14 सेलेसी 77, 78 *सुस्सूस *सेव - सुस्सूसइ 511 -सेवई 247 -सुस्सूसई 512 -सेवावेजा 45 -सुस्सूसए 468, pR0 69 टि. 13 -सेवावेमि pR0 10 Ti0 13 सुस्सूसमाण 492-93 -सेवेजा सुस्सूसा 480, pR0 66 Ti0 6 -सेवेमि pR0 10 Ti0 12 सुह = सुख 461, 474, 477,479, सेवंत 531, 562, pR0 65 Ti0 15 सेवि सेविन् 554 सुहड= सुहृत सेवित pR0 42 Ti0 15, पृ. 46 टि. 3 सुहर 413 सेविय 299, 329 सुहसायग सेस 136, 571 सुहसीलग पृ. 18 टि. 1 सेंबलि pR0 29 Ti0 15 सुहं pR0 69 Ti0 19 * सो सुहावह -सोएजा 219 सुहासिय = सुभाषित pR0 3 Ti06, pR0 63 सौमल्ल = सौकुमार्य pR0 2 टि. 18 Ti0 23, pR0 68 Ti0 12 सोक्ख 414, 552 सुहि सोगै pR0 18 Ti0 5-6, pR0 32 Ti0 22 42, 286, 324, 401 तः 403 सोगुमल्ल =सौकुमार्य 10 सुंडिया pR0 36 टि. 21 सोग्गइ 80, 81, 213, 431, सूइय __ 211, pR0 20 टि. 7 pR0 18 Ti05 सूईय pR0 20 Ti0 7 सोग्गति pR018 Ti05-9,pR032 Ti022 सूचित pR0 32 Ti0 15 सोडिया pR0 36 Ti0 21 सूया= सूता 94 सोत = श्रोतस् pR0 64 Ti013 सूर=शूर 449, 499 सोधि पृ. 38 टि.8 सूविय pR0 20 टि. 7 * सोभ से= अथ 40, 42 तः 47 - सोभइ pR0 63 Ti0 17 सेजग pR0 14 टि. 18-19 -सोभति सेजंभव pR0 81 Ti0 4.5 -सोभते ,, टि. 16 सेज्जा 54, 200, 215, 310, 405, सोभवजण pR0 39 Ti0 17 440, 485, 496, 567 सोमच्चल pR0 4 Ti0 17 सेजायरपिंड 21 सोम्ममुह pR0 77 Ti0 2 सेट्रि सोय = श्रोतस् 471 सेडियगत 127 सोरट्ठियगत 128 सेढिय पृ. 23 टि. 4 सोवक्केस सेणा सोवचल सेय= श्रेयस 12, 32, 33, 34 / * सोह Page #535 -------------------------------------------------------------------------- ________________ 442 सो - सोहै - सोहई - सोहण सोहि सोडिया हड = वनस्पतिविशेष हढ = * हण - हणे हत = हय हत्थ हत्थग हत्थय हत्थ संजय हत्थि हय = हत हय = हथ हरस्सि 49, 52, 54, हरिय हरियाल हल हला * हव - हवै - हवंति - हवेज - हवेजा हव्यवाह हसंत "" बीयं परिसि सुतंकाइ 466 " 276 263 251 14 pR0 3 Ti05 हर हरतणु हरतणुग 50 हरित pR0 14 Ti04, pR0 21 Ti0 21 हरितालगत 120 हरिय 272, 426 pR0 64 Ti0 20 114 तः 133, 181, 198, 432, 443 191, 196 pR0 31Ti0 2 535 pR0 36 paM0 15 533 94, 473-74 542 pR0 49 Ti0 5 pR0 12 Ti0 11 53, 85, 108, 111, 154, 232, 399, 404, 523 53 pR0 22 di0 15 350 347 323 498, pR0 54 Ti0 5 412, 417, 526, 558 533, 566 297 96 सो हस्स = ह्रस्व हस्सकुहा हस्सिय = ह्रस्व इंदि हंभो हस्स = ह्रस्व हाणि * हाय - हायंति हालहल * हाव - हावएज्जा हास हासकुहय हासमाण हि इ हित हिम हिय = हित हियट्टया = हितार्थम् हियाणुसासण हिंगुलुयगत हिंगोल *हिंस = - हिंसइ - हिंसई - हिंसए - हिंसंति - हिंसेज - हिंसेज्जा " 428 43, 540, pR0 9 Ti0 12, pR0 53 Ti0 7 pR0 74 di0 18 हिंसओ = हिंसतः हिंसग सुत्तकाइ pR0 49 Ti0 22 pR0 74 Ti0 18 pR0 49 Ti0 22 267, pR0 29 Ti0 4 542 pR0 49 Ti0 22 568 423 458 385 pR0 40 Ti0 8 pR0 77 Ti018 pR0 74 Ti0 21 50, 394 207, 387, 424, 431, 484, 119, 541 48 pR0 11 Ti0 16 512 121 pR0 23 Ti0 3 pR0 15 Ti0 5 55 तः 60, 290, 293, 304, 307 pR0 15 Ti05 289, 292, 303, 306 87 400 pR0 15 Ti0 5 274 Page #536 -------------------------------------------------------------------------- ________________ सद्दो हीणपेसण *हील - हीलए - हीलंति - हीति हीलणा हीलयंत हीलिय हु ल हेय हेमंत * हो - हुज्ज दसवेयालियसुत्तंतरगयाणं सहाणमणुकमो सुकाइ 490 503 453, 553 pR0 77 Ti0 13 458, 460 455 454 8, 67, 455, 457-58, 460, 490, 498, 527, 531, pR0 8 paM0 12-14- 16-18 - 20-22, pR0 32 Ti0 20, pR0 59 Ti0 10, pR0 78 Ti0 3, pR0 79 Ti0 6 350 205, 488, 517 373 554 28 350 pR0 20 Ti0 2 सो सुत्तकाइ - होइ 55 तः 60, 245, 323, 449, 452, 455, 524, 542, 544 तः 548 381 154, 156, 158, 160, 162, 164, 178, 193, 382, pR0 52 Ti0 24 91, 92, 204, 225, 360 207 pR0 47 Ti0 19 pR0 52 Ti0 23 - हौ - होज - होजा - होजामि - होति - होतु - होमो - होहित - होहिसी - होही - होंति हौकाम steoar hola holA hoM 443 13 pR0 73 Ti0 1 10 528 563 561 391 345, 350 347 550 Page #537 -------------------------------------------------------------------------- ________________ विसेसनाम अंधरवे आयार किं ? नृप - समुद्रविजय जैनागम आयारप्पणिहि दशवै कालिकाष्ट चूलिया छज्जीवणिया माध्ययन pR0 6 paM0 18 खुड्डियायारकहा दशवैकालिक दिट्टिवाय दुमपुफिय 3. तैयं परिसिट्ठ दसघेयालियसुत्तंतग्गयाणं विसेसनामाणमणुकमो नायपुत्त पण्णत्ति सुकाइ 13 437 तृतीयाध्ययन pR0 5 paM0 15 दशवैकालिकद्वि धम्म-त्थ- काम दशवैकालिक तीयचूला pR0 81 paM0 6 दशवैकालिक - चतुर्थाध्ययन pR0 18 paM0 9 जैनागम 437 दशवैकालिक प्रथमाध्ययन pR0 1 paM0 13 षष्ठाध्ययन pR0 46 paM0 8 तीर्थकर - महावीर 262, 280, 283, 288, 525 जैनागम 437 विसेसनाम पिंडेसणा भोगराय महावीर रद्दचक्का भिक्खु सामण्णपुब्वग सुदंसण किं ? दशवैकालिक - पञ्चमाध्ययन वक्कसुद्धि माध्ययन pR0 54 paM0 5 विणयसमाहि दशवैकालिकनवमा ध्ययन pR0 63 paM0 19 pR0 66 paM0 12, pR0 68 paM0 14, pR0 71 paM0 6-7 दशवैका लिकदशमा ध्ययन pR0 74 paM0 15 दशवैकालिकद्वितीया सुत्तकाइ pR0 32 paM0 38 paM0 10 13 271 15, pR0 नृप - उग्रसेन तीर्थकर दशवैकालिकप्रथमचूला pR0 78 paM0 6-7 दशवैकालिकसप्त ध्ययन pR0 3 paM0 9 पर्वत मेरु 558 Page #538 -------------------------------------------------------------------------- ________________ सुत्तादि अतिक्खकंटकाइ अकलेवरसेणिमुस्सिया अकसाय महखायं अक्कोस - वहं वित्तु धीरे अक्कोसेज्ज परो भिक्खुं अगर सामाइयंगाई आ अर् अग्गी य इति के वृत्ता ? अचेलगस्स लहस्स अचेलगो य जो धम्मो ... * एककज्ज... देसिओ " अचणं रयणं चेव अच्चंतकालस्स समूलगस्स अच्तनियाणखमा ऐ कालो तूरंति राइओ अच्चेमो ते महाभाग अच्छिले माहए अच्छि - अच्छेरयमब्भुदए अजहन्नमणुको सा अजाणगा जन्नवाई * अज्जवयाए णं भंते ! अणसुवणगमई अज्जेव धम्मं पडिवज्जयामो अजेवाहं न लब्भामि अज्झत्थं सव्वओ सव्वं अज्झावयस्सा वयणं सुणेत्ता अज्झावयाणं पडिकूलभासी अज्झायाणं वयणं सुणेत्ता अट्ट-रोद्दाणि वजेत्ता झाएजा धम्म 13 4. चउत्थं परिसिट्ठ उत्तरज्झयणसुत्तस्स सुत्ताणुकमो [ अत्र सूचना प्रथमपरिशिष्टवद् ज्ञेया ] को 657 325 1097 497 74 152 968 8. 84 849 865 1449 1235 603 437 393 1600 279 1696 970 " 1150 1512 469 81 167 378 pA0 375 378 1211 1401 सुत्तादि अट्ठ कम्माइं वोच्छामि अजोय बाहल्ला अपवयणमायाओ अविगोरगं तु अट्ठारस सागराई अणगारगुणेहिं च अणच्चावियं अवलिय अभिग्गहि कुदिट्ठी सोरिया अनंतकालमुक्कसं, अंतो- (dvi0 ca0 ) "" " कायठिई (tR0 ca0) 1555 अंतो- (dvi0 ca0 ) चौरिंदिय- (tR0 ca0) सुत्को 1346 1511 926 1201 1681 1231 1020 1090 1184 अंतो- (dvi0 ca0 ) तेइंदिय- (tR0 ca0 ) अंतो ( dvi0 ca0 ) बेइंदिय-(tR0 ca0) अंतो- (dvi0 ca0) विजढ - (tR0 ca0) आउ (ca0 ca0 ) 1542 अंतो- (dvi0 ca0) विजढ - (tR0 ca0 ) " 1605 ca0 ) देवाणं (ca0 ca0) 1595 जलयराणं ( ca0 ca0) 1629 अंतो- (dvi0 ca0) विजढ - (tR0 1586 ca0 ) तेउ - (ca0 ca0 ) 1567 अंतो- (dvi0 ca0 ) विजढ - (tR0 1698 Page #539 -------------------------------------------------------------------------- ________________ सुत्तको 697 - 0 NA 906 732 1199 1132 pA0 1132 715 698 740 15 263 15 pA0 चउत्थं परिसिटुं सुत्तादि सुत्तको । सुत्तादि अंतो-(dvi0 ca0) विजढ-(tR0 / अनिस्सिओ इहं लोए ca0) अन्नवंसि महोहंसि एगे नेरइयाणं (ca0 ca0) 1620 ,, ,, नावा अंतो-(dvi0 ca0) विजढ, अन्नं पाणं च ण्हाणं च (tR0 ca0) पुढवी-(ca0 अन्निओ रायसहस्सेहिं ca0) 1534 अन्नेण विसेसेणं अंतो-(dvi0 ca0) विजढ- * अपडिबद्धयाए णं भंते! -(tR0 ca0) वाउ-(ca0 * अप्पडिबद्धयाए , ca0) 1576 अप्पणा वि अणाहो सि एकं समयं 1466 appapANa'ppabIyammi अणाइकालप्पभवस्स एसो 1345 अप्पसत्थेहिं दारेहि अणावायमसंलोए अणावाए 941 अप्पं च अभिक्खिवई " परस्स 942 अप्पा कत्ता विकत्ता य अणासवा थूलवया कुसीला 13 अप्पा चेव दमेयव्वो अणासुणा , " 13 pA0 अप्पाणमेव जुज्झाहि अणाहो मि महारायं! 712 अप्पाणमेव दमए अणुक्कसाई अप्पिच्छे अप्पा नदी वेयरणी अणुन्नए नावणए महेसी अप्पिया देवकामाणे *अणुप्पेहाए णं भंते! 1124 अप्फोयमंडवम्मी अणुबद्धरोसपसरो 1718 अबले जह भारवाहए अणुसासणमोवायं 28 अब्भाहयम्मि लोयम्मि अणुसासिओ न कुप्पेजा अब्भुट्ठाणं अंजलिकरणं अणूणाइरित्तपडिलेहा 1023 अब्भुट्ठाणं गुरुपूया अणेगछंदा मिह माणवेहिं 779 अब्भुट्ठाणं नवमं अणेगवासानौया 191 अब्भुट्टियं रायरिसिं अणेगाणं सहस्साणं 871 अभओ पत्थिवा! तुझं अत्थं च धम्मं च वियाणमाणा 392 अभिक्खणं कोही भवै अत्यंतम्मि य सूरम्मि अभिवायणमन्भुट्ठाणं अत्थि एगं धुवं ठाणं.. . अभू जिणा अत्थिं जिणा अत्थि एगो महादीवो अम्म! ताय! मए भोगा अथ कालम्मि संपत्ते । / 161 pA0 अयकक्करभोई य अथिरासणे कुक्कुइए अयसीकुसुमसंकासा अदंसणं चेव अपत्थणं च 1249 अयसीपुप्फसंकासा अद्धाणं जो महंतं तु अपाहेजो 623 अयं साहसिओ भीमो , ,, सपाहेजो 625 अरै-रैसहे पहीणसंथवे अधुवम्मि मोहगहणए 209 pA0 अरई पिट्रओ किच्चा अधुवे असासयम्मी 209 / अरई गंडं विसूइया 111 323 1200 1002 999 234 561 334 88 616 185 1376 pA0 1376 784 65 317 Page #540 -------------------------------------------------------------------------- ________________ 447 सुत्तादि सुत्तंको सुत्तंको 1658 1551 717 331 161 554 388 154 उत्तरज्झयणसुत्तस्स सुत्ताणुक्कमो सुत्तादि अरूविणो जीवघणा 1518 असुरा नाग सुवण्णा अलोए पडिहया सिद्धा 1508 अस्सकण्णी य बोद्धन्वा अलोलुयं मुहाजीवी अस्सा हत्थी मणुस्सा मे अलोले, न रसे गिद्धे 1448 अस्से य इति के वुत्ते ? अवैज्झिऊण माहणरूवं 283 अह अट्टहिं ठाणेहिं अवैज्झिय मित्त-बंधवं 320 अह अन्नया कयाई अवौज्झिऊण माहणरूवं 283 pA0 अह आसगओ राया अवसेसं भंडगं गिज्झा 1030 अह ऊसिएण छत्तेणं अवसो लोहरहे जुत्तो 661 अह कालम्मि संपत्ते अवसोहिय कंटगापहं 322 अह केसरम्मि उजाणे अवहेडियपठिसउत्तमंगे अह चोद्दसहिं ठाणेहिं अवि पावपरिक्खेवी 335 अह जे संवुडे भिक्खू असई तु मणुस्सेहिं 258 अह तत्थ ऐच्छंतं असमाणो चरे भिक्खू अह तायओ तत्थ मुणीण तेसिं असंखकालमुक्कोसं, अंतो-(dvi0 च.) अह तेणेव कालेणं धम्मतित्थ" कायठिई तेऊणं (तृ. ca0) " " , पुरीए अह ते तत्थ सीसाणं अंतो-(dvi0 ca0) अह पच्छा उइजंति कायठिई वाऊणं (tR0 ca0) अह पण्णरसहिं ठाणेहिं अह पंचहिं ठाणेहि अंतो-(dvi0 ca0) विजढ- अह पालियस्स घरिणी (तृ. ca0) 1556 अह भवे पइन्ना उ असंखकालमुक्कोसा "अजीवाण (tR0 ca0) अहमंसि महापाणे 1465 अह मोणेण सो भयवं अह राया तत्थ संभंतो कायठिई आऊणं (tR0 ca0) अहवा तैयाए पोरिसीए 1541 अहवा सप्परिकम्मा अह सा भमरसन्निमे कायठिई पुढवीणं (tR0 ca0) अह सारही तओ भणइ 1533 अहं सारही विचिंतेइ असंखभागो पलियस्स 1644 अह सा रायवरकन्ना सुट्ठिया असंखयं जीविय मा पमायए 117 ,,, , सुसीला असंखेजाणोसप्पिणीण 1403 अह से तत्थ अणगारे असासए सरीरम्मि 618 अह सो तत्थ निजंतो आसासयं दट्ट इमं विहारं 448 अह सो वि रायपुत्तो असिप्पजीवी अगिहे अमित्ते 510 अह सो सुगंधगंधिए असीहिं अदसिवन्नेहि अहं च भोगरायस्स 449 841 956 850 91 330 767 578 .... 1197 1189 817 804 1062 827 794 801 811 Page #541 -------------------------------------------------------------------------- ________________ सुत्तंको 1021 1394 523 21 1107 1207 388 pA0 173 1365 22 30 चउत्थं परिसिटुं सुत्तादि सुत्तंको । सुत्तादि अहं पि जाणामि जहेह साहू! 433 आयामगं चेव जवोयणं च * अहाउयं पालैत्ता अंतोमुहुत्तद्धा- 1174 आरभडा सम्मदा आहाऽऽह जणओ तीसे 795 आरंभाओ अविरओ अहिज वए परिविस्स विप्पे 450 आलओ थीजणाइन्नो अहिंस सच्चं च अतेणयं च 775 आलवंते लवंते वा अहीणपंचेंदियत्तं पि आलंबणेण कालेणं अहीवेगंतदिट्ठीए 643 *आलोयणयाए णं भ्ण्ते। अहे वयै कोहेणं 282 आलोयणारिहादीयं अहो! ते अजवं साहु 285 आवजई एवमणेगरूवे अहो! ते निजिओ कोहो आवडिए पट्ठिसउत्तमंगे अहो! वण्णो अहो! रूवं आवण्णा दीहमद्धाणं अहो वयै कोहेणं 282 pA0 आवरणिजाण दोण्हं पि अंग-पच्चंगसंठाणं आसणगओ न पुच्छेजा अंगुलं सत्तरत्तेणं 1009 आसणं सयणं जाणं अंतोमुहुत्तमद्धं 1415 आसणे उवचिढेजा अंतोमुहुत्तम्मि गए 1430 आसमपए विहारे अंतोहिययसंभूया 881 आसं विसज्जइत्ता णं अंधयारे तमे घोरे 911 आसाढ बहुलपक्खे अंधिया पोत्तिया चेव 1598 आसाढे मासे दुपया आउक्कायमैगओ 296 आसिमो भायरा दो वि आउत्तया जस्स य नत्थि काई 743 आसीविसो उग्गतवो महेसी आगते कायवोसग्गे 1041 आसे य इति के वुत्ते ? आगासे गंगसोओ व्व 641 आहच्च चंडालियं कटु आगासे तस्स देसे य 1458 आहच्च सवणं लद्धं आणानिद्देसकरे * आहारपञ्चक्खाणेणं भंते! आणाऽनिद्देसकरे आहारमिच्छे मितमेसणिज आदाणं निरयं दिस्स 168 pA0 ई इत्तिरियम्मि आउए आमोसे लोमहारे य 256 ई एएसु ठाणेसु आयरिएहिं वाहितो ई चौरिंदिया एए आयरिय-उवज्झाएहिं 533 ई पाउकरे बुद्ध आयरिय उवज्झायाणं ई बेइंदिया एए आयरियपरिच्चाई इक्खागरायवसहो आयरियमाईए 1209 इच्चेए थावरा तिविहा आयरियं कुवियं नच्चा इच्चेएसु ठाणेसु आयवस्स निवाएणं इड्रिं वित्तं च मित्ते य आयके उवसग्गे 1029 इड्डीगारविए एगे आयाणं निरयं दिस्स 168 / इड्डी जुई जसो वण्णो 1193 558 1010 1008 411 893 pA0 11 105 1137 1238 293 1234 1601 1582 1558 1234 pA0 1056 205 Page #542 -------------------------------------------------------------------------- ________________ सुत्तको सुत्तको उत्तरज्झयणसुत्तस्स सुत्ताणुकमो सुत्तादि सुत्तादि इति एस धम्मे अक्खाए 228 उजाणं संपत्तो 810 इति जीवमजीवे य 1701 उड्ड थिरं अतुरियं 1019 इति पादुकरे बुद्धे 1720 उण्हाभितत्ते मेधावी इत्तरिय-मरणकाला 1185 उण्हाभितत्तो संपत्तो इत्थी-पुरिससिद्धा य 1501 उत्तराई विमोहाई 155 इत्थी वा पुरिसो वा 1198 उदहिसरिसनामाणं तीसतिं 1364 इत्थीविसयगिद्धे य 183 ___, विसति 1368 इमं च मे अस्थि इमं च नत्थि सत्तर इमं च मे अस्थि पभूयमण्णं उद्देसियं कीयगडं नियाग इमं सरीरं अणिचं उप्फालग-दुट्ठवाई य 1396 इमा हु अन्ना वि अणाहया निवा! 741 उप्फासग-दुट्टवाई य 1396 pA0 इमे य बद्धा फंदंति 486 उभओ सीससंघाणं 846 इयरो वि गुणसमिद्धो 763 उल्लो सुक्को य दो छूढा इरिएसण-भासाए 361 उवौज्झिय मित्त-बंधवं 320 pA0 इरिया-भासेसणादाणे 927 उवक्खडं भोयण माहणाणं इस्सा-अमरिस-अतवो 1393 pA0 उवट्ठिया मे आयरिया 725 इह कामनियहस्स 204 उवणिजइ जीवियमप्पमायं इह कामाऽणियहस्स 203 उवरिमाउवरिमा चेव 1667 इह जीविए राय! असासयम्मि 427 उवलेवो होइ भोगेसु इह जीवियं अनियमेत्ता 222 * उवहिपञ्चक्खाणेणं भंते! 1136 इहमेगे तु मन्नंति उवासगाणं पडिमासु 1224 इहं सि उत्तमो भंते! 286 उवेहमाणो उ परिव्वएज्जा इंदगोवगमाईया 1591 उसिणपरितावेणं इंदियग्गामनिग्गाही उस्सेहो जस्स जो होइ 1516 इंदियत्थे विवजेत्ता ऊससियरोमकूवो इंदियाणि उ भिक्खुस्स 1436 एए खरपुढवीए 1529 ईसा-अमरिस-अतवो 1393 एए चेव हु भावे 1083 उक्का विजू य बोधवा 1562 एए नरिंदवसभा उक्कोसोगाहणाए उ सिझंते 1505 एए परीसहा सव्वे य जहन्न1502 एए पाउकरे बुद्धे 984 उग्गओ खीणसंसारो 914 एए य संगे समैक्कमित्ता 1252 उग्गओ विमलो भाणू 912 एएसिं तु विवच्चासे 1180 उग्गमुप्पायणं पढमे एएसिं वण्णओ चेव 1535, 1543, उग्गं तवं चरित्ताणं 835 1557, 1568, 1577, उच्चारं पासवर्ण 940 1587, 1596, 1606, उच्चावयाहिं सेजाहिं 1621, 1630, 1639, उच्चोदए 1 महु 2 को 3 य 4 बमे 5 419 1646, 1655, 1699, 29 Page #543 -------------------------------------------------------------------------- ________________ 450 चउत्थं परिसिहूं सुत्तंको एमेव रसम्मि एमेव रूवम्मि एमेव सद्दम्मि " ,, , " , , सुत्तादि सुत्तंको । सुत्तादि एककजपवन्नाणं "धम्मे (tR0 ca0) 860 एगे मिक्खालसिए 1.57 पा. , "लिंगे (tR0 ca0) 866 एगो पडै पासेणं 1052 एकत्तं च पुहत्तं च 1077 एगो मूलं पि हारेत्ता 193 एकवीसाए सबलेसु 1228 एमेव गंधम्मि गओ पओसं 1293 एग एगे चरे लाढे 68 pA0 एमेव फासम्मि ,, , 1319 एग एगो चरेल्लाढे एमेव भावम्मि ,, ,, 1332 एग एव चरे लाढे 1306 एगओ विरई कुजा 1215 1267 एगओ संवसित्ता णं 1280 एगकनपवन्नाणं "धम्मे (tR0 ca0) 860 pA0 / emeva'hAchaMda-कुसीलरूवे -, ... लिंगे (tR0 ca0) 866 paa0| एयमहू~ निसामेत्ता मित्ता, एगखुरा दुखुरा चेव 1632 ___ (उत्तरार्धम्-तओ नमि रायरिसिं 239, * एगग्गमणसन्निवेसणयाए णं भंते! 1127 245, 251, 255, 259, एगछत्तं पसाहेत्ता 265, 269, 273, 278 एगत्तं च पुहत्तं च 1077 pA0 एयमढे निसामेत्ता एगत्तेण पुहत्तेण 1463 (उत्तरार्धम्-)तओ नमी रायरिसी 236, एगत्तेण सादीया 1517 241, 247, 253, 257, 261, ega'ppA अजिए सत्तू 267, 271,275, 280 एगभूए अरण्णे वा एयमढे सपेहाए 165 एगया अचेलए होइ एयं अकाममरणं 146 एगया खत्तिओ होइ 100 एयं तवं तु दुविहं 1213 एगया देवलोगेसु एयं पंचविहं नाणं 1069 एगविहमणाणत्ता 1538, 1552 एयं पुण्णपयं सोचा 584 एगवीसाए सबलेसु 1228 pA0 एयं सिणाणं कुसलेहि दिटुं एग डसइ पुच्छम्मि 1051 एयाइं अट्ठ ठाणाई एगतमणावाए 1204 एयाइं तीसे वयणाई सोच्चा एगंतरत्तो रुइरंसि गंधे 1286 एयाओ अट्ठ समितीओ 928 1312 एयाओ पंच समिईओ समासेण 944 1325 __ , , समितीओ चरणस्स 951 1260 एयाओ मूलपगडीओ 1361 ,, ,, सद्दे 1273 एया पवयणमाया 952 , रुइरे रसम्मि 1299 एयारिसीए इड्ढीए 800 एगंतरमायामं 1705 एयारिसे paMcakusIla'saMvuDe 549 एगा य पुव्वकोडी ऊ 1627 एरिसे संपयग्गम्मि 718 egUNapaNNa'horattA 1593 एवमद्दीणवं भिक्खू 200 एगे जिए जिया पंच 872 एवमाणाय मेहावी 67pA0 एगेण अणेगाई 1086 एवमादाय मेहावी 935 383 " , फासे , भावे , रूवे " . Page #544 -------------------------------------------------------------------------- ________________ 756 1410 701 उत्तरज्झयणसुत्तस्स सुत्ताणुकमो सुत्तादि सुत्तको सुत्तादि सुत्तको एवमावजोणीसु 101 एविंदियत्था य मणस्स अत्था 1334 एवमेव वयं मूढा 484 एबुग्गदंते वि महातवोधणे एवं अकाममरणं 146 pA0 एस अग्गी य वाओ य एवं अदीणवं भिक्खुं 200 pA0 * एस खलु सम्मत्तपरकमस्स 1176 एवं अभित्थुणतो 287 एसणासमिओ लज 177 एवं करेंति संबुद्धा... एस धम्मे धुवे नियए 529 ___ जहा से नमी रायरिसी (च. ca0) 290 एसा अजीवविभत्ती 1499 एवं करेंति संबुद्धा... एसा खलु लेसाणं ___ जहा से पुरिसोत्तमे (च. ca0) 836 एसा तिरिय-नराणं 1417 एवं करेंति संबुद्धा... एसा नेरइयाणं 1414 ___ मियापुत्ते (ca0 ca0) एसा सामायारी 1041 एवं गुणसमाउत्ता 985 एसो बाहिरगतवो 1205 एवं च चिंतैत्ताणं एसो हु सो उग्गतवो महप्पा एवं जिए सपेहाए 197 एहि ता भुंजिमो भोगे 825 एवं तु संजयस्सावि 1182 ओमोयरणं पंचहा 119. एवं तु संसए छिन्ने केसी 922 ओराला तसा जे उ 1578 ,,,, ,, विजयघोसे ओहिनाण-सुए बुद्ध 839 एवं ते कमसो बुद्धा ओहोवहोवग्गहियं 938 एवं ते राम-केसवा 814 कणकुंडगं जहित्ताणं एवं थुणित्ताण स रायसीहो कप्पं न इच्छेज सहायलिच्छू 1338 एवं धम्म अकाऊणं 624 कप्पाईया उ जे देवा 1664 एवं धम्म पि काऊणं 626 कप्पासहिमिजा य 1590 एवं धम्म विउक्कम्म 144 कप्पोवगा बारसहा 1662 एवं नाणेण चरणेण 699 कम्माणं तु पहाणाए 103 एवं भवसंसारे 305 कम्मसंगेहिं सम्मूढा 102 एवं माणुस्सया कामा 190 कम्मा निदाणपगडा 414 *एवं माणे (माणविजएणं भंते!) 1170 कम्मुणा बंभणो होइ एवं लग्गति दुम्मेहा कयरे आगच्छइ दित्तरूवे एवं लोए पलित्तम्मि 628 * कयरे खलु ते...दस बंभचेर - 512 [1] एवं विणयजुत्तस्स कयरे तुमं इय अदंसणिजे 366 एवं वुत्तो नरिंदो सो 716 * कयरे खलु बावीसं परीसहा एवं समुट्ठिए भिक्खू 687 करकंडु कलिंगेसु एवं ससंकप्पविकप्पणासु 1341 * करणसच्चेणं भंते! 1153 एवं सिक्खासमावन्नो 153 कलह-डमरवज्जए * एवं से उदाहु अणुत्तरनाणी 178 * कसायपच्चक्खाणेणं भंते ! 1138 एवं से विजयघोसे कसाया अग्गिणो वुत्ता एवं सो अम्मा-पियरं 691 / कसिणं पि जो इमं लोगं 224 994 889 Page #545 -------------------------------------------------------------------------- ________________ सुत्तादि कस्स अट्ठा इमे पाणा कहं चरे भिक्खु ! वयं जयामो कहं धीरे अहेऊहिं आयाय कहं धीरो अहेऊहिं उम्मत्तो कहिं पडिहया सिद्धा? कंदप्प-कोकुयाइं . कंदप्पमाभिओगं कंदतो कंदुकुंभीसु कंपिल्लम्मि य नयरे कंपिल्ले नयरे राया कंपिल्ले संभूओ * काउस्सग्गेणं भंते! कामसंगेहिं सम्मूढा कामं तु देवी हिं वि भूसियाहिं कामाणुगिद्धिप्पभवं खु दुक्खं * कायगुत्तयाए णं भंते! कायठिई खहयराणं ,, थलयराणं , मणुयाणं * कायसमाहारणयाए णं भंते! कायसा वयसा मत्ते कायस्स फासं गहणं वयंति * कालपडिलेहणाए णं भंते! कालीपव्वंगसंकासे कालेण कालं विहरेज रहे कालेण निक्खमे भिक्खू कावोया जा इमा वित्ती किणंतो कइओ होइ किण्हा नीला काऊ किण्हा नीला य काऊ य किण्हा नीला य रुहिरा य किमिणो सोमंगला चेव किरियं अकिरियं विणयं किरियं च रोयए धीरे किरियासु भूयगामेसु किलिट्ठगाते मेहावी किलिण्णगाते मेहावी .. चउत्थं परिसिटुं सुत्तंको । सुत्तादि सुतंको 803 किं णु भो ! अज मिहिलाए 399 किं तवं पडिवजामि 1045 604 किनामे ? किंगोत्ते ? 602 किं माहणा! जोइसमारभंता 1507 कुइयं रुइयं गीय सहभुत्ता 524 1715 , , , हसियं 1708 कुक्कुडे (हे) सिंगिरिडी य 1599 654 कुप्पवयणपासंडी 899 कुप्पहा बहवे लोए 896 551 कुसग्गमेत्ता इमे कामा 202 कुसग्गे जह ओसबिंदुए 292 1114 कुसं च जूवं तण-कट्ठमन्गि 102 pA0 कुसीललिंग इह धारैत्ता 746 1250 कुहाड-फरसुमाईहिं 1253 कुंथू पिवीलिउइंसा 1589 1157 कूवंतो कोलसुणहेहिं 659 1645 के एत्थ खेत्ता उवजोइया वा 377 1638 केण अब्भाहओ लोगो ? 463 1654 के ते जोई ? के व ते जोइठाणा ? 402 1160 के ते हरए ? के य ते संतितित्थे । 404 केरिसो वा इमो धम्मो 847, 859 1308 केसी कुमारसमणे गोयमं 852 1117 " , गोयमे... उभओ निसण्णा [ta0ca0] 854 " गोयमे... उभओ वि (tR0ca0) केसी-गोयमओ निचं 924 1445 कोट्टगं नाम उजाणं 844 1426 कोडीसहियमायाम 1707 1373 कोलाहलगब्भूतं 1524 को वा से ओसहं देइ ? 684 1580 कोसंबी नाम नयरी 721 * कोहविजएणं भंते! 1169 कोहं च माणं च तहेव मायं 1225 कोहा वा जै वा हासा 975 कोहे माणे य मायाए 86 / कोहो य माणो य वहोय जेसिं 373 31 233 Page #546 -------------------------------------------------------------------------- ________________ 385 820 उत्तरज्झयणसुत्तस्स सुत्ताणुक्कमो सुत्तादि सुत्तंको । सुत्तादि सुत्तको खजूर-मुद्दियरसो 1385 गंधस्स घाणं गहणं वयंति 1283 खुड्डुगा मे चवेडा मे गंधाणुगासाणुगए य जीवे 1287 खड्डुयाहिं चवेडाहिं 38 pA0 गंधाणुरत्तस्स नरस्स एवं 1292 खणमेत्तसोक्खा बहुकालदुक्खा 454 गंधाणुवाए ण परिग्गहेण 1288 खणं पि मे महाराय! गंधे अतित्ते य परिग्गहम्मि 1289 खत्तिय-गण-उग्ग-रायपुत्ता 503 गंधे विरत्तो मणुओ विसोगो 1294 * खमावणयाए णं भंते! 1119 गंधेसु जो गेहिमुवेइ तिव्वं 1284 खलुका जारिसा जोजा 1055 गामाणुगामं रीयंतं खलुंके जो उ जोएइ 1050 गामे नगरे तह रायहाणि 1192 खवेत्ता पुव्वकम्माई...जयघोस गारवेसु कसाएसु (tR0 ca0) गाहासोलसएहिं 1226 " , ...सव्वदुक्ख गिद्धोवमे उ नच्चा णं 408 (tR0 ca0) 1100 गिरि नहेहिं खणह * खंतीए णं भंते! 1148 गिरि रेवतकं जंती खंधा य खंधदेसा य 1462 गिहवासं परिच्चज 1433 खाइत्ता पाणियं पाउं गिहिणो जे पव्वइएण दिट्ठा 504 खिप्पं न सकेइ विवेगमे 126 गुणाणमासओ दव्वं 1070 खीर-दहि-सप्पिमाई 1202 * गुरुसाहम्मियसुस्सूसणखुरेहिं तिक्खधाराहिं याए णं भंते! 1106 खुलुंका जारिसा जोजा 1055 pA0 गोमेजए य रुयए 1527 खुलुंके जो उ जोएइ 1050 pA0 गोयमे पडिरूवन्न 851 खेत्तं वत्थु हिरण्णं च पसवो गोयरग्गपविट्ठस्स " . , , पुत्त 621 गोयं कम्मं दुविहं 1359 खेत्ताणि अम्हं वीयाणि लोए 372 गोवालो भंडपालो वा 832 खेमेण आगए चंपं 768 घल्लोया अणुल्लया चेव 1581 गैलक्खणो उ धम्मो 1073 घाणस्स गंधं गहणं वयंति 1282 गत्तभूसणमिटुं च 525 * घाणिदिए (घाणिंदियनिग्गहेणं भंते!) 1166 गब्भवतिया जे उ 1648 घोरासमं चैत्ताणं 270 गमणे आवस्सियं कुज्जा 1000 चइऊण देवलोगाओ * गरहणयाए णं भंते! 1109 चैत्ता पुव्वसंजोगं 979 pA0 गलेहिं मगर-जालेहि चैत्ता भारदं वासं...चेच्चा (tR0 ca0) 591 गवासं मणि-कुंडलं 166 " , ,...पव्वज-(tR0 ca0) 586 गवसणाए गहणेणं 936 pA0 , , ,...संती (tR0 ca0) 588 गवेसणाए गहणे य 936 चैत्ता विउलं रहें 490 गंधओ जे भवे दुब्भी 1480 चउत्थीए पोरिसीए 1031 ,, ,, ,, सुब्भी 1479 चउप्पया य परिसप्पा 1631 गंधओ परिणया जे उ चौरंगं दुल्लहं मत्ता 113 229 Page #547 -------------------------------------------------------------------------- ________________ सुत्तको सुत्तंको 1689 1001 124 501 1054 476 831 438 pA0 438 जै ता सि , " " 1214 सुत्तादि चौरिदियकायमैगओ चौरिदिया उ जे जीवा चौरुड्ढलोए य दुवे समुद्दे * चउवीसत्थएणं भ्ण्ते। चउवीस सागराई चउविहे वि आहारे चक्कवट्टी महिड्ढीओ * चक्खिदियनिग्गहेणं भंते ! चक्खु-मचक्खु-ओहिस्स चक्खुसा पडिलेहित्ता चक्खुस्स रूवं गहणं वयंति चत्तपुत्त-कलत्तस्स चत्तारि परमंगाणि चत्तारि य गिहिलिंगे चम्मे उ लोमपक्खी य चरणबिहिं पवक्खामि चरंतं विरयं लहं चरित्तमायारगुणलिए तओ चरित्तमोहणं कम्म चरित्तमोहणिजं दुविहं * चरित्तसंपन्नयाए णं भ्ण्ते। चरे पयाई परिसंकमाणो चवेडमुट्ठिमाईहिं चंदण गेरुय हंसगन्म चंदा सूरा य नक्खत्ता चंपाए पालिए नाम चाउजामो य जो धम्मो चित्तमंतमचित्तं वा चित्तो वि कामेहिं विरत्तकामो चिरं पि से मुंडरूई भवित्ता चीराऽइणं निगिणिणं चीवराई विसारेती चेच्चा ण धणं च भारियं चेच्चा दुपयं च चउप्पयं च चेचा रटुं पव्वइए चोइस उ सागराई लव य मासा ऊ चउत्थं परिसिटुं । सुत्तादि 302 छजीवकाए असमारभंता 1597 छन्वीस सागराइं 1506 छंदणा दग्वजाएणं 1111 छंदं निरोहेण उवेइ मोक्खं 1687 छिन्नं सरं भोम्मं अंतलिक्खं छिन्नाले छिंदई सिल्लिं 410 छिन्नावाएसु पंथेसु 1165 छिंदित्तु जालं अबलं व रोहिया 1351 छुहा तण्हा य सीउण्हं जै तं काहिसि भावं 1256 जै तं सि भोगे चइउं असत्तो 243 जैत्ता विपुले जण्णे 1504 जै मज्झ कारणा एए 1640 जै सि रूवेण वेसमणो जक्खो तहिं तिंदुयरुक्खवासी जगणिस्सिएसु भूएसु 755 जगणिस्सितेसु थावरणामेसु 1355 जगनिस्सिएहिं भूएहिं 1355 पा. जगनिस्सिताण भूताणं 1163 जणेण सद्धिं होक्खामि 123 जम्मं दुक्खं जरा दुक्खं जया मिगस्स आयको 1528 जया य से सुही होइ 1660 जया सव्वं परिच्चज्ज जरा-मरणकंतारे 848 जरा-मरणवेगेणं 976 जल-धन्ननिस्सिया जीवा 441 jassa'ja मच्चुणा सक्खं 744 jassa'tthi , , 150 pA0 जह कडुयतुंबगरसो 821 जह करगयस्स फासो 319 जह गोमडस्स गंधो 430 जह तरुणांबगरसो 570 जह तिगडुगस्स य रसो 1679 जह परिणयंबगरसो 1603 / जह बूरस्स व फासो 828 367 218 pA0 218 pA0 218 218 pA0 136 620 683 685 562 651 904 1442 468 pA0 468 1380 1388 1386 1382 1381 1383 1389 Page #548 -------------------------------------------------------------------------- ________________ सुत्तंको 644 189 506 उत्तरज्झयणसुत्तस्स सुत्ताणुक्कमो 455 सुत्तादि सुत्तको सुत्तादि जह सुरहिकुसुमगंधो 1387 जहा से चाउरते जहा अग्गिसिहा दित्ता जहा से तिक्खदाढे 347 जहाऽऽइण्ण समारूढे 344 जहा से तिक्खसिंगे 346 जहा इमं इहं सीयं 653 जहा से तिमिरविद्धंसे 351 जहा इहं अगणी उण्हो 652 जहा से नगाण पवरे 356 जहा उ पावगं कम्म 1177 जहा से वासुदेवे 348 जहाऽऽएसं समुद्दिस्स जहा से सयंभुरमणे 357 जहा करेणुपरिकिन्ने 345 जहा से सहस्सक्खे 350 जहा कागणिए हेड जहा से सामाइयाणं 353 जहा किंपागफलाणं 622 जहित्ता पुव्वसंजोगं 979 pA0 जहा कुसग्गे उदगं 201 जहित्तु संग थ महाकिलेसं 774 जहा गेहे पलित्तम्मि 627 जहेह सीहो व मिथं गहाय 428 जहा चंदं गहाईया 969 जं किंचाऽऽहार-पाणं विविहं जहा चंदे गहाईए 969 pA0 जं च मे पुच्छसी काले .582 जहा तुलाए तोलेड जं नेइ जया रत्ति 1014 जहा दवग्गी पौरिंधणे वणे 1245 जं मे बुद्धाऽणुसासंति जहा दुक्खं भरे जे जं विवित्तमणाइण्णं 513 जहा पोमं जले जायं जाइं सरित्तु भगवं जहा बिरालावसहस्स मूले 1247 जाई-जरा-मच्चुभयाभिभूया 445 जहा भुयाहिं तरिउं जे जाईपराजिओ खलु जहा महातलागस्स 1181 जाईमयपडिबद्धा जहा मिए एग अणेगचारी 688 जाईसरणे समुप्पन्ने 613 जहा य अग्गी अरणीअसंतो जा उ आसाविणी नावा 907 जहा य अंडप्पभवा बलागा 1240 जा काऊए ठिई खलु 1412-pA0 जहा य तिणि वणिया 192 जा किण्हाए ठिती खलु जहा य भोई ! तणुयं भुजंगमो 475 जा चेव य आउठिई देवाणं 1697 जहा लाभो तहा लोभो 225 1619 जहा व किंपागफला मणोरमा 1254 जा जा वच्चै रयणी...अधम्म (tR0 ca0) 465 जहा वयं धम्ममयाणमाणा 461 , , , ...धम्म (tR0 ca0) 466 जहा संखम्मि पयं निहिये 342 जाणाहि संभूय! महाणुभाग 417 जहा सागडिओ जाणं जा तेऊए ठिती खलु 1424 जहा सा दुमाण पवरा 354 जा नीलाए ठिई खलु 1420 जहा सा नईण पवरा 355 जा पम्हाए , , 1425 जहा सुणी पूइकण्णी जायरूवं जहामढे 973 जहा सूई ससुत्ता 1161 gA0 1 , महाम8 973 pA0 जहा से उडुवई चंदे 352 जारिसा मम सीसा उ 1063 जहा से कंबोयाणं 343 / जारिसा माणुसे लोए 230 1419 " " ", नेरइयाणं 143 Page #549 -------------------------------------------------------------------------- ________________ सुत्तको 1295 456 चउत्थं परिसिहं सुत्तादि सुत्तंको । सुत्तादि जावजीवमविस्सामो 640 ...न किंचि सई (ca0 ca0) 1272 जाव णाएज आएसो 181 pA0 , ...रसं न किंची (ca0 ca0) 1298 जाव न एइ आएसे 181 जे यावि होइ निग्विजे AvaMta'vijApurisA 162 जे लक्खणं च सुविणं च 221 जावं न येइ आएसे 181 pA0 जे लक्खणं सुविणं पौंजमाणे 748 जा सा अणसणा मरणे 1188 जे लोए बंभणा वुत्ता जिणवयणे अणुरत्ता 1712 जे वजए एए सया उ दोसे 550 जिणे पासे त्ति नामेणं 837 जे समत्था समुद्धत्तुं...एयं मे (tR0 च) 967 जिब्भाए रसं गहणं वयंति ,, ,, ,, ...तेसिं (tR0 ca0) 960 * जिभिदिए (जिभिदियनिग्ग , , , ...न ते (tR0 च) 964 हेणं भंते!) 1167 जे संखया तुच्छ परप्पवाई जीमूतनिद्धसंकासा 1374 जेसिं तु विउला सिक्खा जीवा चेव अजीवा य 1454 जो अस्थिकायधम्म 1091 जीवाजीवविभत्तिं 1453 * जोगपञ्चक्खाणेणं भंते! 1139 जीवाजीवा य बंधो य 1078 * जोगसच्चेणं भंते! 1154 जीवियं चेव रूवं च जो जस्स उ आहारो 1191 जीवियंतं तु संपत्ते जो जिणदिढे भावे 1082 जे आययसंठाणे 1498 जो न सज्जइ आगंतुं 972 जे इंदियाणं विसया मणुन्ना 1255 जोयणस्स उ जो तत्थ 1514 जे केइ उ पम्वइए निदासीले जो सहस्सं सहस्साणं मासे मासे 268 " " " , नियंठे , , , संगामे 262 जे केइ पत्थिवा तुभं जो सुत्तमहिजंतो 1085 जे के इमे पव्वइए निदासीले 532 pA0 जो सो इत्तरियतवो 1186 " , , , नियंठे 530 pA0 TANA वीरासणाईया 1203 जे केइ सरीरे सत्ता ठाणे निसीयणे चेव 949 जे गिद्धे काम-भोगेसु ठाणे य इति के वुत्ते ? 918 जेट्ठामूले आसाढ 1011 तैयाए पोरिसीए 1026 जेण पुण जहाइ जीवियं 500 तओ आउपरिक्खीणे 188 जे पव्वैत्ताण महव्वयाई 742 * तओ ओरालिय-कम्माइंच 1175 जे पावकम्मेहिं धणं मणुस्सा 118 तओ कम्मगुरू जंतू 187 जे य मग्गेण गच्छंति तओ कल्ले पभायम्मि जे य वेयविऊ विप्पा 959 तओ काले अभिप्पए 16. जे यावि दोसं समुवेइ तिन्वं... तओ केसि बुवंतं तु...पन्ना (तृ.ca0) 861 न किंचि गंधं (च. च.) 1285 ,,,,,,,...विन्नाणेणं (tR0 ca0) 867 ,, ...न किंचि फासं (ca0 ca0) 13.11 तओ जिए सई होइ 196 ,, ...न किंचि भावं (ca0 ca0) 1324 तओ teNa'jie दवे 566 ,, ...न किंचि रूवं (ca0 ca0) 1259 / तओ पुट्ठो आयकेणं 140 737 Page #550 -------------------------------------------------------------------------- ________________ सुत्तादि सुत्तको 180 फासे उत्तरज्झयणसुत्तस्स सुत्ताणुक्कमो 457 सुत्तादि सुत्तको तओ पुट्ठो पिवासाए तवनारायजुत्तेणं 250 तओ बहूणि वासाणि 1702 तवस्सियं किसंदंतं pR0 224 टि. 15 तओ saMvacchara'ddhaM तु *तवेणं भंते! 1129 तओ से जायंति पओयणाई 1339 तवो जोई जीवो जोइठाणं 403 तओ से दंडं समारभै तवो य दुविहो वुत्तो 1098 तमो से पुढे परिव्बूढे तवोवहाणमादाय तओ से मरणंतम्मि 145 तसपाणे वियाणित्ता तओ सो पहसिओ राया 713 तसाणं थावराणं च 1440 तओ हं एवमाहंसु tassa'kkhevapamokkhaM च तण्हाकिलंतो धावतो * तस्स णं अयमढे एवमाहिज्जइ तण्हाभिभूयस्स अदत्तहारिणो गंधे 1290 तंजहा-संवेगे 1 निव्वेए 2 1102 1316 तस्स पाए उ वंदित्ता 710 ,, भावे 1329 तस्स भज्जा दुवे आसि 789 , रसे 1303 तस्स भज्जा सिवा नाम रूवे वे 1264 तस्स मे अपडिकंतस्स 435 1277 तस्स रूवमई भज तत्ताई तंब-लोहाई तस्स रूवं तु पासित्ता 708 तत्तो य वग्गवग्गो 1187 तस्स लोगप्पदीवस्स...केसी (tR0 ca0) 838 तत्तो वि य उव्वट्टित्ता , ,,...भगवं (tR0 ca0) 842 तत्थ आलंबणं नाणं तस्सेस मग्गो गुरु-विद्धसेवा । 1237 तत्थ ठिच्चा जहाठाणं 112 तहा पयणुवाई य 1400 तत्थ पंचविहं नाणं 1068 तहियं गंधोदयपुप्फवासं तत्थ सिद्धा महाभागा 1515 तहियाणं तु भावाणं 1079 तत्थ से अच्छमाणस्स तहेव कासीराया वि " , चिट्ठमाणस्स 71 pA0 तहेव भत्त-पाणेसु 1441 तत्थ सो पासई साहुं तहेव विजओ राया तत्थिमं पढमं ठाणं 133 तहेव हिंसं अलियं 1434 तत्योववाइयं ठाणं तहेवुग्गं तवं किच्चा 601 तमं तमेणेव उ जे असीले 749 तं ठाणं सासर्यवासं तमेगयं तुच्छसरीरगं से 431 तं देहती मियापुत्ते 610 तम्मेव य नक्खत्ते 1015 तं पासिऊणमेजंतं तम्हा एयासि लेसाणं 1431 तं पासिऊण सव्वंग 772 तम्हा एएसि कम्माणं 1370 तं पुन्वनेहेण क्याणुरागं 421 तम्हा विणयमेसेजा तं beMta'mmA-पियरो छंदेणं 680 तम्हा समिक्ख मेहावी 163 pA0 ,, सामन्नं 629 तम्हा सुयमहिडिजा 359 तं लयं सव्वसो छित्ता 882 तरुणो सि अजो! पव्वइओ 11 / तं सि नाहो अणाहाणं 759 223 142 920 . Page #551 -------------------------------------------------------------------------- ________________ सुत्तंको 50 / सुत्तादि ताई ठाणाई गच्छंति ताणि ठाणाणि गच्छति तालणा तजणा चेव तिण्णुदही पलियमसंखभागो तिण्णेव अहोरत्ता तिण्णेव सागरा ऊ तिण्णो हु सि अन्नवं महं तित्तीस सागराइं तिन्नेव सहस्साई तियं मे अंतरिच्छं च तिविहो व नवविहो वा तिव्वचंडपगाढाओ तिदुयं नाम उजाणं तीसं तु सागराइं तीसे य जाईय उ पावियाए तीसे सो वयणं सोचा तुझं सुलद्धं खु मणुस्सजम्म तुढे य विजयघोसे तुट्ठो य सेणिओ राया तुब्मे जइया जन्नाणं तुब्मेऽत्थ भो ! भारहरा गिराणं तुम्भे समत्था उद्धत्तुं तुलियाण बालभावं तुलिया विसेसमादाय तुहं पियाई मंसाई तुहं पिया सुरा सीहू तेइच्छं नाभिनंदेजा तेइंदियकायमैगओ तेइंदिया उ जीवा तेउक्कायमैगओ तेऊ पम्हा सुक्का तेऊ वाऊ य बोधव्वा ते कामभोगेसु असज्जमाणा ते घोररूवा ठिय अंतलिक्खे तेण परं वोच्छामी तेणावि जं कयं कम्म तेणे जहा संधिमुहे गहीए चउत्थं परिसिटुं सुत्तंको । सुत्तादि 157 तेत्तीस सागरा ऊ 1618 157 पा. तेत्तीससागरोवम ते पासिय खंडिय कट्ठभूए 1412 ते पासे सव्वसो छेत्ता 877 .1565 ते मे तिगिच्छं कुव्वंति 726 1613 तेवीसइ सूयगडे 1229 324 तेवीस सागराई 1686 1695 तेसिं पुत्ते बलसिरी 1574 तेसिं सोचा सपुजाण 158 724 तेंदुयं नाम उज्जाणं 1390 तो नाण-दंसणसमग्गो तो वंदिऊण पाए 840 पा. तोसिया परिसा सव्वा तो हं नाहो जाओ 425 *थय-थुइमंगलेणं भंते! 1116 थलेसु बीयाइं ववंति कासगा 371 758 / थेरे गणहरे गग्गे 1048 दट्टण रहनेमि तं दवग्गिणा जहाऽरने दवदवस्स चरई 537 दव्वओ खेत्तओ चेव...जयणा (tR0 ca0) 208 " , "...परूवणा 159 (tR0 च.) 1455 674 दव्वओ चक्खुसा पेहे 675 दव्वाण सव्वभावा 1088 दव्वे खेत्ते काले 1200 दस उदही पलियमसंखभागं 1413 1588 दस चेव नपुंसेसु 1503 pA0 297 दस चेव सहस्साई 1554 1427 दस चेव सागराइं 1678 1559 दसण्णरजं मुइयं 594 दस य नपुंसएसुं 1503 दस वाससहस्साई काऊए 1411 1421 ,, , किण्हाए 1418 ,, , तेऊए 1423 . 119 / दस सागरोवमा ऊ 1615 987 988 374 989 301 384 Page #552 -------------------------------------------------------------------------- ________________ सुतादि दसहा उ भवणवासी दंडाणं गारवाणं च दंत सोहण माइस्स दंसण-नाण-चरिते * दंसण संपन्नयाए णं भंते । दाणे लाभे य भोगे य दाराणि य सुया चेव दासा दसन्ने आसी दिगिंछापरिगए दे दिवसस्स चौरो भागे दिवसस्स पोरिसीणं दिव- माणुस ते रिच्छं दिव्वे य उवसग्गे दिव्वे य जे उवसग्गे दीवे य इति के कुत्ते ? दीसंति बहवे लो हाइड्डिता दुक्करं खलु भो ! निच्चं दुक्खं हयं जस्स न होइ मोहो दुज्जए कामभोगे य दुद्ध-दधी विगईओ दुपारच्या इमे कामा दुमपत्तए पंडुयए दुखल माणुसे भवे दुविहं खवेऊण य पुण-पावं दुविधा आउजीवा उ "" देव-मस् उत्तरज्झयणसुत्तस्स सुत्ताणुकमो को 1657 1217 632 1089 1162 1360 564 412 52 दुविहा ते जीवा उ दुविहा ते भवेतिविहा दुविहा पुढविजीवा उ दुविहा वणस्स जीवा दुविहा वाउजीवा उ दुहओ गई बालस्स देव-दाणव-गंधव्वाऽऽअहिस्साण (tR0 ca0 ) 195 856 1006 1196 977 1218 1218 pA0 903 876 156 78 1242 526 544 214 291 294 788 1536 1560 1623 1522 1544 1569 ... बंभयारिं (tR0 ca0 ) 528 809 सुत्तादि देवलोगा चुओ संतो देवा चव्विआ वृत्ता देवा भवित्ताण पुरे भवम्मि देवाभिओगेण निओइएणं देवाय देवलोगम्मि देवे नेरइए य ऐगओ देसियं च अईयारं दो चेव सागराई धण-धन्न पेसवग्सु धणं भूयं सह इत्थियाहिं धणुं परमं किच्चा धणेण किं धम्मधुराधिगारे *धम्मकहाए णं भंते ! धम्मज्जियं च ववहारं धम्मस्थिका तसे धम्मलद्धं मियं काले * धम्मसद्धाए णं भंते ! धम्मं पहु सद्दहं तया धम्माधम्मागासा धमाधम्मे य दो वेए धम्मारामे चरे भिक्खू धम्मे हर बंभे संतितित्थे धम्मो अहम्मो आकासं कालो "" 33 " दव्वं धिरत्थु ते जसो कामी ! धीरस्स पस्स धीरतं न इमं सव्वेसिं भिक्खूणं न इमं सव्वेषु भिक्खूसु न कज्जं मज्झ भिक्खेणं न कामभोगा समयं उर्वेति नकोव आयरियं न चित्ता तायए भासा ना उप्पत्तियं दुक्खं नचा नमै मेहावी नहिं गीएहिं य वाइएहिं न तस्स दुक्खं विभयंति नायओ न तं अरी कंठछेत्ता करेइ 459 सुत्तको 612 1656 442 380 413 304 1034 1674 634 457 249 458 1125 42 1457 520 1105 310 1460 1459 527 405 1071 829 207 148 pA0 148 990 1335 40 171 82 45 420 429 751 Page #553 -------------------------------------------------------------------------- ________________ 460 सुतादि न तुज्झ भोए चइऊण बुद्धी न तुमं जाणे अणाहस्स नत्थि चरितं सम्मत्तनत्थि नूणं परे लोए न पाहे वा न पक्खओन पुरओ नमी नमेइ अप्पाणं न मे निवारणं अत्थि नय पावपरिक्खेवी नरिंद ! जाई अधमा नराणं न रूव-लावण्ण-विलास हासं न लवेज पुट्ठो सावजं न वा लभेज्जा निउणं सहाय न वि जाणसि वेयमुहं नव मुंडण समो न सयं गिहाई कुग्वेज्जा न संतसे न वारेज्जा न सा ममं वियाणाइ न हु जिणे अज्ज दीसइ न हु पाणवहं अणुजाणे नंदणे सो उपासाए नाउ व णीए वा नाइदूरमणासणे नागो जहा पंकजलावसन्नो नागो व्व बंधणं छेत्ता * नाणसंपन्नयाए णं भंते ! नाणस्स केवलीणं नाणस्स सव्वस्स पगासणाए नाणस्सावरणिज्जं नाणं च दंसणं चेव... एस (tR0 ca0) * वीरियं (tR0 ca0) "" " " द्र् नाणादुम-लयाइणं नाणा रुइं च छंद च नाणावरणं पंचविहं नाणे जाई भावे नाणेण दंसणेणं च नादंसणिस्स नाणं उत्थं परिसि सुत्तको 439 719 1093 94 962 18 289, 595 57 339 424 1248 25 1239 963 981 1439 61 1059 321 216 607 34 33 436 489 1161 1717 1236 1347 1067 1075 706 580 1349 1099 813 1094 सुत्तादि पुट्ठो वारे किंचि नामकम्मं च गोयं च नामकम्मं च दुविहं नामाई वण्ण-रस-गंध नारीसु नो पगिज्झेजा नावा य इति का वृत्ता ? नासीले न विसीले नाहं रमे पक्खिआणि पंजरे वा निग्गंथे पावणे निग्गंथो धितिमंतो निच्चकालस्प्पमत्तेणं निचं भीएण तत्थेणं निजहिऊण आहारं निद्दा तहेव पयला निर्द्धधसपरिणामो निम्ममो निरहंकारो नीसंगो वीयरागो "" "" निरद्वगम्मि विरओ निरट्टिया नग्गरूई उ तस्स निरत्थयम्मि विरओ निव्वाणं ति अबाहं ति * निव्वेएणं भंते ! निगु देस निसंते सियाऽमुहरी निस्संकिय निक्कंखिय * निंदणयाए णं भंते ! नयावत्ती अचवले नीलासोगसंकासा नीहरंति मयं पुत्ता नेरइय-तिरिक्खाउं नेरइया सत्तविहा नेव पल्हत्थियं कुजा ऐमायाए पाण-भोयणं * नो इत्थीणं इंदियाई मणोहराई * नो इत्थीणं कहं कहेत्ता * नो इत्थीणं कुतरंसि वा * नो इत्थीहिं सद्धिं सन्निसेजागए नो * सुत्तको 14 1348 1358 1372 227 908 332 482 765 1028 631 676 1451 1350 1392 694 1452 92 pA0 752 92 919 1104 1080 . 1095 1108 1397 1375 565 1357 1608 19 512 [9] 512 [5] 512 [3] 512 [6] 512 [4] Page #554 -------------------------------------------------------------------------- ________________ सुत्तको 455 उत्तरज्झयणसुत्तस्स सुत्ताणुकमो सुत्तादि सुत्तंको । सुत्तादि नो इंदियग्गेज्झो अमुत्तभावा 460 पन्नरस-तीसैविहा 1649 * नो निग्गंथे पुव्वरयं पुव्वकीलियं 512 [7] पभूयरयणो राया * नो पणीय आहारं आहारित्ता 512 [8] पयणुकोह-माणे य 1399 नो रक्खसीसु गिज्झेजा 226 परमत्थसंथवो वा 1092 * नो विभूसाणुवाई भवै से निग्गंथे परिजुन्नेहिं वत्थेहिं ___512 [10] | परिजूरै ते सरीरयंसे धाण-(tR0 ca0) नो सक्कियमिच्छई न पूर्व 313 * नो सद्द-रूव-रस-गंध-फासाणुवाई 512 [11] "से चक्खु - , 312 पइण्णवाई दुहिले 336 , , , "से जिब्भ-, 314 पैरिक्कुवस्सयं लद्धं ,, , , "से फास- , 315 * पच्चक्खाणेणं भंते! 1115 ,, ,, ,, ""से सव्व- , 316 पच्चयत्थं च लोगस्स 868 , , , ..."से सोय- , 311 पडणीयं च बुद्धाणं परिमंडलसंठाणे 1494 पडंति नरए घोरे 515 * परियणाए णं भंते! 1123 *पडिक्कमणेणं भंते! 1113 परिवाडिए ण चिढेजा 32 पडिक्कमामि पसिणाणं 581 परिव्वयंते अनियत्तकामे पडिक्कमित्तु निस्सल्लो 1036, 1044 परीसहाणं पविभत्ती पडिणीयं च बुद्धाणं 17 pA0 परीसहा दुव्विसहा अणेगे 780 * पडिपुच्छणाए णं भंते! 1122 परेसु गासमेसेज्जा * पडिरूवयाए णं भंते! 1144 परेसु घासमेसेजा 8.पा. पडिलेहणं कुणतो 1024 पलालं फासुयं तत्थ 853 पडिलेहेइ पमत्ते अवउज्झइ पलिओवममेगं तु उक्को. 1672 ,, ,, से किंचि पलिओवमस्स भागो 1643 पडर्म पोरिसि सज्झाय (उत्तरार्धम्-) पलिओवमं जहन्नं 1422 तैयाए निमोक्खं तु चउत्थी 1013 पलिओवमं तु एगं वास 1673 पढमं पोरिसि सज्झायं (उत्तरार्धम्-) पलिओक्माइं तिण्णि u.. तैयाए निद्दमोक्खं तु सज्झायं 1038 ___ आउठिई मणुयाणं (tR0 ca0) 1652 पढमं पोरिसि सज्झायं... पलिओवमाई तिण्णि u.. (उत्तरार्धम्-) तैयाए भिक्खा- 1007 पुवकोडि-(tR0 ca0) 1653 पढमा आवस्सिया नाम पलिओवमा उ तिन्नि" पढमे वए महाराय! 722 आउठिई थलयराणं (तृ. ca0) 1636 पढमे वासचउक्कम्मि 1704 पलिओवमा उ तिन्नि पणयालसयसहस्सा 1510 पुवकोडी-(tR0 ca0) 1637 पणवीस सागराई 1688 पसिढिल-पलंब-लोला 1022 पणीयं भत्त-पाणं तु 519 पसुबद्धा सव्ववेदा 980 pA0 पणुवीसा भावणाहिं 1230 पसुबंधा , पत्तेयसरीरा उ 1546 / पहाय रागं च तहेव दोसं 782 80 Page #555 -------------------------------------------------------------------------- ________________ 462 सुतादि पहावंतं निगिण्हा मि पहीणपुत्तस्स हुनत्थि वासो पंकाभा धूमाभा पंखाविहूणो व जहेव पक्खी पंचमहव्वयजुत्तो पंचमहव्वय धम्मं पंचमा छंदणा नामं पंचसमिओ तिगुत्तो पंचाल या विय बंभदत्तो पंचासवप्पवत्तो पंचिंदिकायम गओ पंचिंदियतिरिक्खा ऊ पंचिंदिया उ जे जीवा पंचिदियाणि कोह पंतं सयणासणं भइत्ता पंताणि चेव सेवेज्जा पागारं कारैत्ताणं पाणवह मुसावाया पाणिवह मुसावाया पाणे य नाइवाएजा * पायच्छित्तकरणेणं भंते ! पायच्छित्तं 1 विणओ 2 पारियका उस्सग्गो... तवं (tR0 ca0 ) .. थुइमंगलं ... देसियं, ... राइयं " "" " पावसुयपसं सु पासवणुच्चारभूमिं च पासाए कारैत्ताणं पासा य इति के कुत्ता 1 पासेहिं कूडजालेहिं * पिज्ज-दोस-मिच्छादंसणविजएणं भंते! पियधम्मे दधम्मे पियपुत्तगा दोनिवि माहणस्स पिया मे सव्वसारं पि पिसाय भूय जक्खा य चउत्थं परिसि सुत्तको 892 470 1609 471 693 923 998 1179 440 1391 303 1622 1607 264 498 220 246 1178 pA0 1178 217 1118 1206 1046 1037 1035 1043 1232 1033 252 202 668 1173 1398 446 727 1659 सुत्तादि पहुंडे ववरं तस्स पिंडोग्गहपडिमा पिंडोलए व्व दुस्सीलो पुच्छ ते ! जहिच्छं ते पुच्छामि ते महाभाग ! पुच्छिऊण मए तुब्भं पुच्छेज पंजलियडो पुजा जस्स पसीयंति पुस-मस पुढवी- आउक्काए पुढवी- आउजीवा य पुढवी AU य बोद्धव्वा कायम ओ पुढवी 1 य सक्करा 2 वालुया 3 पुढवी साली जवा चेव तो मे भाइ नाइ ति पुमत्तमागम्म कुमार दो वि पुरिमा उज्जजर्3A उ पुरिमाणं दुव्विसोझो उ पुरोहियं तं कमसोऽणुर्णेतं पुरोहितं ससुयं सदारं पुष्कोडी तु पुव्विलम्मि चउब्भागे आइचम्मि पडिले हित्ताण " "" पुव्वि च इण्हिं च अणागयं च पुवि व पच्छा व तहेव मज्झे पेडा य अपेडा 33 1628 1003 1016 391 391 pA0 1195 पेसिया पलिडंचंति 1060 पोरिसीए चउत्थीए 1039 पोरिसीए चउब्भागे... कालं ( ca0 ca0) 1040 . भायणं 1017 1032 745 1491 1486 1488 1492 .सेजं "" 23 पोल्लेव मुट्ठी जह से असारे फासओ उन्ह जे उ कक्खडे जे उ 23 " 33 " गरुए जे उ निद्धए जे उ " सुत्तको 766 1222 151 858 857 760 1004 "" 46 60 1025 1521 1521 pA0 295 1525 277 39 444 862 863 452 478 Page #556 -------------------------------------------------------------------------- ________________ सुत्को 884 उत्तरज्झयणसुत्तस्स सुत्ताणुक्कमो 463 सुत्तादि सुत्तंको सुत्तादि फासओ परिणया जे उ 1471 बालाण य अकामं तु 132 pA0 , मौए जे उ 1487 बालाणं अकामं तु 132 , लहुए जे उ 1489 बालाभिरामेसु दुहावहेसु 423 " लुक्खए जे उ 1493 बालेहिं मूदेहिं अयाणएहिं ,, सीयए जे उ 1490 बावत्तरि कलाओ य फासस्स कायं गहणं वयंति 1309 बावीससहस्साई 1532 फासाणुगासाणुगए य जीवे 1313 बावीस सागराई 1685 फासाणुरत्तस्स नरस्स एवं 1318 बावीस सागरा ऊ 1617 फासाणुवाए ण परिग्गहेण 1314 बुद्धस्स निसम्म भासियं 327 * फासिदिए (फासिंदियनिग्गहेणं बुद्धे परिनिव्वुए चरे 326 भंते!) 1168 बेइंदियकायमैगओ फासुयम्मि अणाबाहे 1438 बेइंदिया उ जे जीवा 1579 फासे अतित्ते य परिग्गहम्मि 1315 भइणीओ मे महाराय! फासे विरत्तो मणुओ विसोगो 1320 भणंता अकरेंता य 170 फासेसु जो गेहिमुवेइ तिव्वं 1310 * भत्तपच्चक्खाणेणं भंते ! 1142 बला संडासतुंडेहिं भवतण्हा लया वुत्ता बहिता उड्ढमायाए 174 pA0 * भवंति एत्थ सिलोगा 513 बहिया उड्ढमादाय 174 भाणू य इति के वुत्ते ? बहुआगमविन्नाणा 1714 भायरो मे महाराय ! बहुमाई पमुहरी भारिया मे महाराय! बहुयाणि उ वासाणि * भावसच्चेणं भंते! 1152 बहुं खु मुणिणो भई 244 भावस्स मणं गहणं वयंति 1322 pA0 बंभम्मि नायज्झयणेसु 1227 भावाणुगासाणुगए य जीवे 1326 बायरा जे उ पजत्ता गहा 1561 भावाणुरत्तस्स नरस्स एवं 1331 बायराजे उ पजत्ता दुविहा (dvi0 ca0), भावाणुवाए ण परिग्गहेण 1327 ___ सण्डा (tR0 च) 1523 भावे अतित्ते य परिग्गहम्मि 1328 बायराजे उ पजत्ता दुविहा (dvi0 ca0), भावे विरत्तो मणुओ विसोगो 1333 साहरण (tR0 ca0) 1545 भावेसु जो गेहिमुवेइ तिव्वं 1323 बायरा जे उपजत्तापंचहा (dvi0 ca0), भिक्खालसिए एगे 1057 उक्कलिया (tR0 ca0) 1570 भिक्खियव्वं, न केयव्वं 1446 बायरा जे उ पज्जत्ता पंचहा (dvi0 ca0), भीया य सा तहिं da8 822 सुद्धोदए (तृ. ca0) 1537 भुओरगपरिसप्पा य 1633 बारसहिं जोयणेहिं 1509 भुत्ता रसा भोइ ! जहाति णे वओ 473 बारसंगविऊ बुद्धे भुंज माणुस्सए भोए 648 बारसेव उ वासाई 1703 भूयत्थेणाहिगया 1081 बालमरणाणि बहुसो भोगामिसदोसविसण्णे 213 बालस्स पस्स बालतं 206 भोगे भोच्चा वमित्ता य 485 1713 Page #557 -------------------------------------------------------------------------- ________________ 464 सुत्तादि भोच्चा माणुस्सर भए सुभगुती गेय इति के कुत्ते ? मचुणाऽब्भाहओ लोगो मच्छा य कच्छभा या मज्झिमामज्झिमा चेव * मणगुत्तयाए णं भंते ! " परिणामे य क मपहाय जणणि 1155 मणगुत्तो वैगुत्तो... भिक्खट्ठा (tR0 ca0) 362 ,,... सामण्णं 834 808 514 1158 1321 1322 608 1647 43 43 pA0 894 1435 797 1151 147 481 418 901 382 658 655 702 * मणसमाहारणयाए णं भंते ! मणस्स भावं गणं वयंति तं राग भावस्स 33 "" मणि-रयणको ट्टिमतले या दुविहभेया उ मणोगयं वयं ames as मण साहसिओ भीमो मोहरं चित्तघरं मत्तं च गंधहथि 33 * मद्दवयाए णं भंते! मरणं पिसणा मरिहिसि रायं ! जया तथा वा महत्थरूवा vayaNa'ppabhUyA महाउदगवेगेणं महाजसो एस महाणुभागो महाजंतेसु उच्छू वा महादवका महापभावस्स महाजसस्स महापा महासुक्का सहस्सारा मंतं मूलं विविहं वेज्ज चिंतं मंताजोगं काउं मंदाय फासा बहुलोभणिजा माई मुद्धे पड मा गलियस्से व कसं 33 उत्थं परिसि सुत्तको 115 1223 898 464 1624 1666 887 1663 502 1716 128 1053 12 सुत्तादि माणुसत्तम आयाओ मत्तं भवे मूलं माणुसत्ते असारम्मि माणुस्सं विग्ग लडुं * माणे (माणविजएणं भंते ! ) माय चंडालिये कासी * मायाए ( मायाविजएणं भंते !) माया पिया हुसा भाया माया वि मे महाराय ! मायामे मासे मासे उ जो बालो माहणकुलसंभूओ मा हू तुमं सोयरियाण संभरे मिउमद्दवसंपन्नो मिए छिवेत्ता गए मिगचारियं चरिस्सामि एवं 1064 553 689 सव्व 690 "" 1711 मिच्छद्दंसणरत्ता सनियाणा किण्हमिच्छादंसणरत्ता हु हिंसगा 1709 मित्तवं नायव होइ 114 मिहिलं सपुर जणवयं 232 महिलाए चेइए वच्छे 237 * मुत्तीए णं भंते! 1149 24 " "" मुसं परिहरे भिक्खू मुहपत्तिं पडिले हित्ता मुहुत्तद्धं तु जहन्ना उक्कोसा तिण्णुदही तेत्तीसं तेत्तीसा " 33 " " 33 ,, " "" "" l " 33 "" "" दस उदही पलिय हुंति "" " दोष्णुदही 33 " 22 मुहुं हुं मोहगुणे जयंतं मोक्खमग्गगईं तच्च मोक्खामिकंखिस्स वि माणवस्स मोग्गरेहिं मुखंढीहिं मोणं चरिस्सामि समेच धम्मं सुत्तको 107 194 619 104 1170 10 1171 164 728 576 272 953 474 1018 1416 1406 1409 1404 1405 1408 1407 127 1065 1251 666 495 Page #558 -------------------------------------------------------------------------- ________________ " " , ""फासे ___ " ,"रसे " , , ,,"सद्दे उत्तरज्झयणसुत्तस्स सुत्ताणुक्कमो 465 सुत्तादि सुत्तको । सुत्तादि सुत्तंको मोसस्स पच्छा य पुरत्थओ य. गंधे राग-दोसे य दो पावे 1216 (ca0 ca0) 1291 राग-दोसादओ तिव्वा 879 रागं च दोसं च तहेव मोहं 1243 (च. ca0) 1317 रागो दोसो मोहो 1084 " " " " रागो य दोसो वि य कम्मबीयं "भाव 1241 (ca0 ca0) 1330 राया सह देवीए 494 रूवस्स चक्खं गहणं वयंति 1257 (ca0 ca0) 1304 रूवाणुगासाणुगए य जीवे 1261 रूवाणुरत्तस्स नरस्स एवं 1266 (ca0 ca0) 1265 रूवाणुरागेण परिग्गहेण 1262 pA0 रूवाणुवाए ण परिग्गहेण 1262 (ca0 ca0) 1278 रूवाणुवायाणुगए य जीवे 1261 पा. मोहणीयं पि दुविहं 1353 रूविणो ceva'rUvI य 1456 रतिं पिचौरो भागे 1012 रूवे अतित्ते य परिग्गहम्मि 1263 रन्नो तहिं कोसलियस्स धूया रूवे विरत्तो मणुओ विसोगो 1268 रमए पंडिए सासं रूवेसु जो गेहिमुवेइ तिव्वं 1258 रयय-हारसंकासा 1379 pA0 लद्धण वि आरिथत्तणं रसओ अंबिले जे उ 1484 लभूण वि उत्तमं सुई , कडुए जे उ 1482 लद्रूण वि माणुसत्तणं कसाए जे उ 1483 लया य इति का वुत्ता ? 883 तित्तए जे उ 1481 लाभालामे सुहे दुक्खे 695 परिणया जे उ 1470 लेसज्झयणं पवक्खामि 1371 , महुरए जे उ 1485 लेसासु छसु काएसु 1221 रसस्स जिब्भं गहणं वयंति 1296 लेसाहिं सव्वाहिं चरमे 1429 रसंतो कंदुकुंभीसु 1428 रसाणुगासाणुगए य जीवे 1300 लोएगदेसे ते सव्वे न सव्वत्थ । 1625, रसाणुरत्तस्स नरस्स एवं 1305 1634, 1641 रसाणुवाए ण परिग्गहेण 1301 " ," नाण 1519 रसा पगामं न निसेवियव्वा 1244 लोगस्स एगदेसम्मि ते सव्वे रसे अतित्ते य परिग्गहम्मि 1302 उ वियाहिया 1610 रसे विरत्तो मणुओ विसोगो 1307 लोगस्स एगदेसम्मि ते सव्वे रसेसु जो गेहिमुवेइ तिव्वं 1297 परिकित्तिया रहनेमी अहं भद्दे! 824 * लोमे (लोभविजएणं भंते!) 1172 रहनेमी(मि) तं तु पासित्ता 826 pA0 लोहि णीहू य थीहू य 1550 राइयं च अईयारं 1042 * वैगुत्तयाए णं भंते ! 1156 राईमई विचिंतेइ 816 * वैसमाहारणयाए णं भंते ! . 1159 राओवरयं चरेज लाढे वएस इंदियत्थेसु 1220 " , पढमे 30 Page #559 -------------------------------------------------------------------------- ________________ 466 सुत्तादि वज्जरि सहसंघयणो वणस्सैकायमैगओ वण्णओ गंधओ चेवं जे भवे किन्हे नीले "" परिणया जे उ पीयए जे उ लोहिए जे उ सुकिले जे उ वत्तणालक्खो कालो वरवारुणीए व रसो वरं मे अप्पा दंतो वरि मे अप्पा दंतो 33 " 33 " " v वलय पव्वया कुणां से गुरुकुले नि वह वह माणस के वकसमायारे वंतासी पुरिसो राय ! * वंदणएणं भंते! वाइया संगहिया चेव वाक्कायमैगओ वाण हीरमाणमि वाडेसु व रच्छासु व वाणासीय बहिया * वायणाए णं भंते! वायणा पुच्छणा चेव वायं विविहं समेच लोए वालुया कवलो चेव वासाई बारसेव उ वासुदेवो य णं भणइ लुत्तकेसं "" 22 22 लुत्त सिं विकिंच कम्मुणो हे कालकंखी जसं "" "" विगहा कसाय-सन्नाणं afia कम्मुणो हे कालकंखी जसे " "" विजहित्तु पुव्वसंजोगं " " चत्थं परिसि सुत्तको 793 299 1467 1474 1475 1468 1477 1476 1478 1074 1384 16 16 pA0 1547 341 1049 1395 479 1112 1061 298 238 1194 955 1121 1210 509 642 1584 812 818 175 pA0 109 pA0 1219 175 pA0 109 210 सुतादि * विणिवट्टणयाए णं भंते ! वित्ते अचोइए नि वित्तेण ताणं न लभे पमत्ते वित्थिदूरभोगादे विभूसं परिवज्जेज्जा वियरिज्जइ खज्जइ भुज्जई य सुत्तंकी 1134 44 121 943 521 369 210 pA0 703 633 विरजमाणस्स य इंदियत्था 1340 541 विवायं च उदीरेइ विविच्च कम्णो हे विवित्तलयणाई भएज ताई 175 785 1133 * विवित्तसयणासणयाए णं भंते ! विवित्तसेज्जासण जंतियाणं 1246 * विवित्ताइं सयणासणाई सेवित्ता 512 [2] 614 1443 747 747 pA0 110 1147 1683 670 87 1661 198 1027 1352 87 pA0 453 966 1145 1005 318 विहित्तु पुव्वसंजोगं वियाणिया दुक्खविवणं धणं विरई अबभचेरस्स विएहिं अजंत विसप्पे सव्वधारे विसं तु पीयं जह कालकूड विसं पिबित्ता जह कालकूडं विसालिसेहिं सीहिं * वीयरागयाए णं भंते ! वीसं तु सागराई दहिं जा वेज निज्जरापेही मणिया उ जे देवा माहिं सिक्ख हिं वेण वेयावचे वेयणीयं पि यदुविहं वेयंतो निज्जरापेही वेया अधीया न भवति ताणं वेयाणं च मूहं बूही * वेयावच्चेणं भंते! वेयावचे निउत्ते वोच्छिद सिणेहमणो ** वोयाणेणं भंते! स च जै मुचिजा 1130 735 Page #560 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तस्स सुत्ताणुकमो सुत्तको 443 396 585 415 सच्चा तहेव मोसा य... मणगुत्ती (ca0 ca0) 945 वैगुत्ती 947 सुत्तादि सकम्मसेसेण पुराकएणं सक्खं खुदीसइ तवो विसेसो सगरो वि सागरं सच्च-सोय पगडा wr "" " "" * सज्झाएणं भंते ! सकुमारो मणुस्सेंदो सत्तरस सागराई सतरस सागरा ऊ सत्तूय इति के वृत्ते ? सत्तेव सहस्साई सत्तेव सागरा ऊ सत्थग्गणं विसभक्खणं सत्थं जहा परमतिक्खं स देव-गंधव्त्र-manussaie saddassa सोयं गहणं वयंति सधयार उज्जओ सद्दाणुगासाणुगए य जीवे सद्दाणुरत्तस्स रस्स एवं सद्दाणुवाए ण परिग्गहेण सद्दा विविहा भवंति लोए स अतित्य परिग्गहम्मि सद्दे रूवे य गंधे य सद्दे विरत्तो मणुओ विसोगो सद्देसु जो गेहिमुवेइ तिव्वं सद्धं नगरं किच्चा नानाणो गए महेसी सन्नानाणो गए महेसी सन्नायपिंड जेमेइ सन्निहिं च न कुज्ज पुजत्थे सुविणीयसंसए स पुव्वमेवं न लभेज्ज पच्छा * सब्भावपचक्खाणं भंते ! समए वि संतई पप्प समणं संजयं दंतं समणामु एगे वदमाणा " 1120 587 1680 1616 873 1540 1614 1719 723 48 1270 1076 1274 1279 1275 508 1276 522 1281 1271 248 786 pA0 786 548 176 47 125 1143 1461 77 215 सुत्तादि समणो अहं संजओ बंभयारी समता सव्वभूएस समयाए समणो होइ समरेषु अगारेसु समं च संथवं श्री हिं समागया बहू तत्थ समावण्णा ण संसारे समिईहिं मज्झं सुसमाहियस्स सक्खि पंडिए तम्हा समिती मज्झं सुसमाहियस्स समुद्दगंभीरसमा दुरासया समुयाणं उंछ मेसेज्जा समुट्ठियं तहिं संतं सम्मत्तं चैव मिच्छतं सम्ममाणे पाणाणि सम्म सत्ता सम्मं धम्मं वियाणित्ता सम्मुच्छिमाण सेव सयणासण ठाणे वा सयणा सण पाण-भोयणं सयं गेहूं परिच सरागे वीयरागे वा * सरीरपञ्चक्खाणेण भंते ! सरमाहुनाव सलं कामा विसं कामा स बीयरागो कयसव्वकिचो * सव्वगुणसंपन्नयाए णं भंते ! सव्वजीवाण कम्मं तु सव्वसिद्धगा चेव सव्वभवे असाया सव्वं गंथं कलहं च सव्वं जगं जै तुहं सव्वं तओ जाणइ पासई य सव्वं विलवियं गीयं सव्वं सुचिणं सफलं सव्वे ते विदिया मज्झ सव्वेसिं चेव कम्माणं 467 सुत्तको 368 630 982 26 515 855 98 376 163 376 pA0 358 1447 958 1354 535 1710 491 1650 1212 505 547 1402 1410 909 281 1342 1146 1363 1668 679 212 480 1343 422 416 577 1362 Page #561 -------------------------------------------------------------------------- ________________ 468 सुत्तादि सव्वेहिं भूएहिं दयाणुकंपी सव्वो सहीहिं हविओ ससरक्खपाए सुवति * सहायपच्चक्खाणेणं भंते ! संखंक- कुंद संकासा खीर पंडरा "" संखेजकालमुक्कसं... जहन्नयं ... जहन्निया "" " संजालको संगो एस मणुस्साणं संजओ अहमसीति संजओ चइउं रजं संजओ नाम नामेण * संजमेणं भंते ! संजोगा विप्पमुस्स... आयारं 33 "2 ठाणओ भवे तसे ,, "" " " वे य चौरंसे संत पप्प तेऽणाई संत एहिं भिक्खुहिं संति खलु दुवे ठाणा संति मेए दुवे ठाणा संति यदुवे ठाणा संथारं फलगं pIr3ह - 1496 1495 1497 1473 ठाणपरिणया जे उ संत pappa'NAdIyA - णाईया 1531, 1539, 1553, 1564, 1573, 1583, 1592, 1602, 1611, 1626, 1635, 1642, 1651, 1670 1464 संपज्जलिया घोरा संबुद्ध सो तहिं भगवं * संभोगपच्चक्खाणं भंते ! " . विणयं संरंभ-समारंभे... कायं (tR0 ca0 ) .. मणं ,, ... वई " "" " चउत्थं परिसि सुत्तको 776 796 543 (tR0 ca0) 328 1 1141 1379 1513 1594 1604 1585 66 550 569 572 1128 149 131 pA0 >> 131 536 886 773 1135 950 946 948 सुत्तादि संगवाए य * संवेगेणं भंते! संसयं खलु जो कुण संसारत्था उ जे जीवा संसारत्था य सिद्धा य इति दुविहा " " " संसारमावण्ण परंपरेणं संसारमावन्न परस्स अट्ठा सागरंतं चैत्ताणं सागरा औणतीसंतु सागरा औणवीसंतु सागरा अट्ठवीसं तु सागरा एकतीसं तु सागरा एकवीसं तु सागराणि य सत्तेव " सागरात्तव तु सागरा साहिया दोणि सागरोवममेगं तु सापव्वैया संती * सामाइएणं भंते! सामाइयंथ पढमं सामायारिं पक्खामि सामिसं कुलं दिस्सा सारीर-माणसा चेव सारी माणसे दुक्खे सासणे वियमोहाणं साहारणसरीरा उ साहिया सागरा सत्त साहीयं सागरं एवं साहु गोयम ! पन्ना ते... अन्नो (tR0 ca0) साहु गोय! पन्ना ते नमो (tR0 ca0 ) साहुस्स दरिस तस्स सिद्धाइगुण जोगे सुत्तको 1571 1103 254 1520 1700 1500 120 pA0 120 590 1692 1682 1691 1694 1684 1676 1690 1675 1612 819 1110 1096 996 487 864, 870, 875, 880, 885, 890, 895, 900, 905, 915 650 916 493 1548 1677 1671 921 611 1233 Page #562 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तस्स सुत्ताणुक्कमो 469 सुत्तादि सुत्तको सुत्तादि सुत्तको siddhANa'NaMtabhAgo 1369 सोऊण तस्स वयणं 805 सिद्धाण नमो किच्चा 704 सोऊण तस्स सो धम्म सीओसिणा दंसमसा य फासा 781 सोऊण रायकन्ना 815 सीया उण्हा य निद्धा य 1472 सो कुंडलाण जुयलं सीया उसिण-निद्धा य 1472 pA0 सोचाण मेहावि! सुभासियं इमं 754 सीसेण एयं सरणं उवेह 387 सोच्चाणं फरुसा भासा सुइं च लद्धं सद्धं च 106 सो तत्थ एव पडिसिद्धो सुकडे त्ति सुपक्के त्ति सो तवो दुविहो वुत्तो 1183 सुक्कज्झाणं झियाएज्जा 1450 सो तस्स सव्वस्स दुहस्स मुक्को 1344 सुग्गीवे नगरे रम्मे सो दाणि सिं राय ! महाणुभागो 426 सुणियाऽभावं साणस्स सो देवलोगसरिसे 231 सुणेह मे एगग्गमणा 1432 सो beMta'mmA-पियरो...इहलोगे सुणेह मे महाराय ! 720 (tR0 ca0) 649 सुत्तेसु यावी पडिबुद्धजीवी 122 ,, , , ...परिकम्मं , 681 सुद्धसणाओ नच्चा णं 219 सोयग्गिणा आयगुणिंधणेणं * सुयस्स आराहणयाए णं भंते! 1126 सोयस्स सई गहणं वयंति 1269 * सुयं मे आउसं! तेणं...इह खलु सो रिटनेमिनामो उ थेरेहि भगवंतेहिं दस बंभचेर सोरियपुरम्मि नयरे...वसुदेवे (tR0 ca0) 788 * सुयं मे आउसं! तेणं... , , ...समुद्दविजए , 790 इह खलु बावीसं परीसहा सोलसविहभेएणं 1356 * सुयं मे आउसं । तेणं... सोवागकुलसंभूओ इह खलु सम्मत्तपरक्कमे 1101 सो वि अंतरभासिल्लो 1058 सुयाणि मे पंच महव्वयाणि 615 सोवीररायवसभो सुया मे नरए ठाणा 141 सोही उजुयभूयस्स 108 सुवण्ण-रुप्पस्स उ पव्वया भवे सो होइ अभिगमरुई 1087 सुसंभिया कामगुणा इमे ते 472 हओ ण संजले भिक्खू सुसंवुडा पंचहिं संवरेहिं 401 हत्थागया इमे कामा सुसाणे सुन्नगारे वा अकुक्कुओ हत्थिणपुरम्मि चित्ता " , , पैरिक्के 1437 हयाणीए गयाणीए * सुहसाएणं भंते! 1131 हरियालभेयसंकासा 1378 सुहं वसामो जीवामो 242 हरियाले 15 हिंगुलए 16 1526 सुहुमा सव्वलोगम्मि 1530, 1563, 1572 हासं किहुं रैं दप्पं 518 सुहोइओ तुमं पुत्ता! हियं विगयभया बुद्धा से चुए बंभलोगाओ हिरण्णं जायरूवं च 1444 सेन्जा दढा पाउरणं मे अत्थि 531 हिरणं सुवणं मणि-मुत्तं 274 से नूण मए पुट्विं हिरिली सिरिली सिस्सिरिली 1549 * सोइंदियनिग्गहेणं भ्ण्ते। 1164 / हिंगुलुयधाउसंकासा 1377 511 Page #563 -------------------------------------------------------------------------- ________________ 470 सुत्तंको चउत्थं परिसिटुं सुत्तंको । सुत्तादि । 183 pA0 हुयासणे जलंतम्मि 183 हेट्ठिमाहेट्ठिमा चेव 138 / होमि नाहो भयंताणं सुत्तादि हिंसे कोही मुसावाई हिंसे बाले मुसावाई अद्धाणम्मि , , , mAille 662 714 Page #564 -------------------------------------------------------------------------- ________________ so a = ca aiucca * aikkama aikkamai * aikkame - - aigaya अच्छं ऐच्छिय = अतिक्रान्त ऐण = अजिन ऐतिक्ख ऐत्त = अतृप्त ऐदुक्कर ऐदुस्सह ऐदूर ऐमत्त = = अतिमात्र ऐमाय = * ऐवत्त ऐमाया = अतिमात्रा ऐरम्म ऐलोलुय * ऐवत्तई - ऐवत्तए * ऐवाय - ऐवाएजा - 1103 33 295 तः 304, 814 609 1169, pR0 113 Ti0 15 150 657 pR0 270 Ti0 19-20, pR0 272 Ti09-16, pR0 274 Ti0 1, pR0 275 Ti0 18, pR0 277 Ti0 13, pR0 279 Ti0 4 pR0 179 Ti0 11 677 33, 34, 710 520 524, pR0 162 Ti0 " 5. पंचमं परिसिट्टं उत्तरज्झयणसुत्तग्गयाणं सदाणमणुकमो [ त्र सूचना द्वितीयपरिशिष्टवद् शेया ] सुत्काइ सो pR0 119 Ti0 15 अस्परग् 34 ऐवेलं ऐसयगुणत्त अईय अईयार औणतीस औनतीसै अडणवीस अणवीस औल 12-18 512[9] pR0 144 Ti0 19 332 1049. pR0 235 Ti0 4-6 217 अकक्कर अकड = अकृत अकडेवर = सिद्ध अकम्म अकम्मट्ठ अकम्म[भूम] अकम्मया अकरणया अकरेंत - 1683 pR0 97 Ti0 1, pR0 189 Ti0 13, pR0 191 Ti08, pR0 304 Ti0 1 pR0 599 Ti0 13 11 325 1173 388 1648 1102 1134 170 1097, 1179 782 132, 281 अकसाथ अकंपमाण अकाम अकामकाम अकामग अकाममरण अकाममरणिज अकारि = अकारिन् अकाल सुकाइ 1705 56, 72 1140 1362, 1403 1034-35, 1042-43 1692 1693 1682. 495. pR0 327 Ti0 21131, 145-46, 1713 pR0 107 paM0 11 25831 Page #565 -------------------------------------------------------------------------- ________________ सहो 472 पंचमं परिसिटुं सुत्तंकाइ । सहो सुत्तंकाइ अकालिय 1258, 1271, 1284, अगुत्त 1391 1297, 1310, 1323 अग्ग 201-2, 272, 292, 472, अकिच्च 718, 917, 919-20, अकित्तण 1249 1124, 1201, 1361-62, अकिरिया 573, 583, 1130 1369, 1508, 1515 अकिंचण 64, 482, 784, 799, अग्गदेस pR0304 Ti03 1149, 1450 अग्गमाहिसी= अग्रमहिषी अकुक्कुय-अकुकूज 70, 781 अग्गला 248 अकुतूहल 337, 1397 अग्गि. 57, 240, 398, 451, 459, अकुय-अस्पन्दमान 483-84, 655, 674, 750, अकुव्वमाण 427 886, 888-89, 970-71 अकोहण अग्गि- अग्नि-भवनपतिदेव अक्कोस 38, 497, 636 अग्गिसिहा * अक्कोस अग्गिहुत्त pR0 223 Ti0 24 - अक्कोसेज अग्गिहोत्त - अक्कोसेजा pR0 95 Ti0 19 * अग्घ अक्कोसपरीसह - अग्घइ 272 अक्कोहण pR0 132 Ti0 10 अग्घविय pR0 258 टि. 15 अक्ख = अक्ष-शकटाङ्ग 143-44 अचक्किय = अचकित 358 अक्खओदय अचक्खुदरिसण] 1351 अक्खर 1174, पृ. 328 टि. 22 अचयंत 965 * अक्खा अचर 1261, 1274, 1287, 1300, - अक्खाहि 1313, 1326 अक्खात =आख्यात pR0 105 Ti0 21 अचवल 337, 1397 अक्खाय = , 49, 131, 216, 221, अचित्त 976, pR0 253 Ti0 3-5 228, 511, 593, अचियत्त 899, 1101 अचिर अक्खेव अचिरकाल अगणि 386, 652, 1561 अचिंतण 1249 अगार अचेलग 84, 849, 865 अगारधम्म 1105 अचेलपरीसह अगारद 1179 अचेलय अगारवास अचोइय ___ 44 अगारि 152, 200, pR0 106 Ti0 3 * अच्च अगिलायओ-अग्लान्या 1005 - अच्चिमो अगिह 510 - अच्चेमु pR0 140 Ti0 7 अगुणि 1094 - अच्चमो 393 Page #566 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो सहो सुत्तंकाइ सहो सुत्तंकाइ अच्चणा 1449 अजीवदेस 1454 अच्चय-अत्यय-अतिक्रम 291 अजीवविभत्ति 1499 अच्चंतकाल 1235 अजोग pR0 210 टि. 10 accaMta'NidANakhama - पृ. 135 टि. 13 अजोगत्त 1139 अच्चंतनिदाणखम 603 अजोगया pR0 251 Ti010 अच्चंतपरम आजोगि 1139 अञ्चंतसुहि 1344-45 * अज =अर्ज अच्चि 1961 - अजयंते pR0 144 टि. 15 अच्चिमालिप्पभ 156 अज = अद्य 81, 235, 321, 376, अच्चुय अच्युत-देव, देवलोक 1663, 1685 415, 469, 486 * अच्चे अति+i अज = आर्य 376, 433, 438, 486, - अच्चेइ 437 709, 711,972 * अच्छ अजभाव pR0 256 टि. 14-15 - अच्छइ 1216 तः 1233 अजव 285, 1102, pR0 256 Ti010 - अच्छहिं अजवया 1150 - अच्छहो पृ. 202 टि. 14 अज्जिय 42, 566, pR0 108 Ti01 अच्छण-आसन 1002 अजुण = अर्जुन - शुक्ल 1512 अच्छमाण 71 अज्झत्थ 167, 460 अच्छंत अज्झप्प अच्छिर pR0 314 Ti0 1 अज्झप्पजोग 1156 अच्छिरोडय 1600 अज्झयण 1101,1176,1227,1371, अच्छिल 1600 pR0 91 paM0 7, pR0 98 paM0 अच्छिलोमहत pR0 314 टि. 1 11,pR0 126 paM09, pR0 131 अच्छिवेयणा 722-23 paM0 5, pR0 158 paM0 10, अच्छिवेहय 1599 pR0 242 पं 11, pR0 258 paM0 अच्छेरय 279 8, pR0 266 paM0 13, pR0 अजय 117 292paM0 13, pR0 329 paM0 2 अजसोकामि pR0 205टि. 20 अज्झवसाण 611 अजहन्नमणुक्कोस 1696 अज्झाय 1720, पृ. 328 टि. 24 अजाइय अज्झावय 375, 377-78 अजाणग 970 अझुसिर 942 अजाणत 215 अट्ट[झाण] 1211, 1401 अजींदिय 364, 1392 अट्टालग 246 अजिण 150 अट्टिय 82, 728 अजिय-अजित 874 अट्ट अर्थ 165, 236, 239, 241, अजीव 1078, 1081, 1453 तः 245, 247, 251, 253, 1456, 1465-66,1700.1 255, 257, 259, 261, Page #567 -------------------------------------------------------------------------- ________________ पंचमं परिसि सुकाइ 265, 267, 269, 271, 273, 275, 278, 280, 374, 711, 784, 959, 962, 1102, 1176, 1238 अट्ठ = अष्टन् 303, 331, 926, 928, 935, 1011, 1095, 1113, 1151, 1346, 1348, 1368, 1503 - 4, अट्ठपद-अर्थपद अट्ठम अट्ठम [गेवेज्ज] 1511, 1673. 327 927, 998 1693 अट्ठविह 1133, 1173, 1201, 1359 अट्ठवीस अट्ठावीस 1691 1649, 1692 792 अट्टसहस्स अट्ठहा 1470-71, 1657, 1659 अट्ठा - अष्टा - मुष्ठि 811 अट्ठा -अर्थम् - अर्थाय 33, 120, 368, 473, 803 अट्ठाए = अर्थाय 137, 474 सो अट्ठारस अट्ठावीस अट्ठावीस अट्ठि=अर्थिन् अट्ठिमिंज = त्रीन्द्रियजीवभेद अट्ठिय-अर्थिक अद्वियप्पा= अस्थितात्मा अट्टुत्तर अड्ढ = आन्य अणैकमणा 685, 962, 1027, 1029 1681-82 pR0 257 Ti05 1173 7, 20 1590 46, 370, 1135 831 1505-6 609 1028 अणगार 1, 64, 78, 227, 244, 328, 554, 556 तः 560, 568-69, 957, 979, 994, 1105, 1108-9, 1143, 1163, 1174 सो अणगारगुण अणगारमंग्ग अणगारसीह अणगारि अणगारिय reafter अणच्चाविय अणच्चासायणसील अणट्ट = अनार्त 761 pR0 223 Ti0 26, pR0 244 Ti028 अणट्ठ अणट्ठाए = अनर्थाय अणण्हयत्त अणत्थ अभिगहि अभिलसमाण अमलसेमाण अणमिसा अणलंकिय त्रजमाण अणवज्ज अणवयग्ग अणसण अणसणा सुत्तकाइ 1231 pR0 295 paM0 11 319, pR0 244 Ti0 28 735, 737, 773 1020 1106 600 580 137 1128 454 1090 1438 pR0 250 Ti0 30 1135 pR0 176 Ti0 15 -1198 401 632 1124 697, 1184 1185, 1188 1135 pR0 250 Ti0 28 " अणस्साएमाण अणस्सा माण अणस्सायमाण अनंत 299, 1072, 1173, 1638, 1645 अनंतकाल 1466, 1534, 1542, 1555, 1567, 1576, 1586, 1595, 1605, 1620, 1629, 1654; 1698 -. 1362 अणंतग = अनन्तक- अनन्त अनंतगुण 652-53, 1380 तः 1383, 1385 तः 1389 dr Page #568 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो 1369 सहो सुत्तंकाइ सहो सुत्तंकाइ अणंतगुणिय अणासण्ण अणंतघाइ 1109 अणासन्न 710 अणंतत= अनन्तक pR0 192 टि. 23 अणासव 13, 1178 - 79, 1343, अणंतभाग 1452 अणंतमोह 121 अणासाएमाण pR0 250 Ti0 28 अणंतय 162, 143, 734 अणासायणया 1121 अणंतसंसार 1107, pR0 328 Ti0 24 अणासायणा pR0 248 टि. 3 अणंतसो 650, 654 तः 656, 658, अणासुण = अशृण्वत् pR0 87 Ti0 4 666, 669 तः 672 अणाह __ 712, 715, 718 तः 720, अणंताणुबंधि 1103 अणंतिया - अनन्तिका अणाहता pR0 195 Ti0 16 अणाइ 1464, pR0 305 Ti0 10, अणाहत्त 757 pR0 383 टि. 4 अणाहया ___ 726 तः 730, 733, 741 अणाइकाल अणिएय अणाइण्ण =अनाकीर्ण 513 अणिकेय pR0 95 Ti0 5 अणाइय 1124, pR0 297 Ti0 4, अणिगामसोक्ख pR0 149 टि. 14 pR0 303 Ti0 24 अणिग्गह 336, 540, pR0 274 Ti0 7 अणाइल = अनाविल-अकलुष 405 अणिच 561-62, 617 अणाईय 1553, 1564, 1573, अणिमिसा pR0 176 टि. 15 1583, 1592, 1602, अणियट्ट 203 1611, 1626, 1635, अणियट्टि 1174 1642, 1651, 1670 अणियाणखम अणउत्त 538, 542.43 अणिस्स 1265, 1278, 1291, 1304, अणागय 135, 391, 469, 603 1317, 1330 अणाघाय= अनाघात 147 अणिस्सर पृ. 206 टि. 8-9 अणाढिय 354 a-णिंदिय 1447 a-णाणत्त 1571 अणीय-अनीक-सैन्य 552 अणाणुबंधि 1020 अणीसर 832 अणातीय = अनादिक pR0 309 Ti0 20 *अणुकंप अणादिय 1460 -अणुकंपए pR0 157 Ti0 25 अणादीय 1517, 1531, 1539 -अणुकंपे अणाबाह 916, 919, 1438 अणुकंपक pR0 190 Ti0 2 अणाय% अज्ञात अणुकंपग 712 अणायरंत pR0 267 Ti0 19 अणुकंपय 367, 1131 अणारिय 363, 577, 1395 अणुकंपि 438, 776 अणावाय 941-42, 1204 अणुक्कसाइ 89, 510 अणाविल pR0 141 टि. 24 / / अणुक्कोस 805, 1696 Page #569 -------------------------------------------------------------------------- ________________ पंचमं परिसिट्टे सहो सुत्तंकाइ । सहो सुत्तका अणुग अनुग 1261, 1274, 1287, अणुतावय 323 1300, 1313, 1326 अणुत्तर 87, 205, 230, 325, 440* अणुगम 41, 588 तः 590, 592-93, -अणुगमिस्सं 475, 477 598, 400, 703, 755, अणुगय 129, 509, 1261, 1274, 786, 835,994-95, 1103, 1287, 1300, 1313, 1326 1162, 1173 * अणुगिज्झ दृश्यताम् 'अणुगेज्म' अणुत्तरदंसि 178 -अणुगिज्झेज pR0 97 Ti0 15 अणुत्तर [देव] - अणुगिज्झेजा अणुत्तरधर pR0 136 टि. 1 अणुगिद्ध अणुत्तरनाण-दसणधर 178 अणुगिद्धि 1253 अणुत्तरनाणि 178 अणुगीय 418 अणुनय * अणुगेज्झ दृश्यतां 'अणुगिज्झ' अणुन्नाय 689-90, 858 -अणुगेज्झेजा * अणुपरि अनु+परि+i अणुग्गह - अणुपरिति 223 अणुग्गहट्ठा=अनुग्रहार्थम् * अणुपरियड * अणुचर -अणुपरियडंति pR0 118 टि. 4 --अणुचरति pR0 117 Ti0 4 * अणुपरियत्त * अणुचिंत -अणुपरियति pR0 118 टि. 4 - अणुचिंतयाहि pR0 145 टि. 18 * अणुपरिया - अणुचिंते 518 -अणुपरियति pR0 118 Ti04 *अणुजा * अणुपविस -अणुजाइ 429, 743 -अणुपविसे pR0 94 Ti0 19 *अणुजाण * अणुपवेस - अणुजाणह 615 -अणुपवेसे pR0 94 टि. 20 -अणुजाणे 216 अणुपस्सओ= अनुपश्यतः * अणुजीव * अणुपाल -अणुजीवंति - अणुपालैत्ता 1101 अणुज्जुय 1395 - अणुपालिया 639, 700, 1702 अणुज्झायमाण pR0 255 Ti0 8 अणुपुचसो 155, 944, 1034, अणुणित pR0 149 Ti0 8 1042, 1205, 1499, अणुणेत 452 1558 * अणुतप्प अणुपेहा 1210, pR0 243 Ti0 21 -अणुतप्पए pR0 96 Ti08 अणुपेहि 421 -अणुतप्पिज pR0 97 टि. 16 अणुप्पत्त 103, 1067 - अणुतप्पेज * अणुप्पवेस अणुताव 751, 1108, 1338 / -अणुप्पवेसे Page #570 -------------------------------------------------------------------------- ________________ सो - अणुप्पवेसेज्जा अगे अणुबद्ध बंध अणुबंध ह अणुबंधि अणुब्भड * अणुभव - अणुभविरं अणुभाग अणुभाव * अणुभुंज - अणुभुंजिया 1 * अणुमण्ण - अणुमण्णेज अणुमन्निय अणुमय * अणुमाण - अणुमात्ताण अणुराग अणुल्लय = अनुन्मुञ्चत् अणुवधाइय अणुवघायय अणुवत्ति 734 382, 396, 1369-70 1124, 1371, 1431 691 अणुमुयंत 1199 अणुय = अनुग 13 अणुरत्त 731, 761, 1266, 1279, 1305, 1318, 1331, 1712 136, 421 1581 942 pR0 220 Ti0 3 उत्तरज्झयणसुतंतग्गयाणं सद्दाणमणुकमो सुत्तंकाइ pR0 94 Ti0 20 1102, 1124 140 118, 1718 1147 616 1020 1131 * अणुवय = अनुव्रज् - अणुवयंति अणुववायकारय अणुवसंत अणुवाइ = अनुपातिन् अणुवादि = अणुवाय pR0 112 Ti0 5 453 628 1701 207 दृश्यतां 'अणुव्वय ' 564, pR0 170 Ti0 16 3 647 512 [10-11] pR0 163 Ti0 6-10 1262, 1275, 1288, 1301, 1314, 1327 सो * अणुव्वय = अनुव्रज् - अणुव्वयंति - अणुव्वयामो अणुब्वय = अनुव्रत - अनुरूपाचार अणुसज्जणा अणुस * अणुसर = अनुस्मृ - अणुसरेजा * अणुसंकम - - अणुसंकमंति अणुसरमाण = अनुस्मरत् अणुसरित्ता = अनुस्मर्ता (pra0e0va0) * अणुसंचर - अणुसंचरे * अणुसास - अणुसासम्मी = अनुशास्ति, अनुशास्मि - अणुसासंति - अणुसासिउं अणुसासण अणुसासंत अणुसासिय अणुसिट्ठि * अणुसिंच - अणुसिंचाई अणुस्सुय अणुस्सुयत्त अणूणाइरित्त अणेगग = अनेकग अणेगचारि अणेगत = अनेकग अणेगय = अगरूव अगवास pR0 170 Ti0 16 436 731 pR0 248 Ti0 3 704 "" 477 सुत्तकाइ 512 [7] "" " 431 pR0 192 Ti0 14 142, 147, 1131 1131 1023 अणूरत 411 अणेग 191, 779-80, 871, 1022, 1086, 1142 pR0 186 Ti0 2 580 1057 27 759 28, 29, 171, 754 38 9 pR0 189 Ti05 688 pR0 106 Ti0 2 687 127, 1337 688 Page #571 -------------------------------------------------------------------------- ________________ 478 अगसो अणेसणिज अण्ण = अन्य = अन्न "" अण्णतर अण्णदत्तहर अण्णस्दत्तहर अण्णमण्ण = अण्णव अण्णा सि अण्णाण अतर अतव अतारिस अतालिस अण्णादत्तहर अण्णाय = अज्ञात माण अतिगय अतिट्ठिय अतित्त पंचमं परिसि सुकाइ 659, 665, 667 750 270, 431 368 तः 370, 375, 394, 455 161 pR0 111 Ti0 16 अतुरिय अतुल : अन्योन्य 183 411, 413 1339 495 573 pR0 111 Ti0 16 495 1135 214 1393 pR0 278 Ti0 11 1260, 1273, 1286, 1299, 1312, 1325 pR0 196 Ti0 4 pR0 113 Ti0 15 1263 तः 1265, 1271, 1276 तः 1278, 1289 तः 1291, 1302 तः 1304, 1315 तः 1317, 1328 तः 1330 1262, 1275, 1288, 1301, 1314, 1327 pR0 179 Ti0 11 अतित्तिलाभ अतिदुर अतियाय 762 अतिरम्म pR0 144 Ti0 19 अतीत pR0 224 Ti0 12 973 अतुट्ठि 1263, 1276, 1289, 1302, अतीय 1315, 1328 1019 85, 708, 722, 1518 सद्दो अग अतेय अत्त = = आर्त अत्त = आत्मन् अत्तगवेसय Prade अत्तट्ठ अत्तट्ठगुरु |अत्तट्ठा = आत्मार्थम् अत्तट्ठिय अत्ता = आत्मा अत्तपण्हहा = आत्मप्रश्नहा (pra0 e0 va0) pR0 167 Ti0 10 अत्तपन्नहा = आत्तप्रज्ञाहा, आप्तप्रज्ञाहा (pra0 e0 va0 ) 541 (pra0 e0 va0) pR0 144 Ti0 10 अत्ताणगवेसय = आत्मगवेषक सुकाइ pR0 198 Ti0 13 775 238 405 67, 83 525 203-4 1261, 1274, 1287, 1300, 1313 1326 pR0 108 Ti0 5 370 अत्ताणं = आत्मान अत्तिय अत्तो = अतः अत्थ = अत्र pR0 156 Ti0 21 pR0 175 Ti0 19 pR0 96 Ti0 12 pR0 289 Ti0 26 192, 258, 374, 444, 992, 1056, 1059, अत्थ = अर्थ 392, 416, 584, 704, 719, 933, 951, 1081, 1087, 1092, 1122, 1187, 1220, 1235, 1237, 1334, 1340-41 अत्थजुत्त अत्थत्थ = अर्थार्थ - प्रयोजनार्थ अत्थलोल अत्थं = अर्थम् - अर्थाय अत्यंत = अस्तमयत् अत्थंगय = अस्तङ्गत अस्थिका यधम्म अथ . 924 1149 868 545 pR0168 Ti0 3 1091 pR0 107 Ti0 5 Page #572 -------------------------------------------------------------------------- ________________ सहो 214 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ सद्दो सुत्तंकाइ अथिरव्वय अद्धासमय 1458 अथिरासण अधम 424 अदत्त 183, 373, 400, 632, 796, अधम्म = अधर्म 207,465, 541 1178, 1263, 1265, 1276, अधम्म = अधर्म-अधर्मा1278, 1289, 1291, 1302, . स्तिकाय 1457, 1459-60 1304, 1315, 1317, 1328, अधम्मिट्ठ 182 1330 अधिगार 458 अदत्तहारि 1264, 1277, 1290, अधीय 453 1303, 1316, 1329 अधीरपुरिस अदय= a-ददत् अधुव 209 अदसि= अतसी अधो pR0 125 Ti010 अदंसण 1249 अनमिसा अदसणि 1094 a-नाणत्त = अनानात्व 1529, 1538, अदंसणिज 1552 अदिण्ण = अदत्त pR0 179 टि. 10 अनाणपरीसह pR0 92 Ti0 22 अदित 268 अनाणफल ___ 90, 91 अदीण , pR0113 Ti017 अनिकामसोक्ख 454 अदीणमणस अनिग्गह 329, 742 अदीणवं=अदीनवन्तम् - अदीनम् अनिग्गिहीय pR0 193 Ti0 19 pR0 114 टि. 1 अनिद्देस अदु pR0 95 टि. 16 अनियहि 1143 अदुत्तर 1361 अनियत्तकाम अदुव 17, 73 अनियय अदुवा 62, 94, 95, 121, 779 अनियाण 696,1450, 1710 अदुहि = अदुःखिन् pR0 111 टि. 7 अनिल 451 अद्दिय pR0 192 टि.3 अनिस्सिय अद्दिस्स अनिंदियंगी 379 अद्दीण = अदीन 199, pR0 93 टि. 4-8 अनीहारि 1189 अद्दीणवं-अदीनवन्तम् - अदीनम् 200 अनुच्च ऐस pR0 209टि. 5 अन्न = अन्य 33, 71, 481, 483, 566, अद्ध =अर्ध 1404 तः 1409,1416, 741, 864, 870, 875, 1705-6 880, 885, 890, 895, अद्धजोयण 1030 900, 905, 910, 915, अद्धपेडा 1195 940, 1059, 1106, अद्धमास 1707 1199, 1201, 1337, अद्धा= काल 1174, 1415, 1460 . 1439 अद्धाण 153, 183, 623, 625, 896 / अन्न = अन्न 32, 760, 962 455 Page #573 -------------------------------------------------------------------------- ________________ सहो अलव 14 cha80 पंचमं परिसिटुं सुत्तंकाइ । सहो सुत्तंकाइ अन्नओ 958 अपराजिय = अपराजित - अनुत्तरदेव 1667 अन्नतर 154, 1198 अपरिकम्म 1189 अन्नमन्न-अन्योन्य 411 अपरिग्गह 775 अन्नयर pR0 261 Ti0 12-13 अपरिसाडग pR0 89 टि. 19 अन्नयराग= अन्यतरत् 1026 अपरिसाडिय पृ. 89 टि. 19 अन्नयराय = , pR0 231 Ti0 21 अपलिमंथ 1136 अन्नया 771 अपव्वैय=अप्रवजित अन्नलिंग 1504 अपाहेज अन्नलिंग [सिद्ध 1501 अपाहेत pR0 178 टि. 7 130, 324, 906 अपाहेय pR0 178 Ti07 अनहा 1082 अपि 196 अन्नाण 1084, 1126, 1236 अपीहमाण pR0 250 Ti0 29 अन्नाणपरीसह अपीहेमाण 1135 अन्नातेसि अपुट्ठ अन्नाय = अज्ञात pR0 156 टि. 4 अपुणच्चय 110 अन्नायएसि अपुणरावत्ति 1146 अनित 716 अपुणागम अनिय 593, 755 अपुणोच्चय । pR0 10.टि. 11 अपच्छ = अपथ्य pR0112 टि. 16 अपुरकार pR0 245 Ti0 30, pR0 246 अपजत्त 480, 1522, 1536, 1544, टि. 1 1560, 1569, 1579, अपुरेक्कार 1109 1588, 1597 अपहत्त 1113 अपजवसिय 1460-61, 1464, 1517, अप्प=आत्मन् pR0 146 टि.6 1531, 1539, 1553, अप्प% अल्प 338, 418, 976 1564, 1573, 1583, , ,,-असत् 1592, 1602, 1611, अप्पकम्म=अल्पकर्म 626 1626, 1635, 1642, अप्पकलह 1141 1651, 1670 अप्पकसाय अपडिकंत 435 अप्पकुक्कुय 30 अपडिबद्धया pR0 243 टि. 24, पृ. अप्पझंझ 1141 250 Ti0 1-3 अप्पडिकम्म पृ. 260 टि. 14 अपडिहय pR0 134 Ti0 7 अप्पडिकंत pR0 146 Ti0 22 अपत्थ 189, pR0 97 टि. 19 अप्पडिपूयय अपत्थण 1249 अप्पडिबद्ध 1132 अपत्थणिज्ज 1149 अप्पडिबद्धया 1102, 1132 अपत्थेमाण 1135 अप्पडिरूव 115 अपमत्तोवगरण pR0 252 टि. 9 | अप्पडिलेह pR0 252 टि. 11 30 Page #574 -------------------------------------------------------------------------- ________________ सहो । सहो 114 __, अर्पित 111 432 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 481 सुत्तंकाइ सुत्तंकाइ अप्पडिवाइ 1174 989, 1162, 1702 अप्पडिहय 345, 348, 1112 अप्पाणं आत्मना (तृतीयार्थे द्वितीया) 263 अप्पणट्ठा-आत्मार्थम अप्पाणुरक्खि pR0 103 टि. 13 अप्पणा=आत्मना 159, 163, अप्पायंक 715, 1064 अप्पिच्छ अप्पणिय-भात्मीय 751 अप्पिय अप्रिय 14, 243, 339, 778 अप्पणो-आत्मनः 40, 168, 318,419, 579, 738, 777 अप्पुट्ठाइ=अल्पोत्थायिन् 30 अप्पतुमंतुम 1141 अप्पुत्थाइ= " pR0 89 टि. 5 अप्पनिंदा आत्मनिंदा 1001 अप्फुण्ण आपूर्ण pR0 197 Ti0 16 अप्पपडिलेह 1144 अप्फोत pR0 169 Ti0 12 अप्पपाण 35 अप्फोय अप्पबीय अप्फोव pR0 169 Ti0 12 अप्पभक्खि 510 अफल 465 a-प्पमत्त 122,124, 126, 173, 147, अफुसमाणगइ 1175 ___511, 512 [1], 631, 1144 अवल 122, 323, 476 a-प्पमाय अबहुस्सय 329 अप्पयं आत्मानम् 170, 577, 699 अबंधण 696 " = , , अल्पम् भबंधन 656 अप्परय-अल्परजस अबंभ pR0 242 Ti0 1, pR0 293 टि. 8 अप्परिसाडिय अबंभचारि 364 अप्पव्वैय अप्रव्रजित पृ. 157 टि. 14 अबंभचेर a-प्पसत्य 698, 1023, 1109, अबाल 208 1386, 1388, 1431 919 अप्पहुत्त pR0 246 टि.14 अबीय= अद्वितीय पृ. 233 टि. 5 अप्पा-आत्मा (pra0 e0 va0) 15, 16, अबोहित 381, 394, 509, अबोहेंत 1039 739-40, 742, 831, अब्बंभ 1434, pR0 198 Ti0 14 837, 874, 1062, अब्भणुन्नाय pR0 186 Ti0 11 1399, 1401 अब्भपडल= अभ्रपटल-पृथ्वीकाअप्पाण-आत्मानम् (vibhaktilopI'tra) 744 यप्रमेद अप्पाणरक्खि=आत्मरक्षिन् 126 अन्भवालुया= अभ्रवालुका-पृथ्वीअप्पाणं आत्मानम् 6,39,40,91,219, कायप्रमेद 1526 227, 262 तः 264, अब्भहिय 1405 तः 1407, 1419 289, 359, 595, -20, 1424-25 628, 826, 960, भन्मंतर 1098, 1183, 1205-6 964, 967, 985 | अभाहय 462 तः 464 u31 s m अबाह 1526 Page #575 -------------------------------------------------------------------------- ________________ सदो __ 112 टि. 15 482 पंचमं परिसिटुं सुत्तंकाइ सहो सुत्तंकाइ अभितर 693, pR0 259 Ti019-21, * अभिजा पृ. 262 Ti0 3-8 -अभिजायै pR0 10.टि. 15 अभितरय pR0 262 Ti0 6 -अभिजायई *अब्भुट्ठ -अभिजायए pR0 10. टि. 15 -अब्भुट्टित्ता 1152 -अभिजायति -अब्भुढेइ 1134, 1152, 1173 अभिजाइग -अब्भुढेत्ता pR0 257 टि. 2 अभिजाइय 340 अब्भुट्ठाण 88,999,1002,1208 *अभिजाण अब्भुट्ठिय 234 -अभिजाणामि 90,92 अब्भुदय 279 अभिजाय 114 अब्भुवगय अभिजायग pR0 133 Ti0 15 अभय अभिजायसड्ढ 447 अभयदाया = अभयदाता (pra0 e0va0) 561 अभिझाय pR0 138 Ti0 24 अभवसिद्धि pR0 328 Ti0 24 अमितत्त 59, 665 अभव्विय * अभितुर अभाव -अभितुर 324 अभिआइय pR0 133 Ti0 15 अभित्थुणंत 283, 287 अभिओग 380 * अमिधार अभिओगा=आभियोगी 1716 - अभिधारए अभिकंखि 447,1251 * अभिनंद अभिक्खणं 329, 334, 515, 537, -अभिनंदेजा 544-45, 1051, 1058 * अभिनिक्खम अभिक्खं 478 -अभिनिक्खमई * अभिक्खिव -अभिनिक्खमाहि 426 -अभिक्खिवह pR0 133 Ti06 -अभिनिक्खम्म 478 - अभिक्खिवई अभिनिक्खमंत 233 * अभिगच्छ अभिनिक्खंत 232 -अभिगच्छइ pR0 90 टि. 17 अभिनिविट्ठ 445 -अभिगच्छई 42 * अभिपत्थ -अभिगच्छति 871 -अभिपत्थए pR0 93 टि. 19 अभिगम 1161 अभिप्पेय 160 * अभिगम * अभिभव -अभिगम्म पृ. 150 टि. 3 -अभिभवे pR0 94 टि.3 अभिगमरुइ 1087 -अभिभूय 49, 50, 68, 496, 509 अभिगम[रुइ] . 1080 अभिभूय 445, 1264, 1277, 1290, अभिगय pR0 204 टि. 1 1303, 1316, 1329 अभिग्गह 1201 | अभिराम 20 423 Page #576 -------------------------------------------------------------------------- ________________ 15 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो सहो सुत्तंकाइ सहो सुत्र्तकाइ * अभिरोय अमित्त 510, 740 -अभिरोयई pR0 293 Ti0 17 अमिय = अमित 1338 -अभिरोयए अमु -अभिरोयएजा 774, 778 -अणेणं 529 -अभिरोयतेज्जा pR0 199 टि. 4 - अयं 891, 1102, 1346 * अभिलस -अयसि 549-50 -अभिलसइ 1135 -अस्स * अभिवंद -अस्सि-अस्मिन् -अभिवंदिऊण 762, pR0 216 Ti0 14 अमुक 1094 -अमिवंदित्ता अमुक्ख = अमोक्ष pR0 241 टि. 10 अभिवंदिय 380 अमुच्छिय 1448 अभिवादण pR0 97 टि. 12 अमुत्त =अमूर्त 46. अभिवायण अमुय = अमृत pR0 241 टि 10 * अभिसमे-अभिसमा+i अमुहरि -अभिसमेइ 436 अमुंचओ=अमुञ्चताम् 1533, 1541, -अभिसमेमि 712 1555, 1566, 1575, * अभिहण 1594, 1604 -अमिहणे अमूढदिहि 1095 अभिहय अमोक्ख =अमोक्ष pR0 241 Ti0 10 अभिहिय 1091 अमोसलि =अमर्शवत् 1020 अभोगि 991 अमोह =अमोघ अमै% अमति-कुमति 118 अमोहण 1343 अमणुन्न 1164-65, 1255 तः 1257, अमोहा अमोघप्रहरणोपमा 463-64 1269-70, 1282-83, 1295 अम्मा 615-16 -96, 1308-9, 1321-22 अम्मा-पी pR0 186 टि. 8 अमणुन्नया 1340 अम्मा-पिउ 689, pR0 176 Ti0 5 अमम अम्मा-पिति 606 अमय =अमृत 550 अम्मा-पियरे = अम्बा-पितरौ 614, 691 अमय =अमत-कुमत pR0 102 टि. 7 अम्मा-पियरो 629, 649, 680-81, अमरिस 1393 अमल 1712 अम्ह अमहग्घय 775 -अम्ह 394 अमहप्पणो-अमहात्मनः 638 -अम्हं 372, 375, 989 अमहिच्छ पृ. 97 Ti0 14 - अम्हे = वयम् 392 अमाइ=अमायिन् 337, 1107, 1397 - अम्हे = आवाम् अमाणुस 102, pR0 99 Ti0 14 | - अहं 57, 81, 90, 209, 368, अमाणुसी __ pR0 99 टि. 14 433, 471, 482, 560, 784 413 . Page #577 -------------------------------------------------------------------------- ________________ 484 सो -णे = अस्माकम् - मए = मया 90, 415, 474, 557, 610, 616, 650 तः 653, 676-77, 679, 732, 760, 1004 - मज्झमम 712, 726 तः 730, 733, 806, 990, 1062 1059 376, 477, 577, 721, 864, 870, 875, 880, 885, 890, 895, 897, 900, 905, 910, 915 371 pR0 169 Ti0 22, pR0 177 Ti0 13, pR0 181 Ti0 15-23, pR0 184 Ti0 16-19, pR0 185 Ti0 3 "" पंचमं परिसि सुकाइ 576, 578, 618-19, 668-69, 712, 795, 824, 830, 872, 874, 877, 884, 897 399, 404, 413, 469, 473 = महाम् - * मज्झं = मम " = मह्यम् - मते : = मया - मम 27, 164, 420, 486, 572, 727, 816, 1063 416 824, 1059 pR0 190 Ti04, pR0 328 Ti0 22 215 -ममं = मम = माम् "" - महं = मम - मु = वयम् ,, = आवाम् =मम 415 1, 38, 39, 51, 57, 93, 146 - 47, 242, 328, 391, 394, 433, 435, 456, 531, 558, 704, 717, 720 722 तः 731, 733, 736, 739, 741, 757, 760, सहो 895, 900, 905, 910, 915, 921, 967, 987, 1062, 1180, 1235, 1371-72, 1432, 1500, 1521, 1559, 1579, 1597, 1623, 1631, 1647 1656 27, 369, 381, 560, 720, 582, 864, 870, 875, 880, 885, 887, 889-90, 895, 900, 905, 910, 915 16, 49, 134, 141-42, 204, 489, 511, 603, 615, 621, 1101 376 242 370, 399, 424, 436, 461, 484, 486, 971 तः 979, 984 - हं अहम् 16, 475, 477, 662-63, 734, 738, 816 433 185, 187 385, 672, 1525 - मे= माम् - मे= मया सुत्तकाइ 806, 864, 870, 875, 880, 885, 890, 892, -मे-मझम् - मो- अस्माकम् - वयं अम्हारिस अय = अज "2 = अयस् अककर भो असि 185 pR0 182 Ti0 20-21 1376 असफ अयंतिय अयाणमाण अयाणय 390 अयाणंत pR0 116 Ti0 22, pR0 240 Ti0 12 = अतादृश pR0 271 Ti08, pR0 273 Ti0 16, pR0 275 अयालिस 745 461, pR0 328 Ti0 22 Page #578 -------------------------------------------------------------------------- ________________ सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो __सुत्तंकाइ । सद्दो सुत्तंकाइ Ti0 6, pR0 276 Ti0 27, अलोलुथ pR0 278 Ti0 11 अल्ल pR0 227 Ti04 अर= अर-तीर्थकर अल्लीण अरै 64,65, 317, 784, 1336 * अवैज्झ अरैपरीसह - अवइज्झइ 627, pR0 167 Ti02 / अरजंत - अवैज्झिऊण 283 अरणि 459 - अवैज्झिय 320 अरण्ण 681 तः 683 - अवयज्झिय pR0 130 Ti06 अरन्न * अवौज्झ अरय-अरत 544, 590 - अवउज्झइ 538, pR0 178 Ti0 23 ,, अरजस् 590, पृ. 263 Ti03 - अवौज्झिऊण pR0 125 Ti0 16 अरस pR0 173 Ti0 24 - अवौज्झिय pR0 130 Ti06 अरसा = प्रहरणविशेष pR0 182 Ti0 20 * अवकंख अरह-अर्हत् 178, 837 - अवकंखे 174 अरहंतपन्नत्त 1152 अवगय 1084 अरि 723, 751 * अवगाह अरिट्टनेमि 791, 814 - अवगाहिया 323 अरिह 1207, 1714, pR0 110 टि. * अवचिट्ठ 15, पृ. 207टि.3 - अवचि? 459 *अरिह भवणय -अरिहाइ पृ. 133 Ti0 17 अवण्णवाइ 1717 -अरिहई अवत्तासिय - 518 अरूवि 1456, 1458, 1518, 1700 अवधंसि अलद्ध * अवपक्ख अलस-द्वीन्द्रियजीवमेद 1580 - अवपक्खह pR0 120 टि.6 अलं 164, 277, पृ. 108 टि. 12 - अवपक्खह अलंकिय 516, 1198 * अवपिक्ख अलाभ 81, 473, 695, 1447 - अवपिक्खह अलाभपरीसह * अवपेक्ख अलाभया 637 - अवपेक्खह अलित्त * अवबुज्झ अलिय 10, 11, 14, 1434 -अवबुज्झसि pR0 170 टि. 14 अलोग 1459 - अवबुज्झसी ___ 563 अलोत=अलोक pR0 296 Ti0 5, - अवबुज्झसे pR0 170टि. 14 pR0 302 Ti0 21 *अवमण्ण अलोय = अलोक 1454, 1508 -अवमण्णह अलोल 1448 अवमाण 123 Page #579 -------------------------------------------------------------------------- ________________ सहो 486 पंचमं परिसिटुं सहो सुत्तंकाइ सुत्तंकाइ अवमाणण pR0 187 Ti0 1 अवाय pR0 268 Ti0 2 *अवयक्ख अवि 33, 81, 122, 168, 224, -अवयक्खसि pR0 120 Ti06 268, 329, 335, 375, 437, अवर 447, 567, 662, 778, 783, *अवरज्झ 942, 1118-19, 1132, 1141 -अवरज्झइ pR0 154 टि. 10 1144, 1156, 1173, 1182, -अवरज्झई 203-4,1259,1272, 1252, 1259, 1264, 1272, 1285, 1311, 1324 1277, 1285, 1290, 1298, -अवरज्झए pR0 270 Ti06 1303, 1311, 1316, 1324, * अवरुज्झ 1329, 1335, 1396 -अवरुज्झई pR0 270 Ti0 5, pR0 अविग्गह 1175 271 Ti0 25, pR0 अविच्चास 1023 273 टि. 14, पृ. अविजा 1393 275 Ti04, pR0 276 अविजापुरिस 162 Ti025, pR0 278 Ti09 अविजास pR0 231 टि. 11 अवरोह pR0 119 टि. 9 अविज्झाएमाण pR0 255 टि.8 *अवलंब अविणीय 3, 329, 333, 336 -अवलंबइ 1121 अविबंधण pR0 194 टि. 12 अवलंबमाण अवियार 1188 अवलिय 1020 अविरय 1391, 1394 * अवविक्ख अविवण्ण = अविपन्न 747 -अवविक्खह pR0 120 Ti06 अविसंवायण =अविसंवादन-पराविप्रतारण * अववियक्ख 1150 -अववियक्खह अविसारय 1090 * अववेक्ख अविस्साम - अववेक्खह 240 अविहेडिय अवस 188, 430,562, 621,661- अवेक्खंत 851 अवेयण अवसन्न 436, 1310 अव्वक्खित्त 601, 720 * अवसीय अव्वग्गमण 497-98 - अवसीयई 1062 अव्वाबाह 1105 अवसेस 369, 1030, 1174 * अस * अवसोह = अव+शुध् -अत्थि =अस्ति 5, 7, 119, 135, -अवसोहिय 322 391, 394, 416, अवहिय 1323 456, 468-69, अवहेडिय 388 531, 902,915, अवाणिय =अपानीय pR0 185 टि. 20 1103, 1251 Page #580 -------------------------------------------------------------------------- ________________ सहो सहो उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सुत्तंकाइ सुत्तंकाइ - अत्यि = सन्ति असणा- अशनता pR0 268 Ti0 12 -अमि= अस्मि 380 असत्त=अशक्त 438 -अम्हि % , पृ. 138 टि. 25 असबलचरित्त 1113 -अंसि = , असम्भ " =अभूवम् असमंजस 127 - आसि 360, 413, 764, 788, असमाण = a+समान 790, 830, 842, 859, असमारभंत 400 __ 924, 953, 1048 असमाहि 1050, 1227 -आसिमु = अभूव pR0 143 टि. 8 असयं = असकृत् pR0 122 टि.8, pR0 -आसिमो%, 411 181 Ti0 16 -आसी 233, 412, 721, 789 असरण 238 - आसीमु-अभूव pR0 143 Ti0 8 असंकप्पयतो=असङ्कल्पयतः pR0280Ti013 -आसीमो%, असंकिलिट्ठ 1712 -मि-अस्मि 94, 368, 418, 471, असंख 1419-20, pR0 124 Ti0 17 615, 658, 674-75, असंखकाल 1465, 1533, 1541, ___ 12, 736, 882 1566, 1575 - मु=अस्मि असंखभाग 1405 तः 1407, 1411 तः - संति=सन्ति 149, 214, 1078 1413, 1423, 1644 =स्तः असंखय = असंख्यक 276 -सि=असि 286, 319, 322, 324, ,, =असंस्कृत 117,pR0 103 paM018 366, 370, 404, 438- असंखेज 1403, 1422 पृ. 305Ti0 13 39, 711, 715, 759, असंखेजैम 1418, 1643 828,830 असंगया - सिय 1124 असंघायणिज्ज pR0 255 टि. 4 - सिया 8, 40, 81, 154, 219, असंजम 1215, 1226 276, 332, 343, 468, असंजय 535, 746, 1039 512 [10] असंत=असत् 279, 459 - सी= असि असंथड असई = असकृत् 132, 258, 650 असंपहिट 497-98 असग्गंथ =असद्भन्थ-अशोभनकर्म pR0 198 असंबद्ध pR0 85 Ti0 10 टि. 8 असंबुद्ध असच्च 14, pR0 198 टि. 27 असंभंत असच्चामोस असंलोय असज्जमाण =असजत् 447, 1132, 941-42 असंविभागि 1239 336, 540 असण = अशन 53, 186, 397, 724, असंवुड 1246 असंसत्त 69, 979 1378 असाय = असात-असातावेदनीय 1352 ,,= वृक्षविशेष Page #581 -------------------------------------------------------------------------- ________________ 488 पंचमं परिसिटुं सहो सुत्तंकाइ सद्दो सुत्तंकाइ असाया 652-53,679 अस्सिय=आश्रित 421, 1070, pR0 170 असायावेयणिज्ज pR0 248 टि. 18 ___ Ti05, pR0 293 Ti0 5 असार . 619, 627, 745 अस्सुयपुग्व pR0 190 टि. 15 असावज अह % अथ 91, 154, 161, 181, असासय 209, 426-27, 448, 618 214, 330-31, 333, असासयावास 617 337, 376, 389, 449, असाहु 28 459, 554, 556-57, असाहुया pR0 96 Ti03 559, 609, 766-67, असाहुरूव 771, 794-95, 798, असाहुव-असाधुवत् pR0 96 टि.3 801, 804, 810-11, असि 817, 823, 827, 841, असिणेह 210 850, 869, 956-57, असिधारा 964, 1062, 1174 असिपत्त अहक्खाय 491, 1097 असिप्पजीवि अहक्खायचरित्त 1160 असीय 1390 अहम 282, pR0 245 Ti06 असील 141, 332, 749 अहम्म= अधर्म 129, 144, 206 असइ 617 , = ,, -अधर्मास्तिकाय 1071तः असुइसंभव 617 1073 असुद=असुत-अपुत्र pR0 149 टि. 3 अहग्मलेसा 1426 असुभ अहम्मिट्ठ 206, pR0 111 Ti0 11 असुभत्थ अहल=अफल pR0 150 Ti0 24 असुयभसुत-अपुत्र 449 अहवा 1189, 1197 असुयपुव्व 716 अहसिर pR0 132 टि. 7 असुर 384, 1658 अहस्सिर 331 असुह%अशुभ 434, 772, 1358 अहाग्यं 115 असेवमाण अहाकम्म pR0 99 टि. 9 असोग अहाछंद अस्स-अश्व 37, 717, 993-14 अहाणुपुत्वि 1243 अस्सकण्णी 1551 अहि 643, 1386, 1633 अस्साया pR0 181 Ti0 22-26, pR0 अहिक्खणं pR0 235 टि. 13 185 टि. 1 * अहिगम=अभि+गम् अस्सायावेयणिज 1124 - अहिगम्म अस्साविणी pR0 215 टि. 1 अहिगय 1081 * अस्सास अहिगार पृ., 150 टि. 1 -अस्सासि पृ. 97 Ti0 20 * अहिज्ज -अस्सासेति " " / - अहिज 374, 450 Page #582 -------------------------------------------------------------------------- ________________ सहो सहो 221 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 489 सुत्तंकाइ सुत्तंकाइ - अहिजिज्जा पृ. 328 टि. 24 अहोराय=अहोरात्रम् 581 - अहिन्जित्ता अहोसिर = अधःशिरस् अहिजंत 1085 अंक = अङ्क-मणिविशेष 1379, 1513, * अहिज्झ 1525 -अहिज्झेज pR0 135 Ti08 अंकुस 228, 833 * अहिट्ठ अंग 53, 97, 152, 516, 999 - अहिट्टए 1431 अंगण 179 - अहिडिजा 359 अंगय= अङ्गज 823 - अहिटेजालि pR0 292 Ti0 22 अंगविजा अहिट्टिय 232 अंगवियार = अङ्गविकार 501 अहितत्त=अभितप्त pR0 93 टि. 16 अंगुल 1009, 1011 अहिय =अधिक 451, 797, 1229, अंगुलि 1018 1239, 1404, 1409, अंजण 1374, 1526 1422, 1424 अंजलि ____ 757, 987 * अहियास अंजलिकरण 1208 -अहियासए 73, 82, 497-98 अंत = अन्त 492-93, 585, 590, - अहियासइजा pR0 199 टि. 14 802, 1101, 1130, -अहियासएजा 781 1143, 1160, 1163, अहिलसणिज 512[10] 1175, 1511, 1513 अहिलसिजमाण अंत = अभिमुख 240 अहिव 260, 270, 346, 349-50, अंतकर 920, 1432 555, 568, 585, 705, 713, अंतकाल 428 715, 719, 736, 762 अंतकिरिया 1116 अहिंसया 104 अंतग%अन्तक-अन्त . 1253 अहिंसा अंतद्दीवय = अन्तरद्वीपग, अन्तरद्वीपज अहीण 307-8 1648 pR0 149 टि. 11 अंतभाव pR0 247 Ti0 15 अहीरिया=अह्रीकता 1393 अंतमुहुत्त पृ. 283 Ti0 11, pR0 284 अहीलणिज Ti03-5-9, pR0 292 Ti015 अहुणोववन 156 अंतर 25, 512 [6], 679, 723, 282, 1502, 1506 1136-37, 1466, 1534, अहेउ =अहेतु - कुहेतु 602, 604 1542, 1556, 1567, 1576, अहो अहो 284-85, 395, 581, 1586, 1595, 1605, 1620, 620, 709 772 1629, 1618, 1645, 1654, अहो = अधः pR0 125 टि. 10 1698 अंतरभासि pR0 236 Ti0 11 अहोरत 1565, 1593 / अंतरभासिल्ल 1058 अहीय 382 अहे , अहि Page #583 -------------------------------------------------------------------------- ________________ अंतेउर 490 पंचमं परिसिढे सद्दो सुत्तकाइ । सहो सुत्तंकाइ अंतरा 724, 820 -आएज pR0 111 Ti0 5 अंतराइय पृ. 257 टि. 8 * आइ=A+दा अंतराय 448, 1342, 1348, 1360, - आइउं pR0 153 टि. 2 आइओ=आदयः pR0 322 टि. 11 अंतरिक्ख pR0 139 टि.4 * आइक्ख अंतलिक्ख - आइक्ख 405 अंतलेख = अन्तरीक्ष pR0 200 Ti0 8 आइच्च 1003, 1377 अंतिय 8, 19, 160, 190, 201, आइण्ण = आकीर्ण 343-44, 657, 706 568-69 आइद्ध = आविद्ध pR0 206 Ti0 4 231, 240, 717 आइन्न=आकीर्ण 12, 523, 1048 अंतोमुहुत्त 820, 881, 1174, 1362, आइल = आविल pR0 270 Ti0 17, pR0 1364, 1367, 1415, 273 Ti0 26, pR0 1430, 1532तः 1534, 275 Ti0 15, पृ. 1540 तः 1542, 1554तः 277 टि. 6, पृ. 278 1556, 1565तः 1567, ___ Ti0 20 1574तः 1576, 1584तः आईय 969, 1591 1586, 1593तः 1595, आउ = आयुष् 188, 190, 205, 448, 1603तः 1605, 1620, 579, 1343, 1357, 1627तः 1629, 1636तः 1372, 1554 1638, 1643तः 1645, आउ = अप् 1521, 1536, 1540 तः 1652तः 1654, 1698 1542 अंधकार 820 आउकम्म 1347, 1357, 1367 अंधगवण्हि =अन्धकवृष्णि आउक्काय 296, 1025 अंधयार 911, 1076 आउक्खय= आयुःक्षय 112 अंधिय = चतुरिन्द्रियजीवभेद 1598 आउटी =आयुःस्थिति 1532, 1574, अंबग आम्रक-आम्र 189 1584, 1593, " = " -आम्रफल 1382-83 1603, 1619, अंबय% , , pR0 286 टि. 16 1627, 1636, 1643, 1652, अंबिल 1470, 1484 1697 अंस 1143, 1160, 1163, 1173-74 आउत्त 631, पृ. 231 टि. 17 अंसहर = अंशहर, अंशधर 428 आउत्तया अंसु = अश्रु आउय = आयुष्क 125,182,185,191, आइ 632, 671-72, 943, 1105, 202, 293, 1124, 1194, 1202-3, 1209, 1143, 1174 1357 1340, 1332-33, 1695 आउयकम्म pR0 248 टि. 12 * आइ=A+i-A+ गम् आउयय pR0 127 Ti0 9 830 अंबा ___ 743 Page #584 -------------------------------------------------------------------------- ________________ सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 491 सुत्तंकाइ । सहो सुत्तंकाइ आउर 55, 1258, 1271, 1284, आघविय 1176 1310, 1323 आघायाय = आघातयन् (आर्षत्वात् ) 161 आउसं! = आयुष्मन् ! 49, 511, 1101 *आजाय= A+जन् आउसो! = .. -आजायंति pR0 99 टि. 16 आएस = आदेश-विशेष 1461 आजोग 1716 , ,, -प्राघूर्ण 179 तः 185, 187 आढत्त pR0 328 टि. 22-24 आकार आण? = आनष्ट pR0 175 Ti0 3 आकास-आकाश-आकाशास्तिकाय ,, = आज्ञार्थ-आज्ञाहेतु , , 1071-72, 1459 आणपाणु pR0 257 टि. 23 आकी =आकृति pR0 175 टि. 3 *आणम आखाय= आख्यात pR0 104 टि. 6 -आणमंति * आगच्छ आणय = आनत - देव, देवलोक 1663, -आगच्छ 365, 746, 1103-4 1682 -आगच्छौ आणरुइ pR0 239 टि. 16 -आगच्छऊ pR0 201 Ti0 18 ANA 717, 1106, 1184 आगत 1041 * ANA=A+ज्ञा आगम = आगम-शास्त्र 1714 -आणाय pR0 94 Ti0 28 1181 आणानिद्देसकर * आगम आणाऽनिद्देसकर -आगम्म 22, 444, 556 आणानिद्देसयर pR0 85 टि. 4 -आगंतु आणापाण pR0 257 Ti023 आगमेसस्स = आगमिष्यत् 1125 आणापाणुनिरोह 1174 आगमेसि pR0 249 Ti0 5 आणाफल 1112 आगमेसिस्स = आगमिष्यत् pR0 249 Ti0 5 आणारुद 1080, 1084 आगय 135, 187, 192-93, 324, आणुपुव्वि 1,51, 103, 328, 1346, 366, 368, 486, 555, 579, 1371 612, 765, 768, 773, 839, आतव 1076 843, 851-52 आतिल आविल pR0 272 टि.8 आगर =आकर-खानि आतुर 502 =आकर-जननिवासस्थान 1192 आदओ=आदयः 1582, 1668 आगार pR0 85 Ti0 5 आदतो pR0 310 टि. 13 आगारधम्म pR0 244 टि. 27 * आदा दृश्यतां 'आया' आगास=आकाश 276, 288, 395, - अदाय पृ. 175 टि. 7 641 -आदाउं आगास= आकाश-आकाशास्तिकाय -आदाय 67, 93, 169, 174, 1454, 1458, 601-2 1460 / -Adie pR0 219 Ti. 23 " ,, -Agamana hm s w Page #585 -------------------------------------------------------------------------- ________________ 492 पंचमं परिसिटुं सहो -आयाए सुत्तंकाइ आदाण pR0 109 टि. 4 भादाण समिति] 361, 927 आदाण= आदान-चारित्रधर्म आदि 656, 879, 1207, 1230 * आया दृश्यतां 'आदा' pR0 98 Ti06 -आयाय आदेस 1535, 1543, 1557, 1568, 1577, 1587, 1596, 1606, 1621, 1630, 1639, 1646, 1655, 1699 * आपुच्छ -आपुच्छ = आपृच्छय 773 -आपुच्छित्ताण आपुच्छणा 997, 1000 आभरण 422, 807 आभिओग 1708 आभिनिबोहिय 1068, 1349 आमट्ठ=आकृष्ट आमय 1344 * आमंत -आमंतयामो 448 आमंतिय आमिस 213, 487, 1297 A-मोयमाण 485 आमोस । 256, 1022 आयआय-लाभ 496, pR0 19. टि. " आचरित सहो सुत्तंकाइ आयन=आकीर्ण pR0 235 टि. 1 आयय = आयत-दीर्घ 1195, 1510 आययण pR0 267 Ti0 23-25 आययसंठाण 1498 आयय [संठाण] 1473 * आयर=A+चर् -आयरे 952, 1213 आयर=आकर आयरक्खिय आयरंत 42,1432 आयरिय=आचार्य 20, 40, 41, 43, 221, 533-34, 546, 572, 725, 1058,1209,1717 42, 169 ,, आर्य 169, 216 आयरियत्त 306-7 आयव आयहिय 784 आयंक 140, 317,512 [2-3.10-11], 683, 781, 1029 आया=आत्मा (pra0 e0 व.) 224, 416 * आया दृश्यतां 'आदा' - आइए -आइएज 168 -आइयै pR0 275टि. 15 -आइयई pR0 270 टि. 18, pR0 272 Ti0 8, 273 टि. 26, पृ. 278 टि. 20 -आयइज्ज pR0 109 Ti06 -आयएज -आयतती पृ. 270 Ti0 26 -आययई 1263, 1276, 1289, 1302, 1315, 1328 -आययंति 103 -आयाए pR0 110 Ti06 आयओ= आदयः 1551, 1562, 1571 1591, 1601 * आयक्ख दृश्यतां 'आइक्ख' -आयक्ख pR0 141 Ti0 21 आयगवेसय=आत्मगवेषक, आयगवेषक 499 आयगुण =आत्मगुण आयगुत्त 497, 782 आयत-आयत-मोक्ष 1135 आयतण 1240 / Page #586 -------------------------------------------------------------------------- ________________ सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 493 सुत्तंकाइ सहो सुत्तंकाइ -आयाय 604, pR0 175 Ti0 11 आराहय 1103, 1150, आयाण 168, 743 1152, 1155 , आदान- चारित्रधर्म pR0 145 Ti018 आराहिय 228 आयाणरक्खि pR0 103 Ti0 13 आरिअत्त pR0 128 Ti0 19 आयाणुरक्खि आरिय 87, 575 आयाम-आचाम्ल 1705 तः 1707 आरियझाण 1249 आयामग=आयामक-अवश्रावण आरियत्त pR0 128 Ti0 19 आयाय% आयात 107 आरियत्तण __, टि. 20 आयार 328, 755, 1118 * आरुह आयारधम्म -आरुहै आयारफल 1118 आरूढ 797, 891,906 आयारिय=आचारिक pR0 109 Ti0 10 आलत= आलय पृ. 177 टि. 18 आयेस=आदेश-प्राघूर्ण pR0 111 Ti05 आलय 513, 523, 619 आरण = आरण-देव, देवलोक 1663, * आलव 1684 -आलवे 10 आरणग आलवंत 21 *आरभ आलस pR0 132 टि. 4-5 -आरमे 218 आलसिय 1057 आरभडा=आरभटा-प्रतिलेखनामेद 1021 आलस्स pR0 132 Ti05 आरसंत 658,673 आलस्सय आरंभ 439, 482, 634, 946, आलंबण 929-30, 1135 948, 950, 1391, 1394 आलुय 1548 आरंभपरिच्चाय 1104 * आलोअ=A+लोच आराधक pR0 137 टि. 18 -आलोइज pR0 233 टि. 20 आराम 65, 527 -आलोएज 1035, 1043 * आराह -आलोतेज पृ. 233 टि. 28 -आराहइत्ता 1101 * मालोआ+लोक -आराहए 371, 55. - आलोइय pR0 160 Ti0 22 - आराहयित्ता pR0 243 Thi06 -आलोएइ -आराहित्ता -आलोएज्जा 512 [5] -आराधि 1116, 1118 -आलोतेइ pR0 176 टि. 11 आराहग pR0 137 टि. 18 आलोअमाण =अवलोकयत् , आलोकयत् 512 आराहणया 1102, 1126, 1152, 1173 आलोइत्ता अवलोकिता, आलोकिता भाराहणा 1116, pR0 247 Ti0 8, (pra0 e* va0) , pR0 249 टि. 6-8, आलोएमाण = अवलोकयत् , आलोकयत् pR0 257 Ti0 2 / pR0 161 टि.1 Page #587 -------------------------------------------------------------------------- ________________ 494 पंचमं परिसिटुं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ आलोगलोल 1258 -आवीलेज pR0 191 Ti0 13 आलोय =आलोक pR0 269 टि. 20 आस = अश्व 124, 343, 556,558 आलोयणया 1102, 1107 आसकण्णी pR0 307 Ti0 21 आलोयणा 1174, पृ. 245.टि. 14-17 आसण 21, 22, 30, 71, 498, आलोयणारिह 1207 505, 512 [2], 542, 1102, आवै 195 1204, 1212, 1246 *आवज आसणदायण = आसनदान 1208 -आवजई 1337-38 आसणया 1133 आवट्ट 1195 आसन्न 34, 943 आवजोणि 101 आसम=आश्रम 270 आवडिय 992 आसमपय 1193 आवण्ण 173 आसय-आश्रय 254, 1070 आवत्त 990 " आशय pR0 288 Ti08 आवन्न 120 आसव 555, 698, 1078, 1081, * आवर-A+ 1113, 1384, 1391 -आवरेइ 1342 आसवदार 748, 1115 आवरण 1347, 1351 आसवनिरोह 1157 आवरणिज्ज 1173, 1347, 1365 आससा=आशंसा 371 आवसह 419, 1247 आसंसप्पओग 1137 भावसिया pR0 228 Ti0 11 * आसाअ =A+स्वाद् आवस्सिया 997, 1000 -आसाएइ 1135 आवह 703, 774 आसा=आशा-भभिलाष 1261, 1274, * आवा=A+पा 1287, 1300, -आवाउं pR0 205 Ti0 22 1313, 1326 - आवे आसाढ 1008, 1010-11 आवाय __55, 941 आसायण=आशातन 1106 आवास 155, 617 आसायणा=आशातना 1233 आवि=आविस् pR0 87 Ti0 13 आसाविणी * आविय = आ + पिब् * आसास श्यतां 'अस्सास' - आइए pR0 130 Ti05 -आसासि pR0 97 Ti0 20 -आविए 319 - आसासे -आवियए pR0 130 Ti05 आसिय=आश्रित 559, 1433 आविद्ध pR0 206 Ti0 4 , आसित 524, पृ. 164 Ti0 3 आविल 1263, 1276, 1289, आसीविस 281, 286 1302, 1315, 1328 आसुर 99, 222 आवी= आविस् आसुपन्न = आशुप्रज्ञ 122 * आवील=A + पीड् आसुरत्त pR0 327 टि. 4 91 Page #588 -------------------------------------------------------------------------- ________________ सहो सद्दो प्र. उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो 495 सुत्तंकाइ सुत्तंकाइ आसुरिया=आसुरी 188, 1718 आहारेमाण 512 [8-9] आसुरीया pR0 112 Ti0 12 आहिय = आख्यात 726, 926, 1072, आसुरुत्त 1708 1097, 1189, 1200-1, आसु=आशु 1341 1203, 1207, 1209, आसेवण 1209 1350, 1352, 1358-59, आसेवणा पृ. 262 Ti0 14 1361-62, 1457-58, आसोत = आश्विनमास pR0 229 Ti0 14 1472, 1529, 1547, आसोय% , 1008 1607-8, 1624, 1650, आस्सिय pR0 293 Ti0 5 1658 * आह % बू आहियकम्म pR0 99 Ti0 9 -आह pR0 159 Ti0 15, pR0 160 pR0 139 टि. 4 Ti0 1-12-25, पृ. 162 *i Ti0 6-14, pR0 163 Ti05 - इंति 197 -आहंसु ई= इति 57, 62, 79, 94, 95, -आहिज्जइ 1102 136, 224, 277, 293, -आहु 384, 935, 1256-57,1269 512 [4-5-10-11], 574, ___ 70, 1282-83, 1295-96, 580-81, 1234, 1472, 1308-9, 1321-22 1582, 1601, 1609, आहच्च 11, 105 1649, 1663, 1667-68 'आहय 557 / इई = इति pR0 94 टि. 13, पृ. 96 * आहर = A+ह Ti0 6, pR0 104 Ti0 16, -आहरिजा पृ. 96 Ti08 pR0 118 टि. 11, pR0 124 -आहरित्ता pR0 185 टि. 19 Ti0 22, pR0 321 टि. 18 - आहरितु 684 इओ 438, 735, 750, 1453 आहरण = आभरण इक्क pR0 118 Ti0 7, pR0 146 Ti0 3, आहाकम्म 99, 142 pR0 152 Ti0 19-26, pR0 153 आहार = आहार 506, 512 [8],635, Ti0 9, pR0 267 टि. 18, pR0 936, 940, 1133, 298 Ti0 2, पृ. 31टि. 3, 1238, 1451, 1707 पृ. 322 टि. 21 * आहार इक्कमिक pR0 143 Ti06 - आहारेइ इक्कय = एकक pR0 86 Ti0 25, pR0 -आहारेजा 512 [8] 293 टि. 14 आहारकारण 1221 इक्कतीस pR0 325 Ti07 आहारच्छेय 1189 इकतीसइ ,, Ti0 12 आहारपच्चक्खाण 1102, 1137 इक्कवीस पृ. 324 Ti2 आहारित्ता=आहारयिता (pra0 e0va0) 512 इक्कवीसइ , टि. 8 [8-9] / इक्कवीसा pR0 265 Ti0 14 Page #589 -------------------------------------------------------------------------- ________________ इत्तिय 496 पंचमं परिसिह सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ इक्कारस pR0 240 टि. 20 261, 265, 267, 269, 271, इक्विक 1072, pR0 128 टि. 15-16, 273, 275, 278, 280, 371, pR0 317 Ti0 23 384, 550, 617, 756-57, इक्खाग 802, 857-58, 861, 867, इग पृ. 298 Ti0 2 873, 878, 883, 888, 893, इगुतीस पृ. 325 टि. 1 898, 903, 908, 913,.918, इच्चेए = इत्येते 1558-59, pR0 304 960, 987 टि. 8 इण्हि 391 इच्चेएसु= इत्येतेषु pR0 266 Ti0 15 / इति 228, 512 [2-3-6 तः 9], इच्चेते=इत्येते 1521 560, 878, 883, 888, * इच्छ 893, 898, 903, 908, - इच्छइ 381, pR0 168 Ti0 8 ___913, 918, 1547, -इच्छई 499,548 1700-1, 1720 - इच्छति pR0 156 Ti0 17 इत्तरिय 1185 तः 1187 -इच्छसि 829 इत्तरियतव 1186 -इच्छह 387 pR0 261 Ti0 2 -इच्छं 1004 इत्तिरिय 293, pR0 260 Ti0 1-2-इच्छामि 759, 828 -इच्छामु 404 इत्तो pR0 105 Ti0 20, pR0 181 टि. -इच्छामो pR0 141 Ti0 22 20, pR0 220 टि. 5, pR0 297 12, 1238 टि. 13, pR0 301 टि. 9, पृ. - इच्छेज 1238, 1240 322 टि. 14 -इच्छेजा 254 इत्थ pR0 138 Ti0 9, pR0 163 टि. 11-12 इच्छा 276, 724 इत्थि 139, 512 [1], 607 इच्छाकाम 1434 इत्थिजण 512 [10], 513 इच्छाकार 998, 1001 इत्थिया 450, 457, 1503 इच्छानिरोह pR0 247 Ti0 2 इत्थिवेय 1107, 1336 इच्छिय 812, 867, 1187 इत्थिसंसत्त pR0 159 टि. 12 525, 789 इत्थी 26, 66, 67, 227, 400, इड्ढि 94, 205, 396, 417, 692, 512 [3 taH6], 1118, 1204, 800, 808, 1449, 1716 1247-48, 1251, 1438 इड्ढिमंत 156, 713 इत्थीजण 1249 इड्ढिवंत pR0 190 Ti06 इत्थीपरीसह इड्ढीगारविय 1056 इत्थीविसयगिद्ध 184 इणं 236, 239, 241, 245, 247, इत्थी[सिद्ध] 1501 251, 253, 255, 255, 259, / इद्धि पृ. 114 टि. 15 इच्छंत न Page #590 -------------------------------------------------------------------------- ________________ सदो इब्भकुल इम - इदं - इमम्मि - इमं = इदम् - इमं = इमम् - इमं = इमाम् - इमा - इमाई - इमाहिं - इमे इमे = "" "" " " - इमेण - इमेहिं - इमो 1 = इमान् = इमानि pR0 137 Ti0 19 121 133, 148, 334, 364, 394, 410, 419, 421, 435, 447, 456, 614, 617, 653, 754, 772, 823, 962, 1638, 1645, 1654 130, 174, 224, 448, 621, 938 449 134, 413, 638, 741, 847 367, 420 283 50, 135, 202, 214, 433, 472, 486, 803 = इमे (नपुं0 pra0 dvi0 ) 131 = अयम् 234, 752, pR0 166 Ti0 1-7 * तिमं = इमम् इय इयर * इर = ईर - इरियामि उत्तरज्झयणसुत्तं तग्गयाणं सहाणमणुकमो सो सुत्तकाइ इव 351, 485, 607, 643, 747, 763, 780, 970, 1246 इसि = ऋषि 378, 380, 383, 38990, 403, 406, 701, 785 सुकाइ pR0 143 Ti0 4 1433 5.12 [1] 1702 1028 216, 847 तः 849, 859 865, 870, 875, 880, 885, 890, 895, 900, 910, 915, 921 pR0 148 Ti0 14 366, 927, 1709 तः 1711 763 576 इरिट्ठा 1027 इरिया 249, 361, 743, 927, 929 इरियाआर् 1173 u. 32 इसिज्झय = ऋषिध्वज - ऋषिचिन्ह इसुयार = नगर 746 pR0 148 Ti0 1 148 Ti0 8, pR0 154 Ti0 14 585, 717 pR0 201 Ti0 20 49, 97, 123, 203-4, 222, 270, 310, 366, 368, 370, 401, 427 - 28, 433, 457, 471, 481, 511, 746, 779, 795, 980, 1101 pR0 157 Ti0 17 504, 649 119, 169, 286, 366, 370, 418, 425, 549, 652-53, 697, 1004, 1508 pR0 100 Ti0 4 1561 1248 2 587, 592 1590 1591 इंद 283 = 724 इंदनील - इन्द्रनील - पृथ्वीकायभेद 1527 इंदाण इंदिय 264, 512 [5], 523, 874, 949, 1245, 1255, 1436 954 "" = राजा pR0 इस्सरिय इस्सा इह इहलो इहलोग इहं इंगाल इंगिय इंगियाकार संपन्न इंद इंदगाइय इंदगोअर् इंदियग्गाम इंदियज्झ 497 460 इंद 1338 इंदियत्थ 933, 1220, 1334, 1340 Page #591 -------------------------------------------------------------------------- ________________ सहो सद्दो ईरिया 498 पंचमं परिसिटुं सुत्तंकाइ सुत्तंकाइ इंदु pR0 286 Ti0 4, pR0 303 Ti0 8 - उक्कुट्टति pR0 235 टि. 17 इंधण 451, 1245 उकुड pR0 313 Ti0 24 pR0 121 टि. 9 उकुडग pR0 88 Ti06 ईसर 589-90, 606, 791, 811 उक्कुडुअ 22 ईसरिय pR0 173 Ti0 7, pR0 190 * उकुद्द Ti0 18 - उकुद्दै 1052 ईसा 1393 उक्कोस 132, 1366 तः 1368,1404 ईसाण 1675 तः 1409, 1411 तः 1413, ईसाणग 1662 1416, 1418 तः 1420, ईसीपब्भार 1509 1422 तः 1425, 1502, 1505, 1533-34, 1541182 42, 1555-56, 1565 तः ईहा pR0 267 Ti0 13 1567, 1575-76, 1584 उ 8, 67, 103, 120, 228, 295 तः 1586, 1593 तः 1595, taH304, 333, 425, 488, 530, 1612 तः 1618, 1620, 557, 607, 700 710, 792, 1627 तः 1629, 1636 तः 804, 887, 907, 993, 1010, 1638, 1644-45, 1652 1086, 1177, 1200, 1203, तः 1654, 1671-72, 1674 1256, 1373 taH1384, 1410, तः 1696, 1698 1498, 1505-6, 1613, 1703 उक्कोसं उत्कृष्टतः - 295 तः 304 * उइ = उप+i उक्कोसिया 1364, 1532, 1540, - उइजति 1544, 1574, 1619, उइय= उचित 639, 707, 768,808 1697, 1703 * उईर दृश्यतां 'उदीर' उग्ग = उग्र-उत्कट 601, 633, 756, - उईरेइ pR0 167 Ti0 8 835, 1203 * उदि= उत् +i उग्ग: उग्र-राजकुल 503 -उइंति pR0 199 Ti0 8 उग्गतव 381, 386 -उदेंति उग्गम -उयंति pR0 199 टि. 8 उग्गय 912, 914 उक्कत्त * उग्घा उक्कल=त्रीन्द्रियजीवभेद 1589 -उग्घाएइ 1108, 1173 उक्कलिया [वाय 1570 उक्कस्स pR0 326 टि. 26 उच्च[गोय 1359 उकंत pR0 183 टि. 14 उच्चागोय 114, 1112 उक्का 1562 उच्चार 927, 940, 943 उकित्त pR0 183 टि. 14 उच्चारण * उक्कुट उच्चारभूमि 1033 उच्च 1174 Page #592 -------------------------------------------------------------------------- ________________ सहो 352 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 499 सुत्तंकाइ सहो सुत्तंकाइ उच्चारसमी 361 उडुवै उच्चावय 72, 374 उडुस = त्रीन्द्रियजीवमेद pR0 312 उच्चिद्वंत pR0 134 टि. 11 Ti0 19-20 उच्चोदय=प्रासादप्रकार 419 उड्ढ 109, 111, 174, 687, उच्छु 658 1019, 1175, 1502 उज pR0 209 Ti018-22 उड्ढम्मुह 388 उजभाव 783 उड्ढलोग 1506 * उज्जम% उत्+यम् उण्णंदमाण pR0 176 Ti0 7 -उज्जमए 1339 498, 636, 652, 665 उजय pR0 186 Ti0 22 उण्ह[फास] 1472 * उज्जह उण्हय[फास] 1491 - उज्जहित्ता=प्रेर्य pR0 236 Ti0 4 उण्हाभितत्त उजाण 340, 344, 553-54, 605, उत्तम 234, 285 तः 287, 308-9, 706, 810, 955 358-59, 388, 406, 416, उजुकड 482. 495 478, 592, 702, 753, 755, उजुजड 758, 800, 810, 836, 887, उजुपन्न = ऋजुप्रज्ञ 862 899, 904, 969, 985, 989, उजुभाव 1107, 1171 1252 उज्जय उत्तमट्ठ pR0 195 Ti0 3, pR0 223 Ti0 5 उज्जुयभूय उत्तमंग उजुयया=ऋजुकता 1150 उत्तर 155, 1505-6 उजुसेढी 1175 * उत्तर * उज्जुह - उत्तरित्ता 1252 - उजुहित्ता = प्रेर्य 1054 उत्तरौत्तर 110 उजोय 826, 911-12, 914, 1076 उत्तरगुण 1006, 1012 * उज्जोय उत्तरज्झयण pR0 258 Ti0 17 - उज्जोयति पृ. 255 टि. 7 उत्तरज्झयणसुयक्खंध pR0 329 paM02 उजोव = उद्योत pR0 215 Ti0 10-13-17 uttara'jjhAya 1720 * उज्झ उत्तर[पगडि] -उज्झित्ता 487 उत्ताणग 1512 * उट्ठा उत्तिटुंत - उट्टेत्ता उत्तिम पृ. 125 टि. 25, pR0 202 Ti09 उठाइउत्थायिन् उत्तिमट्ठ 752,961 उट्ठिय 581, pR0 229 Ti0 1, उत्तिमंग pR0 139 टि. 14, pR0 191 उड = पुट 41, pR0 88 Ti0 5, पृ. Ti0 15 223 टि. 26-27, पृ. 229 / उत्था pR0 190 Ti0 23 Ti0 3 / उत्थाइ = उत्थायिन् पृ. 89 Ti0 5 ___724 30 Page #593 -------------------------------------------------------------------------- ________________ 500 " = उदक पंचमं परिसिंह सद्दो सुत्तंकाइ सहो सुत्तंकाइ उदग 54, 201, 217, 398, 507 * उद्धर= उत्+ह 901-2 - उद्धत्तुं 985, 989, pR0 222 उदग्ग Ti0 11, pR0 223 टि. 26 उदग्गचारित्त pR0 147 टि. 11 -उद्धरित्ता 882 उदत्त __ pR0 148 Ti0 2 - उद्धंतुं pR0 226 Ti08 उदत्तचारित्त 441 - उद्धिच्च 884 उदय = उदय 884 - उद्धित्तु pR0 212 टि.6 357, 395, 397, उद्धरण 1107 1086, 1537 उद्धरिय 881 उदर 180 उद्धाइय 378 उदहि = उदधि 357, 641, 921 उद्धिय pR0 211 Ti0 22 ,, = ,,- सागरोपम 1405 तः 1408, उवरि 1509 1411 तः 1413 *उपलभ दृश्यतां 'उवलभ' ,, = ,,-भुवनपतिदेव 1658 - उपलभामि pR0 177 टि. 14 उदहिसरिसनाम 1364, 1366, 1368 उपसंपदा pR0 288 Ti09 उदायण 598 उप्पइय= उत्पतित 288 उदार ___= उत्पतित-उद्भूत pR0 96 टि. 11 * उदाहर% उत्+A+ हृ * उप्पज्ज = उत्+पत् दृश्यता 'उयाहर' -उप्पज्जई -उदाह pR0 226 टि. 14 उप्पत्तिय = उत्पत्तिक= उद्भत -उदाहरित्था 367, 421 / उप्पह 930, 1051 - उदाहरिस्सामि * उप्पाय, उप्पात - उदाहरे 823, pR0 110 Ti0 7, pR0 -उप्पाएइ 1123, 1199 132 Ti0 8 -उपातेति pR0 248 Ti0 8 - उदाहु 178, 447, 987 उप्पायग 1714 उदिन्नबल-वाहण उप्पायण 1265, 1275, 1288, * उदीर 1301, 1314, 1327 - उदीरे 541 उप्पायणा उदीरिय 1173 उप्फाल pR0 288 टि. 4 उइंस 1589 उप्फालग 1396 1230 उप्फासग pR0 288 टि. 4 उद्देसिय 750 * उप्फिड उद्देहिया 1589 -उप्फिडई 1052 उद्ध 656 -उप्फिडती pR0 235 टि. 17 उद्धत्त =औद्धत्य pR0 223 Ti0 26 उभओ=उभौ 845, 850, 854 उद्धत्तुकाम 1243 , उभयतः 344 उद्धपाय 654 , = उभयोः -द्वयोः 846, 1070 531 उद्देस Page #594 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो 501 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ उभय उवगय 786, 1114, 1119, 1140 उम्मग्ग 892, 897, 899 उवगरण 363, pR0 252 Ti0 9 उम्मग्गा उन्मजा-उन्मजन 196 उवग्गहिय उम्मत्त उवघाइ 40 उम्माय 512[2-3.10.11] * उवधाय उम्मुक्क 1515 - उवघाएइ pR0 245 Ti0 26, उयग्ग pR0 148 Ti0 2 pR0 257 Ti06 उयहि pR0 216 टि. 13 * उवचिट्ठ * उयाहर दृश्यतां 'उदाहर' - उवचिढे - उयाहरे 331 - उवचिढेजा -उयाहु pR0 110 टि. 15 * उवचिण उर 731 - उवचिणाइ 1124 उरग 488 - उवचिणाति पृ. 248 टि. 18 उरगपरिसप्प 1633 -उवचिणेइ टि. 19 उरय pR0 154 टि.7 उवजोइय उराल उवज्झाय 533-34 उल्ल = आर्द्र 820, 992 *उवट्ट दृश्यतां 'उव्वट्ट' * उल्लव - उवत्तिआ pR0 118 टि. 2 -उल्लवै pR0 132 टि. 2 उवट्टिय 362, 711, 725, 957, --उल्लवई 329 1341, 1451 उल्लविय 516 * उवणी उल्लंघण 537, 949 - उवणिजई 432 उल्लित = उल्लिखित उवणिग्गय 551 उल्लोय 1435 उवणीय 115, 125, 427 उवइट्ठ 44, 1083 उवत्थिय pR0 191 Ti0 17 उवउत्त 922-23, 1113, 1175 उवदंसिय 757, 987, 1176 उवउत्तथा 934 उवदेसरुइ 1080 उवएस पृ. 239 Ti0 15 * उवभुंज उवएसण 1019 - उवभुजई 732 उवएसरुइ 1083 उवभोग 1266, 1279, 1295, उवओग 1015 1305, 1318, 1331 उवओगलक्षण 1074 उवभोग [अंतराय] 136. उवकरण pR0 136 टि. 10 उवमा 125, 193, 281, 706, 1518 उवक्खड उवरय 167, 496 उवक्खर pR0 108 Ti0 12 उवरिम 1514 उवग= उपग 1022 उवरिमौवरिम उगत pR0 328 टि. 16 . उवरिममज्झिम 1666 Page #595 -------------------------------------------------------------------------- ________________ 502 पंचमं परिसिटुं सदो सुत्तंकाइ । सदो सुत्तंकाइ उवरिमहेटिम * उवसंपन्ज उवल 1525 -उवसंपजित्ताण 1135 उवलद्ध 1088 उवसंपदा 999, 1002 * उवलभ उवसोहिय= उपशोभित 327, 584 - उवलभामहे pR0 177 टि. 15 उवस्सय 73,1436 -उवलभामि 618 * उवहस * उवलिप्प - उवहसति pR0 136 टि. 11 - उवलिप्पइ __ 978, pR0 227 Ti0 1 उवहाण -उवलिप्पई उवहाणवं = उपधानवान् 341, 1397, उवलेव 785, 991 1399 * उववज उवहि 363, 689, 936, 938, 940 - उववज्जइ pR0 110 Ti0 16, pR0114 उवहित . pR0 189 टि. 17 Ti0 23, pR0 292 Ti03-7 उवहिपञ्चक्खाण 1102, 1136 - उववजई 133, 205 तः 207 * उवागम - उववजए pR0 100 Ti0 16, pR0 -उवागम्म 447,614 114 Ti0 19 उवागय 414, 493, 840, 844, - उववजंति 222 955 - उववजंती pR0 117 Ti0 18 उवाय 877, 1243 उववण्ण 229 उवासग 1224 उववत्ति pR0 292 Ti0 8-9-11-13 * उवि= उप+i उववत्तिया 1116 -उविच्च pR0 147 टि. 3 उववन्न 156, 530, 747 -उविंति pR0 199 टि.8 *उववाय - उवेइ 124, 500, 755, 783, -उववायए 43 1245, 1258 तः 1260, उववाय 1428-29 1263, 1267, 1271 तः उववायकारय 1273, 1276, 1280, 1284 उववूहा 1095 तः 1286, 1289, 1293, * उववे= उप+अव+i 1297 तः 1299. 1302, - उबवेइ पृ 270 टि. 4 1306, 1310 तः 1312, उववेय 13, 372, 416 तः 419, 1315, 1315, 1322 तः 426, 754 1325, 1328, 1332 उवसग्ग 71, 1029, 1218 - उवेई उवसत्त 1263, 1276, 1289, 1302, -उवेच 1315, 1328 -उवेति 1335, 1343 उवसम 1245 - उवेमो उवसंत 65, 509, 1400, 1402 -उवेह 387 उवसंतमोहणिज्ज 229 / - उवेंति 112, 118, 120 198, 1335 80 19903 124500, 749 437 Page #596 -------------------------------------------------------------------------- ________________ 1525 778 s S eka @ w ekatta उत्तरज्झयणसुतंतग्गयाणं सहाणमणुक्कमो 503 सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ *उवेक्ख 18 -उदेक्खिजा pR0 95 Ti0 23 ऊस उवेय 237 ऊससिय *उवेह ऊसिय 798, pR0 130 टि. 13 -उवेह * e=A+i -उवेहे pR0 94 टि. 7 - एइ 181, 752-53 -उवेहेजा - एई pR0 194 Ti0 14 उवेहमाण - एउं 126 *उवट्ट - एहि 825 -उवट्टित्ता - येइ pR0 111 Ti05 उन्विग्ग 492 एओवम एतदुपम 1254 उसिण 849, 860, 866 उसिणपरीसह 1077 उसिण[फास] pR0 298 Ti0 13 एकवीसा 1228 उसुयार = एतन्नामा राजा 444, 489 एकेक pR0 128 टि. 16 = एतन्नाम नगरम् 442 एक्क 224, 475, 477, 481, 1239, उसुयारिज pR0 155 paM03 1465-66, 1671 उसुयारिय , Ti04 एक्कछत्त pR0 174 टि 10 उसुयारीय एक्कत = एकक पृ. 293 टि. 14 उस्स 1537 एकतीस 1694 उस्सग्ग pR0 233 Ti0 19, pR0 262 एकतीसइ pR0 325 Ti0 12 Ti06 एकमेक pR0 143 Ti06 उस्सप्पिणी 1403 एक्कय = एकक 10,pR0 95Ti07, pR0 293 उस्सिय = उत्सृत 325 टि. 14 *उस्सिय एक्कवीस 1684 -उस्सिया एक्कवीसइ 1685 उस्सिचण 1181 eka'sIya 1390 उस्सेह 1516 एकंत pR0 250 टि. 10 1447 एकंसर pR0 302 Ti08 ऊ 370, 394, 1191, 1194, एक्कारस 1087 1197, 1603, 1613 तः 1618, एक्केक 304, 1633 1622, 1627, 1676, 1678-79 एग 26, 33, 130, 193, 215, 277, ऊइय= उदित पृ. 230 Ti0 15 429, 442, 603, 688, 741, ऊढ = ऊर्ध्व pR0 100 Ti09 871, 874, 902, 917, 1022, ऊण 191, 1197, 1416 1086, 1132, 1191, 1215, ऊणवीस pR0 323 टि. 20 1503-4, 1506, 1612, 1614 ऊणोयरिया 1184 / एगैय 1103 325 Page #597 -------------------------------------------------------------------------- ________________ एत्थ 504 पंचमं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ एगओ= एकतः एगंतसोक्ख 1236 एगखुर 1632 एगीभाव 1141 एगग=एकक 1437 एगीभूय pR0 251 Ti017 एगग्ग =एकाग्र 1155, 1177 एगूणपण्ण 1593 ऐकाय्य 1141, 1155, 1158 एगूणवन्न pR0 313 Ti03 एगग्गचित्त 1132 एगेग pR0 128 Ti0 16 एगग्गमण 1432 एजंत 363 एगग्गमणसन्निवेसणया 1102, 1127 एत्तिय 439, 1194 एगग्गहिय pR0 267 टि 04 एत्तो 146, 652-53, 678, 944, एगचर 1205, 1380 तः 1389, एगचित्त 741 1410,1463, 1499, 1530, एगच्छत्त pR0 174 टि. 1 1558, 1563, 1572, 1610, एगछत्त 1625, 1634, 1641 1669 एगतीसइ 377, 513, 558 एगत्त 1463, 1517 एमेए = एवमेतौ एगदव्व 1070 एमेय = एवमेतत् 1082 एगपक्ख एमेव = एवमेव 459, 753, 1240, एगब्भूय 1247, 1267, 1280, एगभूय pR0 185 टि. 10 1293, 1306, 1319, एगमण 1180, 1432, 1453 1332, 1352, 1358 एगमेग 409,पृ. 304 टि. 13 * एय एगय=एकक 70, 431 - एयति पृ. 195 टि.8 एगयर = एकचर एय, एत एगया 56, 63, 99, 100 - एअं pR0 102 Ti0 2, pR0 105 Ti0 19 एगराइ = एकरात्रि 152, pR0 95 टि. 18 -एए एते 96, 129, 238, 391, एगराति% , pR0 95 Ti0 17 597, 602, 803-4, एगराय= एकरात्र 806, 984, 1078, एगविह 1529, 1538, 1552, 1571 1460, 1468, 1472, पृ. 265 Ti0 14 1522, 1529, 1536, एगंत 232, 244, 822, 1204, 1544, 1560, 1569, 1237 1582, 1601, 1609 एगंतदिट्ठि 1459 एगंतर 1705 एगंतरत्त 1260, 1273, 1286, ,,एतान् 550, 1083, 1252 1299, 1312, 1325 ,,एतानि 1173-74 एगंतरय = एकान्तरत 1133 - एएण 1268, 1281,1294, 1307, एगंतहिय 1235, 1250 1320, 1333, 1714 एगवीसा - एए = एतौ =एताः Page #598 -------------------------------------------------------------------------- ________________ सहो -एएसि -एताई उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ pR0 284 Ti0 14-16 529, 747, 899, 1066, -एएस 1180, 1370, 1535, 1543, 1071,1176, 1208, 1235, 1557, 1568, 1577, 1587, 1454, 1650 1596, 1606, 1621, 1630, - एसा 380-81, 387, 1205-6, 1639, 1646, 1655, 1699 1345 -एएसु 1234 -णं = एनम् 683, 812 -एएहि pR0 140 Ti0 5 = एनाम् 818 -एएहिं 573, 1200, 1718 -तेते = एते pR0 297 Ti0 3, पृ. 298 -एतं = एतत् 83, pR0 94 Ti0 28 Ti0 16, pR0 311 टि. 1348 20, pR0 314 Ti0 7, pR0 -एयदेग् = एतत् 1392, 1394, 1396, 322 टि. 10 1398, 1400, 1402 - तेतेसु = एतेषु pR0 266 Ti0 15 -एयं = एतत् 63, 138, 146, 166, - तेतेहिं = एतद्भिः पृ. 328 टि. 1 236,239 तः 241,245, - तेया = एताः pR0 221 Ti06 247, 251, 253, 255, - तेस = एष पृ. 262 Ti0 7, पृ. 257, 259, 261, 265, 296 टि. 3 265, 269, 271, 273, - तेसा = एषा pR0 297 Ti0 21 275, 278, 280, 369, एयप्पभव= एतत्प्रभव 1337 375, 400, 406, 433, एयारिस 435, 549, 800, 1251 453, 489, 576, 584, 370, 396, 610, 718 649, 681, 806, 967, elaijja pR0 115505 1069, 1075, 1097, elaiya , Ti. 7 1213, 1466, 1595, elakkha pR0 114 Ti. 4 179 -एयं = एनम् 165, 377, 382, 387, एलय 185, pR0 111 टि. 1. 711, 1067, 1344 एलिक्ख -एया=एताः 66, 952 एव = एव 17, 68, 121, 131, 208, -एयाई 383, 935 277, 320, 378, 452, 494, -एयाए 507,564, 634, 668, 738, -एयाओ 928, 944, 951, 1354, 782,811,869,926,989, 1361, 1426-27, 1708 1015, 1083, 1103, 1195, -एयाण pR0 292 टि. 19 1201, 1252, 1334, 1373, - एयाणि 150 1430, 1498, 1501, 1520, - एयातो = एताः पृ. 327 Ti0 5 1614, 1700, 1703, 1713 - एयासि 1431 एव = एवम् 216, 756, 961, - एयाहिं 1426-27 1245, 1334 - एस 66, 228, 240, 262, 382, | एव =इव 549 एरिस Page #599 -------------------------------------------------------------------------- ________________ एवं ओपइय 365 1246 506 पंचमं परिसिह सुतंकाइ । सहो सुत्तंकाइ एवमेव 456, 484, 687, 1461 / ओदण pR0 158 Ti0 1 4, 95, 101, 200,201, 292, pR0 203 Ti0 9 305, 357, 426, 492, 511, * ओभास दृश्यतां 'ओहास' 622, 699, 70 1, 761, 814, -ओभासई 786 836, 922, 994, 1002, ओम 1191 1098, 1101, 1199, 1265, ओमचरय 1200 1292, 1304, 1359, 1522, ओमचेलग 1591, 1601, 1668 ओमचेलय 366 एवं विह 1337 ओमरत्त 1010 एवा-एव 429, pR0 103 Ti0 9 ओमाण =अवमत्व 1196, 1199 * एस , =अपमान 1057 - एसिज्जा pR0 293 टि. 19 ओमासण= अवमाशन - एसित्ता 32 ओमासणा=अवमाशनता pR0 268 टि. 12 - एसेजा 7, 80, 163, 219, 1447 ओमूलगा = "उम्मूलगा णाम खातिगा" एसणा 32, 54, 219, 361, 743, चूर्णिः ___246 927, 936-37, 1201 ओमोयरण 1190 एसणासमिय 177 ओमोयरिया pR0 260 Ti0 17 एसणिज 376, 632, 1238 ओयण 179, 507 एसमाण 455 ओरब्भ 182 एसय = एषक 398 ओरस 164 एसंत 1197 ओराल 1559, 1578 एसि एषिन् 803, 1339 ओरालिय 1175 ओरुज्झमाण pR0 150 टि. 9 -एहए 263 ओरुब्भमाण एहा%एधा 402-3 ओरुममाण pR0 150 टि. 9 ओइण्ण 143, 322, 660, 808, 810 ओरोह 232, 761 ओगाढ 943, 1710-11 * ओवचिट्ठ * ओगाह -ओवचिट्टे pR0 87 Ti0 23 - ओगाहई 1085 * ओवट्ट ओगाहणा 1502, 1505, 1514, -ओवट्टे pR0 97 टि. 11 1516 ओववाइय 142 ओगाहलक्खण 1073 ओवहिय औपधिक 1395 ओग्गह 1222 ओवाय औपाय-उपायभव 28 ओघ =ओघ-समूह 1267, 1280, 1293, ओस 292, pR0 306 Ti0 9 1306, 1319, 1332 ओसप्पिणी 1403 " ,-प्रवाह pR0 104 टि. 1, ओसह 684, 1246 pR0 214 टि. 16 / ओसहि 356, 796, 1547 Page #600 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो 507 सहो सुत्तंकाइ सहो सुत्तंकाइ ओसहिगंधगिद्ध 1284 कट्ठ-काष्ठ 398, 1442 ओह ओघ-प्रवाह 130, 330, 906, कट्ठभूय 920 कट्ठहार=त्रीन्द्रियजीवमेद 1589 " , -समूह 787, pR0 271 टि. कड=कृत 11, 90, 91, 119, 175, 4-8, पृ. 272 Ti0 23 293,415-16, 425, 434, 26, pR0 274 Ti014-17, 482, 495, 781, 1437 pR0276 Ti03-6, pR0 277 कडुय [रस] 1470, 1482 टि. 22-27, pR0 279 टि. कडुयतुंबग 138. 10.13 कडुयय [रस] pR0 299 टि. 17. ओह ओघ-सामान्य 1410 कडुयरोहिणी 1380 ओहरियभर 1114 कडुयविवाग * ओहस कड्ढोकड्ढा - ओहसंति 363 कणकुंडग ओहारिणी 24 कणिटुग 729-30 * ओहास दृश्यतां 'ओभास' कण्णुहर 183 - ओहासई pR0 200 Ti07 कण्हई pR0 86 Ti0 15 ओहिजालिय pR0 314 Ti0 14 कण्ह [कंद] 1550 ओहि [दरिसण] 1351 कण्हलेसा pR0 287 Ti0 19, pR0 327 ओहिनाण 839, pR0 238 Ti0 6, Ti0 14 pR0 281 Ti0 12 कण्हा [लेसा] pR0 286 Ti0 10, pR0 290 ओहिनाण pR0 281 टि. 12 Ti0 8, pR0 291 टि. 1 ओहिंजलिय कण्हुइ 96, pR0 86 Ti0 26 ओहीनाण 1068, 1349 कण्हुई 7, 90, pR0 98 Ti0 15 आहोवहि 938 कत्ताकर्ता (pra0 e0 va0) 140 ओंकार 981 कत्तारं कर्तारम् (dvi0 e0 va0) 429 कैय 1445 कत्तित कार्तिक pR0 229 Ti0 20 कए कृते 457, 1266, 1279, 1292, कत्तिय" 1010 1305, 1318, 1331 कत्तो 1266, 1279, 1292, 1305, कओ pR0 110 Ti0 1, pR0 156 Ti0 18 1318, 1331 कक्खड [फास] 1471, 1486 कत्थ 1507 कक-कर्क-प्रासादप्रकार 419 कत्थइ pR0 96 Ti0 2 कक्कर 185 कत्थई * कच्च दृश्यतां 'किच्च' कन्न 818 - कच्चा 119 कन्ना 793 तः 795, 815, 827 कच्छम 1624 कन्हलेसा pR0 285 Ti0 13 कन्न 225, 804, 849, 860, 866, कप्प 111, 697, 863, 1116, 990, 1106 1338 Page #601 -------------------------------------------------------------------------- ________________ 508 पंचमं परिसिटुं 1648 1590 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ * कप्प कम्मगुरु 187 -कप्पइ 1194 कम्मजोय 1702 - कप्पए 163 कम्मपगडि 1124, pR0 284 paM0 11 कप्पणी कम्मबीय 1241 कप्पाईय 1661, 1664 कम्मभूम कप्पास-त्रीन्द्रियजीवमेद कम्ममहावण कप्पिय= कल्पित-खण्डित कम्मय= कर्मक - कर्मन् pR0 116 टि. 3 कप्पोवग 1661 तः 1663 कम्मलेव 223 कब्बड 1192 कम्मलेसा 1371 कम-क्रम 1181, 1345 कम्मविवाय * कम कम्मसच्च 198 -कम pR0 106 Ti0 13 कम्मसत्त pR0 113 टि. 14 - कमई 15 कम्मसंग 102 - कमति pR0 106 Ti0 13 कम्मसंपया कमलावई 444 कम्मंस 116, 1160,1163, 1173-74 कमसो 452, 492, 1649 कम्मुणा = कर्मणा 17, 43, 119, 164, कम्म == कर्मन् 90,91, 98, 103, 118 567, 660, 980, 983 तः 120, 140, 171, 174, कम्मुणो = कर्मणः 1.9, 175, 294 217, 250,305, 358, 399, कम्हिचि 403, 414 तः 416, 425, कय = कृत 225, 421, 439, 443, 429,438,443, 446, 461, 567,613,760,796,808, 567,658, 662,755, 772, 850, 862, 942, 1342 885, 980, 984, 995, कय क्रय 1444 तः 1446 1100,1103, 1108,1112, कयत्थ 1344 1117-18, 1120, 1122, कयर=कतर 50, 365, 402,512[1], 1124-25, 1131, 1134, 1139, 1143, 1145, 1164, कयंजलि 757, 987 -65, 1169, 1173, 1177, कयाइ 11, 17, 20, 21, 22, 1182, 1216, 1241, 1267, 103, 174, 216, 518, 1280, 1293, 1306, 1319, 1255, 1266, 1279, 1292, 1332, 1342, 1346, 1348, 1305, 1318, 1331, 1334 1355 तः 1359, 1362-63, कयाई 771 1365, 1367, 1370, 1716 कयाती pR0 102 टि. 12 कम्म= कर्मन् - कार्मणशरीर 1175 * कर-कृ कम्मकिब्बिस 101 -a-काउं 440 कम्मग = कर्मक - कर्मन् 209 -a-काऊण 427 कम्मगठि 1133, 1173 / -a-काऊणं 624 Page #602 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सद्दो - क - कटू सद्दो सुत्तंकाइ सुत्तंकाइ -a-कासि 461 pR0 228 टि. 13 - कटु 11,98, 750, 1707 -कुज्जा 17, 19, 69, 83, 88, 128, पृ. 326 टि. 23 1000, 1006,1012,1015-16, 1705 1022, 1031, 1033, 1036, -करै pR0 328 Ti06 1039, 1043, 1215, 1255 - करंति 528, pR0 187 Ti0 15, pR0 कर कर 2, 3, 29, 1244 327 Ti0 17 करकय क्रकच -करिस्सइ 911-12, 914 करकंड - करिस्सति करगय-क्रकच 1388 -करिस्सामि करण 1000, 1095, 1208 -करिति pR0 187 Ti0 15, पृ. 327 करणगुणसेढी 1108 टि. 17 करणसच्च 1102, 1153 - करे 75, 751, 1191, 1704, करणसत्ति 1153 करवत्त 656 - करेइ 120, 504, 751, 1104-5, करेणु 345, 1323 1107, 1127, 1130, 1143, करेमाण 1104, 1174 1157, 1160, 1162-63, करेंत 287 1174-75, 1334 कलकलंत पृ. 184 Ti06 644-45 कलकलेत -करेऊणं pR0 178 Ti0 19 कलत्त - करेज 1028, 1046 कलंबवालुया कलंबु -करेहि 438 कला 272, 769 - करेंति 290, 391, 701, 836, कलि 145 1060, 1101, 1112 कलिंग 596 -काउ 822 - काउं 808, pR0 204 टि. 22, pR0 कलाण 38, 39. 73, 92, 339 328 Ti06 कवल - काऊण 710, 762, 1103, 1119 कवाड 1435 -काऊणं _256, 636, 1037 कविट्ठ 1382-83 -कासि 407, 432 कविल 228 10 कस 12, 378 531 कसाय 696, 874, 889, 1141, -काहिसि 831 1219, 1470 - काहिति 228 कसायज 1356 - किच्चा 65, 248-49, 601, 704 कसायपच्चक्खाण 1102, 1138 -किच्चाण pR0 328 टि. 16 / कसायमोहणिज पृ. 282 टि.6 -करे 673 243 - करेह कल्ल 642 -कासी -काहामि Page #603 -------------------------------------------------------------------------- ________________ सहो 80 कंठ 510 पंचमं परिसिटुं सहो सुत्तंकाइ सुत्तंकाइ कसाथ [रस] 1483 कंखामोहणिज 1122 कसायवेयणिज 1355 कंखि= काङिन् 175 कसिण-कृत्स्न 224, 497-98, 500, कंचण = काञ्चन 1444 774, 1173 कंची = कञ्चित् 712 कस्सइ 1428-29 कंचुय 250, 691 कस्सई 1245 कंटक कस्सहाए = कस्मै अर्थाय कंटग pR0 182 Ti0 9 * कह कंटगापह 322 - कहए 756 365, 377 - कहय 967, pR0 210 Ti05-21, कंठछेत्ता 751 pR0 211 Ti0 10-20, pR0 कंतार 651, 1049, 1124, 1134, 212 Ti0 11, pR0 213 1161 Ti0 3, pR0 214 Ti0 7-15, कंथग = जात्याश्व 343, 894 pR0 215 Ti08-20 कंद 1549 -कहसु 864, 870, 875, 880, 885, 890,895,900,905,915 -कंदंति 238 -कहंति pR0 143 Ti0 5 कंदकुंभी पृ. 182 टि. 1 -कहेइ pR0 195 Ti0 14 कंदप्प 1708, 1715 कंदप्पी [भावणा] 1715 -कति कंदली 1549 कह = कथम् 654 कहव्वुय = वनस्पतिविशेष pR0 307 Ti0 22 कंदिय 517 कहं 200, 399, 456, 475, 477, कंदियसद्द 512[6] 512 [2 तः 11], 602, 604, कंदुकुंभी 654, 656 713, 718, 860, 866, 871, कंपमाण 782 876, 881, 886, 891, 906 कंपिल्ल 408-9, 551, 553 कहा 512 [3], 1024, 1125 कंबल कहावण =कार्षापण 745 कंबोय कहिं 610, 1262, 1275, 1288, कंस = कांस्य 274 1301, 1314, 1327, 1507 काइ 743 210 काइय 1253 कहेत्ता = कथयिता (pra0 e0 va0) 512 [3] काउन्जुयया= कायर्जुकता 1150 कहेमाण 512[3] काउलेसा 1376, 1396, 1406, 1411 * कंख काउलेसा] 1373, 1382, 1420, 1426 -- कंखए 160 काउसग्ग pR0 232 Ti0 15.18.22, pR0 -कंखे 129, 165, 185, 468 233 Ti01-21-25, pR0234 512[2 तः 11] टि.3-5-8,पृ. 243 टि. 14 कंदंत 343 कहिंचि कंखा Page #604 -------------------------------------------------------------------------- ________________ सहो काम उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सहो सुत्तंकाइ काउस्सग्ग 1033, 1035 तः 1037, कामिय 1041 तः 1046, 1102, काय - काय 87,99, 152, 172,222, 1114 295 तः 303, 310, 401, कागिणी 189, pR0 112 टि. 14 506, 785, 950, 977, काणण 1041, 1212, 1220, कात= काय pR0 306 टि. 1-25, pR0 1297, 1308-9, 1450, 308 Ti0 21, pR0 310 1526, 1533.34, 1541Ti02, pR0311 Ti0 5, pR0 42, 1547, 1555-56 314 Ti0 21,pR0 316 टि. 1566-67, 1575-76, 11, pR0 317 Ti0 14 1585, 1594, 1604, 111, 126, 134 तः 136, 1620, 1629, 1698 186, 190, 201 तः 204, कायकिलेस 1184, 1203 214, 279, 281, 416, कायगुत्त 362, 834, 1157 422, 441,455, 486,488, कायगुत्तया 1102, 1157 584, 615,718,978,993, कायगुत्ति 1239, 1244, 1255, 1434 कायचेट्ठा 1188 कामकम 485 कायजोग 1174 कामखंध 113 कायठी 1533, 1555, 1566, कामजाय 212 1575, 1585, 1594, कामगिद्ध 1604, 1619, 1628, कामाणुगिद्धि 1253 1638, 1645, 1654, कामगुण 310, 421, 423, 436, 1697 445, 452, 457-58, 472, कायठिति 1541 476, 481, 491, 522, कायर 741, 780 1254, 1323, 1337, 1341 कायव्व 1004-5 कामदुहा= कामदुघा 739 कायसमाहारणया 1102, 1160 कामभोग 222, 434-35, 440, कायसा= कायेन 139, 218 447, 454, 484, 490, *कार 525-26, 599, 633, -कारैत्ताणं 246, 252 1104, 1335 - कारए 83, 1439 कामराग 514, 1436 -कारवित्ता pR0 120 टि. 19 कामरूव pR0 108 टि. 10 -कारवित्ताणं pR0 121 टि. 16 कामरूवविउव्वि 111 -कारवे pR0 96 Ti0 17 कामरूवि 156, 166 कारण 236, 239, 241, 245, 247, कामसंग pR0 99 टि. 13 251, 253, 255, 257, 259, काम कामम् 1250 261, 265, 267, 269, 271, कामि 829 273, 275, 278, 280, 725, Page #605 -------------------------------------------------------------------------- ________________ " , आचार्य 512 पंचमं परिसिटुं सद्दो सुत्तंकाइ सद्दो सुत्तंकाइ 806, 829, 849, 860, 866, किच्च = कृत्य - कार्य 44, 456, 1342 927, 1026, 1057, 1065, 18, 45 1221, 1714, 1718 * किच्च दृश्यतां 'कच्च' कारथ 2, 3, 258 -किच्चै pR0 102 टि. 9 कारि= कारिन् 119, 1153 * किट्ट कारिसंग 402-3 --किट्टइत्ता 1101 कारुण्णदीण 1337 किडा 518 काल 10, 31, 32, 120, 160-61, किण्ह 1468, 1474 294 तः 302, 365, 428, किण्हलेसा 1374, 1392, 1404, 1711 437, 470, 493, 520, 582, किण्हा-कृष्णा-पृथ्वीभेद 1524 631, 711, 748, 777, 841, किण्हा [लेसा] 1380, 1418-19, 1426 925, 929 तः 932, 942, * कित्त 956, 1015, 1017, 1032, -कित्तैत्ता pR0 243 Ti05 1037, 1039-40, 1071-72, -कित्तैस्सामि pR0 268 टि. 4 1074, 1124, 1185, 1190, -कित्तयिस्सामि 1243 1196-97, 1200, 1235, कित्तण pR0 251 टि. 13 1262, 1265, 1275, 1278, कित्तयओ-कीर्तयतः 931, 1500, 1631, 1288, 1291, 1301, 1304, 1647, 1656 1314, 1317, 1327, 1330, कित्ति 45, 342, 589, 600 1345, 1361, 1450, 1455, किन्नर 528, 856, 1659 1465-66, 1533-34 1541- किब्बिसिय 1708 42, 1555-56, 1566-67, किब्बिसिया 1717 1575-76, 1594-95, 1604- किमि 1580 5, 1620, 1629, 1645, किय=कृत पृ. 171 टि.3 1654, 1698 किर पृ. 328 टि. 24 कालकंखि 175 किरिया 573, 583, 1089, कालकूड 1220, 1225 कालच्छवि 792 किरियारुइ 1080, 1089 कालधम्म 1451 किरीडि पृ. 125 टि.6 कालपडिलेहणा 1102, 1117 * किलम्म कालविभाग 1463, 1530, 1563, -किलम्मै pR0 235 टि. 11 1572, 1610, 1625, किलंत 1634, 1641, 1669, किलिट्ठ 1261, 1274, 1287, कालिय 135, 512 [2-3-10-11] 1300, 1313, 1326 कालिंजर 412 किलिण्णगात कालीपव्वंगसंकास * किलिस्स कालोवणीय 125 / -kilissai pR. 235 Ti. 10 747 Page #606 -------------------------------------------------------------------------- ________________ so - kilissa kilesa * kilesa - kilesaittA kisa * kissa - किस्संति pR0 178 Ti0 2 किं = किम् (अव्ययम् ) 73, 117, 209, 235, 263, 324, 366, 370, 375-76, 397, 415, 458, 531, 561-62, 849, 860, 866, 916, 1004, 1045, 1062, 1103 तः किं = किम् - कुत्सितार्थे किं - कस्स - कहिंसि = कस्मिन् - कं = कम् - का -काए = कया - किं = किम् - के = के - के = कः - उत्तरायण सुत्तं तग्गयाणं सहाणमणुकमो सुत्तकाइ सो 1050 774, 1184, 1203, 1266, 1279, 1292, 1305, 1318, 1331 कंगोय किंचण किंचि u. 33 744 53 1165, 1173 573 402 377, 873, 878, 888 404, 893, 898, 903, 913 402, 404, 918 - के किम् - केण 463 - को 135, 453, 681, 683-84, 911 किंगोत्त 202, 715, 803 404 901 402, 463, 883, 908 366 . 571 pR0 171 Ti0 13 242, 268, 1242 14, 78, 123, 243, 276, 393, 469, 481, 506, 539, 649, 750, 1253, 1259, 1266, 1272, 1279, 1285, किंनाम = किमभिधान किंपागफल किंपुरिस कीड आसिअ कीडा कीयगड * कील - कीलई - कीलए - कीलंति कीला कीलिय कीव कीस * कीस - कीसं ति कुइय कुइय सद्द कुओ कुकुइय कुक्कुइ कुक्कुइय कुक्कुड कुक्कुड (ह) कुक्कुय = "" सुकाइ 1292, 1298, 1305, 1311, 1318, 1324, 1331, 1334 571 622, 1254 1659 100 1598 = कौत्कुच कुड्ड कुडतर 513 = = कौत्कुच्य = कुकूज (आर्षत्वात् ) 750 "2 कुग्गहीय कुहीय कुच्च = वंशमय केशोन्मोचक कुट्टिय कुटुंब pR0 176 Ti0 8 607, 770 566 pR0 86 Ti0 23 512[7] 645 240 171, 499 pR0 167 Ti0 13 pR0 89 Ti0 7 620 517, 524 pR0 161 Ti0 9 542 1598, pR0 313 Ti0 25 1599 30 pR0 328 Ti0 2 781 pR0 194 Ti0 10 747 817 671-72 478 992 512[6] Page #607 -------------------------------------------------------------------------- ________________ 514 सो * कुण - कुणै - कुणई कुणमाण कुण कुतित्थ कुतित्थि कुत्थल कुदंसण कुदि कुद्ध * कुप्प - कुप्पइ कुमुय कुम्मास कुररी कुल कुलल कुविय कु-मार कुमारग कुमारक - कुमार कुमारसमण पंचमं परिसि * कुव्वई - कुव्वए सुत्तंकाइ 254, 1022, 1024, 1715 तः 1718 - कुप्पई - कुप्पह - कुप्पेजा कुप्पवयण 899 कुप्पह 896 कुमार 378-79, 383, 391, 444, 795 672 452 838, 845, 852, 854 318 220 753 341, 360, 408, 443, 467, 507, 827, 830, 851, 953 487 41, 387 254, 681 665-66 1024 pR0 129 Ti0 3 308 pR0 180 TiM0 18 1092 1090 379, 560, 723, 1053 pR0 132 Ti0 19, pR0 133 Ti0 11 335, 339 392 9 * कुव्व - कुव्वै pR0 104 Ti0 11, pR0 333 Ti07 44, 133, 338 pR0 90 Ti0 23 सो - कुव्वति - कुव्वंति - कुंव्विज्जा - कुव्वेज - कुव्वेजा कुव्वमाण कुस कुसग्ग कुसची र _398,853 201-2, 272, 292 981 कुसल 397, 399, 406, 725, 971, कुसील 13, 549, 753-54 कुसील लिंग कुसुम कुहण कुहणग कुहव्वय कुहाड कुहुव्वय कुविज्जा "" कुंद द्र् कुंचिय कुंजर कुंडल कुंथु = कुन्थु - तीर्थकर कुंदकुंभी कुंदुकुंभी कूइयसद्द कूड सुकाइ pR0 104 Ti0 11 726 pR0 294 Ti0 2 254 14, 176, 210, 1439 427 746 706, 1378, 1387 1389 1547 pR0 307 Ti0 8 Ti0 22 " कूडकहावण कूडजाल कूडसामली कूर = कूर कूर = = क्रूर कूरकम्म कूव = कूप - रन्ध्र कूवंत 671 1549 748 811, pR0 152 Ti0 22 345 589 - त्रीन्द्रियजीवविशेष 100, 1589 1379, 1513 pR0 182 Ti0 1-5 di0 5 512[6] 134 745 668 739 393 133 141 762 659 166,288,807 "" Page #608 -------------------------------------------------------------------------- ________________ सो केइ = केचित् = कश्चित् " केइ केण केनचित् = कंदली केयण केयव्व केरिस केरिसी केलास केवल केवल [दरिसण] केवलनाण उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुकमो सुकाइ 172, 260, 442 530, 532 90, 96, 358 pR0 135 Ti0 4 1549 249 1446 847 847 276 115, 585, 1068 1351 केवल [नाण] केवललेसा = केवललेश्या - शुक्ललेश्या केवलवर नाण- दंसण केवलि केवलिकम्मंस केसर = केशर - एतन्नामोद्यान केसलोय = - केशलोच केसव केसि = केशि- गणधर 1415 1173 835, 1717 1143, 1160, 1163 553-54 सिगोयमिज्ज कोइ कोइल = कोकिल कोइलच्छद = तैलकण्टक कोई कौग कौय कोहल कोइ 1452 1349 638 789, 793, 814 838, 845, 850, 852, 854, 857-58, 861, 867, 873, 878, 883, 888, 893, 898, 903, 908, 913, 918, 922, 924-25 pR0 217 paM0 3 140 Ti0 19 285 di0 17 77, 179, pR0 pR0 1376 391, 396 855 796, pR0 328 Ti0 2 500, 748 pR0 167 Ti0 13, pR0 328 Ti0 2 सो कोकुय कोह कोट्टिमतल कोट्ठग = एतन्नामोद्यान कोट्ठागार कोडकोडी कोडि कोडिकोडी कोडी कोडी सहिय कोत्थल कोथल * कोप - कोपते कोह कोलाहलग कोस कोसलिय कोसंबी कोह कोव * कोव - कोवए कोवधर कोपर कोविय koviya'ppA = कोविदात्मा कोहण कोहपर कोह विजय कोहवेयणिज्ज कोह कोंच कम 515 सुकाइ 1715 1193 608 844 353 pR0 283 Ti0 8, pR0 284 Ti0 2-8 255, 560, 1644, 1653 1364, 1366 1368 1182, 1627-28, 1637 1707 645 pR0 180 Ti0 18 pR0 90 Ti09 659 233, 235 pR0 125 Ti0 12-19 14, 128, 264, 282, 284, 330, 373, 934, 975, 1103, 1336, 1399 40 pR0 139 Ti0 24 390 769 509 274, 1514 379, 381 721 1056 pR0 139 Ti0 24 1102, 1169 1169 334, pR0 111 Ti0 13 477 1346 Page #609 -------------------------------------------------------------------------- ________________ सहो " paM0 7 पंचमं परिसिटुं सुत्तंकाइ । सद्दो सुत्तंकाइ क्खय 1343 294, 407, 512 [1 तः 11], **क्खल =स्खल् 1084, 1089, 1101, 1176, -क्खलाहि 1196, 1199, 1410, 1419खगपक्षिन् 238 20, 1424-25 * खज खलुक = गलिवृषभ 1050, 1062 -खज 369 खलुंकिज pR0 237 टि. 13 खज्जूर 1385 खलुंकिय खट्ठ pR0 184 Ti08 * खव खड्डुगा -खवित्ता pR0 242 टि. 10 खड्डुया pR0 90 Ti0 1 -खवेइ 1103, 1109, 1112, खण 619, 733, 1259, 1272, 1117, 1120, 1126, 1285, 1298, 1311, 1324, 1131, 1135, 1143, 1342 1160, 1163, 1173. *खण 74, 1180, 1342 -खणह 385 -खवेऊण खणमेत्त -खवेति 1177 खत्त=क्षत्र -खवेत्ता 995, 1100 खत्तिय 100-1, 246, 252, 256, -खवेत्ताणं 835 260, 266, 274, 503, -खवेत्तु 358, pR0 263 Ti0 3 570, 983 खवण 1370, pR0 327 Ti0 3 खम 469, 776, 1247 खविय 674, pR0 169 Ti0 14 *खम खहयर 1623, 1643, 1645 -खमौ pR0 328 Ti0 22 खंज 1374 -खमाह 389-90 खंड 674, 1385 -खमाहि pR0 139 Ti0 20-22 खंडिय= खण्डिक-छात्र 377, 389 -खमे= क्षमस्व 735, 737 -खमेऊण pR0 206 Ti0 15 खंति 9, 29, 104, 109, 159, खमण pR0 284 Ti0 17 248, 285, 709, 813, खमावणया 1102, 1119 1102, 1148, 1169 खय 736 खंतिक्खम खयट्ठाए =क्षयार्थम् 174 113,346, 1462-63 खरपुढवी 1527 खंधदेस 1462 खर [पुढवी] 1523-24 खंधार 1193 * खल=स्खल खाइम 505-6 -खलाहि pR0 136 Ti0 21 खाणी 454 -खलेज खाणु खलु 15, 49, 50, 78, 182, 254, / * खाम खंत खंध Page #610 -------------------------------------------------------------------------- ________________ सहो 226 गई उत्तरज्झयणसुत्तंतग्गयाण सहाणमणुक्कमो 517 सद्दो सुत्तंकाइ सुत्तंकाइ -खामेमि खेदिय pR0 182 टि. 10 खाय= ख्यात 442 खेम 202, 256, 325, 768, 916, *खाय 919 -खाइत्ता खेयाणुगय -खायह 385 खेल 213, 940 खित्त-क्षेत्र pR0 260 टि. 19, खेल pR0 297 Ti0 12 -खेलंति खिप्पं 44, 124, 126, 519, 556, 853, 952,990, 1213, 1234 -खेल्नंति pR0 118 टि. 15 खिप्पामेव =क्षिप्रमेव 1124 * खेव *खिंस -खेवेज 781 -खिसई 533 खेविय -खिसएजा 688 खोड 1020 खीणफल * खोभ खीणसंसार 914 -खोभइउं pR0 268 Ti0 20 खीर 459, 1202 -खोभइतुं 1250 खीरधारा pR0 286 Ti0 5 141, 194-95, 282, 327, खीरपूर 1379 358, 575, 588 तः 590, खीररस 1385 592-93, 598, 704, 787, खु 83, 244, 396, 474, 714, 901-2,904,1065, 1175, 758, 825, 1240, 1253 1372, 1410,1515, 1519 9, pR0 287 Ti0 15-23 गइप्पहाण 702 खुड्डागनियंठिज pR0 110 paM0 17 गैलक्षण 1073 1391, 1394 गग्ग = गार्य 1048 1254 * गच्छ 366, 690 खुरधारा - गच्छइ 624, 626, 685, 750, खुलुक = गलिवृषभ पृ. 235 Ti0 7, 872, 1053, 1253 pR0 236 Ti0 5, pR0 237 Ti0 2 -- गच्छई 99, 134, 333, 686, 748 खुलुंकिज pR0 237 टि. 13 - गच्छती खुलंकिय - गच्छसि 246, 252, 256, 260, * खुंद 266, 274, 286, 322, 325 -खंदति pR0 269 Ti0 9 - गच्छंति 157, 188, 215, 485, 1192 575, 897, 1067, 1430 खेत्त 113, 371 taH374, 430, 621, -गच्छामि 931-32, 1190, 1194, - गच्छामु pR0 147 Ti08 1200, 1361, 1455, 1463 - -गच्छिसि pR0 130 Ti0 14 Page #611 -------------------------------------------------------------------------- ________________ 518 सो - गच्छे - गच्छेजा गच्छंत 'गड = कृत गण गणणा गणहर गणिभाव आ गत = गत गति गत्त = गात्र गत्तभूषण = गात्रभूषण गदाधर गद्दभ गद्दभालि = गर्दभालि - निर्ग्रन्थाचार्य " गद्दह गब्भवकंतिय [तिरिक्ख] [मणुस्स] सुकाइ 53, 153, pR0 235 Ti0 19 71, 209 142, 623 तः 626 pR0 88 Ti0 7 * गम -गमित्तए - गमिस्स सि - - गमिस्साम == 291, 503, 1421, 1660 1022 1048 1048 pR0 91 Ti06 pR0 292 paM0 11 666, 722 525 348 1063 - गमिस्सामु - खमिरसामो - गंता गत्वा - गंतु - गंतूण गम गमण गय गत पंचमं परिसि 569, 572 pR0 237 Ti06 1622 1647-48 324 906 pR0 151 Ti0 31 "" l 467, 472 1175 254 1507-8 pR0 328 Ti0 24 1000 22, 43, 196, 231, 326-27, 358, 424, 441, 483, 512[4], 553, 556, 611, 736, 814, 1109, 1267, 1280, 1293, 1306, 1319, 1332, 1363, 1430, 1515, 1519 सो गय = गज गयण गणं 799 गयाणीय 552 गयासं = गताशम् 666 गरहणया 1102, 1109 गरहा 42, 778, 783 गरहिय 549 गरिहणया pR0 243 Ti0 12, pR0 345 Ti0 27-29 गरिहा pR0 90 Ti016, pR0 199 Ti0 20 गरुय 640 गुरुय [फास ] गुरुयय [फास ] गल गलिअस्स गलिगद्दभ गलियस्स गवल गर्व = गवाम् गवास गवी गवेसि * गवेस - गवेसए गवेग गवसणा गवेसय गह * गह सुतंकाइ 787, 1323, 1622 1015 1471, 1488 pR0 300 Ti0 8 669 12, 37 1063 pR0 87 Ti0 1 1374 268 166 1052 492, 525 177, 320, 1026 pR0 154 Ti0 23 936 40, 67, 83, 359, 499, 961, 1393 969, 1660 - गहाय 1 118, 428 - गहिंति 117 गहण = ग्रहण 303 -4, 936, 1256-57, 1269-70, 1282-83, 1295-96, 1308-9, 1321-22 Page #612 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सहो सुत्तंकाइ । सद्दो सुत्तंकाइ गहण=ग्रहण-ज्ञान गात गहण= गहन-निर्जलदेश pR0 185 गाम = ग्राम 68, 177, 326, 1192 टि. 20 " , - सङ्घात 954, 1225 गहिय गामकंटगा गहीय 119 गामाणुगाम 64, 839, 843, 554 गंगसोय 641 गामि 474, 954 गंगा 1252 गामिणी गंठि 1133 गाय 59, 84 गंठिग, गठिय = ग्रन्थिग-'प्रन्थिः ' गारस्थ 148-49 घनो रागद्वेषपरिणामः, तं गारव 694, 696, 1056, 1217 . गच्छतीति 1362 गारविय 1056 गंठिमेय 256 गारि = गृहिन् 148 गंठियसत्त pR0 328 Ti0 24 गास गंड-गडु-व्याधिविशेष 317 गाह 1624 %ड्कुच 226 गाहग्गहीय .1310 गंडीपय 1632 गाहा 418 गंतव्व 562, 621 गाहासोलसय 1226 गंतुंपञ्चागया 1195 गाहि 1714 212 गाहिय गंध 512[11], 522, 732, 1076, * गिज्झ= गृध् 1147, 1166, 1284 तः -गिज्झेजा 226 1294, 1372, 1386-87, *गिण्ह दृश्यतां 'गेण्ह' 1467, 1469, 1474 तः, -गिज्झ 887, पृ. 232 Ti04 1498, 1535, 1543, 1557, -गिज्झा 1030 1568, 1577, 1587, 1596, - गिण्हाइ 1099, pR0 225 टि. 2 1606, 1621, 1630, 1639, -गेज्झ पृ. 232 टि. 4 1646, 1655, 1699 गिण्हंत . 938 गंधण= गन्धन - सर्पविशेष 830 गिद्ध = गृद्ध 133 - 34, 139, 184, गंधव्व 48, 528, 856, 1659 219, 222,421, 434,436, गंधहत्थि 439, 557, 742, 753, गंधाणुवाइ pR0 163 Ti0 3 1284, 1297, 1323, 1448 गंधार 596 गिद्ध =गृध्र गंधिय =गन्धिक गिद्धि - 165, 1253, 1393 गंधोदय गिद्धोवम = गृध्रोपम गंभीर 358, 1064 गिरा= गिरा गाद्ध्। 294 गिरि 346, 356, 385, 820 गाणंगणिय 546 गिलाण . गंथ pR0 15 811 Page #613 -------------------------------------------------------------------------- ________________ 520 सो * गिह - गिहिंति गिह गीय गीयसद्द गीवा 117 198, 235, 252, 419, 430, गिहकम्म 448, 450, 462, 510, 1439-40 1439 गिहत्थ 69, 151, 157, 855, 979 153, 1433 pR0 178 Ti0 21 गिहवास गिहसामि गिहि गिहिनिसेना 504, pR0 294 Ti0 3-4 548 गिहिलिंग 1504 गिहिलिंग [सिद्ध ] 1501 420, 422, 517, 524 512 [6] 1376 1546 127, 129, 310, 418-19 421, 423, 436, 445, 451 -52, 457-58, 472, 481, 491, 522, 629, 640, 754 -55, 763, 985, 1006, 1012, 1069-70, 1094, 1146, 1231, 1239, 1254, 1337, 1341 609 गुच्छ गुण गुणआगर गुणाहि गुणणा गुणत्त गुणत्तण गुणवंत गुणसमिद्ध गुणसायर गुणसेढी गुणावह गुणाहिय गुणित्त पंचमं परिसि सुकाइ 1714 pR0 231 Ti0 10 1140 pR0 251 Ti0 13 846 600 pR0 176 Ti0 13 1108 703 1239 pR0 251 Ti0 13 गुणिय गुणुक्कस्स गुणुत्तर गुणुत्तरधर गुणोद गुत्त = गुप्त 360 641 376, 497, 511, 512 [1], 693, 763, 782, 834, 1133, 1155 तः 1157, 1179, 1250, 1401 गुत्त = गोत्र pR0 252 Ti0 14, pR0 258 Ti0 5 गुत्तबंभयारि = गुप्तब्रह्मचारिन् 511, 512[1] 1102, 1155 तः 1157 376, 693, 763, 926-27, 944-45, 947, 951, 1029, 1089, 1133, 1223, 1407 गुत्तिंदिय = गुप्तेन्द्रिय 511, 512 [1] 1546 गुत्तया गुत्ति गुम्म गुम्मि = त्रीन्द्रियजीवमेद गुरु गुरुकुल गुरुपरिभावय गुरुपरिभासय गुरुपूया गुरुप्पसाय गुरुभत्ति 1590 2, 3, 19, 20, 1003, 1016-17, 1032, 1035 तः 1037, 1040, 1043 तः 1046, 1237, 1261, 1274, 1287, 1300, 1313, 1326 341 539 pR0 167 Ti06 सुत्काइ 190, 678 pR0 326 Ti0 24 pR0 200 Ti0 4 गुरुय गुरु [फास ] गुरु [फास] गुरु- साहम्मियसुस्सूसणया गुंजा [वाय] गूढ 1002 pR0 328 Ti0 24 1208 pR0 180 Ti05 pR0 298 Ti0 12, pR0 300 Ti0 8 pR0 300 Ti08 1102, 1106 15.70 970 Page #614 -------------------------------------------------------------------------- ________________ सो गेज्झ * गण्ड - गेहई - गेहति गेवेज गेवेज्जग गेहणा गेरुय = गैरिक- पृथ्वी काय भेद गेविज्जग गेह गेहि = गृद्धि गो गोच्छग गोच्छय गोपुर गोमड उत्तरज्झयणसुत्तं तग्गयाणं सद्दाणमणुकमो सो गोयर गोयरग्ग गोयरिया गोमुत्ती गोमेज्जय सुकाइ 460, 516-17 दृश्यतां 'गिरह ' pR0 225 Ti0 1 976 632 1528 pR0 321 Ti0 20, pR0 322 Ti0 8 गोण 1632 गोतम = गौतम - गणधर pR0 131 Ti0 5 गोत = गोत्र 572, pR0 100 Ti018, 1664 1667 289, 547, 595, 627 1258, 1271, 1284, 1297, 1310, 1323 1388 1018 v pR0 252 Ti014, pR0 258 Ti0 5, pR0 282 Ti0 21 246 1386 1195 1527 गोय 114, 1112, 1143, 1145, 1174, 1348, 1359, 1368 गोयम - गौतम - गणधर 291 तः 327, 842, 845, 850 तः 854, 857-58, 861, 864, 867, 870-71, 873, 875, 878, 880-81 883, 885-86, 888, 890-91, 893, 89596, 898, 900, 903, 905, 908, 910, 913, 915, 918, 921-22, 924-25 गोयम = गौतम - गौतमगोत्रीय 512, 79.2 गोलत = गोलक गोलय गोवाल गोहा गण घण [व] घण[वाय ] घत्थ धन्नु = घातक घय घयसित्त घर घरणी घरिणी घल्लोय घंतु : घाइ = घातिन् घाण = घातक घाणबल घाणिदिय घाणिदिय निग्गह घास घिसु = ग्रीष्मे घुट्ठ घुल्लोय * घे - घेत्तूण घोर 832 1633 1719 1518 1186 1570 619 557 459 108 254, 768, 1194, 1435 pR0 197 Ti08 521 सुकाइ 685, 688 79, 1201 688 pR0 227 Ti09 992-93 767 1581 pR0 167 Ti0 23 1109 1282-83 घोरपरकम घोररूव घोरव्वय = घोरव्रत घोरासम= घोराश्रम - गार्हस्थ्य 313 1166 1102 219, 1197 58, 86 395 pR0 311 Ti0 16 192, 377 122, 491, 575, 638, 677, 724, 818, 886, 911, 990 382, 386, 491, 922 384 382, 386 270 Page #615 -------------------------------------------------------------------------- ________________ सहो चक्क पंचमं परिसिटुं सुत्तंकाइ सुत्तंकाइ 344, 1193 चौरिदियकाय 302 च 9, 31, 106, 200, 208, चउवीस 1687-88 277, 319, 400, 430, 473, चउवीसत्थय 1102, 1111 502, 583, 607, 692, 702, चउवीसत्थव pR0 243 Ti0 13 797,801,892,931, 980, चउव्विह 635, 931, 945, 947, 1028, 1096, 1103, 1195, 1082, 1357, 1456, 1206, 1253, 1348, 1370, 1462-63, 1572, 1610, 1412, 1498, 1502, 1520, 1625, 1631, 1634, 1616, 1700, 1706, 1713 1640-41, 1656, 1669 चैयव्व 618 चौहा 1518, 1607 चौ 91, 113, 573, 929, 1006, 288, 348, 445, 798 1012, 1143, 1160, 1174, चक्कवहि 349,410, 586 तः 588, 1196, 1410, 1504 तः 1506, 1695 चक्खिदियनिग्गह 1102, 1165 चौकारण 1065 चक्खु 1256-57 चउक्क 608, 937, 1704 चक्खुगेज्झ 516 चउत्थ 1011, 1357 चक्खुदरिसण 1351 चउत्थ[गेवेज 1689 चक्खुदिट्ठ 134 चउत्थय pR0 324 टि. 18 चक्खुफास 33 चउत्थी 945, 947, 997, 1007, चक्खुबल 312 1013, 1021, 1031, चक्खुसा=चक्षुषा 932, 939, 1030 1038-39 चउत्थी [नरयपुढवी] 1615 243 चौथी pR0 220 Ti08-12 चत्तगारव 694 चौदस pR0 132 Ti0 12, pR0 134 चत्तदेह 401 Ti0 9, pR0 323 TI0 11-16 चतुद्धा pR0 10.टि. 4 चउद्दस pR0 323 Ti0 16 चम्म पक्खि ] 1640 चउप्पय 430, 1008, 1631 * चय-त्य चउब्भाग 1003, 1014 तः 1017, -चइउं 438,569 1032, 1040 - चइऊण 21,208, 229, 289,439, चउभाग 1197 595, 1451 चौरंग 116 - चइऊणं pR0 88 टि. 2 चौरंगिणी -चैत्ता 490,586,588,590-1, चौरंगुल 1009 594, 621, 1063 चौरंस[संठाण] 1473, 1497 - चैत्ताणं 166, 270, 1507-8 चौरिदिय 1597, 1601, 1603 तः 48, 426 - चयै 1105 चच्चर चत्त -चैत्तु Page #616 -------------------------------------------------------------------------- ________________ सहो 1097 *चर उत्तरज्झयणसुत्तंतग्गयाणं सदाणमणुक्कमो 523 सुत्तंकाइ । सद्दो सुत्तंकाइ - चयई 1217 चरण [मोहणिज] 1353 -चयसि 279 चरणविहि 1214 - चयंति चरणविहिअज्झयण पृ. 266 paM0 13 -चिच्चा pR0 115 Ti0 7, pR0 114 चरम 1429, pR0 303 Ti0 18 Ti0 21, pR0 119 Ti0 11 चरमाण 1196, 1199 --चेचा 206-7, 232, 319, 430, चरय 1200 491, 510, 570, 584, चरंत 56, 127 591, 598 चराचर 1261, 1274, 1287, 1300, चयरित्तकर 1313, 1326 चरित्त = चारित्र 643, 755,813,869, -चर 122, 124, 126, 583, 830 1034, 1042, 1066-67, -चरई 537, 682 1075, 1089, 1093, 1099, - चरंति 374, 400, 476, 919 1113,1116, 1160-61, 1173 -चरिउ pR0 200 टि. 3 चरित्तगुत्त 1133 -चरित्रं चरित्तगुत्ति 1133 - चरित्ता 575, 996, 1047, 1214 चरित्तधम्म 1091 -चरित्ताण pR0 234 टि. 10 चरित्तपजव - चरित्ताणं 686-87, 835 चरित्तमोहण 1355 -चरिय । चरित्तमोहणिज 1131, pR0282 Ti0 4 -चरिसामि 482 चरित्तसंपन्नया' 1102, 1163 -चरिस्समो pR0 205 Ti0 10 चरिम 863, 1511, 1516 - चरिस्ससि 648 चरिय = चरित 702 -चरिस्सामि 473, 495, 689-90 , = चारित्र pR0 180 Ti0 12 - चरिस्सामु pR0 148 Ti0 16 चरिया 474, pR0 92 Ti05 -चरिस्सामो 448, pR0 152 टि. 4, चरियापरीसह pR0 153 Ti013, pR0156 चवल 288 टि. 1, pR0 205 टि. 10 चवेडा 38, 672 - चरिस्सिमो 825 चंचल - चरे 33, 53, 54, 65, 68, 69, 13, 537, 677 123, 177, 277, 326, चंडाल 100 399,488, 496-97,565, चंडालिय 10, 11 581, 587, 591, 593-94 चंद 352, 854, 968-69, 1660 598, 602, 1447, 1704 चंदण = चन्दन तः 1707 , =पृथ्वीकायभेद . 1528 -चरेज 67, 775-76 , -द्वीन्द्रिय्जीव्मेद्। 1581 चरण = चरण-चारित्र 572,574, 699, चंदप्पभ = चंद्रप्रभ-पृथ्वीकायभेद 1528 838,842,930,951,1094 / चंपा 764, 768 Page #617 -------------------------------------------------------------------------- ________________ , Ti0 4 चारु 524 पंचमं परिसिटुं सद्दो सुतंकाइ । सद्दो सुत्तंकाइ चाइय=शकित 1250 -चिणाइ 1267, 1280, 1293, चाउज्जाम 848, 859 1306, 1319, 1332 चाउपाय pR0 191 Ti0 20 चिण्ण 416, 446, 785 चाउप्पाय चितीकय pR0 146 टि. 1 चाउरंगिज pR0 101 paM0 5 चित्त = चित्त 226, 445, 821, 1155, चाउरंगिय 1187, 1235, 1246, 1248, चाउरंत 349, 651, 1124, 1134, 1267, 1280, 1293, 1306, 1161 1319, 1332, 1399 चामरा चित्त = चित्र-विविधप्रकार 171, 419, चारि 688, 1657 1261, 1274, 1287, चारित्त 441, 1097 1300, 1313, 1326 चारिया 686-87, 689-90 चित्त = चित्रनामा मुनि 408-9, 415, 417, 421, 434, 441 चारुपेहि 824 चित्त = चैत्र 1008 चारुपेहिणी चित्तघर 1435 चावेयव्व चित्तनिरोह 1127 चासपिंछ 1375 चित्तपत्तय 1600 चिईकय pR0 146 Ti0 9 चित्तमंत चिईगय चित्तसंभूइज्ज pR0 147 पं. 11 * चिगिच्छ चित्ता= चित्रानक्षत्र 810 - चिगिच्छई pR0 185 Ti0 16 चित्ताणुय=चित्तानुग 13 चिगिच्छग 725 चिय=चित 185 * चिट्ठ चियलोहिय 185 -चिट्ठ 47, 292, 881, 886 662 - चिट्ठई 108, 784 चिरकाल 294 -चिट्ठसि 324, 871 चिरं 744, 746 111, 911 * चिंत चिटुंती -चिंतैत्ताणं पृ. 215 Ti0 9 -चिंतए 57, 62, 79, 94, 95 -चिट्ठाइ pR0 235 Ti0 12 -चिंतेइ - चिट्ठाई 1053 -चिंतेज 1034, 1042 -चिट्ठे 19, 26 चिंतंत -चिटेज 502, 846, 1027 -चिट्ठेजा चिंतावर = चिन्तापर चिट्ठमाण pR0 95 टि. 9 चीर 150, 981 pR0 260 टि. 12 चीवर 821 * चिण चुज = चौर्य pR0 293 Ti0 7 चिया चिट्ठति चिते चिंता चिट्ठा Page #618 -------------------------------------------------------------------------- ________________ छ? चेट्टा उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 525 सद्दो ___ सुत्तंकाइ । सद्दो सुत्तंकाइ चुण्णिय . 672 चुय = च्युत 112, 188, 442, 579, छउमत्थ 1083, 1097 612, 750 1221 चुलणी 407 छज्जीवकाय 400 चूडामणि 1025, 1195, 1212 चे= चेत् pR0 159 Ti0 8-15, pR0 छट्ट[गेवेज] 160 टि. 1-12-25, pR0 छट्टय 998, 1187 161 Ti0 12-28, पृ. 162 छट्ठा 1373 Ti06-14, pR0 163 Ti0 5 छट्ठिया 416 चेइय = चैत्य 238 छट्ठी 1021 ,, = ,,- उद्यान 237, 705 छट्ठी [नरयपुढवी] 1617 * चेट्ट छत्त 592, 798 -चे?I pR0 235 Ti0 22 छत्तगछत्रक-छत्र 1512 -चेट्ठाई छत्तसंठिय 1509 1188 छत्तीस 1529, 1720 चेतसा = चेतसा 601, pR0 172 Ti0 25 छत्तीसई 1524 चेयसा = , 582, 720, 761 छद्दिसा 1363 365 छब्भाग pR0 303 Ti0 13 चेलय छब्भात=षड्भाग ,, Ti0 14 चेव= एव 15,533 छब्भाय% , 641 तः 643 छम्मास 1703 चोइय 236, 239, 241, 245, 247, छवि 153, 792 251, 253, 255, 257, 259, छवित्ताण 261, 265, 267, 269, 271, छवीसइ 1690 273, 275, 278, 280, 289, छविह 1098, 1183, 1186 585, 594-95, 661 छव्वीस 1689 चोज- चौर्य 1434 छव्वीसति pR0 324 Ti0 20 चोइस 333, 1679-80 छंद 124, 580, 680, 719 चोद्दसरयण 349 छंदणा 998, 1001 चोयण 28 छाया 1076 चोयय pR0 90 Ti0 21 pR0 246 टि. 13 1338 छिण्ण 659 pR0 242 टि. 1 1113 देग्च्छवि pR0 285 Ti0 17 छिन्न 470, 482, 495, 501, 660, 1189 667, 671, 864, 870, 875, छ 1011, 1020, 2025,-26, 1028, 880, 885, 890, 895, 900, 1221, 1371, 1391, 1603 / 905,910,915, 921-22, 986 चेलग 1514 ,इव छिड्ड चोर . चोरिक छिद्द 0च्छेय Page #619 -------------------------------------------------------------------------- ________________ 526 पंचमं परिसिटुं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ छिन्नपुष्व 656,665 - जहिंसियेन (सुब्व्यत्ययात्) 406 छिन्नसोय =छिन्नशोक 784 , = यस्मिन् 405 छिन्नाल = तथाविधदुष्टजाति 1054 - = यत् 21, 27, 120, 123, 397, छिन्नावाय 423,506,531, 567,582, * छिव =क्षिप् 919-20,963,966,1014, -छिवेत्ता 1101, 1253, 1267, 1280, * छिंद 1293, 1306, 1319, 1332, -छित्ता 882 1342, 1344, 1432 -छिंद -जं= यम् 751, 909, 1214, 1345 - छिंदै 742, pR0 251 Ti0 5 ,, = याम् 104, 418, 996, 1047, -छिंदई 691, 1054 1053 - छिंदावए ,, - यः (लिङ्गव्यत्ययोऽत्र) 513 -छिंदि pR0 108 टि. 8 - जंसि 891, 906 - छिंदित्ता pR0 211 टि. 17 - जा 141, 191, 413, 465-66, -छिंदित्तु 476, 879 578, 638, 816, 831, 907, -छिंदिया 327 936, 1188, 1415, 1419-छिंदे 20, 1424-25, 1619, 1697 -छेत्ता 489, 877 - जा= येन (सुब्व्यत्ययोऽत्र) 795 -छेत्तूण -जाई pR0 112 टि. 19 छुरिया 667 -जाओ 66, 226 * छुभ दृश्यतां 'छुह' - जाणि -छुभित्ता pR0 169 Ti07 -जे= ये 88, 118, 129, 134-35, * छुह 157, 172, 198,214, 221, -छुहित्ता 228, 260, 372, 385-86, छुहा 623, 625, 636 433, 447,504,575,580, 886, 897, 959-60, 964, छेओवठ्ठावण 1096 967, 985, 993, 1200-1, छत्त pR0 185 टि. 20, pR0 261 Ti03 1243, 1255, 1403, 1468 छेद तः 1471, 1473, 1520, * छेद 1523, 1535, 1561, 1578, pR0 193 टि. 20 -79, 1607, 1648, 1661, छेयण 1105, 1162 1664, 1709 तः 1713 -जे- यान् 49,50, 779 - जस्स 46,66,396,457,468,743, -जे = यः 96, 154, 329, 498,501, 1084, 1088, 1191, 1242, 505,508,528,530, 532, 1266, 1279, 1292, 1305, 550, 742, 748-49, 752, 1318, 1331,1516, 1518 952,971,976, 1212-13, 181 -छेदै Page #620 -------------------------------------------------------------------------- ________________ jar3a = यानि जेसि जेसि उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 527 सुत्तंकाइ सहो सुत्तंकाइ 1216 तः 1234, 1259, - जड 862 1272, 1285, 1298, 1311, जडी 150 1335, 1474, तः 1493, | pR0 209 Ti0 19-20 1498, 1716 / जण 117, 136, 258, 308-9,384. -जे= यत् (आर्षत्वात् ) 1207 385, 392, 424, 512[10], 511, 512 [1] 513,533, 804, 814, 1237, -जेण 90, 209, 359, 300, 500 1249 242 *जण 199, 373 -जणइ pR0 244 Ti07-15-25, pR0 -जेहिं 216, 330, 896, 984, 245 Ti04 1346, 1433 - जणइत्ता 1158 - जो 81,92, 107, 224, 254, 262, -जणयै 1103 तः 1165, 1173 268,272, 377, 381, 468, -जणेइ pR0 245 टि. 4 504, 506, 623 तः 627, जणणी 514 640, 760, 829, 848, 859, जणय 865, 972 तः 995, 1050, जणवय 232 1082-83, 1085-86, जणवयकहा 1024 1089, 1091, 1186, 1191, जण्ण 266, 376 1235, 1256, 1258, 1269, जत्तत्थं = यात्रार्थम् 520 1271, 1282, 1284, 1295, जत्ता 1297, 1308, 1310, 1321, जत्तिय 1196 1323, 1514, 1516 जत्थ 141, 205, 254, 542, 563, जै = यदि 17, 376, 387, 438, 620, 780, 917, 928 480, 735, 806, 828, जन्न 953, 956-57,963,966,988 831, 975-76 जन्नैज्ज पृ. 227 पं. 11 जै यति 937, 939, 946, 948, जन्नट्ठ 950, 1033 जन्नहि जैधम्म pR0 181 टि. 9 जन्नवाड जइय = यष्ट्र 988 जन्नसिट्ट 401 जैवा = अथवा जम = यम pR0 100 टि.6 जओ= यतः जमजन्न = यमयज्ञ जक्ख 110, 112, 153, 155, 365, जम्म 492, 620, 651, 758 383, 391, 399, 528, 856, जम्मण 1719, pR0 154 Ti0 22 1659 * जय=जि जग 218, 480, 630 -जैत्ता 263 जगई *जय-यज 399, 980 / - जैत्ता 266 Page #621 -------------------------------------------------------------------------- ________________ 343 "=यत 528 पंचमं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ -जट्ठा जलंत 351, 654, 661-62, 675 -जयै 956 जलागम 1181 - जयई 401 जलूगा 1581 -जयामो 399 जल्ल 87, 636 -जयित्ता pR0 123 Ti0 6 जलपरीसह ___50 -जिट्ठा ,, टि. 14 जल्लिय 940 * जय = यत् जवयव 277, 643 -जए 1370 जव =जव-वेग -जएजा pR0 328 टि. 16 जवणट्ठा = यापनार्थम् 220 - जएजासि pR0 284 टि. 17 जवणहाए , pR0 295 Ti0 6 -जयै 1453 जवमज्झ 1505 - जयई 1220 तः 1234 जवस 179 - जयंते 418 जवोदग जय जय 262, 401 जवोयण ,,= जगत् 484 जस 109, 114, 205, 382, 586, 361 600, 702, 756, 829 =जयनामा चक्री 593 जसंसि 155, 786 जयघोष 953, 986, 994-95 जसा 444 जयणा 929, 931 जह =यथा 292, 323, 661,745, जयं = यतम्-यतनया 937,939,946, 747, 1258, 1380 तः 948, 950, 1033 1383, 1386 तः 1389 जयं यतमानः * जह = त्य जयंत =अभिभवत् 127 - जहसि . pR0 125 टि. 4 ,, = अनुत्तरदेवभेद 1667 -जहंति pR0 147 Ti0 4 जया 481, 562, 683, 685, 1014 -जहाइ 500, 689 जरा 432, 445, 455, 464, 619, -जहाति 473 628, 651, 904, 917 -जहाय 443, 754 जरोवणीय 117 -जहासि 404 जल 434, 664, 887, 889, 978, -जहिऊण pR0 295 Ti0 12 1268, 1281, 1294, 1307, - जहित्ता pR0 173 Ti0 22, pR0 174 1310, 1320, 1442, 1502 Ti0 12, pR0 225 Ti0 9, pR0 जलकंत=जलकान्त-मणि 1528 237 Ti0 7, pR0 302 TI0 19 जलकारि= चतुरिन्द्रियजीवभेद 1600 - जहित्ताणं 5, pR0 124 Ti0 2 जलण 1719 - जहित्तु 774, pR0 91 Ti0 10, pR0 जलपवेस 125 Ti0 4, pR0 145 Ti0 16 जलयर 1623-24, 1627 तः 1629 -जहेज 495 जलरुह 1547 | -जहेत्तु पृ. 198 टि. 7 Page #622 -------------------------------------------------------------------------- ________________ सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो सुत्तंकाइ । सद्दो सुत्तंकाइ जहक्कम 452, 799, 879, 1035, जहाकम pR0 281टि. 4 1043, 1346, 1371, 1376 जहाजाय-यथाजात 821 जहजोग पृ. 328 Ti0 24 जहाठाणं 112 जहन्न 1191, 1404 तः 1409, जहाणुपुत्वि 1173 1419-20, 1422, 1424-25, जहाथाम 1209 1502, 1505, 1612 taH1619, जहानार्थ 874, 879, 882, 884 1671-72, 1695, 1697 जहाफुडं 649, 681 जहन्नय 1466, 1534, 1542, 1554 जहाभूय 757, 987 तः 1556, 1566-67, 1575, जहा वयथैव 1254 -76, 1586, 1594-95, जहावाइ 1153 1605,1620, 1629, 1638, जहासुत्तं 1447 जहासुयं जहन्ना 1412, 1416 जहासुह 530, 689-90 जहन्निया 1411, 1413, 1418, 1423 जहिच्छं 858 1465, 1532-33, 1540-41, जहितव्व pR0 177 Ti0 16 1565, 1574, 1584-85, 372, 424, 469, 1415 1593, 1603-4, 1627-28, जहोइय= यथोचित 808 1636-37, 1643-44, 1652 जहोवइट्ठ -53, 1664, 1666 तः 1668, जं = यत् (अव्ययम् ) 83, 195, 203, 1673, 1703 390,433, 435, 679, 758 जहा 4, 45, 50, 119, 124, 133, जंगम pR0 108 Ti0 12 142-43, 147, 179, 182, जंत = यन्त्र 185, 189, 192, 201, 225- ,,यत् = गच्छत् 820 26, 290-91, 343 तः 357, जंतवो= जन्तवः 620, 896, 1071-72 428, 433, 436-37, 449, जंतिय 1246 459, 461, 471, 475-76, जंतु 97, 187, 483, 1259, 1272, 483, 486, 512 [1], 513, 1285, 1298, 1311, 1324, 525, 570, 579, 622, 627, 1344 644 तः 647, 652-53, 682, जंपिय 1248 688, 701, 719-20, 723, जंबू =जम्बूवृक्ष 354 726, 741, 770, 797, 832- *जाया 33, 836, 969, 971, 973, -जंति 199, 281,465-66 978, 993, 1061, 1102, 108 1143, 1161 gA0 1, 1177, * जा-जन् 1180-1, 1203, 1240, 1244 -जायै pR0 90 Ti0 26, pR0 185Ti0 12 -45, 1247, 1251-52, -जायई 683 1297, 1386, 1421 -जायए u. 34 44 -जाइ Page #623 -------------------------------------------------------------------------- ________________ | सदो S "यात्रा पंचमं परिसिटुं सद्दो सुत्तंकाइ सुत्तंकाइ -जायंति 1339 जाय-यात 743 जाइ 98, 229-30, 272-73, 413, ,, जात-पुत्र 450, 455, 463, 424-25, 445-46, 612-13, 467, 475, 648 818, 1241 जायक्खंध जाइय जायग-याजक 958, 961 जाइरूव= जातरूप पृ. 294 टि. 13 जायणजीवण= याचनजीवन pR013.टि. 10 जाइविसेस 396 जायणजीविण-याचनजीवन जाईपराजिय 407 (आर्षत्वाद् इकारः) 369 जाईपह =जातिपथ 163 जायणा-याच्या 637 जाईमय =जातिमद जायणापरीसह जाईसरण 611, 613 जायतेय 385 *जाण जायमेद 180 -जाण pR0 185 टि. 20 जायय%याजक pR0 223 Ti03 -जाण 135, 468, 1343 जायरूव 973, 1444 - जाणई 1099 जाया=जाया 453 - जाणसि 219 -जाणाइ pR0 104 टि. 14 जायाइ =यायाजिन् - जाणामि 433, 531, 577 जारिस 678, 1055, 1063 - जाणासि 964, पृ. 144 टि. 12 जारिसय 1382 तः 1384 -जाणाह pR0 138 Ti0 2 जाल 476-77, 668 तः 670, 1243 -जाणाहि 417, पृ. 137 Ti0 9 जालगा=द्वीन्द्रियजीवमेद 1581 -जाणिऊण 1453 जाला 1561 -जाणिऊणं pR0 198 Ti0 23 जाव 87, 129, 181, 512 [1, 4 -जाणित्ता तः 9, 1173, 1450 - जाणिय जावई 1549 -जाणे 579, 719 जावजीवं 640, 834 -जाणेह 369,374 जावज्जीवाए - यावजीवम् जाण 186, 1055 जावणट्ठा = यापनार्थम् 1448 जाणमाण 435 जावं यावत् pR0 111 टि. 5 जाणयज्ञ जावंता=यावन्तः जाणं-जानन् 143 जींदिय 360, 362, 376, 381,510, * जाय= याच् 812, 818, 834, 1144, -जायै 793 1179, 1400, 1402 -जायाहि 958 जिच्च =जेय जाय= जात 367, 408, 418, 738, जिच्चमाण =जीयमान 875, 978, 1011 *जिण जायजात-प्रकार, समूह -जिच्च = जीयेत 200 200 Page #624 -------------------------------------------------------------------------- ________________ सहो सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 531 सुत्तंकाइ सुत्तंकाइ -जिच्चा पृ. 92 टि. 4 *जीव -जिणइ 1148 - जीवै 181 -जिणामि -जीवई 501 -जिणित्ता 871, pR0 123 टि.6 -जीवामो 242 -जिणित्तु 874 जीव 77, 103, 194, 211, 295 तः -जिणे 305, 403, 909, 1047, - लिलि 1067, 1075, 1078, 1081, -जिणेत्ता pR0 123 Ti06 1103 तः 1165, 1173, 1178 -जीयंति 191 -79, 1203, 1214, 1261, -जेच्चा 1274, 1287, 1300, 1313, जिण 95, 321, 815, 837, 841, 1326, 1346, 1363, 1369, 899, 914, 928, 1066, 1426 तः 1430, 1442, 1454 1071, 1083, 1097 -55, 1500, 1518, 1520 तः जिणक्खाय 1522, 1534, 1536, 1542, जिणदिट 1082 1544, 1556, 1560, 1567, जिणदेसिय 529, 775 1569, 1576, 1579, 1586, जिणपनत्त pR0 328 Ti0 24 1588, 1595, 1597, 1605, जिणभासिय 1065 1607, 1700-1,1709 तः 1711 जिणमग्ग 825 जीवभाव पृ. 302 टि. 12 जिणवयण 1712-13 जीवलोग 561-62 जिणवर 1512 जीवविभत्ति 1499 जिणसासण 56, 569, 582, 597 जीवंत जिणाभिहिय 1091 जीवा 249 जिणिंदमग्ग 443 जीवाजीवविभत्ति 1453, पृ. 329 पं. 1 जिणुत्तम 753, 758 जीवि= जीविन् 122, 748 जितेंदिय pR0 136 Ti07 जीविय 117, 123, 222, 291-92, जिब्भबल 314 307, 401, 427, 432, 500, जिब्भा 1295-96, 1388, 1448 563, 695, 816, 829, 1254 जिभिदिय 1167 जीवियट्ठा=जीवितार्थम् जिभिदियनिग्गह 1102 जीवियय 293 जिय=जित 145, 195 तः 197, जीवियंत 802 264, 872 जीविया 746 805-6 जीवियासविप्पओग pR0 251 Ti0 4-6 जीमूत 1374 जीवियांसंसप्पओग 1137 जीमूय pR0 285 टि. 11 जीहा 388, pR0 274 Ti020-23-25 जीय =जेय pR0 114 Ti0 4 जुइ = द्युति 47, 205, 417, 800 जीयमाण । जुइमं = द्युतिमान् 473 जीव Page #625 -------------------------------------------------------------------------- ________________ जोग जुन्न जोज 532 पंचमं परिसिटुं सद्दो सुत्तंकाइ ! सद्दो सुत्तकाइ जुइमंत 155 जोइसंग 959, 988 जुग 1054 जोइसालय 1660 जुगमेत्त 932 जोइसिय जुगराया=युवराजः pR0 176 Ti06 222, 402, 698, 776-77, जुगल pR0 202 Ti01 1049, 1109-10, 1115, जुगवं 1093, 1173-74, 1505 1154, 1156, 1161, 1174 जुज्झ 263 1223, 1392, 1394, 1396, * जुज्झ 1398, 1400, 1402 - जुज्झाहि 263 जोगक्खेम 202 जुत्त - युक्त 8, 23, 250, 661, 693, जोगपच्चक्खाण 1102, 1139 1156, 1343 जोगवं = योगवान् 341, 1397, 1399 ,, = योक्त्र जोगविहि पृ. 328 Ti0 22-24 जुत्ति pR0 114 Ti0 15-16 जोगसच्च 1102, 1154 474 जोग्ग 1238, 1249 जुय-युग, युत 1055 जुयल जोणि 101-2, 112, 197-98, 615, जुवराया=युवराजः * झुंज जोत= योग pR0 326 टि. 14 18 403, 1702 झुंजण जोयण 1030, 1509 तः 1511, जूय = यूप 398, pR0 140 Ti0 24 1513-14 जूहाहिवै जोव्वण 769, pR0 197 टि. 15 जे पादपूरणे 644-45, 647, 734,808 जोह 348 जेट्ठ 729-30, 851 झयध्वज-चिह्न जेटुग 797 झवियासव =क्षपिताश्रव 555 जेट्ठामूल 1011 झसोदर 793 जेणिज pR0 227 Ti0 13 झंझा 1141 * जेम * झा=ध्यै -जेमेइ 548 -झाएज -जेमेई pR0 168 Ti07 -झाएज्जा 1211 * जोअ= युज् -झायै pR0 169Ti013,पृ.288 Ti018 - जोएइ 1050 -झाई - जोतेति pR0 235 Ti0 8 -झायए pR0 288 टि. 19 जोइ 397, 402-3, 1443 -झायंति pR0 262 टि. 17 जोइठाण 402-3 झाण 554, 559, 698, 760, 1007, जोइय=योजित 1055 1012, 1038, 1043, 1114, जोइस 1421, 1656, 1673 1206, 1211,1219, 1249-50 -जुंजे joya%, 10 Page #626 -------------------------------------------------------------------------- ________________ saho उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ झाय-ध्यात ठी 191, 1364-65, 1367, 1372, झायमाण 1174 1405 तः 1472, 1414, 1417, * झिज 1420, 1423, 1425, 1464, -झिजइ 752 1531 तः 1533, 1539, 1553 * झियाध्यै 1555, 1564, 1566, 1573 तः -झियाइजा pR0 295 Ti0 8 1575, 1583 तः 1585, 1592 -झियाएजा 1450 तः 1594, 1602 तः 1604, -झियायै 554, pR0 230 Ti0 7 1611,1619, 1626, तः 1628, -झियायई 1007, 1013, 1038 1635-36, 1638, 1642-43, -झियायए pR0 230 Ti07 1645, 1651-52, 1654, -झियायति पृ. 233 Ti0 5 1670-71, 1677, 1684, झियायमाण 1174 1686 तः 1688, 1697 टोल = चतुरिन्द्रियजीवभेद pR0 313 टि. 17 ठिति 1404, 1410, 1418-19, 'हाण 1151, 1222, 1232, 1424, 1540-41, 1565, pR0 280 paM0 10 1676, 1678 तः 1683, देघीय 1124 1685, 1689 तः 1696 टिईय 1173 ठिय 366, 370, 384, 438, 600, *ठव 758, 771, 809, 820, 1251 -ठविज pR0 86 Ti0 15, pR0 174 *डज्झ टि. 17 - डज्झइ 242, pR0 146 टि. 10 - ठवित्तु 230 -डज्झति 240 - ठवेऊण 587, 597 -डज्झिय pR0 146 Ti0 10 -ठवेज 6, 219, 227 डज्झमाण 242, 483-84 डमर 340 -ठिच्चा 112 *डस ठाण 112, 131, 133, 141-42, - डसइ 1051 157, 234, 286, 330-31, * डह 333, 337,402-3, 406,511, -डहति 886-87, 889 512 [1-11], 526, 573, 755, -डहेज 916 तः 918, 935, 949, -डहेज्जा 1000, 1028, 1203, 1212, डंड pR0 117 टि. 14, pR0 138 Ti0 18, 1217, 1234, 1372, 1403 pR0 187 Ti0 3, pR0 196 Ti0 5 ठाणलक्षण 1073 डोल 1599 *ठाव -ठावैत्ताणं ढंकुण pR0 313 Ti0 24 -ठावए pR0 96 टि. 13 ढिंकुण -ठाविज pR0 117 टि. 16 / ढेकुण 1598 *ठा ढंक Page #627 -------------------------------------------------------------------------- ________________ 534 पंचमं परिसिढे णीहू गविह सहो सुत्तंकाइ णन 33, 72, 76, 224, 332 33, 508, 1161 ण= पूरणे 1262, 1275, 1288, 1301, 1314, 1327 ण= वाक्यालङ्कारे 98, 319, 450, 996, 1266, 1279, 1292, 598, 1305, 1318, 1331 णच्चाविय 1020 णलुय pR0 311 Ti0 16 णं 56, 75, 169, 219, 240, 375, 377, 467, 488, 512 [10], 558,590,594, 872, 1102-3, 1105 तः 1109, 1112, 1116 तः 1119, 1121 तः 1127, 1131 तः 1134, 1136, 1146 तः 1151, 1155 तः 1163 णंतसो *NA -णचा 50, pR0 95 Ti0 15, pR0 328 टि. 16 -णाहिई णाइ=ज्ञाति णाइवं =ज्ञातिमान् pR0 100 टि. 17 णातवं= , णाय 732 णास pR0 280 Ti0 10 *णिकस -णिकसिजइ -णिकसिजई णिक्खंत 594 णिजरा pR0 328 Ti0 22-24 *णियट्ट -णियट्टै pR0 98 Ti0 10 -णियट्टई णियट्टि pR0 252 Ti0 4 णिस्सित =निश्रित pR0 117 टि. 11 *णिहण सहो सुत्तंकाइ -णिहण्णेजा pR0 98 Ti0 14 *NI -णेइ 1014 -णेति 1550 णु - 200, 235, 375 णेग 855, 1261, 1274, 1287, 1300, 1313, 1326 णेगचित्त 226 1500 णेगसो णेगहा 1546, 1548, 1551, 156162, 1568, 1571, 1582, 1591, 1601, 1633 णेयाउय 105 व्वाण pR0 241 टि. 11 18, 106 ण्हविय ण्हाण 732, pR0 142 टि. 1 ण्हाय ण्हुसा 164 णो - तम्मि - तम्मी - तम्हा - तम्हि 428, 708, 748, 924, 1014-15, 1706 840, 844 7, 74 124, 126 163, 173, 359, 391, 448,512 [2 तः 11], 1370, 1431, 1440, 1442-43 pR0 216 Ti0 19, पृ. 230 Ti0 9-19 66, 83, 120, 196, 268, 367, 390, 417, 421, 428 -29,435, 440,512 [10], 555, 568,605, 611, 627, 708,710,752,768, 770, 789, 791,793, 805, 808, - तस्स Page #628 -------------------------------------------------------------------------- ________________ सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 535 सुत्तंकाइ सहो सुत्तंकाइ 838,842,942, 965, 1102, - ताहिं 1237, 1253, 1340, 1344, -तीइ = तया 821 1357-58, 1510, 1514 -तीय =,, pR0 204 टि. 20 -तस्सि 1259, 1272, 1285, 1298, - तीसे = तस्याः 383, 791, 795, 833 1311, 1324 =तस्याम् 425 -तं = तत् 21, 27, 28,29, 43, 142, -ते-ते 13, 50, 95, 118, 120, 147, 209, 320, 394, 397, 129, 162, 164, 172, 197, 423, 431, 457, 461, 513, 199, 221,373, 384, 409, 528,582,760,920,1058, 443,577, 726, 814, 871, 1079, 1102, 1134, 1143, 887, 897, 985, 1060, 1173, 1175, 1180, 1203, 1334, 1463-64, 1468 तः 1207, 1209, 1211, 1256 1471, 1473, 1519-20, -तंतम् 33, 42, 45, 55, 64, 81, 1523, 1537, 1545-46, 363, 378-79, 384, 421, 1548, 1561-62, 1570, 451, 456, 470,478, 610, 1578-79, 1582, 1588, 629, 680,751,772, 826, 1591, 1597, 1601, 1607 870, 875, 880, 885, 890, 1610, 1622-23, 1625, 894-95, 900, 905, 910, 1634, 1641, 1648, 1650, 915, 965, 971 तः 980, 1661, 1664, 1669, 986, 1269, 1282, 1295, 1712-13 1308,1321, 1533, 1535, - ते = तौ 445, 447, 452, 475, 1541, 1555, 1566, 1575, 850, 925 1585, 1594, 1604 -ते=तानि 415, 492, 494, -तं =ताम् 51, 741, 766, 882, 512 [1], 1254 884, 931 -ते= तान् 260, 384, 389, 477, - तं= तेन (सुब्ब्यत्ययात्) 506 874, 877, 879, 964, -तं%तान् (सूत्रत्वात्) 1500 1243, 1261, 1274, 1287, - तंसि pR0 270 Ti0 3, pR0 271 टि. 1300, 1313, 1326, 1631, 24, pR0 273 टि. 12, pR0 1647, 1656 275 Ti0 2,pR0 276 Ti0 23 ते त्वया 284-85 - तंसी pR0 271 Ti0 24, पृ 273 तव 570, 858, 860, 864, Ti0 12, pR0 275 Ti0 2, 866, 870, 875, 880, पृ. 276 टि.3 885, 890, 895, 900, 88, 157, 372 तः 374 905, 910, 915, 921 -ताई तत् (सूत्रत्वात्) 582 - तेण 49, 224, 511, 566-67, -ताओ 841, 862, 891, 956, -तासि 523, 790 1101, 1260,1273, 1286, ताई Page #629 -------------------------------------------------------------------------- ________________ 536 सो सुकाइ 1299, 1312, 1325, 1414, 1417, 1421, 816 - तेणं - तेसि 1455, 1467 - तेसिं 74, 88, 158, 211, 218, 223, 414, 449, 503 - 4, 606, 960, 962, 1463, 1521, 1530, 1559, 1563, 1572, 1579, 1588, 1597, 1610, 1619, 1622-23, 1625, 1634, 1638, 1641, 1645, 1649, 1654, 1697, 1709 तः 1711 1255-56, 1269, 1282, 1295, 1308, 1321, 1335 228, 276 - तेसु 127, 47, 48, 125, 380, 495 तः 510, 761, 1256, 1259, 1282, 1295, 1308, 1321, 1342 191, 465-66, 578, 732, 794, 815, 817, 819, 822, 827, 847, 881, 907, 1059, 1188, 1419 - 20, 1424-25, 1511-12, 1619, 1697 - से = सः 2, 113, 122, 127, 145, 178, 180 तः 182, 205, 217, 224, 290, 308, 341, 343, 346 तः 353, 356-57, 427, 499, 512 [1, 3 तः 6, 8 तः 11], 539, 549-50, 555, 623 तः 626, 685, 742, 744 तः 746, 751, 756, 765, 768, 780, 783, 802, 805, 836, 843, 952, 957, 993 - 94, 1054, 1213, 1216 तः 1234, 1258, तेहिं - स - सा पंचमं परिसि सो सुकाइ तः 1260, 1264, 1271 तः 1273, 1277, 1284 तः 1286, 1290, 1297 तः 1299, 1310, 1312, 1316, 1323, 1325, 1329, 1474 तः 1498 311 तः 316 415 = तानि "3 = तस्य 45, 71, 78, 217, 262, 431, 684, 751-52, 1028, 1050, 1259, 1262, 1267, 1275, 1280, 1285, 1288, 1293, 1298, 1306, 1311, 1314, 1319, 1327, 1332, 1339, 1341 795 - सो - से = तस्मै 142, 231, 272, 333, 381, 389, 426, 440, 468, 479, 556, 558-59, 587, 607, 649, 681, 691, 707, 713, 716, 764, 773, 792, 798, 801, 807, 811, 823, 833, 912, 914, 961, 992, 1058, 1084 तः 1087, 1089, 1091, 1183, 1186, 1335, 1344 तैय = तृतीय 1011, 1019, 1068, 1173, 1349, 1640 1688 तैय [गेवेज्ज] तैया = तृतीया 997, 1007, 1013, 1021, 1026, 1038, 1197 = तदा तैया [नरयपुढवी ] 233 1614 673, 1525, तज्य = त्रपुक - त्रपु तौस मिंजग 1590 तौसमे जग तओ : = ततः pR0 312 Ti0 24 - se = tat " f 10, 100, 137, 196, 217, 280, 512[10], 566, 648, 689, 713, 755, 804, Page #630 -------------------------------------------------------------------------- ________________ saho उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ 893, 903, 986, 1003, तत्थ त्रस्त 676 1046, 1130,1175, 1339, तत्थ % तत्र 71,82, 112, 193, 205, 1343, 1702, 1705-6 254, 378,446, 449, 505, * तक 557,609,707,781, 801, - तक्केइ 1135 856, 902, 961, 1045, तक्कर 256 1068, 1266, 1292, 1305, तग = तक पृ. 204 Ti0 21 1338, 1508, 1572 तच्च = तथ्य 704, 1065 तथा pR0 104 Ti0 8 ,, = तृतीय 1103 तदुभय 23, 1122 तच्छिय तद्दव्वतद्रव्य * तज तद्देस = तद्देश-धर्मास्तिकायदेश 1457 - तजए 81 तन्हा pR0 178 Ti018 तजणा * तप्प तजिय 58, 85 - तप्पइ तण 84, 168, 398, 853, 1546 तप्पएस = तत्प्रदेश-स्कन्धप्रदेश 1462 तणतजिय तप्पच्चैय 1103, 1164,-65 तणफास तप्पच्चय तणफासपरीसह तप्पटमया 1173-74 तणहार =त्रीन्द्रियजीवभेद 1589 तप्पदेश= तत्प्रदेश-अधर्मास्तिका. तणु तनु-स्तोक 488 यप्रदेश 1457 तणुय= तनुज ,, = ,, -आकाशास्तिकायप्रदेश 1458 तणुययर 1511 ,, = ,, -धर्मास्तिकायप्रदेश 1457 तण्हा 623, 625, 636, 664, 884, तप्पदोसि = तत्प्रद्वेषवत् 1335 1240, 1242, 1341 तप्पुरस्कार 933 तण्हाणुबंधण 1147 तमतमस् 188, 749, 911 तण्हाबंधण pR0 252 Ti0 21 ,, ,, -अज्ञान 453 तण्हाभिभूय 1264, 1277, 1290, ,, ,, - नरकविशेष 453 1303, 1316, 1329 ,,= नैरयिकमेद 1609 तण्हायतण 1240 तमतम= " तत-तत-विस्तीर्ण pR0 152 Ti0 23 तम्मुत्ति = तन्मूर्ति 933 ततिय pR0 233 टि. 5 तय% तक 822, 827 ततो 236, 252, 256, 260 तत-विस्तीर्ण तत्त:तप्त तयातका pR0 226 Ti0 10 तत्त-तत्व 861 तदा 381, 481, 685 तत्तविणिच्छय = तत्त्वविनिश्चय 861 *तर तत्तो 223, 775, 1187, 1191, -अतरिंसु 603 1350, 1513, 1516 / - तर 818 50 Page #631 -------------------------------------------------------------------------- ________________ पंचमं परिसिटुं सहो - तरै तलाय सुत्तंकाइ pR0 104 Ti0 2 -तरति - तरंति 214, 603, 909 -तरि -तरित्ता - तरिस्संति 603 -तरिहिंति 228 तरियव्व 641 तरुण 711 तरुणांबग 1382 तरुणाइच्च 1377 तल तलाग 1181 pR0 259 Ti0 13 तव 16, 47, 104, 157, 248, 250, 277, 363, 381, 386, 403, 441, 446, 449, 457, 491, 565, 581, 587, 601, 609, 642, 682, 699, 744, 813, 835, 889, 982, 995, 1029, 1042, 1045-46, 1062, 1066-67, 1075, 1089, 1098 तः 1100, 1102, 1129, 1144, 1161, 118384, 1186-87, 1205-6, 1213, 1338, 1704 तः 1707 तवणा 1181 तवप्पहाण तवमग्ग[ग]इज पृ. 263 paM05 तवसा तपसा 116, 476, 970, 1177, 1182 तवस्सि 52, 72, 84, 94,107, 369 499,500, 846, 1238, 1248, 1255 तवोकम्म 544, 693 तवोधण 423, 554, 756 तवोवहाण । सहो सुत्तंकाइ तवोविसेस तस 137,694, 738, 1025, 1440, 1520, 1558-59, 1578 तसनाम 218 तसपाण तह 564, 644-45, 1027, 1096, 1186, 1192, 1715, 1718 तहक्कार 998, 1001 तहप्पगार 128 तहा 131, 225, 264, 342, 371, 415, 471, 508-9, 600-1, 697, 743, 782, 828, 917, 950,1023, 1098,1161 गा. 1, 1183, 120, 1250, 1336, 1400, 1434, 1472, 1501, 1598, 1609 तहाकारि 1153 तहाभूय 159 तहाविह 212, 940 तहिय = तथ्य 1078-79 तहियं तत्र तहिं 367, 379 384, 395, 556, 652-53, 767, 773, 819, 822, 826, 958, 965, 1520, 1523, 1664 तं = तत् (अव्ययम्) तंतय=तन्त्रज-वस्त्र pR0 97 टि.5 1600 तंतवय pR0 314 Ti05 702 तंतवग तंतुज तंपुरकार% तत्पुरस्कार pR0 219 टि. 2 तंब 673, 1525 तंवग pR0 314 Ti0 5 तंस[संठाण] 1473, 1496 ता 438, 711, 825, 1019 *ताअ पृ. 106 टि.8 -ताइंति Page #632 -------------------------------------------------------------------------- ________________ सहो -तारैस्सामि उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ -ताएइ pR0 225 Ti0 24 1460, 1506, 1516, 1565, -ताएंति 1574, 1613-14, 1636-37, - तायए 171 1653-54 - तायंति 150, 980 तिउट्टिय pR0 113 टि. 15 ताइ = तायिन् , त्रायिन् 212, 217, 358, तिउल-तोदक-व्यथक pR0 97 Ti0 1, pR0 191टि. 10 * ताड तिकडुय pR0 286 टि. 11 -ताडयंति pR0 138, Ti0 20 तिक्ख 657, 667, 723, 1381 ताडणा pR0 179 Ti0 15 तिक्खदाढ ताडिय तिक्खसिंग ताण 117,121,164,453,480-81 तिक्खुत्तो pR0 196 Ti03 तात pR0 177Ti0 22, pR0 184 Ti0 21 तिगडुग=त्रिकटुक 1381 ताय 447, 464, 616, 678 / / तिगडुय=त्रिकटुक pR0 286 Ti0 11 तायय%तातक-तात * तिगिच्छ * तार - तिगिच्छई pR0 185 Ti0 16 pR0 179 टि. 3 तिगिच्छग pR0 191 Ti0 18 -तारयस्सामि तिगिच्छा 726, pR0 157 टि.8 -तारयिस्सामि तिगिच्छिय 502 तारा * तिगिंछ तारिस 1055, 1063, 1436, 1445 - तिगिंछई 683 तारुण्ण 644 तः 646 तिगुण 1510 * ताल तिगुत्त 248, 1179, 1250 -तालयंति 378, 384 तिण pR0 307 Ti0 12 तालौड 525 तिण्ण 324, 996, 1047, 1214 तालणा ** तितिक्ख तालिस 160 -तितिक्खएजा 771 ताव%3D तावत् 181, 1173 -तितिक्खे " ताप 751 पृ. 195 टि. 7 तितिक्खया तितिक्षा 1029 तावैय 1340, 1510 तितिक्खा तावस 981-82 तित्त 1470 ताहे 683, 691 त्तित्तत=तिक्तक-तिक्त pR0 299 Ti0 16 ति-इति 138, 394, 550, 664, तित्तय [रस 1481 703,919,995, 1047, 1076 तित्तीस 1695-96 ति=त्रि 161, 192, 693, 763, तित्थ 404-5, 837, 841 926, 936, 944, 1173, | तित्थगरनाम-गोय 1145 1354, 1387, 1389, 1391, | तित्थधम्म 1121 1406,1411-12,1426-27, / तित्थयर Page #633 -------------------------------------------------------------------------- ________________ सहो तीस तीसइ तुच्छ 540 पंचमं परिसिटुं सुत्तंकाइ । सहो सुत्तंकाइ तिन्न 130 1693, pR0 320 Ti0 3 तिन्हा pR0 178 टि. 18 1649, 1694 तिपय 1008 तीसैम pR0 263 Ti0 5 तिमिरविद्धंस 351 तीसति तिय =त्रिक 1011, 1217 तु 57, 103, 199, 258, 272, तिय-त्रिक-कटिभाग 724 371, 392, 427, 507, 600, ,, ,, -मार्गत्रिक 623, 700, 708, 751, 802, तिरिक्ख 749, 1607, 1622 899,903, 986, 1009, 1079, तिरिक्खजोणि 615 1180, 1191, 1201, 1295, तिरिक्खजोणिय 1308, 1400, 1402, 1460, तिरिक्खत्तण 194 1510, 1594, 1604, 1697, तिरिक्खाउ 1357 1704 तः 1706 तिरिच्छ 129, 431 तिरिय 1414-15, 1417 566, 757, 961, 987 तिरियत्तण pR0 113 टि. 2 तुट्ठि 1263, 1276, 1289,1302, तिरियलोय 1506 1315, 1328 तिरिय 1502 तुडिय pR0 202 टि. 5 तिरीडि 288 तुत्त pR0 182 Ti0 26 459 तुत्तगवेसय पृ. 90 टि. 10 तिलोग तुमंतुम 1141 pR0 240 Ti0 16 तुम्ह तिविह 506, 974, 1353, 1390, 480, pR0 153 टि. 3 1520-21, 1558 तः 1560, -तं = त्वम् 563, 759, 812, 829 तः 1623, 1648 832, 832, 876, 896 तिव्व 677, 879, 1258-59, 1271 -तुज्झ -72, 1284-85, 1297-98, 561, 750 1310-11, 1323-24 -तुभं - युष्माकम् तिव्वाणुभाव 1124 ,, =युवयोः 260, 457, 759, 804 तिव्वारंभ 1391 -तुब्मे 374, 387, 392, 758, तिदुग 1590 988-89 तिंदुय pR0 207 Ti07, pR0 208 Ti011 -तुब्मेहि 628, 690 तिंदुयरुक्ख - तुम = त्वम् 366, 433, 474, 639, तीय 1114 648, 719, 964 324, 436 -तुमे = त्वया 417, 758, 871, 886 * तीर pR0 195 टि. 23 -तीरैत्ता 1101 पृ 184 टि. 7 -तीरित्ता पृ. 243 टि. 5 | - तुहं 375, 674-75 तिल तिल्ल -तव -तुझं तीर -तुम्हं Page #634 -------------------------------------------------------------------------- ________________ 208 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ - ते = तव 311 तः 317, 393, 402 / तेऊलेसा 1421 404, 453, 472, 480, तेक-एक pR0 324 टि. 8 562, 713, 824, 829 तेक = " पृ. 322 Ti0 21-27, ,, = त्वाम् 759, 828, 857, 871 pR0 325 Ti0 12 ,= तुभ्यम् 921, 958 तेग =" pR0 216 Ti0 5, pR0 258 टि. तुयट्टण 11, pR0 264 टि. 1-2, पृ. तुयरकविठ्ठ पृ. 286 टि. 17 293 Ti0 1, pR0 315 टि. 4तुरिय = तूर्य 16, pR0 317 Ti0 17, pR0 तुरियं 811-12 __ 322 Ti0 12 * तुल तेगंत=एकान्त pR0 267 टि.. - तुलिया 159, 197 तेगिच्छ pR0 96 टि. 14 -तुलियाण तेगूणतीसैम = एकोनत्रिंशत्तम तुला pR0 258 टि. 17 तुवरकविट्ठ 1382 तेण 119, 183, 1396 तुसिणीय 20, 75 तेतीस pR0 290 Ti06 * तुस्स तेत्तीस 1233, 1367, 1404, 1409, - तुस्सिज्जा pR0 118 Ti0 8-9 1413, 1425, 1618 - तुस्सेज्जा तेत्तो = इतस् pR0 315 Ti0 6 तुहगा= वनस्पतिविशेष 1550 तेमेव = एवमेव pR0 281 Ti0 21, पृ. 282 टि. 19 663, 1377 351, 382, 560 तुंडिल्ल pR0 112 टि. 1 तेयसंपन्न pR0 100टि. 4 तुंदिल तेयाल 1390 तुंदिल्ल pR0 112 टि. 1 तेरिक्ख pR0 264 Ti0 11 तुंबग 1380 तेरिच्छ 977, 1218 1613 तेरिच्छिय 1104 * तूर 459, 1086 - तूरंति 437 pR0 149 टि. 19 तूल pR0 286 Ti0 5 तेवं = एवम् pR0 186 Ti0 6, pR0 256 * तूल Ti0 5, pR0 259 Ti0 16, pR0 - तूलिया pR0 115 टि. 4 272 Ti0 18,pR0304 Ti0 13, तेउ 1025, 1559, 1565 तः 1567 pR0 306 Ti0 7, pR0 308 टि. तेउकाय 5, pR0 309 टि. 10-13, pR0 तेउजीव 1560 310 टि. 9-13, पृ. 311 तेउलेसा 1377, 1398, 1407 Ti0 21, pR0 314 Ti0 8 तेउ [लेसा] 1373, 1383, 1422 तः । तेवीस 1686-87 1424, 1427 / तेवीसइ 1229 ,, टि. 8 तुंग teya 185 teva-eva Page #635 -------------------------------------------------------------------------- ________________ 542 to tottagaya tottaya toma |तेसणा = एषणा तेंदु तेंदुय 840, 851 तो 211, 288, 438, 738, 897, 964, 1019, 1344 661 40 = अवम = उदार तोराल तोरालिय = औदारिक * तोल - तोलेजं तोवहिय = औपधिक तोस = ओस - निशाजल तोसिय 'ताण = त्राण त्ति त्ति = त्रि 'त्थ = स्थ 'त्थय = स्तव 'त्थव = "" थद्ध थय सिद्द थ थणिय = स्तनित- भुवनपतिदेव थणिय थल थलयर पंचमं परिसि सुत्काइ pR0 219 Ti0 17 pR0 137 Ti0 2 57 2, 96, 116, 178, 204, 290, 327, 369, 406, 494, 510, 571, 604 तः 606, 788, 791, 821, 841, 909, 956, 1064, 1100, 1176, 1213, 1250, 1345, 1370, 1431, 1452, 1720 763, 783 1198 1102, 1111 pR0 243 Ti0 13 774, 1096 1658 यथुइमंगल 1050 pR0 260 Ti0 22 pR0 309 Ti06 pR0 258 Ti08 646 pR0 208 Ti0 2 pR0 127 Ti0 4 925 517 512 [6] 329, 336, 534, 540, 1057 1116 1102, 1116 217, 371, 436 1623, 1631, 1636, 1638 सो थलि थव थंभ थाण थाम थामवं = स्थामवान् थाली * थाव - थावए थावर थिर थिरीकरण थी सुत्तकाइ 1193 pR0 243, Ti0 15, pR0 247 Ti0 4-6 थी कहा थीजण 82 137, 218, 694, 738, 974, 1440, 1520-21, 1558 30, 1019 1095 515 तः 518 514, 523 523, pR0 163 Ti0 15 श्रीगिद्धि थीहू = वनस्पतिविशेष थुइ थुइमंगल * थुण - थुणित्ताण 330 pR0 232 Ti0 2 1209 52, 72 pR0 117 Ti0 10 थूलवय = स्थूलवचस् थेर थेव थोव 1350 1550 1102 1037, 1102, 1116 761 13 511, 512 [1], 1048 pR0 279 Ti0 17 292, 1334 दैय 606 13 दक्ख = दाक्ष्य * दक्ख दृश्यतां 'दिस्स' 'दीस ' - अ + 121 448 - दट्टु - दहुं 12, 121, 436, 822-23, 1248 - दण 445, 826 434 - दहूणं ** दच्छ Page #636 -------------------------------------------------------------------------- ________________ सो - दच्छसि दड्ढ दड्ढपुव्व दढ दढचरित दढधम्म दढपरक्कम दढव्वय = दृढव्रत दत्त दद्ध दधि दप्प दम * दम - दमए दमींदिय दमीसर दमेव दम्मंत दयट्ठाए = दयार्थम् दया दयाणुकंप दया कंप दयाधम्म दयाविहूण दरिसण दरिसणावरण * दल - दलामि - दलाह - दलाहि - दलितु - दलेज - दलेत्तु - दर्लेति - दलेंतु दवग्गि उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुकमो इ 831 662 1133 1398 344, 602 834 32 pR0 183 Ti0 2 544 518 591, 593, 647, 698 655 531 pR0 87 Ti09 1246 606, 791, 812 15 16 1441 585 pR0 198 Ti0 19 776 159 751 523, 611, 1351 1347, 1351 795 371 pR0 137 Ti0 17 477 224 pR0 152 Ti0 24 "" l "" 33 483, 1245 सो सुतंकाइ दवदवरस = द्रुतं द्रुतम् 537 दव्व 566, 832, 931-32, 1069 70, 1072-73, 1088, 1190, 1200, 1455 1001 दव्वजाय दस 511, 512 [1], 872, 1011, 1405, 1408, 1411 तः 1413, 1418, 1423-24, 1503-4, 1554, 1612, 1615, 1678-79 दसण्णभद्द दसण्णरज्ज दसधा दसन्न दसन्नय दसम दसमा दसवास सहरिय दस विह दसहा दसंग दसा = दशाश्रुतस्कन्ध दसार दसारचक्क दसुय= दस्यु दहि दंड दंतप्पा = दान्तात्मा दंतसोहण 543 798 306 1202 137, 218, 258, 377-78, 501, 696, 763, 1217 दंत = दान्त 15, 16, 77, 331, 385, 400, 527, 735, 737, 756, 1397, 1448 1399, 1401 632 60, 636, 498, 711 165, 178, 211, 699, 769, 813, 869, 930, 1034, 1067, 1042, 1065 तः 1074-75, 1089, 1093, दंस दंसण 594 594 872 412 pR0 143 Ti0 12 512[11] 999 1671-72 1207, 1209, 1223 1456, 1458, 1657 112, 999 1230 814 Page #637 -------------------------------------------------------------------------- ________________ दारय= " " 544 पंचमं परिसिटुं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ 1099, 1116, 1173, 1342, . दाया=दाता 1354, 1518-19 दायारं दातारम् 431 दसणपजव 1159 दार = द्वार 698, 748, 1115 दंसणपरीसह ,, = दार-कलत्र 564, 566, 621,692 दंसण[मोहणिज 1353 दारग=दारक-बालक 494 दसणविसोहि 1103, 1111 767-68 दसणसंपन्नया 1102, 1162 दास 39, 113, 166, 226, 412 दंसणाराहय 1103 दाह 722 दंसणावरण pR0 257 टि. 7, pR0 281 दाहिणभाव 1112 Ti0 7-19 दिउत्तम = द्विजोत्तम 985 दंसणावरणिज्ज 1173 दिगिंछा 52 दंस-मसयपरीसह दिगिंछापरीसह दंसि दर्शिन् 178,496, 509, *दिच्छ 1066, 1071 -दिच्छसि pR0 206 टि. 2 दंसिय 1176, pR0 238 Ti0 7 दिजमाण 381 * दा दिट्ठ दृष्ट 134, 406, 504, 821, -दए 268 1082, 1087 -दच्चा pR0 123 Ti0 12 दिट्टपुत्व 610 - दत्ता दिहि 38, 215, 583, 610, 643 - ददामि दिट्ठिवाय 1087 - ददाहि pR0 137 Ti0 17 दिट्ठिसंपन्न - दाहामि 958, pR0 137 Ti0 13 1006 -दाहामु 370, 375 दित्त =दीप्त 644 दाहामो pR0 137 Ti0 13 ,,= दृप्त 1268 - दाहिई 1059 दित्तकर = दृप्तकर pR0 268 Ti0 7 - दाहित्थ दित्तरूव= दीप्तरूव 684, 766, 1024 दित्तिकर = दृप्तिकर 1244 दित्तिमंत = दीप्तिमत् pR0 106 di0 23 - देजाहि दिन्न 168, 380 -देति पृ. 111 टि.2 दिप्पंत 110 347 दिय = द्विज - ब्राह्मण 453, 959, 965, दाण 395 दाण [अंतराय 1360 दिय = द्विज-पक्षिन् 485 दाणव 528, 856 दिया-दिवा 1132 दाणि = इदानीम् 426 दिव- दिव्- स्वर्ग 151 दाणिसिं = इदानीम् pR0 145 Ti0 14 930, 1006, 1196 दायण =दान 1208 / दिवाकर 351 दिण -देजा दाढ दिवस Page #638 -------------------------------------------------------------------------- ________________ सहो दुक्कड उत्तरज्यणसुत्तंतग्गयाणं सहाणमणुक्कमो 545 सुत्तंकाइ । सद्दो सुत्तकाइ दिवायर pR0 134 Ti0 12 28 दिव्व 395, 447, 508, 575, दुक्कर 78,528, 630-31,642तः 578, 779, 796, 799, 644, 646-47, 649, 657 977, 1104, 1218 दुक्ख 82, 154, 169, 216, 409, दिग्विय=दिव्यक-दिव्य 190 420, 429, 454, 473-74, दिसा = दिशा 109, 173, 188, 687 492-93, 615, 617, 620, दिसा=दिशा-भुवनपतिदेव 1658 637-38, 645, 650, 666, दिसाविचारि 678, 680, 690, 695, दिसि pR0 186 Ti0 3 703, 726 तः 730, 733, दिसोदिसि 1061 740, 916, 996, 1005, *दिस्स दृश्यतां 'दक्ख' 'दीस' 1016, 1033, 1036, - दिस्स = दृष्टा 167-68, 801, 852 1041, 1044, 1100-1, -दिस्सइ pR0 131 Ti0 8 1105, 1130, 1138, 1143, -दिस्सई 1146, 1160, 1163, 1175, -दिस्सए 1439 1235, 1241, 1253, 1259, -दिस्सति pR0 140 टि. 16 1264, 1266 तः 1268, -दिस्सा = दृष्ट्वा 487 1272, 1277, 1279 तः दीण 1337 1281, 1285, 1290, 1292 दीव द्वीप 901 तः 904 तः 1294, 1298, 1303, 1658 1305 तः 1307, 1318 तः * दीव 1320, 1322 तः 1324, -दीवए 1329, 1331, 1334, 1339, दीवप्पणट्ठ 121 1345, 1432, 1436, 1451 * दीस दृश्यतां 'दक्ख' 'दिस्स' दुक्खपौर 209 -दीसइ 321, 396 दुक्खम 734 -दीसई 307, 321, 396 दुक्खमज्जिय = अर्जितदुःख pR0 108 Ti0 1 - दीसती दुक्खसंभव 162, 172 -दीसंति 678, 876 दुक्खसेजा दीह 173, 448, 1344 दुक्खिय 102, 565, 801 दीहकालट्ठीय 1124 दुखुर 1632 दीहकालिय 512[2-3-10-11] दुगंछणा pR0 193 Ti0 26 दीहमद्ध = दीर्घाद्ध, दीर्घाध्वन् 1124 दुगंछणिज्ज pR0 145 Ti0 13 दीहाउय 156 दुगुच्छा pR0 279 टि. 19 दु 131, 228,789, 1002, 1009, दुगुंछणा 1216, 1365, 1390, 1407, दुगुंछणिज 425 1422-23, 1459, 1505-6, दुगुंछमाण 129 1674 तः 1677, 1705 दुगुंछा " ,-भुवनपतिदेव u. 35 Page #639 -------------------------------------------------------------------------- ________________ 546 पंचमं परिसिटुं दुगुंछि दुग्गइ दुच्चय दुच्चर दुजै दुजय दुजह सुत्तंकाइ pR0 93 टि. 5 282, 1106 pR0 250 टि. 31, pR0 315 टि. 14-15 49. 583, 629 pR0 123 टि. 3 262, 264, 433, 525-26 पृ. 154 Ti0 16 891, 894, 1062 दुट्ठ दुट्ठवाइ दुत्तर दुद्दम दुईत 641, 647, 1251 15 pR0 193 Ti0 8 1054, 1259, 1272, 1285, 1298, 1311, 1324 सहो सुत्तंकाइ दुमपत्तय 291, pR0 131 पं. 5 दुम्मुह दुम्मेह 191,993 दुय = द्विक 1219 दुरणुपालय 863 दुरप्पया pR0 194 टि. 19 दुरप्पा-दुरात्मता दुरभिगंध pR0 298 टि. 9 दुरहि [गंध] pR0 299 Ti0 14 दुरंत 299, 1265, 1278, 1291, 1304, 1315, 1330 दुरंतय pR0 128 टि. 4 दुरारुह 917, 920 दुरासय = दुराश्रय, दुरासद 13, 358 दुरुत्तर= दुःखोत्तार दुल्लभ 294 दुल्लभबोहियत्त 1159 दुल्लभया दुलह 97, 104 तः 106, 116, 196, 306 तः 309, 530, 714,825, 1709,1711 दुवालसंग 928 दुविह 196, 787, 860, 866, 938, 1098, 1183, 1985, 1188, 1213, 1352-53, 1355, 1358-59, 1456, 1469, 1500, 1520, 1522-23, 1536, 1544-45, 1560, 1569, 1579, 1588, 162223, 1631, 1633, 1657, 1661, 1664, 1700 दुविहमेय 1647 310 दुपट्ठिय pR0 193 Ti0 10 दुपय 430, 1008 दुपरिचइय pR0 116 Ti0 18 दुपरिचय 214 दुपूरय pR0 118 Ti0 11 दुप्पट्ठिय 740 दुप्पधंसग pR0 121 Ti08 दुप्पधंसय , Ti07 दुप्पधंसिय pR0 135 Ti05 दुप्परिचय pR0 116 टि. 17 दुप्पह pR0 218 Ti0 16 दुप्पहंसय 248, 347, 358 दुप्पहंसिय pR0 135 Ti05 दुप्पूरय 224 दुब्बल 1055 दुब्भिगंध 1469 दुब्भि [गंध] 1480 दुब्भूय दुभ = दुःखहेतु pR0 171 टि. 4 दुम 354, 437, 671, 706, 1244 / दुव्वह दुव्विसह दुव्विसोज्झ दुसमयट्टिईय 863 1173 677 Page #640 -------------------------------------------------------------------------- ________________ दुस्सील देवत्त ,,= द्वये दुहल उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो 547 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ दुस्साहड 186 देवकाम 111 5, 150-51,980 देवग= देवक-देव 1253 दुस्सीलपडणीय देवगइ 194 दुस्सीस 1055 195 दुह 565, 676, 728, 1074, 1267, देवया = देवत्व 1280, 1293, 1306, 1319, देवलोग 99, 229, 231, 413, 612 1332, 1344 देवाउथ 1357 दुहओ-द्वयोः 152, 424 देवाभिओग 380 467 देवाहिवै 350 ,,-द्विधा 139, 195, 282, 342, देविंद 236, 239, 241, 245, 247, 550, 752, 939 251, 253, 255, 257, 259, दुहट्टिय 261, 265, 265, 269, 271, दुहट्ठिय pR0 96 टि. 12 273, 275, 278, 280, 380 दुहत्तिय , , देवी 444, 478, 494. 1250 pR0 133 टि. 1 | देस = देश-भाग 1463, 1519, 1530, दुहा 862, 1522, 1536, 1544, 1538, 1552, 1563, 1560, 1569 1572 दुहावह 422-23, 616 -जनपद दुहि 181, 623-24, 749, 1265, -अधर्मास्तिकायदेश 1457 1278, 1291, 1304, 1317, -आकाशास्तिकायदेश 1458 1330 पृ. 207 टि.3 दुहिय 238, 676, 1265, 1278, देसिय = देशित 133, 321, 529, 775, 1291, 1304, 1317, 1330 848, 859, 865, दुहिल 1069, 1432 दुंदुहि 395 , = दैवसिक 1034-35 दूर 33, 34, 710, 943 देह 4, 8, 52, 160, 174, 180, दूरा= दूरात् 1237 188, 204, 384, 401, 621, दूस 274, 365 781, 940 दूसंतर 512 [6] * देह - देहति = पश्यति 48, 154, 190, 201, 204, देहि पृ. 99 Ti03 207, 304, 354, 413, दो 154, 225, 409, 411, 444, 442, 528, 607, 770, 446, 789, 835, 992 808.9, 856, 1106, 1414, दोगुंछि 54, 168 1417, 1607, 1656, 1661, दोगुंदग पृ. 176 Ti0 9, pR0 197 1664, 1697-98 Ti020 देवई 789 / दोगुंदुग देसय देय देव Page #641 -------------------------------------------------------------------------- ________________ 548 पंचमं परिसिटुं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ दोग्गइ 196, 209, 1426, 1708 761, 774, 786, 833, 847 दोच 1135 तः 849, 859 तः 862, 865, दोच्चा [नरयपुढवी] 1613 904, 923, 959, 963, 966, दोणमुह 1192 988, 994, 1055, 1091, दोस= दोष 24, 210, 213, 405, 482, 1105, 1121, 1150, 1152, 550, 1058, 1259, 1263 1211, 1223, 1251, 1398 64, 1272, 1276-77, धम्म धर्मास्तिकाय 1071 तः 1073, 1289-90, 1298, 1302 1459-60 3, 1311, 1315-16, धम्मकहा 9102, 1125, 1210 1324, 1328-29, 1446 धम्मचिंता 1027 दोस = द्वेष 129, 327, 483, 782, धम्मजिय 42 879, 973, 1084, 1102, धम्मज्झाण 1164-65, 1173, 1177, धम्मझाण pR0 246 टि. 18 1180, 1216, 1236, धम्म[झाण] 1401 1241, 1243, 1256-57, धम्मट्ठिय pR0 145 टि. 1 1259, 1269-70, 1272, धम्मतित्थ 837, 841 1282-83, 1285, 1295- धम्मत्थिकाय 1457 96, 1298, 1308-9, धम्मधुरा 458, 703 1311, 1321-22, 1324 / धम्मपरायण हुय% द्रुत-त्रस्त धम्ममै pR0 189 Ti0 3 देग्द्धंस = ध्वंस pR0 134 Ti0 10 धम्मरय pR0 165 Ti0 5 धण 118, 186, 319-20, 368, धम्मरुइ 1080, 1091 387,419,430, 452,455, धम्मलद्ध 520 457-58, 479-80, 634, धम्मलेसा 1427 7.1, 721 धम्मसद्धा 1102-3, 1105 धणिय = अत्यन्त, गाढ 427, 1124 धम्मसारहि 527 धणु 249 धम्मसाहण धण्ण= धान्य pR0 108 Ti0 12 धम्मसिक्खा 894 धन्न = , 353, 430, 634, 1442 धम्मसुइ धमणिसंतय धम्मस्सिय 421 धम्म 76, 87, 92, 104, 107.8, धम्महिय 63 144, 159, 193, 206-7, 216, धम्मायरिय 1717 227.28, 230, 272, 310, धम्मायार पृ. 94 Ti0 22 342, 392, 469, 481, 491, धम्माराम 65, 527 499, 512 [2तः 11], 529.30,, धम्मिट्ट 207 568, 575, 583-84, 624, धर 178, 348, 360, 609 626, 648, 682, 704, 741, Page #642 -------------------------------------------------------------------------- ________________ सुत्तंकाइ । धूव -धरसेइ नई उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सद्दो सुत्तंकाइ सद्दो -धरिजंति 1203 1435 * धरस दृश्यतां 'धरिस' धूवण pR0293 टि. 10 pR0 268 Ti0 13 घेणु * धरिस धोरेज 476 -धरिसेइ 1246 धोरेय pR0 152 टि. 10 धाउ 1377 न 7,98,101,200, 204,277,321, *धार 391,416,500,501,564, 618, -धारैत्ता 746 639,710,783, 806, 897,902, - धारए 81, 521 993,1028,1099, 1103, 1169, -धारे 638, pR0 293 टि. 13 1212, 1299, 1302, 1340, -धारेज pR0 188 टि. 2 1428-29, 1582, 1591,1625, -धारेजा 14 1705, 1713 -धारेध pR0 188 Ti0 2 355, 664 -धारेह नौय 191 धारा 642, 664, 667, 889 नक्खत्त 352, 963, 966,968, धारि=धारिन् 124,458 1014-15, 1660 धारेयव्व 629, 633 नग 356, 412 धावंत 664 नगर 68,248, 256, 326, 551, 249, 1055 605, 608, 765, 1192 धीमं% धृतिमान् 527, 589 नगरमंडल 840, 844 धीमंत 817, pR0 232 टि. 1 नगरी 839, pR0 121 Ti0 5 1237 नग्ग=नाग्न्य-श्रामण्य 752 धितिमंत 1028 नग्गइ 596 816, 829 नट्ट 420, 422 धीर 21, 207, 476, 497, 583, नत्थि = नास्ति 77,78, 94, 117, 135, 602, 604 242, 456, 470, 649, धीरत्त 207 679, 743, 752, 917, धुणाधुनना 1022 1093-94,1443, 1518 145 नदी ____ 739, 1252 धुयकम्मंस 116 pR0302 टि.1 नपुंसगवेय 1107 धुव 194,529, 755,917, 1506 नपुंसग [सिद्ध 1501 धुवगोयर 688 नपुंसय 1503 502 नपुंसवेय 1107, 1336 धूमाभनैरथिकभेद 1609 * नम धूयरं = दुहितरम् 766 45 379 -नमंति pR0 122 टि. 13 धी धिति धिरत्यु नपुंस धुरा -नम धूया Page #643 -------------------------------------------------------------------------- ________________ 828 पंचमं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ -नमेइ 289, 595 नरिंद 380, 424, 471 716 * नमस नरिदवसभ 597 - नमसंति 528 नरीसर नमंसमाण pR0 223 Ti0 26 नरेसर pR0 173 Ti0 23 नमंसंत नलकुब्बर नमि 230-31, 233, 236, 239, नलकूबर पृ. 205 टि. 17 241, 245, 247, 251, 253, नलिणिगुम्म 255, 257,259, 261,265, नव = नवन् 1020, 1078, 1351, 267, 269,271,273,275, 1416 278, 280, 289-90, नव-नव-नूतन 1139, pR0 244 Ti08 नमिपव्वजाऽज्झयण pR0 126 पं. 9 नवणीय 1389 नमो 704, 921 नवम नय 1701 नवम [गेवेज] 1694 नयण 731, 1374 नवरं 680, 1168, 1172 नयर 409, 788, 790 नवविह 1173, 1356, 1390, 1664 नयरी * नस्स दृश्यतां 'नास' नयविहि 1088 -नस्ससि pR0 213 टि. 13 नर 6, 118, 276, 416, 418, - नस्सामि 424, 428, 432, 500, नह = नख 385 525, 566, 575, 741, " नभस् 477, 1014, 1073 780, 993, 1244, 1266, नंदण = नन्दनवन 706, 739 1279, 1292, 1305, , नन्दन-प्रासादनाम 1318, 1331, 1391, नंदावत्त = चतुरिन्द्रियजीवभेद 1599 1394, 1415, 1417 नंदिघोस 344 नरकोडि * ना नरग 118, 151, 194, 749 - नच्चा 41,45,49, 63,76,28,85, नरत नरक pR0 172 टि. 4, pR0 184 91, 219, 227, 488, 1250 Ti018 -नाउं 404 नरदेव -नाहि pR0 190 टि. 4 नरय 99, 141, 206, 440, 575, नाइ-ज्ञाति 714, pR0 146 Ti0 1, 615, 652-53, 677-78 pR0 225509 नरयाउय pR0 111 Ti0 12 नाग= नाग-हस्तिन् 60, 436, 489, नरव 434 नरवरीसर , ,,-सर्प नराहिव 260, 421, 555, 568, ,, ,,-भुवनपतिदेव 585, 719, 736, 762 / नागराया = हस्तिराजा 780 481 1658 Page #644 -------------------------------------------------------------------------- ________________ सहो नारी 420 उत्तरज्झयणसुतंतग्गयाणं सहाणमणुकमो सुत्तंकाइ सुत्तंकाइ नाण 178, 211,582, 699, 786, नायतो=ज्ञातयः pR0 178 टि. 4 813, 869,930, 982, 1034, नायपुत्त 178 1042, 1065 तः 1069, नायय-ज्ञातक, ज्ञातज-ज्ञात1074-75, 1089, 1094, कुलोद्भव 574, 1720 1099, 1116, 1161-62, नायवं=ज्ञातिमान् 114 1153, 1236, 1347, 1349, नायव्व 1010,1082-83, 1085.86, 1452, 1518-19, 1757 1088, 1090-91, 1187, नाणगुण 754 1350-51, 1380, 1383, नाणधर 1385, 1404 तः 1409,1416 नाणपजव 1158 नायसंग= ज्ञातिसङ्ग pR0 225 Ti0 19 नाणसंपन्न 1161 नारयलोय pR0 99 Ti0 7 नाणसंपन्नया 1102, 1161 नाराय 250 नाणा 353, 356-57, 393, 227, 500, 523, 831 580, 706 नारीजण नाणागोत्त नावा 906 तः 909 नाणावरण 1342, 1349 नाविय =नाविक 909 नाणावरणिन 1117, 1120, 1173 *नास= नश् नाणाविह 98,868 -नास 459 नाणासील 148 नास नाणि 63, 178 नाह 712 तः 714, 738, 759, 791 नाम 209, 354, 360, 379, 442, नीय= नित्य pR0 165 Ti0 9 453, 531, 551, 572, 586, निउण 248, 1239 589, 593, 721, 764, 788, निउणट्ठ 1238 790 तः 792, 837, 840, निउत्त 1005 842, 844, 956, 997-98, * निओ 1084, 1089, 1101, 1364, -निओइडं 1004 1366, 1368, 1372-73, निओइय 380 1509, pR0 242 paM0 11 निओगट्टि pR0 86 Ti0 14, pR0 87 Ti0 22 नाम =नामकर्मन् 1143, 1145, निकेय 1238 1174, 1368 * निक्कस नामक = नामक नाम 767, 953 -निकसिज्ज नामकम्म 1348, 1358 निकंख नाय =ज्ञात 874, 879, 882, 884 निकंखि pR0 251 Ti0 2 =ज्ञाति pR0 9.टि. 5 निक्कंखिय 1095 नायओ=ज्ञातयः 429, 431 *निक्खम ,,=ज्ञातीन् -निक्खमै pR0 203 टि. 11 नायज्झयण 1227 / -निक्खमई 810 1136 Page #645 -------------------------------------------------------------------------- ________________ पंचमं परिसिटुं सद्दो सहो 808 सुत्तंकाइ सुत्तंकाइ -निक्खमसू निजरणया 1134 - निक्खमिय 809 निजरा 1078, 1121 -निक्खमे निजरापेहि निक्खमण निजंत 801 निक्खमंत 1284 * निजा=निर्या निक्खंत 569, 597, 994 -निजाइ 217 * निक्खिव निजाण = निर्याण-अवसान 772 -निक्खिवित्ताण 1031 निजाय = निर्यात 705,800 -निक्खिवेजा निजिण्ण 1173 निक्खिवंत निजिय 284, 871 निक्खेव. * निजूह निगम = निगम-व्यापारप्रधान स्थान 68, - निजूहिऊण 1451 1192 निजूहण 1704 निगिणिण-नागन्य 150 * निज्झा * निगिह -निज्झाएज्जा 512[5] -निगिण्हाइ पृ. 242 टि. 9 / निज्झाइत्ता= निर्ध्याता (pra0 e0 va0)" -निगिण्हामि निज्झाएत्ता= " pR0 160 निग्गय 192, 388,692, 1059 टि. 24 निग्गह 1102, 1164-65 निज्झायमाण 512 [5] निग्गंथ 512 [1 तः 11], 765, *निव 996, 1028 -निट्टवेइ 1151 निग्गंथी 1028 निट्टिय 225 निग्गाहि 954 * निण्हव निच्च 44, 78, 341, 437, 460, -निण्हवेज 497,539,607,676,924, -निण्हवेजा pR0 92 Ti0 7-11-17 1216 तः 1233 नित्त = नेत्र pR0 157 टि.6 निच्चकाल नित्थिण्ण 1519 निच्चल निदंसिय निच्चसो 515, 519, 522, 526 निदाण 414, 434 निच्चाउत्त निदाणछिन्न 495 निच्छय निद्दमोक्ख = स्वाप 1013, 1038 निच्छिन्न निस्तीर्ण pR0 304 टि. 4 * निजर. -निद्दहेजा 382 -निजरिजइ pR0 259 टि. 17 1350 -निजरिजई 1182 निहानिदा - निजरेइ . 1107, 1133, 1139, निद्दासील 532 1164-65, 1169 / निद्देसकर 11 1176 * निद्दह निद्दा Page #646 -------------------------------------------------------------------------- ________________ सहो निद्देसयर-निर्देशतर निद्ध निद्ध[फास] निद्धय[फास] निद्धंत निद्धंधस * निद्भुण -निद्भुणित्ताण - निद्भुणे निनाथ उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 553 सुत्तंकाइ सद्दो सुत्तंकाइ pR0 85 टि. 4 *नियह दृश्यतां 'नियत्त' 1374-75 -नियहिजइ pR0 221 Ti02 1472 नियह 204, pR0 157 Ti0 21 1492 नियडिल्ल 1395 973 * नियत्त 1392 -नियत्तै pR0 250 Ti0 19 -नियत्तेइ 1109, 1134 692 -नियत्तेज 946, 948, 950 107 नियत्त 482, 696 नियत्तण 371 नियत्ति 1215 490 * नियम pR0 154 टि. 17 -a+ नियमेत्ता 222 निन्न नियम 609, 744 निन्नेह निपरिग्गह निप्पडिकम्मया निप्परिग्गह निप्पिवास * निबंध -निबंधै 1106, 827 नियंठ 1112, 1125, 1145 1119 1374, 1376 तः 1378 1339 452 नियमव्वय = नियमव्रत नियय = नित्य 529 ,, = नियत 375, 505, 530, 754 नियंठधम्म 741 नियंठिन 756 नियंथ pR0 166 Ti0 2 नियाग 750 नियागट्टि 7, pR0 87 Ti0 22 नियाण pR0 156 Ti0 2 नियाणखम नियाण[सल्ल 1107 नियायट्टि निरइयार 1118 निरक्रिय 284 निर? pR0 86 टि. 18, pR0 88 टि. 12 निरग pR0 98 Ti01 निरट्रय pR0 195Ti01 निरट्ठसोय = निरर्थशोक निरट्टिय 752 निरस्थ निरत्थय निब्भय निब्मेरियच्छ निभ * निमज -निमजिउं निमंतण निमंतयंत निमंतिय निमित्त निमिसंतर निम्मम निम्ममत्त निम्मल निम्मोयणी नियग * नियच्छ -नियच्छइ -नियच्छई 547, 748, 1718 694, 1452 1512-13 475, pR0 152 टि. 13 pR0 156 Ti0 25 8, 25 Page #647 -------------------------------------------------------------------------- ________________ 554 पंचमं परिसिटुं निवास 1052 सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ निरत्थिय * निवड निरय 168, 185, 215 -निवडै निरयाउय 182 निवाय निरवकंख 1185 * निवार निरवेक्ख 176 -निवारे 1436 निरस्साद निवारण निरस्साय pR0 180 Ti09 1247 निरस्साविणी 907 **निविज निरहंकार 694, 1452 -निविजई 1052 निरंगण = निरङ्गन-निश्चल 787 -निविजए pR0 235 Ti0 16 निरंजण pR0 200 Ti09 निवेइय पृ. 98 टि. 13 निरंतराय 1343 * निवेस निराणंद 815 -निवेसइ निरामिस 482, 487, 490 -निवेसइत्ता 1248 निरारंभ 65, 735, 737 निवेसण 424-25 निरालंबण 1135 निवेसणा pR0 267 टि. 9 निरावरण 1173 * निव्वत्त निरासव 755, 1182 - निव्वत्तई pR0 271 टि. 1, pR0 272 निरिकिय pR0 125 Ti0 21 टि. 21, pR0 274 टि. *निरिक्ख 11, pR0 275 Ti0 25, -निरिक्खे pR0 164 टि. 2 pR0 277 टि. 19 निरुवाइ = निरुत्थायिन् - निव्वत्तए 1266, 1279, 1292, निरुद्याय पृ. 89टि .6 1305, 1318, 1331 निरुत्थाइ= निरुत्थायिन् pR0 89 Ti05 -निव्वत्तयंती 1340 -निव्वत्तेइ 1105, 1112, 1140, निरुद्धासव 1113 1159 निरुवलेव pR0 199 टि. 28 निव्वाण 108, 333, 703, 919, निरुवहिय 1136 1094 * निरंभ निव्वाणमग्ग - निरंभइ 1106, 1115, 1142, 243 1174 निव्वाहण -निरंभइत्ता pR0 257 Ti0 21 निव्विकार 1156 निरोवलेव निन्विकारत्त pR0 254 टि. 7 निरोह 124, 204, 1127, 1157, * निन्विज्ज -निव्विजति 101 निलय 1247 निग्विज = निर्विद्य 329 निव 558, 741 निविण्ण निरुद्ध निव्वावार 962 1174 Page #648 -------------------------------------------------------------------------- ________________ सदो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ निविण्णकाम 615 निसीहिया 997, 1000 निन्वितिगिच्छा pR0 241 Ti0 13 निसीहियापरीसह निन्वितिगिंछा 1095 निसूदण pR0 174 Ti0 2 निम्वियार pR0 254 टि. निसूयण pR0 173 Ti0 2 निव्वियारत्त निसूरण निव्विसय निसेज्जा 536, 548, 853 निव्वुयहिथय 1114 *निसेव निव्वेग = निर्वेद pR0 243 Ti0 10, pR0 -निसेवए 220, 513 244 Ti0 14-17-19 निसेवणा 1237 निव्वेद pR0 244 टि. 14-17 निसेवय 308-9 निव्वेय = निर्वेद 568, 1102, 1104 निसेविय निसग्ग 1080-81 निसेवियव्व 1244 निसग्गरुड 1082 निस्सग्ग pR0 239 Ti0 14, pR0 240 निसण्ण Ti06-9 निसन्न निस्सल 1044, 1179 *निसम निस्संक * pR0 181 Ti0 3-4 -निसम्म 327, 511, 512[1], 702 निस्संकिय 1095 निसंत = नि+शान्त निस्संग pR0 186 Ti0 23 * निसाम निस्संगत pR0 250 Ti0 4 -निसामित्ता 241, 259, 261 निस्संगत्त 1132 -निसामिय pR0 167 Ti05 निस्संगय pR0 250 Ti0 4 -निसामिया निस्संस 1392 -निसामेत्ता 236, 239, 245, 247 निस्सिय 218, 1442 251, 253, 255, 257, निस्सेस = निःशेष 211 265, 267, 269, 271, ,,= निःश्रेयस 213, 806 273, 275, 278, 280 * निहण निसिजा __ pR0 208 Ti0 16 -निहणिऊण pR0 211 Ti0 13 निसीयण -निहंतूण * निसिर निहय 391 -निसिरे 1255 निहित pR0 133 Ti0 19 * निसी निहिय 342 -निसीइज pR0 88 Ti0 1 निहुय 646, 741, 830 -निसीएज निंदणया 1102, 1108 -निसीएज्जा 389, 695, 1001 -निसिज्जा = निषिदेत् 21, pR0 89 Ti0 7 निबरस 1380 -निसीयै pR0 204 Ti0 23 *नी -निसीयई 542, 822 / -नेइ निंदा 428 Page #649 -------------------------------------------------------------------------- ________________ सहो नेह पइ 556 पंचमं परिसिह सुत्तंकाइ सद्दो सुत्तंकाइ नीइकोविय नेव्वाण pR0 241 टि. 11 * नीण 421 -नीणेइ नेहपास 879 नीय = नीच नेहाणुबंधण 1147 , = चतुरिन्द्रियजीवभेद नो 49, 50, 58, 59, 63, 65, 69, नीय [गोय] 1359 86, 93, 214, 218, 226, नीयागोय 1112 460, 499, 503, 507, 512 नीयावत्ति [1 तः 11], 688, 742, 1124, नीयावित्ति pR0 133 Ti05 1135, 1146 नीरय = नीरजस 286, 604, पृ. 263 नोकड = अकृत Ti0 3 नोकसायज 1356 नीरस 507 नोकसाय [वेयणिज] 1355 नील 1468, 1475 नो व = नैव 887 नील=पृथ्वीकायभेद 1524 नीललेसा 1375, 1394, 1405 * पैगह नील[लेसा] 1412 - पैगिज्झ नीलवंत 355 पइट्ठा 901, 904 नील[लेसा] . 1373, 1381, 1419- पइट्ठिय 1507-8, 1515 20, 1426 पइण्ण=प्रदत्त नीलासोग 1375 पइण्णग=प्रकीर्णक 1087 नीसंक 646 पइण्णवाइ 336 नीसंग पइन्नतव 1187 * नीहर पइन्ना - नीहरंति 565 पइन्नि प्रतिज्ञावत् 170 नीहारि 1189 पैरिक 73, 1437 नीहास= निर्हास 815 * पैसंजल नु 117, 415, 849,860, 866 -पैसंजले pR0 95 Ti0 20 नूण पई प्रति 1188 पईव 1377, pR0 207 Ti0 13 नेआउय पउट्ठ pR0 271 Ti06 388,502 पउम pR0 225 Ti0 9 नेय = नैव पउमगुम्म 407 नेयाउय 121, 203 पौर 1245 नेरइय 304, 1106, 1414, 1607 *पउस्स दृश्यतां 'पओस' 'पऊस' तः 1609, 1619-20 -पउस्सए pR0 94 Ti0 6, pR0 95 नेरइय[आउ 1357 टि. 24 22, 26 -पउस्सती 505 नूणं 321 netta Page #650 -------------------------------------------------------------------------- ________________ pakka 748 उत्तरज्झयणसुतंतग्गयाणं सद्दाणमणुक्कमो सहो सुत्तंकाइ । सहो सुत्तंकाइ -पउस्से 127 - पकुव्वा pR0 132 टि. 16 * पौंज -पकुव्वई 334, 1058 -पउंजइ pR0 122 Ti09 -पौंजई 258 पक्ककवि? 1383 -पौंजंति 221, 1716 पक्कपुव्व -पौंजेज * पक्कम पौंजमाण -पक्कमई 109, 686 *पऊस दृश्यतां 'पउस्स' 'पओस' -पक्कमंति 1061, 1100 -पऊसए pR0 94 Ti06 पक्ख = पक्ष 18, 370 पएस " ,-पतत्त्र 1061 पएसग्ग 1224, 1361-62, 1369 ,, ,-मासार्द्ध 152, 1009-10 पओग 1265, 1278, 1291, पक्खपिंड 1304, 1317, 1330 * पक्खंद पओयण 868, 1339 -पक्खंद * पओस दृश्यतां 'पउस्स' 'पऊस' पक्खि 176, 437, 471, 663, -पओसए 681, 706, 1244, 1640 पओस प्रदोष-प्रद्वेष 210, 391, पक्खिणी 482 1260, 1267, 1276, 1280, पगड%= प्रकृत 414 1286, 1293, 1299, 1306, , प्रकट 415 1312, 1319, 1325, 1332, पगडि 1124, 1354, 1361 * पगब्भ पओसकाल = प्रदोषकाल 1014 -पगब्भइ pR0 104 टि. 17 पकप्प 1231 - पगब्भई *पकर पगय=प्रकृत pR0 144 टि. 2 -पकरेइ 1124, 1342 * पगर दृश्यतां 'पकर' -पकरेह 398 -पगरेह pR0 140 Ti0 25 -पकरेंति * पगह पकाम 457, 472 -पगिज्झ 491 पकामदुक्ख 454 पगाम 1244, pR0 149 Ti0 22, पकामसो 532 pR0 151 Ti0 30 पकास 775 पगामदुक्ख pR0 149 टि. 13 पकासणा pR0 267 Ti06 पगामभोइ 1245 पकिण्ण = प्रदत्त pR0 137 Ti0 23 पगामसो pR0 166 Ti08 पकित्तिय 1468, 1470-71, 1473, पगास pR0 194 Ti0 5 1537, 1546, 1548, 1570, पगासणा 1236 1578-79, 1588, 1597 * पगिज्झ=प्र+गृध् * पकुव्व -पगिज्झेजा 227 13 Page #651 -------------------------------------------------------------------------- ________________ पंचमं परिसिढे सदो पट्ठ सुत्तंकाइ । सद्दो सुत्तंकाइ * पगिह पज्जलण - पगिण्हई 1063 पज्जलिय -पगिण्हए pR0 237 Ti08 पजव 1069-70, 1077, 1109, पच्चैय 1103 1158 तः 1160,1190 * पच्चक्खा पज्जवचरय 1200 -a+पञ्चक्खाय 169 पज्जवसाण 1121 पच्चक्खाण 1024, 1102, 1115, पजियपायित 675 1135 तः 1142 पजुवट्ठिय 289, 595, 597 * पच्चणुहो= प्रत्यनु+भू पजुवत्थिय pR0 174 Ti0 18 - पञ्चणुहोइ पट्टण 1192 पचमाण 1254, pR0 108 टि. 12 पट्टिस 660 पच्चय 868 pR0 104 टि. 4 पच्चवायय 293 पट्टि 388 पचंग पट्टिय 897, 899, 1051 पच्चागय 1195 पड 692 पच्चुप्पण्णपरायण 187 *पड पचुप्पण्णयलजण = प्रत्युत्पन्नरजन pR0 112 1052-53 टि.6 - पडई pR0 235 Ti0 18 पच्छा 91, 123, 125, 142, 323, -पडंति 575 467, 472,530, 616, 618, पडणीय 3, 4, 17 648, 051, 821, 825, पडल 1526 1130, 1134, 1143, 1160, पडत 462, 465 1163, 1173, 1265, 1278, पडिकम्म pR0 185 टि. 9 1291, 1304, 1317, 1330 * पडिकख *पच्छाअ -पडिकखए 180 -पच्छायैत्ता * पडिकूल पच्छाणुताव 1108, 1338 -पडिकूलेइ 1058 पच्छाणुतावय 323 पडिकूलभासि 375 पच्छिम 862, 923 * पडिक्कम *पजह दृश्यतां 'पयह' -पडिक्कमामि 681 -पजहामि 405 - पडिक्कमित्ता 1032, pR0 230 Ti0 17, -पजहे pR0 234 Ti0 1, pR0 236 पज्जत्त 1522-23, 1536-37, Ti020 1544-45, 1560-61, - पडिक्कमित्ताण pR0 234 Ti0 1, pR0 1569-70, 1579 236 Ti0 20 1588, 1597 - पडिक्कमित्तु 1036, 1040, 1044 पज्जय 1450 / -पडिकमे 31 Page #652 -------------------------------------------------------------------------- ________________ सदो सद्दो पडिक्कमण * पडिगाह - पडिगाहेज पडिग्घाय * पडिचोय -पडिचोएइ * पडिच्छ -पडिच्छइ -पडिच्छई पडिच्छन्न * पडिट्ठा --पडिट्ठप्प पडिणीय * पडितप्प -पडितप्पइ -पडितप्पई पडिथड्ढ पडिथद्ध * पडिनियत्त -पडिनियत्तै उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सुत्तंकाइ । सुत्तंकाइ 1102, 1113 पडिमा 93, 1222, 1224 * पडिमुंच -पडिमुंचति pR0 121 Ti0 17 पडिय 1161 gA01 * पडियर 545 -पडियरसि पडिरूव 32, 852 394, 1024 पडिरूवणया pR0 243 Ti0 23 pR0 140 Ti0 11 पडिरूवन्नु 851 पडिरूवया 1102, 1144 *पडिलभ pR0 149 Ti04 - पडिलमे pR0 85 Ti0 9, pR0 86 पडिलेह 1144 Ti03, pR0 87 टि. 12 * पडिलेह - पडिलेहै pR0 167 Ti0 15 pR0 166 Ti0 14 -पडिलेहए 543, 1017-18 1030, 1032, 1040 pR0 136 टि. 12 - पडिलेहते pR0 167 टि. 15 - पडिले हिज 1018 -पडिलेहित्ता 939, 1003, 1015, pR0 150 Ti0 22, 1018 pR0 151 Ti0 3 - पडिलेहित्ताण 1016 465-66 -पडिलेहिया 1039 -पडिलेहे 1019 710 -पडिलेहेइ 538-39 997, 1000, 1102, -पडिलेहेज 1033 1122 पडिलेहणया pR0 243 टि. 16, 277, 352, 357 pR0 247 Ti0 9-11 1235 पडिलेहणा 538, 1024-25, 1102, pR0 267 टि. 3 1117 224, 353, 1173 पडिलेहा 1011, 1023 1053 * पडिवज पृ. 235 Ti0 20 -पडिवज 783 364 -पडिवजइ 923, 1108 122 - पडिवजई 106, 892 -पडिवजए pR0 87 Ti0 3, pR0 100 टि. 1 - पडिनियत्तई * पडिपुच्छ - पडिपुच्छई पडिपुच्छणा पडिपुण्ण पडिपुण्णचित्त पडिपुण्णचिंत पडिपुन्न पडिपह पडिप्पह पडिबद्ध पडिबुद्धजीवि * पडिमंत -पडिमंतेइ Page #653 -------------------------------------------------------------------------- ________________ सहो 1114 121 560 पंचमं परिसिटुं सुत्तंकाइ सद्दो सुत्तंकाइ -पडिवजयामो पडिहय 1507-8 -पडिवजंति 104 पडुच्च 1464, 1531, 1539, 1553, -पडिवजामि 1045 1564, 1573, 1583, 1592, --पडिवजिउं pR0 198 टि. 15 1602, 1611, 1626, 1635, -पडिवजित्ता pR0 234 टि. 10 _1642, 1651, 1670 -पडिवज्जिया 116, 144, 206, 775 पडुप्पन्न -पडिवजना pR0 234 टि 10 * पढ पडिवजओ=प्रतिपद्यमानस्य -पढइ pR0 328 Ti0 22-24 पडिवजमाण 1118 -पढंति , Ti0 24 पडिवजि= प्रतिपादिन् pR0 114 Ti0 20 पढम 133, 722, 937, 997, 1007, पडिवजियव्व 1243 1013, 1023, 1038, 1096, पडिवत्ति 852, 1106 1173, 1428, 1704 पडिवन्न 1104, 1106 तः 1109, पढम [गेवेज 1133, 1138, 1143, 1163 पढमा [नरयपुढवी 1612 पडिविरै pR0 242 टि. 1 पणग 1555-56 * पडिसंचिक्ख पणगमट्टीय 1524 -पडिसंचिक्खे पण? * पडिसंजल पणयाल 1510 -पडिसंजले पणवीस 1688 * पडिसंध पणवीसा pR0 266 Ti04 -पडिसंधए 1048 *पणाम पडिसंलीण 340 - पणामए 684, 807 * पडिसंविक्ख पणिहाणवं = प्रणिधानवान् 520, 526 -पडिसंविक्खे pR0 96 Ti0 10 पणिहि * पडिसेव पणीय 512[8], 519, 524, 1202 -पडिसेवंति pR0 97 Ti0 13 * पणुल्ल प्रणुद् -पडिसेविति - पणुल्लयामो -पडिसेवेति पणुवीसइ 1689 पडिसेवि 1718 पणुवीसा 1230 * पडिसेह * पणोल्ल = प्रणुद् -पडिसेहए -पणोल्लयामो pR0 140 Ti0 28 पडिसेहिय पण्णत्त 216, 512[8] पडिसोय 641 पण्णरस पडिसोयगामि 474 पण्णरसम pR0 158 paM0 10 * पडिस्सुण पण्णवओ=प्रज्ञावतः 191 -पडिस्सुणे 18, 21, 27 पण्णवं प्रज्ञावान् पडिस्सुय 130 पण्ह Page #654 -------------------------------------------------------------------------- ________________ सुत्तंकाइ । उत्तरज्झयणसुत्तंतग्गयाणं सहामणुमक्कमो सहो सद्दो सुत्तंकाइ पण्हहा प्रश्नहा (pra0 e0 va0) 541 पदचित्त 1267, 1280, 1293, * पतिगिण्ह 1306, 1319, 1332 -पतिगिज्झ pR0 197Ti05 *पदूस दृश्यता 'पउस्स' पतिरिक = एकान्त pR0 293 Ti0 15 -पदूसे pR0 103 टि. 18 पतेस प्रदेश पृ. 296 टि. 14 पदोस pR0 140 Ti0 2 पतोस= प्रद्वेष pR0 140 Ti0 2 पन्न-प्राज्ञ 28,496,509 पत्तप्राप्त 140, 181, 406, 588 तः पन्नत 511, 512[1 तः 7, 9.10.10], 590,592-93,598,664, 1066, 1071,1152 666, 700, 751, 780, पन्नरस 835, 954, 995, 1175 पन्न प्रज्ञावान् 935 पत्त = पत्र-पर्ण 237, 665, 1388 पनविय ,, -पक्ष 176, 1511 पन्नहाप्रज्ञाहा (pra0 e0va0) 541 , पात्र-भाजन pR0 109 टि. 8 पन्ना= प्रज्ञा 82, 861, 864, 870, पत्तय%पत्रक-पत्र-पर्ण 875, 880, 885, 890, , प्राप्तक-प्राप्त 1146 895, 900, 905, 910, पत्तहारग = त्रीन्द्रियजीवमेद 1589 915, 921 *पत्ति प्रति+i पन्नाणपरीसह - पत्तैत्ता 1101 * पप्प -पत्तियाइत्ता pR0 243 टि. 2 -पप्पेइ pR0 149 टि. 16 पत्तित=प्रीति-सामन् पृ. 90 टि. 11 - पप्पोति 41 * पप्फोड पत्ती-पत्नी 383, 444 - पप्फोडे 1019 1545 पप्फोडणा=प्रस्फोटना-प्रतिलेखनादोषमेद. पत्तेय 1547 1021 पत्तेयसरीर 1546 पबंध 334, 338 *पत्थ पब्भट्ट 222 -पत्थए 59, 1435, 1444, 1449 पभव 1240-41, 1253 -पत्थेइ 1135 912 -पत्थेसि 270, 279 पभा 794 पत्थ = पथ्य पभाय 737 पत्थणिज pR0 162 टि. 19 * पभाव पत्थिजमाण -पभावेइ 1125 पत्थिय प्रस्थित पभाव 702 पत्थिव 260, 279, 561, 719, 722 पभावणा 1095 पत्थेमाण 281 पेभावय 1125 327, 784 *पभास पदीव 838, 842 -पभासह pR0 171 टि. 23 u. 36 पत्तिय= , " पत्तेग पभंकर पद Page #655 -------------------------------------------------------------------------- ________________ 52, 1441 562 पंचमं परिसिहूं. सद्दो सुत्तंकाइ सहो सुत्तंकाइ -पभासई 573, pR0 236 Ti0 12 -पए --पभाससी . pR0 138 Ti0 3 - पयावए 52, 1441-42 -पभाससे -पते pR0 294 टि.8 पभीय प्रभीत 140 -पयावते *पयट्ट पभूय 368, 394, 417, 419, 457, -पयई . pR0 178 Ti08-16 472, 705, 721 पयट्टिय . 118 * पमज पयट्ठिय = प्रतिष्ठित pR0 303 Ti0 15 -a+पमजिय पयड = प्रकट 415 -पमज्जेज पयडि pR0 282 Ti03, pR0 283 Ti0.1, -पमज्जेज्जा 1019 pR0 284 Ti0 18 -पमज्जेत्ता pR0 219 Ti0 22 पयण 368, 1441 पमत्त 117, 177, 121,455,537 तः पयणु 1399, 1400 539, 1025, 1393 पयणुय 1399 पमाण 1022, 1088 पयय =प्रयत * पमाय प्र+मद् पयरतव 1186 -पमायए 117, 291 तः 326 पयलपयला 1350 पमाय = प्रमाद 305, 330, 456, 742, पयला 1022 पयलापयला पृ. 281टि. 13 पमायट्ठाण pR0 280 paM0 18 * पयह दृश्यतां 'पजह पमुक्ख = प्रमोक्ष pR0 267 टि. 2 - पयहति 475 * पमुच्च -पयहामि 473, pR0 141 टि. 28-29 - पमुचई pR0 295 टि. 16 - पयहाहि 126 pR0 135 टि. 2 - पयहिज 128 पमुहर pR0 167 टि. 1 - पयहित्तु पमुहरि - पयहित्तुं pR0 175 Ti04 पमोक्ख 965, 1235, 1345 पयंग 100, 386, 1258 * पमोय =प्र+मुद् पयंगवीहिया 1195 -पमोएंति pR0 152 Ti0 14 पया 98, 119, 438 -पमोयंति 483 * पया=प्र+या पम्हलेसा 1378, 1400, 1408 - पयाइ 430 पम्हा [लेसा] 1373, 1384, 1424- पयावण 1441 25, 1427 पयाहिणा 287, 710, 762 पय = पद 29, 122, 584, 1008, पर=पर-अन्य 16,60,70,74, 80, 1023, 1086 94, 120, 134-35, पय%पयस् 342 359, 427, 430, * पय, पत=पच पमुह Page #656 -------------------------------------------------------------------------- ________________ सहो परसु " " -तत्पर उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो 563 सुत्तंकाइ । सद्दो सुत्तंकाइ 579, 624, 626, pR0 184 टि. 2 738, 942, 960, परं 1030, 1162, 1414, 1417, 964, 965, 985, 1421 989, 1083, 1135, परंदम 184 1263, 1276, 1289, परंपर 1268, 1281, 1294, 1307, 1302, 1315, 1328 1320, 1333 पर-पर-श्रेष्ठ परंपरा 1267, 1280, 1293, 1306, 1319, 1332 परकड 34, 1437 पराइय 826, 1246 परकरण 1000 पराजिय 284, 407 परक्क = पराक्य पृ. 293 Ti0 15 परायण 187, 492 परक्कम 249, 344, 382, 386, 491, * परी 514, 599, 602, 922, - परियंति 1060 1101, 1176 परिकम्म परगेह 547 * परिकंख परज्झ= परवश 129 - परिकंखए pR0 111 टि. 4 परट्ठा परार्थम् 25 परिकित्तिय 1212, 1601, 1609, परत्थ-परत्र 15, 549 - 1669 परत्था =" 121 परिकिन्न 345 परपासंड परिक्खीण 188 परप्पवाइ 129 परिक्खेवि 335, 339 परप्पवित्त परिगय परम 76, 97, 108, 262, 676, * परिगह 708, 723-24, 761, 1438 - परिगिज्झ 43, pR0 197 Ti0 5 परमट्ठ परिग्गह 69, 184, 368,373, 400, परमत्थ 1092 439, 482, 634, 1178%; परमदुक्खिय 565 1262 तः 1264, 1275 तः परमदुलह 105 1277, 1288 तः 1290, परमसुहि 1140 1301 तः 1303, 1314 तः परमंत=परमन्त्र 581 1316, 1327 तः 13.29 परमाणु , 1462-63 परिग्गहि . 1335 परमाहम्मिय 1225 परिचत्त 816, pR0 204 Ti0 6 परय 1384 परिचारयंत 420 परलोग 140, 806, 1430 * परिच्चा = परि+त्यज परलोगधम्म 1152 - परिच्चज 541, 562, 599, 1433 परलोय - परिच्चज्जा pR0 293 Ti04 परसमय 1161 / -परिचयै 784 Page #657 -------------------------------------------------------------------------- ________________ 564 पंचमं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ -परिचयई pR0 119 Ti08 -परिदेवए 58, 63, 86 परिच्चत्त * परिधाव परिच्चाइ 546, 593 -परिधावै pR0 213 Ti0 5-13 परिच्चाय 634, 1104, 1184 -परिधावई 891, 894 परिजण 272, 761, 819 परिनिट्टिय परिजुन्न * परिनिव्वा * परिजूर -परिनिव्ववेइ -परिजूरै 311 तः 316 -परिनिव्वाइ 1143, 1160, 1163, * परिव 1175 -परिटुप्प - परिनिव्वाइंति pR0 243 टि. 8 * परिणम -परिनिव्वायै 1130, pR0 251 Ti0 6 -परिणम 1392, 1394, 1396, pR0 254 टि. 27 1398, 1400, 1402 -परिनिव्वायंति 1101 परिणमंती pR0 193 टि. 2 परिनिव्वुड 157, 494, 1452 परिणय 1391, 1428 तः 1430, परिनिव्वुय 326, 574, 585, 1720 1468 तः 1473 * परिन्ना दृश्यता 'परिण्णा' परिणयंबग . 1383 -- परिन्नाय = परिज्ञाय 400, 503 परिणाम 622, 808, 1372, 1390, परिन्नाय = परिज्ञात 1392, 1467 परिपालयंत pR0 144 टि.23 परिणिव्वुत pR0 110 टि. 15 * परिपुच्छ परिणिव्वुय pu0 295 टि. 20 - परिपुच्छई pR0 189 Ti0 15 * परिणा दृश्यतां 'परिन्ना' * परिभस्स -परिण्णाय 123, 502 - परिभस्सइ 203, pR0 99 टि. 17 * परितप्प - परिभस्सई 105, pR0 114 Ti0 12 - परितप्पइ pR0 105 टि. 4-8 परिभावय -परितप्पई 140, 142 * परिभास -परितप्पति pR0 105 टि. 8 - परिभासइ 570 परितप्पमाण 451, 455 - परिभासई pR0 171टि. 10 परिताव 58, 753 परिभासय pR0 167 टि.6 * परिताव * परिभुंज -परितावेइ 1261, 1274, 1287, -परिभुंजामो 415 1300, 1313, 1326 परिभोग परित्तसंसारि 1712 परिमंडण 521 परित्तसंसारिय pR0 328 टि 24 परिमंडलसंठाण 1494 परिदाह परिमंडल [संठाण 1473 * परिदेव परिमिथ 1706 -परिदेवै * परिमुच्च Page #658 -------------------------------------------------------------------------- ________________ 565 परिवयंत 184 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सद्दो सुत्तंकाइ । सहो सुत्तंकाइ - परिमुच्चई 250 * परिवत्त -परिमुच्चए pR0 121 टि. 13 -परिवत्तई 1346 परियट्टणया 1102 pR0 92 Ti06-16 परियट्टणा 1123, 1210 परिवाडी परियहती pR0 193 टि. 2 परिवारयंत pR0 144 टि. 23 * परियड परिवारिय 352, 362 तः 364, -परियडंति pR0 118 Ti03 552, 790 परियण pR0 119 टि. 10, pR0 196 * परिविस = परि+विष् Ti0 2, pR0 204 टि. 11 -परिविस्स 450 * परियत्त परिखुड 714,809-10 -परियत्तै pR0 281 Ti06 परिवूढ परियत्तती * परिव्वय = परि+व्रज परियागय = पर्यायगत 150 -परिव्वए 69,173, 175-76, परियायधम्म 495, 502-3, 507 परियारयंत pR0 144 टि. 23 -- परिव्वएना 778 परियारिय pR0 150 टि. 11-15-18, - परिव्वयंते 455 pR0 169 टि. 5 परिव्वयंत परियाव 86, pR0 93 Ti0 1 परिवूढ 180 * परियावस परिसप्प 1631, 1633 -परियावसे परिसंकमाण परिरक्खयंत pR0 150 टि. 10 परिसा 808, 925 परिरक्खिय 566 * परिसिंच परिरक्खियंत -परिसिंचई परिरय 1510 -परिसिंचेज्जा * परिवज परिसुक्कमुह - परिवनै pR0 119 Ti08 परिसुक्ख pR0 93 टि. 8 -परिवजए 12, 515, 519, 522, * परिसुज्झ 526,583, 1334, 1440 -परिसुज्झई 1.99 -परिवजित्तु परिसुद्ध 929 - परिवजेज परिसोसिय 363 -परिवजेज्जा परिस्सह pR0 199 Ti09 परिवजण 1202 * परिहर परि+5 परिवजयंत 776 -परिहरिय 365 परिवजियव्व पृ. 268 Ti0 2 -परिहिय pR0 136 टि. 17 * परिव * परिहर-परि+ह - परिवई pR0 281 Ti06 | -परिहरे 24 -परिवट्टए " " *परिहा 123 55 521 Page #659 -------------------------------------------------------------------------- ________________ पलंब पंचमं परिसिटुं सुत्तंकाइ सद्दो सुत्तंकाइ - परिहायै pR0 237 Ti03 पलिच्छन्न pR0 89 टि. 17 परिहायमाण pR0 303 टि. 4 पलितोवम pR0 322 Ti0 27-29 परिहायंत 1511 पलित्त 627-28 परिहारविसुद्धीय * पलिमंथ परिहिय - पलिमंथए 249 परीसह । 49, 50, 51, 55, 64, 68, पलिय=पल्य-पल्योपम 1405 तः 1407 ..96, 637, 774, 780, 782, 1411 तः 1413, 1418 785, 1148, 1228 तः 1420, 1422, 1444 parIsaha'jjhayaNa pR0 98 paM0 11 पलियंचग परूवणा 1455 पलियंथण pR0 121 टि. 12 परूविय 1176 * पलोभ पलंडु 1549 - पलोभित्ता 226 1022 -पलोभित्ताणं pR0 118 टि. 14 * पला=परा+अय् पल्लंघण -पलाई pR0 152 Ti0 15 पल्ली 1192 * पलाय =परा+ अय् पल्लोय pR0 311 Ti0 16 - पलायए 1054 पल्हत्थिया पलायण 468 पल्हाय = प्रह्लाद pR0 247 टि. 15 पलाल 853 पल्हायजणणी 514 पलास= पत्र-पर्ण 1268, 1281, 1294, पल्हायणभाव 1307, 1320, 1333 * पवक्ख * पलि= परि+i -पवक्खामि 996, 1214, 1371 -पलिंति *पवज्ज -पलेइ 475. - पवनै pR0 178 Ti0 15 pR0 152 Ti0 25, pR0 236 -पवजई 623, 625 टि. 23 * पवढ * पलिउंच - पवढई 225 - पलिउंचंति 1060 पवण्ण -पलियंचंति pR0 236 Ti0 18 * पवत्त पलिउंचग 1395 -पवत्तै 1109 पलिओवम 1422-23, 1636-37, पवत्तण 951, 1215-16 1643, 1652-53, 1672 पवत्तमाण 946, 948, 950 तः 1675 पवत्तिय 720 * पलिकथ पवन्न 849, 860, 866 -पलिकथए pR0 121 टि. 12 पवयण 928, 1090, 1125 पलिकथण pR0 121 Ti0 12 पवयणमाय pR0 221 paM07 पलिक्खीण pR0 112 Ti0 10 / पवयणमाया 926, 952, 1113 1119 Page #660 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सहो । सुत्तंकाइ सद्दो सुत्तंकाइ पवयणिज pR0 221 paM0 7 * पसज्ज पवर 343, 347, 354 तः 356,549 -पसजसी 561-62 पवह pR0 135 Ti0 2 पसण्ण पवंच 1515 पसत्त=प्रसक्त pR0 383 टि. 4 पवाल . 1526 पसत्थ 403, 406, 450, 698, पविट्ठ 1023, 1106, 1109, पवितक्किय 1247, 1250, 1344, पवित्त प्रवृत्त 368 1387, 1389, 1431 पविभत्ति पसत्थझाण 1114 पवियक्खण 290, 701, 834 पसत्थलिंग 1144 * पविस पसत्थसज्झाण pR0 328 Ti0 16 -पविसेज पसन्न 570, pR0 90 टि. 20 पवुट्ठ pR0 140 टि. 14 पसनलेस 405 * पवेय * पसमिक्ख -पवेयए pR0 228 Ti0 21 -पसमिक्ख 452 पवेइय-प्रवेदित 49, 50, 51, 96, 146, *पसर 419, 823, 999, | -पसरई 1086 1002, 1101 पसर 1718 पवेदिय pR0 92 Ti0 24 पसरिय पवेविय . pR0 205 टि. 3 * पसव पवेविर -पसवई . . *पचेस पसवोपशवः . 113, 166 -पवेसंति 197 पसंग .. 1232 -पवेसेंति - pR0 113 टि. 11 पसंत=प्रशान्त pR0 170 Ti0 12 पवेस , 1719 पसंतचित्त 1399, 1401 पव्व 53, 153 पसंतलेस pR0 141 टि. 25 पव्वैय 319,408,504,530, 570, पसंसा 499, 695 ... 598, 711, 737, 819 पसंसिय पवग=पर्वक-वनस्पतिविशेष - * पसाय pR0 307 टि. 11 -पसाएइ पव्वजा 420, 586, 815, 1433 -पसायए .. . 13, 41 पव्वजाठाण 234 पसाय 390, pR0 140 Ti0 17 *पव्वय पसायट्ठि 20 -पव्वइउं - 816 पसायपेहि -पव्वैत्ताण 742 * पसार -पव्वैस्सामो 6.15 - पसारए . .. pR0 87 Ti0 19 -पव्वए 584, 600, 735, 773 / पसारिय Page #661 -------------------------------------------------------------------------- ________________ आधिपति 892 817 पहु 48, 86 पंकजल पंकभूय पंखा पंचमं परिसिह सद्दो सुत्तंकाइ । सहो सुत्तंकाइ * पसाह * पहाव -पसाह pR0 144 Ti0 21 --पहावई 1053 - पसाहि 419 पहावंत=प्रधावत् -पसाहेत्ता 592 पहीण 470-71, 1100 पसाहिय पहीणसंथव 784 पसिढिल 1022 627, 1451 पसिण-प्रश्न पहूय =प्रभूत pR0 137 टि. 7 * पसी पंक -पसीयंति -पसीयंती pR0 90 Ti0 1 -पसीयंतु 925 पंकाम= पङ्काभ-नैरयिकमेद 512 [1], 1204 471 पसुत्त pR0 193 टि. 1 पंच 47, 264, 330, 401, 615, पसुभि = पशुभिः pR0 124 Ti0 20 693,775, 811,872,926, पसुभिस्सह - पशुभिः सह 277 944, 951, 1002, 1391 पसुबद्ध pR0 225 Ti0 22 पंचकुसील पसुबंध पंचम 853, 1187 पसुसंसत्त pR0 159 Ti0 12 पंचम [गेवेज] 1690 पसूय 443, 887 पंचमहव्वय 923 *पस्स दृश्यता 'पास' पंचमा 998, 1350 - पस्स 173, 206-7, pR0 102 Ti0 8 पंचमा [नरयपुढवी] 1616 पस्स = पार्श्वजिन pR0 110 Ti0 15 पंचमी pR0 228 टि. 5 पस्सं-पश्यन् , Ti05 पंचलक्खणय पह = पथ 163, 321-22, 754 पंचविह 512, 1068-69, 1173, *पहण 1349, 1360, 1957 -पहणे 599 पंचसमिय 1179 पहय%प्रहत 395 पंचसिक्खिय पहव 355 पंचहा 933, 1190, 1210, 1467पहसिय 713 68, 1470, 1537, 1570, * पहा=प्र+हा 1624, 1660, 1668 -पहाय 118, 126, 476, 478, पंचहस्सक्खरुच्चारणद्धा 1174 481,482 पंचाल 419, 596 पहा 1076 पंचालराया 432, 440 पहाण 702 पंचिंदिय 1607 पहाणमग्ग 472 पंचिंदियकाय पहाणवं =प्रधानवान् - संयमवान् 784 पंचिंदियता पहाणाय=प्रहाणाऽऽय 103 / पंचिंदियतिरिक्त 1622 Page #662 -------------------------------------------------------------------------- ________________ 308 पंजर पंडर उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो 569 सहो सुत्तंकाई सहो सुत्तंकाइ पंचिंदियतिरिय pR0 128 Ti0 11 *पाउक्कर पंचेंदिय 1578 -पाउकरिस्सामि pR0 132 टि.. पंचेंदियता pR0 129 Ti01 * पाउण%प्र+आप पंचेंदियत्त -पाउणिज्जा 512 [3] 482, 801, 803 -पाउणेज्जा 512 [2-10-11]] पंजलि 10, 965 -पाउणेज्जासि pR0 135 टि. 10 पंजलिउड 41, pR0223 टि. 26, पाउरण pR0 229 Ti03 *पाओकर पंजलियड 1004, pR0 9.टि. 12 -पाओकरिस्सामि पृ. 85टि. 2 पंजलीउड pR0 223 Ti0 27 pR0 132 Ti01 पंजलीभूत 965 -पाओकरे pR0 172 टि. 2 पंजलीयड 22, 969 -पायोकरिस्सामि pR0 85 Ti0 2 पंडगसंसत्त 512 [1] पागडलिंग 1144 1435, 1513 पागार 246, 248 पंडरय पृ. 129 Ti05 *पाड पंडिय 9,37, 80, 122, 132, 146, -पाडि pR0 182 टि. 17 163, 197208, 290, 701, पाडिय 659, 661, 669 836, 952, 1213, 1234 पाढव% पार्थिव 109 पंडियमाणि-पण्डितमानिन् 171 पाण = पान 53, 175, 370,375, 394, 1524 505-6, 512 [8-9], 519, पंडुयय 524,684-85, 732,962, पंडुर pR0 293 TiM011,पृ. 3.3 टि. 9 1026, 1061, 1203, पंडुरय 311 तः 316 1441-42 पंत=प्रान्त-नीरस, असार 220, 363, पाण-प्राण 35, 61, 167, 217, 398, 498 535, 801, 803, 8.5, 943, पंतकुल 507 974,1119,1441,1443-44 पाणग=पानक-पान pR0 157 Ti0 23 पंसु= पांसु 365-66 पाणय =प्राणत 1663, 1683 * पापा-पिन् पाणवत्तियाए=प्राणप्रत्ययम् 1027 -पाउं 531, 644, 686 पाणवह 215-16, पृ. 242 Ti0 1, -पाई pR0 259 Ti03 पाइय = पायित पाणाइवायविरै * पौकर दृश्यता पाउबर' 'पाओकर' पाणि =पाणि 79, 1020 -पाउकरिस्सामि 1,320 ,, प्राणिन् 101-2, 165, 198, -पाउकरे = प्रादुरकार्षीत् 294, 804, 901, 904, , प्रादुष्करोमि 582 911-12, 14,916, 1020 पाउकर=प्रादुष्कर 984 / पाणिदया-प्राणिदया 1029 पंडु पंथ Page #663 -------------------------------------------------------------------------- ________________ 570 पंचमं परिसिटुं सहो सुत्तंकाइ । सहो सुत्तंकाइ पाणिपात-पाणिपात्र pR0 109 Ti07 1553, 1564, 1573, 1583, पाणिय = पानीय 318,386 1592, 1602, 1611, 1626, पाणिवह-प्राणिवध 1635, 1642, 1651, 1670 पात= पाद pR0 170 Ti0 2 -पावै 1258, 1271, 1284, 1297, पात्र pR0 109 Ti07 .... 1310, 1323 पादुकर pR0 226 Ti04 -पावसु . पृ. 203 Ti0 18 * पादूकर -पावसू .. . 812 - पादूकरे = प्रादुष्करोमि pR0 172 Ti0 27 -पावेसू pR0 203 टि. 18 पाय%ड्पात्र-भाजन 168,538 पाव 398-99,461,660,750,787, ,, पाद 19, 288, 385, 392,538, ... 980,1078,1081,1216, 1239 ..543, 558, 654, 710 पावकम्म 118, 171, 658, 662, पायकंबल =पादकम्बल-पादपुञ्छन 536 . 1118, 1134, 1182, 1216 पायच्छित्त 1114, 1206-7 पावकारि 119,575 पायच्छित्तकरण 1102, 1118 पावकिच्च pR0 110 Ti0 2 पायडलिंग pR0 252 टि. 9 पावग-पापक-पाप 12, 73, 169, 217, पायत्ताणीय 373, 430, 772, 1177 पायव पावग=पावक 431, 973 पायं = प्रातर् पावदिहि 38, 39, 72 ,,प्रायस् 1244 पावपरिक्खेवि 335, 339 * पार पावय-पापक-पाप -पारिता .. .. 1045 108 पार 324, 906-7, 1519 पावयण 765 पारग 572, 838, 959, 988 पावसमण . 532 तः 548 पारण.. - 957 पावसमणिज pR0 168 50 16 पारणय पावसुय=पापश्रुत 1232 पारय%पारग 842, 844 पावासवनिरोह कर्माश्रवनिरोध 1157 पारिय 1035, 1037, 1042-43, पाविय-प्राप्त 1046 ,, = पापिक 425, 662 पारेवय पाविया पापिका 215 *पाल - पास-पार्श्वजिन 837, 848, 859, 865 - पालैत्ता. 441, 1101, 1174 ,, = पार्श्व-समीप 488, 555, -पालिया 733, 1052 -पालियाणं ,, पाश .. 123, 163, 668, पालि=पालि-भवस्थिति 876 तः 879 पालिय .. 764, 767 * पास *पाव-प्र+आप - पास 118, pR0 108 Ti0 4, pR0 1.15 - पप्प 1461, 1464, 1531, 1539, टि.1 , पावक 662 Page #664 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो 571 सहो " ___ 50 सुत्तंकाइ सुत्तंकाइ -पास 771, pR0 165 टि. 19 पियदंसण -पासई 556, 609, 707, 1343 पियधम्म 1398 - पासए pR0 280 टि. 16 पियरं-पितरम् -पासिऊण पियरोपितरः -पासित्ता 556, 708 पियंकर 341 - पासित्तु पियंवाइ -पासिया 379, 389, 821 पिया = पिता 164, 428, 721, 727, -पासे 165 -पासेत्ता 802 पियादय =प्रियदय pR0 109 Ti0 1 पासबद्ध पियायय=प्रियदय, प्रियात्मक पासमाण 212 पिरिली 1599 पासवण 940,1033 पिव= इव .672 पासंड 546, 855 पिवासा पासंडि पिवासापरीसह पासाथ 235, 252, 607, 770 पिवीलिया 100, 1589 पासायालोयण 608, 771 पिसाय 1659 पासुत्त पिसायभूय 365-66 पि 13, 93, 147, 193, 224, पिसुण 138 243, 310,387, 417, 480, पिस्समाण 1387 619, 679, 727, 789, 832, * पिह 1012, 1025, 1196, 1255, -पिहेइ 1334, 1389, 1695 पिहिय *पि दृश्यता 'पिब' पिहियासव -पेच्चा 765-66 पिउ= पितृ 1375 पिच्चा-प्रेत्य . pR0 125 टि. 24 34, 80, 175, 220, 548 * पिच्छ पिंडपाय =पिण्डपात pR0 110 Ti014 -पिच्छ pR0 102 टि. 10 पिंडवाय 177, 1447 पिच्छ पृ. 285 टि. 14 पिंडोरगहपडिमा 1222 pR0 244 Ti05 पिंडोलय 151 पिजदोस-मिच्छादसणविजय 1173 * पीड पिट्ठ पृष्ठ 18, 65 -पीडई *पिब पीडित pR0 178 टि. 14 -पिबंती pR0 194 टि. 9 पीडिय pR0 178 टि. 10-14, pR0 -पिबित्ता 182 Ti0 14 पिय = प्रिय 14, 243, 446, 674-75, | पीढ 778 / पीणिय 180 1113 पिंछ पिज 724 Page #665 -------------------------------------------------------------------------- ________________ 572 सो पीय = पीत = पीतवर्ण = " पीयय = पीतक - पीतवर्ण * पील = पीड् - पीलेइ पीला = पीडा पीलिय = पीडित * पीह - पीहए - पीहति - पीहेइ - पीहेज पुक्खरणी पुक्खरिणी पुग्गल * पुच्छ - पुच्छ - पुच्छइ - पुच्छई - पुच्छसि - पुच्छामि 1261, 1274, 1287, 1300, 1313, 1326 824, 1260, 1273, 1286, 1299, 1312, 1325 624-25, 658 पुच्छ पुच्छणा पुच्छमाण पुच्छंत पुच्छिय - पुच्छिऊण - पुच्छिज - पुच्छे - पुच्छेज पंचमं परिसि सुत्तकाइ 747 pR0 299 Ti0 6 1477 .. pR0 102 Ti0 12 1135 pR0 96 Ti0 23 1268, 1281, 1294, 1307, 1320, 1333 1472 pR0 238 Ti0 12 18, pR0 239 Ti0 5 pR0 271 Ti0 12, pR0 272 Ti0 29, pR0 274 Ti0 19, pR0 276 Ti0 8, pR0 277 Ti0 29, pR0 279 Ti0 15 858 pR0 223 Ti0 16 684, 965 582 857 760 pR0 229 Ti0 2 pR0 88 Ti0 4 1004 1051 1210 23 pR0 195 Ti0 22 967, pR0 213 Ti0 19 सो पुज्ज पुज्जसत्थ पुट्ठ = पुष्ट = पृष्ट = स्पृष्ट "" "" पुण पुढवि पुढ विकाय पुढवजीव पुढवी पुढवीकाय पुढो पुण 180 14, 25,90 49, 50, 54, 60, 82, 96, 140, 1173 pR0 191 Ti06 1522 295 1534, 1542, 1556 277, 1025, 1442, 1509 * पुणब्भव - पुणन्भवामो पुणरावि = पुनरपि 106, 324, 408, 500, 680, 1027, 1113, 1709, 1711 सुत्काइ 46, pR0 135 paM0 13 47 पुणो पुणो पुण्ण = पुण्य पुण्णपय पुण्णफल पुणमासी 1512, 1521, 1529, 1532-33, 1608 295 98 पुणागम पुणो 12,41, 135, 319, 581,1007, 1019, 1103, 1158, 1522, 1536, 1544, 1560, 1569 287, 734 371, 416, 426, 787, 1078, 1081 584 469 306, 309 787 416 352 पुत्त 39, 164, 230, 243, 431, 446, 450, 453, 470-71, 477, 503, 565, 587, 597, 606, 621, 629, 639-40, 643, 680, 689-90, 692, 702, 728, 789, 791, 823 pR0 313 Ti0 21 पुत्तिय = चतुरिन्द्रियजीवमेद Page #666 -------------------------------------------------------------------------- ________________ सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो 573 सुत्तंकाइ । सहो सुत्तंकाइ पुन्न-पुण्य 417, 427, 557 * पुरोकर पुन्नफल 417 -पुरोकाउं= पुरस्कृत्य pR0 114 Ti0 7 237, 395, 1376 पुरोहिय 444, 446, 452, 478,494 पुमत्त 444 पुलक = पुलक-पृथ्वीकायमेद 1528 पुम[वेय] 1336 पुलाग=असार 220 442, 717, 721 पुव्व = पूर्व - कालमानविशेष 111, 124 पुरओ पुव 115, 125, 610, 654 तः 656, पुरकार 50, पृ. 245 Ti0 30, 665,716,995, 1019, 1093 pR0 246 टि. 1 पुव्वकम्म 174, 1100 पुरत्यओ= पुरस्तात् 1265, 1278, पुव्वकीलिय __ 512 [-] 1291, 1304, 1317, 1330 पुवकोडिपुहत्त 1644, 1653 पुरंदर 350, 828 पुष्वकोडी 1416, 1627 पुरा 415, 461,610,618 पुवकोडीपुहत्त 1628, 1637 पुराकड पृ. 127 टि. 10, pR0 199 पुग्वनेह टि. 15 पुव्वबद्ध 1107, 1134, 1139, पुराकय 443, 613 1164-65, 1169 * पुराकर पुव्वय = पूर्वक -पुराकाउं= पुरस्कृत्य pR0 114 टि. 7 पुव्वरय 512 [] 220, 442 पुवरिसि pR0 328 टि. 22-24 पुराणपुरमेयणी 721 पुव्वसंजोग 210, pR0 225 पं. 9 pR0 177 Ti0 4-6 पुव्वसंथव 612, pR0 176 टि. 16 पुव्वसंथुय 46, pR0 108 टि. 9 862-63, 923, 2020 पुग्विल्ल 1003, 1016 पुरिमताल 408 ___90, 391, 493 पुरिस 162, 214, 226, 437, 455, पुहत्त 1077, 1463, 1517, 1628, 479, 1149, 1198, 1503 1637, 1644, 1653 पुरिससिद्ध 1501 पुहुत्त pR0 297 Ti0 10, pR0 303 Ti0 पुरिसादाणीय pR0 110 Ti0 15 23, pR0 317 टि.8, पृ. 325 पुरिसोत्तम Ti0 21 954, 956 पुंगव purepuras 442 पूइ%=कुथित 204 पुरेकड 293, 425, 781 पुरेकय pR0 199 Ti0 15 पूइय 48, 399, 550, 837 * पुरेकर पूयण 1449, pR0 157 Ti0 13 -पुरेकाउं= पुरस्कृत्य 202 पूयय पुरेकार 1109 पूया 499, 503, 778. 783, 1002 pR0 199 Ti0 15 / पूरय = पूरक-पूर pR0 286 Ti0 4 पुराण पुराणय पुराणिया पुरिम पुब्धि पूइकण्णी पुरोकड Page #667 -------------------------------------------------------------------------- ________________ polAra posa peDA पेरंत देस पेसल पेस्स प्पकार प्पभाव 574 पंचमं परिसिटुं सहो सुत्तंकाइ । सहो सुत्तंकाइ पेच्च 119 पोरुसी pR0 231 टि. 18, pR0 232 पेच्चत्थ = प्रेत्यार्थ-परलोकप्रयोजन टि. 11, pR0 233 Ti0 14 पेच्चा 286 पोल्ल =अन्तःशुषिर 745 पेज 129 pR0 194 Ti0 3 पेज-दोस-मिच्छादसणविजय 1102 1008, 1010 1195 * पोस पेरण पृ. 88 Ti0 21 -पोसेज pR0303 टि.4 -पोसेजा 634, pR0 145 टि. 9 पोसह 152 227, 372, 374 पोसहरय 270 पेसिय 1060 पोसिय 1061, पृ. 236 टि. 17 pR0 145 Ti0 9 0प्पओसिम्प्रद्वेषवत् पृ. 279 टि. 18 * पेह 1338 -पेहई pR0 176 टि. 14 देग्प्पच्चय 1339 -पेहाए प्पदोसि=प्रदूषवत् 1335 -पेहिज pR0 96 Ti0 3 देग्प्पभव-प्रभव 1337, 1345 - पेहे 932, pR0 96 Ti0 3 1338 -पेहेज 0प्पमत्त pR0 287 टि. 13 पेहि = प्रेक्षिन् 20, 87, 824 देग्प्पयार =प्रकार 1340, पृ. 28.टि. 4 पेहिणी = प्रेक्षिणी 794 प्पवत्त 1391 पेहिय = प्रेक्षित 516, 1248 फग्गुण 1010 पोखरिणी pR0 271 Ti0 12, pR0272 फणग= कङ्कणक Ti0 29, pR0 274 Ti019, फरसु 671 pR0 276 Ti0 8, pR0 277 1147, 1173 Ti0 29, pR0 279 Ti0 15 फरुस 27, 29, 75 पोग्गल 1071-72, 1076 फल 90,91,237, 377, 409, 414, पोत्तिय = चतुरिन्द्रियजीवभेद 1598 416-17, 426, 435, 437, पोत्था प्रोत्था -719 536, 622, 884, 1112, 1118, 1244 पोय-पोत-प्रवहण 471, 765 * फल पोराण pR0 191 Ti06 -फलेइ 881 पोराणय पृ. 119 टि. 2 फलट्टयाए = फलार्थम् 504 पोराणिई फलट्ठा= , pR0 157 Ti0 17 पोराणिय 229, 446, 613 फलिह 1527 पोरिसि 1007-8,1013,1017,1026, * फंद 1031,1038 तः 1040, 1196 -फंदंति पोरुस 113, 166 / फागुण pR0 229 Ti0 21 817 फरिस पोम Page #668 -------------------------------------------------------------------------- ________________ सो फाडिय * फाल - फालिउं फालिय * फास - फासइत्ता - फासए - फासबल फासय - फासयई - फासयती - फासिज्ज - फासित्ता - फासे. - फासेज फास 33, 127-28, 512 [11],522, 636, 781, 1076, 1168, 1300 तः 1320, 1372, 1388 -89, 1467, 1471-72, 1474 तः 1498, 1535, 1543, 1557, 1568, 1577, 1587, 1596, 1606, 1621, 1630, 1639, 1646, 1655, 1699 315 310 pR0 163 Ti0 3 फासाणुवाइ fAsiMdiya फासिंदिय निम्गह फासुय - स्पर्शक * फिट्ट - फिट्टई फुकणास फुड * फुस - फुसइ. - फुसंति - फुसंती फुसंत उत्तरज्झयणसुंत्तंतग्गयाणं सहाणमणुकमो सुत्तकाइ सो 659 pR0 182 di0 17 667, 671 .1.101 152 pR0 193 Ti0 18 742 pR0 199 Ti0 30 pR0 243 Ti0 4 1834 785 1168 41102 34, 840, 844, 853, 955, 1438 733 pR0 136 Ti0 16 - 649, 681 56 317, 781 127 398 फेणबुब्बुयसन्निभ फोकणास * बज्झ - बज्झइ - बज्झई बज्झंति बज्झ बज्झओ = बाह्यतः बज्झग बज्झमाण बडिस बद्ध 486, 656-57, बद्धग = बद्धक बद्धरुद्ध बल बल = बल - - हरिकेशिमुनेर्नाम बलभद्द बलवंत बलवंति = बलवन्ति 1184 263 pR0 197 Ti0 24 487, 916 1297 670, 876, 1107, 1124, 1134, 116465, 1169, 1173, 1346 1363 668, pR0 202 टि 11 114, 232, 311 तः 316, 348, 551 360 605 345 बलवाहण बलसिरी बहवो 980 pR0 173 Ti0 27 = बलश्री - मृगापुत्रनामान्तर 606 663 1240 777 105-6, 306, 876, 826, 1101, 1106 pR0 138, Ti0 17, pR0 213 Ti0 20 pR0 110 Ti0 6 174, 397, 955 39.7 445 विहार 458 बहु 111, 163, 186, 223, 237, बला बलागा = बलाका - पक्षिविशेष बलाबल बहवे = = बहवः pR0 116 Ti0 16 213 258 = बहवः बहिता बहिया बहिरिय बहि 575 सुत्तकाइ 618 365 Page #669 -------------------------------------------------------------------------- ________________ 576 सहो पंचमं परिसिटुं सुत्तंकाइ सुत्रांकाइ 244, 378, 451, 804 तः 806, बंभैन 814, 819, 855, 911, 976, बंभगुत्ति 1223 1047, 1214, 1352, 1358, बंभचारि 368,512 [2 तः 11], 1245 1443, 1702, 1713-14 बंभचेर 512 [2 तः 11], 513, बहुअंतराय 448 527, 982, 1249 बहुकायर 741, 780 बंभचेरगुत्ति 1029 बहुकाल 454 बंभचेररय 514 तः 521 बहुगुण 237 बंभचेरसमाहिट्ठाण 511, 512 [1-11], बहुपएसग्ग 1124 pR0 165 paM0 11 बहुपच्चवायय 293 बंभण 971, 981 तः 983 बहुमय बहुमत बंभदत्त 407, 410, 440 बहुमाइ 540 बंभयारि 381, 511, 512 [1-5] बहुमाण 410 528, 776 बहुमाणथा 1106 बंभलोग 579, 1662 10,000 बंभलोय 1670 305, 511, 512 [1], बंभवय pR0 268 Ti0 19 1010, 1141 बंभव्वय 638 बहुलोभणिज 128 394 बहुविह 691 बादर 1537 बहुवेयण 102 बादरकाथ 1526 बहुसुयपुज pR0 135 पं. 13 बायर 1440, 1522-23, 1530, बहुसो 162, 668, 1713 1531, 1538, 1544-45, बहुस्सुय 158, 342 तः 357,819 1552, 1560-61, 1563, बहुहा 451 1569-70, 1572 *बंध बारगा= द्वारिका -बंधै 1103, 1107, 1124, 1139, बारगाउरी पृ. 204 टि.2 1164-65, 1169, 1173 बारगापुरी 814 -बंधति 1719 बारस 1509, 1584, 1703 बंध 170, 460, 637, 703, बारसहा 980, 1078 बारसंग 843, pR0 218 टि. 10 बंधण 16, 489, 742, 1124 बाल-बाल-अज्ञ 37,74,132-33,136, बंधव 120, 320, 429, 564, 621, 138,141, 144 तः 146,171, 182-83, 188, 195, 197, बंधवया 120 206, 213, 215, 272, 364, बधु 390,533,1251, 1260-61, बंभ = ब्रह्मचर्य 405, 633, 775, 1227 1273-74,1286-87,1299; ,ब्रह्मनामा प्रासादप्रकार; 1300,1312-13, 1325-26 बाढं Page #670 -------------------------------------------------------------------------- ________________ सदो सहो बुइय उत्तरज्झयणसुतंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ सुत्तंकाइ बालगवी 1052 pR0 172 टि.5 बालजण 1237 बुक्कस pR0 99 Ti0 11,pR0 117Ti018 बालत्त 206 * बुच्छ दृश्यता 'वुच्छ' 'वोच्छ' बालभाव 208 -बुच्छं pR0 297 Ti0 14, pR0 315 टि. बालमरण 1713 .19, pR0 316 टि. 28, pR0 बालय पृ. 197टि.9 318 Ti05, pR0 322 टि. 16 बाला 732 -बुच्छामि pR0 262 टि. 5, pR0 289 बालाभिराम 423 Ti0 18, pR0 290 Ti0 9-16, बावत्तरि pR0 291 Ti0 6, pR0 301 बावीस 49,50, 1532, 1617-18, टि. 10, पृ. 309 टि. 4 1685-86 * बुज्झ बावीसा 1228 -बुज्झइ 1130, 1143, 1160 * बाह 1163, 1175 -बाहई 1344 -बुझंति 1101 -बाहए pR0 280 टि. 19 -बुज्झामो 484 बाहल्ल 1511 -बुज्झिया 115 बाहा 641, 822 बुद्ध 8, 17, 27, 29, 40, 42, 231, बाहिय pR0 183 टि. 15 326-27, 340, 492, 571, बाहिर 1098, 1183 574, 582, 839, 843, 984, ,, = बाह्य-अनङ्गप्रविष्टश्रुत 1085 1432, 1720 बाहिरग्2a 1205 बुद्धपुत्त pR0 86 Ti0 13 बाहिरत= बाह्य pR0 186 Ti0 20 बाहिरय बुद्धि 213, 439, 1238 बाहिरिय pR0 186 Ti0 20 बुब्बुय 618 बुवंत 857, 861, 867, 873, 878, बीजिया 1185 883, 888, 893, 898, 903, बीय 430, 997, 1019, 1173 908, 913, 918 बीय [गेवेज] 1687 बुह. 1211 बितिय 320, 1007, 1013 1096, बुदि pR0 295 Ti0 14, pR0 302 1704 Ti018-20 बिराल 1247 943, 1284 -अब्बवी 234, 239, 241, 245, 247, 292, 1086 251, 253, 255, 257, 259, बीय = बीज 35, 371, 535, 943, 261, 265, 267, 269, 271, 1241 273, 275, 278, 280, 364, ,, द्वितीय 725, 937, 1173 410, 614, 802, 857-58, बीयरुइ 1080, 1086 / 861,873, 878, 883, 888, बाहु बिल u.37 Page #671 -------------------------------------------------------------------------- ________________ 578 सद्दो पंचमं परिसिटुं सुत्तंकाइ सुत्तंकाई 893, 898,903, 908,913, भक्खि = भक्षिन् 510, 750 918, 962 भक्खियव्वय 802 -बवी भगवओ=भगवतः - बिति pR0 179 Ti0 4,pR0 185 Ti0 4 भगवती pR0 259 Ti01 -बूम 971 taH979, 984 भगवया = भगवता 49, 50, 511, -बूहि 1101, 1176 -बेइ pR0 181 Ti0 11,पृ. 185 Ti07 भगवं= भगवान् 178, 230, 773, - बेमि 48, 96, 116, 129, 161, 791, 841-42 178, 208, 228, 290, 327, "भगवन् 240 359, 406, 441, 494, 510, भगवंत 511, 512 [1] 529, 550, 604, 703, 763, भग्ग 143-44, 666, 826 787, 836, 925, 952, 995, भग्गचित्त 821 1047, 1064, 1100, 1176, * भज 1213, 1234, 1245, 1270, -भजई 1051 1431, 1452, 1720 -भजंति 1055 -बेति 629, 649, 680-81 भज्जा 164,431, 770, 789, 1389 791, 793 बेइंदिय 1578-79, 1582, 1584 भट्ठ 744 तः 1586 *भण बेइंदियकाय -भण 964 बोकस 100 -भणइ 804, 812, 818 बोद्धध्व 1523, 1528, 1547, 1551, भणंत 1590, 1623-24, 1640, 1661 भणिय 1202, 1512 बोधव्व 1462, 1559, 1562 भत्त 394,519, 524, 684-85, pR0 117 टि. 5 700, 1026, 1061, 1441-42 बोहि 115, 223, 1709 तः 1711 भत्तकाल बोहित pR0 254 Ti0 21 भत्तट्ठा बोहियत्त 1159 भत्तपञ्चक्खाण 1102, 1142 बोहिलाभ 530, 1116 भत्ति 761,1106 बोंदि 1451, 1507-8 भद्द 37, 244, 804, 824 भइणी 730 भद्दत्ता-भद्रता 1125 भइय=भाज्य 1474 तः 1498 भद्दवय 1010 भइयव्व 1093, 1463 भद्दा 379,383-84 *भक्ख *भम -भक्खए 32, 175 -भमै 991 भक्खण 882, 1719 -भमिहिसि 990 भक्खर 914 / भमर 815, 1598 बोह Page #672 -------------------------------------------------------------------------- ________________ भयाणग उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 579 सहों सुत्तंकाइ । सद्दो सुत्तंकाइ * भय = भज् - भवए pR0 175 Ti0 20 -भइज्ज pR0 199 Ti0 27 - भवति 512 [1-3-5-11], 720 -भइत्ता 498 - भवंति 311 तः 316, 390, 433, -भएज __453, 508, 513, 985, - भयई 1135, 1252, 1345, 1369 भय 29, 145, 282, 443, 445, - भवाहि 270, 561, 813 492, 650, 696, 779, 934, -भवित्ता 744, 750, 1130 973, 975, 1336 -भवित्ताण भयट्ठाण 1222 -भविस्सइ 806, pR0 98 Ti0 12 भयडुय = भयद्रुत-अतीवभयत्रस्त 559,801 -भविस्सई 95, 824 भयमेरव 508 -भविस्सति pR0 108 Ti0 11 भयवं भगवन् - भविस्ससि 166, 715, 831-32 " = भगवान् 232,559, 809,925 - भविस्ससी pR0 108 टि. 10 भयंत =भदन्त 714 - भविस्सामु pR0 150 टि.2 भयंकर 879 -भविस्सामो 458, 486 भयागर - भवे 132, 194, 204, 276, 480, pR0 198 Ti0 9 829, 869, 1070, 1096, भयावत्त 990 1181, 1185, 1188, 1191, 703, 774 1194, 1196-971200, *भर 1210, 1252, 1353, 1432, -भरे 645 1455-56, 1458, 14741114 75, 1479-80, 1509, 1514, भरह = भरतक्षेत्र 590 1516, 1532, 1540, 1554, " = भरतचक्रिन् 584 1574, 1608, 1619, 1623, भरहवास 585 1631, 1633, 1638, 1643, भल्ल pR0 182 Ti0 23 1645, 1654, 1671-72, भल्ली 660 1676 तः 1695, 1697,1703, .भव 1710 - अभू= अभूवन् - भवेजा pR0 162 टि. 19 - भवै 334, 343 तः 357, 512 भव 250, 294, 404, 430, 442, [6taH10], 604, 718-19, 567, 579, 612, 624, 626, 1103-4, 1106, 1118-19, 679, 787, 1268, 1281, 1121, 1138, 1140-41, 1294, 1307, 1320, 1333, 1144, 1146, 1149-50, 1428-29, 1516 - 1152-53, 1155-56, 11. भवकोडी 1182 61, 1173, 1178-79 भवग्णहण 303-4, 1103 - भवई pR090 Ti0 28,pR0 190 Ti0 24 / भवण भयावह भर Page #673 -------------------------------------------------------------------------- ________________ 580 सो भवणवै भवणवासि भवतण्ह भवपवंच भवमिच्छत्तछेयण भवयाणं भवसय भवसंसार भवसिद्धिय भवसिद्धीय = भवताम् भवावत्त भविय भवियजण भवोह भंडपाल भंते ! = भदन्त ! * भंस - भंसेज्जा भाइ = भ्रातृ भाग पंचमं परिसि सुकाइ 1421 1657-58 "" भव्व ** भंज - - भंजइ 1051 - भंजई 1054 भंड - भंजए pR0 235 Ti014, pR0 236 Ti0 3 627, 1719 भंडग 938, 1003, 1016, 1030 832 286, 389-90, 531, 718, 858, 1004, 1103 तः 1165, 1173 भागि = भागिन् भाणु भात = भाग 884 1515 1162 369 1142 305 1720 pu0 328 Ti0 21 pR0 226 Ti0 17 pR0 328 Ti0 22-24 " 920 pR0 328 Ti0 22-24 1006, 1012, 1014तः 1017, 1032, 1040, 1197, 1369, 1405तः 1407, 1411तः 1413, 1422-23, 1516, 1643-44, 512 [2तः 11] 39 1673 1146 912-13 pR0 229 Ti0 7, pR0 230 Ti01-10, pR0 232 Ti0 17 सो भाति = भ्रातृ ** भाय = भ्राज् - भायते भाय = भाग = भ्रातृ "" भायण भायरं = 617, भ्रातरम् भायरा = = भ्रातरौ भायरो = " = भ्रातरः " भाया = भ्राता भार भारवह भारवाहय भारह भारहर = भारघर भारिया भारुंड पक्खि सुकाइ pR0 90 Ti0 4 pR0 100 Ti0 4 pR0 233 Ti0 5-15 pR0 90 Ti04 1017, 1031, 1073 410 pR0 143 Ti09 411 729 164, 428 422, 640 1114, pR0 138 Ti0 1 323 504, 588, 591 374 319, 731 122 भाव 451, 460, 704, 739, 831, 923, 931-32, 1031, 1048, 1079, 1082-83, 1088-89, 1099, 1112, 1119, 1133, 1138, 1161, 1163, 1190, 1199, 1200, 1255, 1321 तः 1333, 1336, 1361, 1455, 1712 * भाव - भावेइ - - भावेत्तु भावणभाविय = भावनाभावित pR0 187 Ti0 12 699 493 भावणा 699, 1230, 1715तः 1718 भावविसोहि 1119, 1152 भावसच्च 1102, 1152 भावसुस्सूसा 1208 भाविय 412 भावुज्जुयया = भावर्जुकता भावे माण 1150 1141, 1162 Page #674 -------------------------------------------------------------------------- ________________ सहो - भासंति भिच उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो सुत्तंकाइ । सद्दो सुत्तंकाइ भावोमाण 1199 148-49, 154, 200, 210, * भास 212, 219, 227, 243-44, भासइ 335 328, 342, 360, 385, 399, - भासई 402, 418, 420, 423, 436, pR0 328 Ti0 22-24 495 तः 512 [1], 514-15, -भासेइ 629, 687, 776, 779-80, -भासेज 782, 958, 960, 989, 1006, -भासेज्जा 11 1012, 1177, 1180, 1200, भासओ=भाषमाणस्य 1235 1207, 1212, 1216 तः 1234, भासच्छन्न 1432, 1436, 1438, 1442, भासा 75, 171,576, 935 1444 तः 1446, 1453 भासा (समी] 361, 743, 927 भिक्खुचरिया pR0 92 Ti05 भासादोस 24 भिक्खुधम्म 1223 भासि=भाषिन् pR0 205 Ti05 भिक्खुय=भिक्षुक भासिय 327, 603, 702, 1065 भासियव्व भित्तंतर pR0 161 Ti0 8-14 भासिल्ल 1058 भित्तिअंतर ___512 [6] भामुज्जुयया भाषर्जुकता 1150 भिन्न 660, 672, 889 भिउडि 1060 भिन्नदेह 384 भिक्ख = भैक्ष भिसंभृशम् 133 मिक्खकाल 368 भिंगारी 1599 भिक्खट्टा भिक्षार्थम भिंगिरिडि pR0 313 Ti0 28 भिक्खमट्ठा= " भिंगिरीडी भिक्खमाण *भिंद मिक्सवित्ति 1446 __250 भिक्खा 219, 258, 958 भीम 508, 650-51, 677, 779, भिक्खाचरिया 474 884, 891, 894 मिक्खाय = भिक्षाद 151, 157 भीमफलोदय 884 भिक्खायरिया भिक्षाचर्या 49, 50, 470, भीय 553, 676, 822-23 476, 637, 1007, भीरु 1057, 1251, 1398 1184, 1201 भुअपरिसप्प भिक्खालसिय 1057 भुजंगम 475 भिक्खावित्ति 1446 भुज भोजित, अन्तर्भावितण्यर्थत्वात् मिक्खियव्व pR0 149 टि. 12 भिक्खु 1,24, 31, 32, 49,50,52, | . 1254 57, 62, 69, 72, 74, 76, भुजो 156, 190, 203, 205, 384, 78,79, 94, 95, 16, 127, / 398,461,1013 -मेत्तूण भुजमाण Page #675 -------------------------------------------------------------------------- ________________ 582 सो भुजो भुजो भुत्त भुक्तभोग भुक्तभोगि भुयमोयग = भुजमोचक भुयंग भुयंगम भुया * भुंज - भुच्चा - भुज्जइ - भुजई - भुजति - भुंज - भुंजइ - भुंजई - भुंजऊ - भुंजए - भुंजसू - भुंजामि - भुंजामु - भुंजामो - भुंजाहि - भुंजिज्जा - भुंजित्तु - भुंजिमो - भुंजिय - भुंजिया - भुंजे - भुंजेज - भुंजेज्जा - भोएत्ता - भोच्चा - भोत्तु - भोत्तूण सुतंकाइ 1124 453, 473, 524, 616, 622 825 648, pR0 205 Ti0 9 पंचमं परिसि 1527 pR0 152 Ti0 12 Ti0 15 647, 424 pR0 112 Ti0 Ti0 13, pR0 " 17, pR0 123 153 Ti0 20 pR0 118 Ti0 8 181, 369 pR0 118 Ti0 8 648 5, pR0 124 Ti0 7 pR0 192 Ti0 16 pR0 140 Ti0 10 272 394 717 472 pR0 151 Ti0 29 393, 420, 474, 714 pR0 295 Ti05 231 825 440 186 35 168 512[9], 520, 1448 266 115, 189, 266, 450, 485, 532 531 pR0 119 Ti06 सो - भोयावेडं भुंजमाण भुंजंत सुकाइ 4 138, 184 61 392 1716 pR0 117 Ti0 11 233 भूमि 1033 भूय = भूत- प्राणिन् 45, 163, 218, 398, 660, 694, 738, 759, 776, 1119, 1439, 1441 1659 682 137, 1225 1081 525 भूइपन्न = भूईकम्म "" भूत = भूत -! "" भूसण भूसिय * भूतिप्रज्ञ " भेयण भेयणी भेरव "" भूयगाम भूयस्थ = भूतार्थ- ज्ञान - प्राणिन् - सजत ,, - वानव्यन्तरदेव - सञ्जत - भोमि 1250 भेत = भेद pR0 216 Ti0 20, pR0 304 Ti0 9, pR0 313 Ti0 20 87 भेद भेय = भेद 125, 129, 160, 512 [2-3-10-11], 1352, 1356, 1358, 1378, 1521, 1529, 1559, 1579, 1593, 1623, 1647, 1649-50 * भो - भोक्खामि 508, 779 दृश्यतां 'हो' pR0 94 Ti0 10 भो भोइ = भोजिन् भोइय Ti0 11 78, 235, 238, 374, 960 185, 1245 503 473, 475 pR0 152 Ti0 11 भोग 134, 136, 222, 290, 420, भोई = भवती "" = भोगिनी 1105 721 " Page #676 -------------------------------------------------------------------------- ________________ सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 583 सुत्तंकाइ । सहो सुत्तंकाइ 426,433,437-38,447,454, / मग्गगामि 954 478,484-85, 490,525-26, मग्गदेसिय. 321 599, 616, 622, 633, 401, मग्गफल 1118 709, 714, 753, 760, 825, मघवं मघवा, चक्री 836, 991, 1104, 1297,1335 मच्चु 428, 445, 455, 464, 468, भोग [अंतराय] 1360 492, 917, 1258, 1271 भोगकाल 711 मचुमुह 144, 427, 751 भोगराय-भोगराज-उग्रसेन मच्छ 476, 669, 1297, 1624 भोगामिस 213 मच्छरि 1396 भोगि 648, 991 मच्छियपत्त 1511 भोत-भोग pR0 152 Ti0 28, pR0 173 मच्छिया 213, 1598 Ti0 30, pR0 181 Ti0 8 मच्छी pR0 303 Ti0 5 भोम pR0 157 Ti0 1 *मज्ज भोमेज = भौमेय-भवनपतिदेवभेद 1656, - मजइ pR0 132 टि. 17, pR0 133 1671 Ti010 भोम्म 501 -मजई 334, 338 भोय 115, 231, 279, 439, 450, मज्झ 418, 871, 902, 1247, 473 तः 475,591, 648, 717 1268, 1281, 1294, 1307, भोयण 80, 168, 370, 505, 512 1320, 1333, 1505 [8-9], 524, 1202 मज्झिम 862, 1502 मै pR0 189 Ti0 3 मज्झिमौवरिम 1666 मठय 811 मज्झिमग मौय [फास] 1471, 1487 मज्झिममज्झिम 1666 मौयय [फास] pR0 30 Ti0 5 मज्झिमहेट्ठिम 1665 मगर 669, 1624 मज्झिमिया 1703 मगह मट्टिया 139 मगहा 713 मट्टियामय 992 मगहाहिव मड% मृतक 36, 1386 *मग्ग मडंब 1192 -मग्गहा मण 128,497-98, 506, 570, 05, 143, 203, 254, 322 894, 946, 1102, 1127, 23, 326, 436, 443, 472, 1177, 1180, 1255, 1321 743, 753-54, 758, 783, -22, 1334, 1432, 1453 825, 892, 897तः 899,923, मणं-मनाक् 929-30, 1065 तः 1065, मणइच्छियचित्तत्थ 1187 1104, 1107, 1118, 1237, मणगुत्त 362, 834, 1115 1323, 1345, 1432 / मणगुत्तया 1102, 1155 715 61, 76 Page #677 -------------------------------------------------------------------------- ________________ 584 सो मणत्ति मणजोग मणनाण मणपरिणाम मण पल्हाय मणप्पओस = मनः प्रद्वेष मणस 514 391 53 1102, 1158 127, 172, 318, 380 977, 1435, 1444, 1449 75 969 मणा = मनाक् 557 मणि 166, 274, 608, 745, 1526 मणिच्छिय pR0 91 Ti06 मणुन्न 1147, 1164-65, 1255-56, 1269, 1282, 1295, 1308, 1321 मणसमाहारणया मणसा = मनसा मणसी = मनसि महार माहिव सिंद पंचमं परिसि मणुन्नया 1340 मणुय 291, 295, 1268, 1281, 1294, 1307, 1320, 133334, 1607, 1647, 1652, 1654 270 pR0 174 Ti0 3 मणुस्स 48, 66, 118, 205, 258, 717, 809, 1106, 1414 मणुस्सजम्म 758 मणुस्सया 103 मणुस्साउ 1357 मस्सिद pR0 173 Ti013, pR0 174 Ti03 सेंद 587, 592 मंणूस pR0 94 Ti0 23, pR0 102 Ti05 मणोगय 43 मणोरम 237-38, 481, 512 [5], 523, 955, 1254 812 47, pR0 90 Ti0 18 मोरह मणोरुइ सुत्तकाइ 927, 945 1174 1068, 1349 808 सो मणोसिला मोहर * मण्ण - मण्णइ मण्णत मत = मत = मद " मति मत्त = मत्त "" = मात्र मत्तन्न = मात्रज्ञ मत्ता = मात्रा मत्तु = मृत्यु मद = मद मद्दव मद्दवया मद्दवसंपन्न मधु मनोहर * मन्न - मत्ता - मन्नै - मन्नई - मन्नए - मन्नसी - मन्नसे - मन्नंति - मन्ने मन्नमाण मन्नंत ममत्त ममतबंध मम्म मम्मय = मर्मकृत्, मर्मग मय = मद dw = मृत 850 139, 797 520, pR0 109 Ti0 14 pR0 93 Ti0 3 pR0 328 Ti0 22 pR0 269 Ti0 21, pR0 271 Ti0 21 pR0 265 Ti0 7 285, 1064, 1102, 1170 1151 सुकाइ 1526 512[5], 1435 39 110 pR0 328 Ti0 16 pR0 265 Ti0 7 " 675 1251 116 38, 39 28, 138 pR0 88 Ti0 22 901, 916 pR0 216 Ti0 4 169 610, 1059 123, 535 1060 691 703 331 25 364, 519, 1223 564-65, 1053 Page #678 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सहो सुत्तंकाइ । सद्दो सुत्तंकाइ मयमय महत्थत्थ=महार्थार्थ-महाप्रयोजनार्थ 924 मयट्ठाण 1151 महत्थरूव मयंगतीरा 412 महप्पइन्न pR0 195टि. 12 *मर महप्पणो=महात्मनः 764 -मरै 145, 161 महप्पसाय 390 -मरई pR0 105 Ti0 18 महप्पा=महात्मा 381,394, 1064 -मरंति 1709 तः 1711 महब्बल =महाबलनामा राजा -मरिऊण pR0 105 Ti0 17 महब्भय -मरिस्सामि महब्भर 640 -मरिहसि pR0 153 टि. 7 महया = महता 552, 568, 756 -मरिहंति pR0 327 Ti0 24 महव्वय 615, 633, 693, 742,775 -मरिहिसि 481 महं = महान्तम् -मरिहिंति 1713 महंत 623, 625 मरगय 1527 महंतमोह मरण 131-32, 145 तः 147, 161, महाउदगवेग 901-2 619-20, 628, 651, 695, महाकिलेस 829, 904, 1988, 1241, महाजय 401 1708, 1713, 1719 महाजस 382,586, 600, 702, 756 मरणकाल 1185 महाजंत 658 मरणंत 145, 158, 187 महाजुइ * मरिस महाणुभाग 382, 396, 417, 426 - मरिसेहि 760 महाणुभाव pR0 138 Ti0 28, pR0 144 मरु 655 Ti0 13, pR0 145 टि. 15 मल 48, 139, 973 महातलाग 1181 मलावधंसि 123 महातवोधण मल्ल =माल्य 732, 1435 महादवग्गि मस महादीव 902 मसग 60, 498, 636, 1598 महादोस 1446 मसय महानाग मसारगल्ल 1517 महानिज्जर 1121 मह =महत् महानियंठ 754 महग्घय महानियंठिज 756, pR0 196 paM0 7. महजुइ pR0 91 Ti09 महापइन्न महण महापउम=महापद्मनामा चक्री 591 महड्ढिय pR0 91 टि. 13, पृ. 134 महापजवसाण 1121 Ti08,pR0 173 टि. 11-14-17 महापन = महाप्रज्ञ 114, 130, 802, महण्णव . 615, 1339 / Page #679 -------------------------------------------------------------------------- ________________ महापालि पंचमं परिसिटुं सहो सुत्तंकाइ । सहो सुत्तंकाइ महापभाव मही 592, 602, 1064 महापह=महापथ 26, 143 महु = मधु 1384, pR0 184 Ti0 11 महापाण ,, ,, -प्रासादप्रकार 419 महुर 283, 1470 महाभवोह 787 पृ. 30.टि.1 महाभाग 393, 759, 857, 1515 | महुरय[रस] 1485 महाम? =महार्थ pR0 224 Ti0 11 महेसि 126, 386, 441, 758,783, महामुणि 60, 367, 573, 756, 786, 909, 919, 1100 848, 859, 865, 954, महोघ pR0 104 Ti01, pR0 214 Ti016 - 961, 965, 986, 1448 महोदर 180 महामेह 887 महोदहि महायस 410,785,791, 807, 838, महोरग 1659 842, 845, 854, 922, 953 महोह-महाप्रवाह 130,906 महारण मंगल 796, 1037, 1102, 1116 महारंभपरिग्गह मंडण महाराय 489, 712, 720, 722, मंडलमण्डल-परिसर 840, 844 728 तः 730,733 " , - चतुरन्तसंसार महारिसि 1216 तः 1233 महालय = अतिमहत् 322, 432, 902 मंडलिया [वाय] 1570 महाषण मंडव 555 महाविमाण 1696 मंडिकुच्छि महावीर 49, 50, 133, 764, 1101, मंत 502, 581, 725 1176 मंताजोग=मन्त्राऽऽयोग 1716 महासागर 1252 मथु 220 महासिणाण मंद 128, 215, 398 महासुक्क= महाशुक्र-देव, देवलोक 110, 557 1663, 1680 मंदर 356, 646 महासुय=महाश्रुत मंदाणुभाव 1124 महिड्ढिय 48, 154, 349,413, 417, मंदिय = मन्द 213 426, 586 तः 588, 591, मंदिर 240 613, 788, 790, 795 मंस 61, 138, 184, 674 महिड्ढीय . . 410, 434 मंसट्ठा = मांसार्थम् महिय मा 10, 12, 16, 117, 291 तः 326, महिया 382,432, 474,718,830,990 महिला= मिथिला pR0 119 Ti0 12- माइ-मायिन् 183,540, 1053, 1717 . 14-18, pR0 120 टि. 12 माइवाहय = द्वीन्द्रियजीवमेद 1580 662, 1310 / माइन्नमात्रज्ञ pR0 93 Ti03 मंदपुन्न महिस Page #680 -------------------------------------------------------------------------- ________________ 225 उत्तरज्झयणसुतंतग्गयाणं सहाणमणुकमो सहो सुत्तंकाइ । सहो सुत्तंकाइ माइल्ल मायाविजय 1102 माउलुंग-त्रीन्द्रियजीवमेद पृ. 312 Ti022 मायावुइय माण =मानकषाय 128, 234, 282, मायावेयणिज्ज pR0 256 टि. 10 284,373, 400,695,934, माया सल्ल] 1107 1103, 1170, 1336, 1399 मारणंतिय 131 माण = मान-प्रमाण pR0 164 Ti0 13 मारिय 669-70 माणनिसूदण pR0 174 टि. 2 मारुय 1245 माणनिसूयण मालुर pR0 312 Ti0 22 माणनिसूरण 592 मालूग 1589 माणव 779, 1251, 1433 मास-मास 268, 272, 394, माणविजय 1102 1008-9,1603,1703, 1707 माणवेयणिज्ज pR0 256 Ti0 10 मासमाष माणस 607, 650, 916, 1105, 1146 मासक्खमण माणसिय 1253 मासिय माणुस 112, 229, 294, 612, 678, ! माहण 234, 266, 283, 370, 372. 717,977, 1104,1218,1451 / 73, 389, 446, 479, 494, माणुसत्त 91, 107, 194-95, 619 503, 571, 956, 970 तः माणुसत्तण 979, 984, 986 माणुसा 197-98 माहणकुल माणुसी pR0 113 टि. 12 माहणत्त माणुस्स 104, 579, 714, 779 माहणी 494 माणुस्सग 201 माहय चतुरिन्द्रियजीवमेद 1600 माणुस्सय 115, 190,447,508,648 माहिंद 1662, 1677 मातंगतीरा pR0 143 Ti0 14 13, 1064 माता-मात्रा pR0 110 Ti0 10 मिउमद्दवसंपन्न 1151 माय =मात्र 524, pR0 162 Ti012-18 मिग%= मृग 412, 683 ,मात-अन्तर्भूत 928 मिगचारिया = मृगचर्या 686-87, 689.90 मायन=मात्रज्ञ मिगपुत्तीय pR0 188 Ti0 5 मायंगतीरा pR0 143 Ti0 14 मिगयटुं = मृगयार्थम् pR0 169 Ti0 3 माया मायाकषाय 24, 128, 264, मिगवह , Ti01 282, 284, 400, 934, 1103, मिगव्व 1171, 1336, 1393, 1399 मिगापुत्तीय pR0 188 Ti05 माया मात्रा 175-76, 512 [9] मिच्छकार माया = माता (pra0 e0va0) 164, 428, | मिच्छत्त 309, 1158, 1354 728, 926,952, 1113 मिच्छत्तछेयण . 1162 मायामुस 1264, 1277, 1290 1303, मिच्छत्तविसोहि 1103 1316, 1329 | मिच्छदिट्टि 1395 मिउ Page #681 -------------------------------------------------------------------------- ________________ 588 पंचमं परिसिटुं 607 मुक्क मुट्टि सहो सुत्तंकाइ । सहो सुत्तकाइ मिच्छइंसण 1711 मीसय pR0 253 टि.3 मिच्छद्दिट्टि pR0 173 Ti0 8, pR0 288 मुइय टि.3 मुइयमाणस मिच्छाकार 1001 876-77, 882, 1344 मिच्छादरिसणसल्ल 1107 मुक्खमोक्ष pR0 102 टि. 13, pR0 103, मिच्छादंड 258 Ti06-8,pR0 144 Ti09, pR0 मिच्छादसण 1102, 1153, 1709 173 Ti0 20,पृ. 238 टि. 1, मिच्छादसणसल्ल pR0 245 Ti0 18 पृ. 239 टि. 10, पृ. 241 मिच्छादिट्टि Ti0 9, pR0 245 Ti0 19, पृ. * मिण 250 टि. 11,पृ. 267 टि.8 -मिणे 201 मुक्खमग्गयज pR0 242 टि. 13 मित= मित 935, 1238 मुग्गर pR0 183 Ti09 pR0 169 Ti0 18 मुच्छा pR0 176 टि. 16 मित्त = मित्र 320, 335, 339, 564, मुच्छिय 310,435, 441, 184,553 630, 692, 674, 740 *मुज्झ मात्र pR0 109 Ti0 14, pR0 296 -मुज्झसी टि. 19 672, 745 मित्तवग्ग 429 मुणि 36, 56, 65, 88, 124, 161, मित्तवं% मित्रवान् 114 208, 244, 250, 360, 374, मित्तिजमाण 334, pR0 133 Ti08 390, 449-50, 495, 550, मित्तीभाव pR0 247 टि. 16-17 573, 594, 688, 756, 848, pR0 87 टि. 5 859, 865, 874, 876-77, मिय%= मृग 347, 428,553, 555 884, 899, 901, 916, 938, 56, 668,681-82, 688, 952, 954, 961, 965, 981 855, 1271 82,986, 1015,1030,1048, " मृग-अज्ञ 215 1213, 1250, 1260, 1273, ,,-मित 32, 520, 553 1286, 1299, 1312, 1325, मियन= मितज्ञ pR0 171 Ti0 22 1433, 1445, 1701-2, 1707 मिया मृगा- एतन्नाम्नी राज्ञी 605, 702 मुणिपवर मियापुत्त । 606, 610, 613, 701 मुणिवर 211, 288 मियापुत्तिज pR0 188 paM0 4 मुणेयम्व 1196, 1199 मियापुत्तिय , Ti0 5 मुत्त= मूर्त 460 मिलक्खुय =मुक्त pR0 128 Ti0 20 मुत्ता 274 मिलेक्खुय मुत्ति - मुक्ति, निर्लोभता 285,709, मिहिला 232-33, 235, 237, 242 813, 1102, 1149 मिहोकहा 1024 / pR0 174 Ti. 7 midu Page #682 -------------------------------------------------------------------------- ________________ 195 ,mitra उत्तरायणसुतंतग्गयाणं सहाणमणुकमो सुत्तंकाइ । सहो सुत्तंकाइ मुद्दीय = मृद्वीका- द्राक्षा 1385 / मूढ 29, 162, 213, 390, 484 मुद्धमुग्ध 1271 मूल = मूल- समीप 70, 683, 707, , = मूर्धन् 1053 1247 मुम्मुर 1561 ,,-मूलधन 192तः 194 मुसल -मुलिका 502, 725 मुसंडि= शस्त्रविशेष pR0 183 टि. 10 -आद्यकारण 742, 1106, मुसंढि =,, 1241, 1243 = वनस्पतिविशेष 1551 मूलपगडि. 1361 मुसा 24,95, 718,975 1548 मुसाभासा मूलिय= मौलिक 197, 199 मुसावाइ 138, 183 मूलिया = मूलिका मुसावाय 631, 1178 मूसग 1247 मुसुंढि = शस्त्रविशेष pR0 183 Ti0 10 मेत्त =मात्र 170, 202, 454, 679, वनस्पतिविशेष 932, 1459 मुह 55, 119, 144, 388, 427, पृ. 132 टि. 18 __751,963,966,968,1060 मेत्ती 163 मुहपत्ती 1018 मेत्तिजमाण मुहपोत्तिया pR0 230 Ti0 18 मेत्तीभाव 1119 मुहपोत्ती मेद 180 मुहरि मेधावि मुहाजीवि मेयन्न = मेयज्ञ 122, 1416, 1424-25 मेरग 1384 मुहुत्तद्ध= मुहूर्तार्ध 1404 तः 1409 मेरय - 675 मुहु~ मुहूं 127 मेरु 782 * मुंच 887 -मुच्चै 1130, 1143, 1160, मेहावि 45, 67, 86, 159, 754, 1163, 1175 860, 866 - मुच्चई 151, 153, 258 मेहुण 92, 977, 1178 -मुच्चए 210 मोक्ख 119, 124, 170, 416,869, - मुचंति * 1101 1078, 1094, 1107, 1236 -मुच्चिना 735 1343 -मुच्चेज 216 मोक्खभावपडिवन्न 1133 -मुंचई मोक्खमा 1065 -मुंचेजा pR0 192 टि. 25 मोक्खमग्गगति pR0 242 paM0 11 मुंडरुइ 744 मोक्खाभिकंख pR0 269 टि. 1 मुंडिण 150 मोक्खाभिकंखि 447, 1251 मुंडिय 981 / मोग्गर मुहुत्त मेह Page #683 -------------------------------------------------------------------------- ________________ सुत्तंकाइ मोघ 226 590 पंचमं परिसिट्ठ सहो सुत्तंकाइ । सद्दो मोण 448, 473, 482, 495,559, *याण दृश्यतां 'जाण' 749 -याणंति 1713 मोत्ति = मूर्ति pR0 203 Ti0 20,pR0 219 -याणाह pR0 138 Ti02 टि. 1 याय=यात-गत 762 मोयण pR0 108 टि. 12 रह 134, 442, 448, 518, 618, मोस= मृषा 374, 400, 945, 947, 1336 1265, 1278, 1291, 799 1304, 1317, 1330 रैसह 784 मोसलिमर्शवत्-प्रतिलेखनादोषमेद 21 * रक्ख मोह 121, 211, 461, 493, 500, - रक्खेज 128 611, 763, 774, 782, 1084, रक्खट्ठा=रक्षार्थम् 513 - 1236, 1240-41, 1243, रक्खण 1262, 1275, 1288, __ 1335, 1339, 1708 1301,1314, 1327 मोह = मोहनीयकर्म 1347 रक्खमाण रक्खस 528, 856 1659 मोहगहणय pR0 116 टि. 1 रक्खसी मोहगुण 127 रक्खि - रक्षिन् 126 मोहट्ठाण 1232 रक्खिय 65, 496 मोहण 1355 रच्छा=रथ्या 1194 मोहणिज 229, 1108, 1122, 1131, रज 189, 230,562,569,587, 1173, 1353-54, 1366 594,597, 600 मोहरिय 934 रज्जमाण 1105 मोहानिल 451 रजंत 614 मोहायतण 1240 490,570, 777 य 10, 100, 106, 192, 211, रण 471 294, 304, 395, 402, 500, 981, pR0 185 Ti0 20 503, 596, 614, 699, 710, रण्णा=राज्ञा 381 798, 803, 898, 901, 1001, रत्त 541,1260, 1273,1286, 1299, 1100, 1103, 1195, 1201, 1312, 1325, 1709 तः 1711 1300-1, 1400-1, 1505, 1012,10141607, 1700, 1703 रन 1310 यड =कृत 22, pR0 90 Ti0 12 रना=राज्ञा यर pR0 85 टि. 4-8 रनो = राज्ञः यरिया=चरिया * रम यस 785, 791, 807, 838, 842, -रमै pR0 86 टि. 8,pR0 224 Ti09 845, 854, 922, 953 -रमई 5, 972 याच - रमए रण 38. Page #684 -------------------------------------------------------------------------- ________________ 1249 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 591 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ -रमामि 619 रसविवजण 1202 -रमिजा पृ. 326 टि. 11 रसंत -रमे रसाणुवाइ pR0 163 Ti03. -रमेज pR0 326 Ti0 11 रसिग पृ. 97 टि. 15 -रमेज्जा 1701 रस्सि-रश्भि-प्रग्रह - 892 419, 442, 605, 770 रहरहस् 335, 339 रय =रत 270, 332, 423, 512[7], , = रथ 661 514 तः 521,527, 1133, रहनेमि 821, 824, 826 रहनेमिज पृ. 206 paM0 13 रयरजस् रहस्स-रहस्य: 17 रयरजस् - कर्म 48,107, 186, 293, ,, =ह्रस्व ... pR0 248 Ti0 14, 404, 781 - pR0 257. टि. 24 रयण = रत्न 349, 357, 608, 705, रहाणीय 552 .809 रहिय = रहित - 513, 943 रयणा-रचना 1449 राइ =राजन् रयणाभ रत्नाभ-नैरयिकमेद 1608 राइ रात्रि 152, 291, 435, रयणायर 465-66, 1012... रयणी 464 तः 466 / राइभत्त pR0 259 टि. 5 1379 राइमई रस 89, 222, 473-74, 512 [11], राइय = रात्रिक 1042-43 522,742,753, 1076,1147, राई रात्रि 1167, 1202, 1244, 1254, राईभोयण 635, 1178 1295 taH1307, 1372, 1380 तः राईमई 816, 826 1385, 1448, 1467, 1470, राईय = रात्रिक 1043 1474 तः 1498, 1535, 1543, राओ=रात्री 455, 1132 1557, 1568, 1577, 1587, राओवरय = रागोपरत 1596, 1606, 1621, 1630, राग 327, 469,483-84,514,782, 1639, 1646, 1655, 1699, 973, 1084, 1164-65, 1177, 1716 1180, 1216, 1236, 1241, रसगारव 1056 1243, 1246, 1256-57, रसगिद्ध 219, 557 1269-70, 1282-83, 1295रसट्ठाए= रसार्थम् 1448 96,1308-9,1321-22,1436 रसणबल pR0 129 Ti0 14 रागद्दोस = रागद्वेष रसनु रागाउर 1258, 1271, 1284, 1297, . रसपरिचाय 1184 1301, 1323: रसमुच्छिय रागि 1334, 1339 रसलोलुय 1393 राजीमती pR0 205 टि. 12 रयय Page #685 -------------------------------------------------------------------------- ________________ 592 पंचमं परिसिटुं सहो सुत्तंकाइ । सहो सुत्तकाइ राडामणि = काचमणि रिया राति = रात्रि pR0 230 Ti03 रिसि 233-34, 236, 239, 241, राम 789, 814 245, 247, 251, 253, 255, . रायरात्रि pR0 127 टि. 2 257, 259, 261, 265, 267, राय = राजन् 426-27, 418, 827 269, 271, 273, 275, 280, रायकन्ना . 815 287, 290, 406, 601 रायपुत्त 503, 823 *री रायमई pR0 201 टि. 14, pR0 205 -एज्जा Ti0 12 रीयंत 64, 839, 843, 954 रायरिसि 233-34, 236, 239, 241, रुई 580, 744, 752, 1080, 1082 245, 247, 251 253,255, तः 1086, 1088 तः 1091 257, 259, 261, 265, 267, रुइय 517, 524 269, 271, 273, 275, 278, रुइयसह 512 [6] 280, 287, 290, 601 रुइर 1260, 1273, 1286, 1299, रायलक्खण 788, 790 1312, 1325 रायवरकन्ना रुक्ख= वृक्ष 367, 470, 1546 रायवसभ 598 रुक्खमूल 70, 683, 707, 1437 रायवसह रुचि pR0 194 टि. 1 रायविट्ठि = राजवेष्टि pR0 236 Ti0 22 रुज्झ = पशुविशेष pR0 182 Ti0 27 1060 रायसहस्स 593 रुद्द [झाण] pR0 262 Ti0 16-17, pR0 रायसीह 761 288 Ti0 16 रायहाणी 68, 1192 668, pR0 202 Ti0 11 रायं ! = राजन् ! 414, 417, 423, रुप्प 275, 1525 432, 438-39, 479, रुयय = रुचक-पृथ्वीकायप्रमेद 1527 रुहिर =रुधिर 384, 386, 675 - राया राजा 189, 230-31, 444, ,,,,-पृथ्वीकायप्रभेद 1524 494,551, 556-57,559, 587,596,600,605, 705, -रुभई 1216 713, 757, 788, 79. -रुभए pR0 264 टि. 5 रायाणं=राजानम् रूय pR0 100 Ti0 12,pR0 144 Ti014 रूव 111, 127, 172, 234, 283, -रिए 929, 933 384, 418, 512 [11], 522, -रिते pR0 219 Ti0 3-4 563, 570, 610, 708-9, रिटुगरिष्टक-रिष्ट 1374 749, 753, 769, 828, 1022, रिटुनेमि 792 1147, 1165, 1248, 1256 तः 1097 1268, 1337 रायवेट्ठि = " *रंभ . *ria Page #686 -------------------------------------------------------------------------- ________________ saho revataka उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 593 सुत्तंकाइ सद्दो सुत्तंकाइ रूवरूप-एक 1229 लक्खण 221,288,501, 748, 788, रूववई 790, 792, 794, 1065, रूपंधर = रूपधर 549 1070, 1073 तः 1077, रूवाणुवाइ pR0613 टि.3 1372 रूवि 1456, 1462, 1465-66, लक्खणधर 1700 लक्खणय पृ. 136 Ti0 13-18 लक्खिय pR0 126 टि. 4 रेणुया लग्ग 670, 692 820 * लग्ग रेवतय pR0 204 Ti0 13 -लग्गइ pR0 228 Ti05 रेवयय -लग्गई * रोअ, रोय% रुच -लग्गंति - रोइत्ता pR0 243 Ti0 3 लजण-रञ्जन pR0 112 Ti06 -रोएइ 1081 लजसंजय - रोयै pR0 144 Ti0 25, pR0 240 लज्जु 177 Ti0 5 80, 520 - रोयैत्ता 1101 लद्धसंजय pR0 93 Ti06 - रोयई 420, pR0 173 Ti0 1 लप्पमाण -रोयए 583, pR0 240 Ti0 12 रोइंत= रोचमान pR0 240 Ti0 13 -लब्भ pR0 132 Ti03 रोएंत= , - लभई रोग 330,619-20,624 -लब्भामि रोगपरीसह दृश्यता 'लह' रोगायंक 512 [2-3-10-11] - लद्धं 73, 104 तः 106, 338, रोज्झ= पशुविशेष 341, 506 रोद्द झाण] 1211, 1401 ,306-7,309, 334 रोमकूव -लभै pR0 113 Ti0 1 रोयमाण =रोचमान -लभई रोयंत रोचमान 1084 -लभए pR0 151 Ti0 18 रोस 1718 -लभामो 448 रोहिणी 789, 1380 - लभित्थ रोहिय रोहित-मत्स्यजातिविशेष 476 -लभियाण लैय=लात 1018 -लमे 121, 308, 462 लक्ख-लक्ष - लभेज 125 1053 - लभेजा 512 [2-3-10-11], 1239 * लक्ख -लभेत्ताणं pR0 118 टि. 14 - लक्खिजइ पृ. 328 Ti0 22-24 / -लाभैस्संति u. 38 *लभ 741 लक्ष्य 46 Page #687 -------------------------------------------------------------------------- ________________ 594 सो लयण लया ललिय * लव - लवे लवंत लसणकंद * लह - लहऊ - लहए - लहिउ~ - लहियाण लहु लहुब्भूय लहुभूय लहुभूयवहारि लहु [फास] लहुयय [फास] लहुस्सगा हुं * लंघ पंचमं परिसि सुकाइ 785, 820 706, 881 तः 884, 1546 288, 828 - लंघित्ता - लंघिया लंतग लंबमाणय * लंभ - लंभैस्संति लाघवया लाघवया लाभ [अंतराय ] लाभमाण लाभंतर pR0 89 Ti0 22 21 1549 दृश्यतां 'लभ' 369 pR0 151 Ti0 18 530 pR0 193 Ti0 13 13, 510 876-77 1144 485 1471, 1489 pR0 300 Ti011 67, pR0 94 Ti0 29 818 pR0 89 Ti0 13 33 1662, 1679 292 pR0 91 Ti0 3 pR0 252 Ti0 8 लाढ लाभ 27, 81, 192, 194, 225, 376, 473, 530, 758, 1116, 1135, 1262, 1275, 1288, 1301, 1314, 1327 1144 68, 496 1360 pR0 194 Ti0 8 123 सो लाभालाभ लालप्पमाण सुकाइ 695, 1447 451, 456 993 1248 लाह pR0 28 Ti0 20, pR0 118 Ti0 12 लिच्छं = : लिप्सुः pR0 280 Ti0 1 लिच्छु लिड्डु लित्त लालस लावण्ण * लिप्प - लिप्पई - लिप्पए लिहिय लिंग लिंब लुक्ख = वृक्ष क्ख [फास] लक्ख [फास] लुत्त केस = लुप्तकेश लुद्ध लुप्त * लुंच - लुंचाई * लुंप - लुंपति - लुप्पंति ळ्ह लेहू लेण लेप्पा = लेप लेव लेसज्झयण 212, 1260, 1268, 1273, 1281, 1286, 1294, 1299, 1307, 1312, 1320, 1325, 1333 pR0 116 Ti0 13, pR0 271 Ti09, pR0 272 Ti0 27 pR0 328 Ti0 22 746, 866, 1144, 1504, pR0 286 Ti06 pR0 151 Ti0 17 1338 pu0 294 Ti014 223 1472 1493 812, 818 276, 329, 336, 540 164 811, 817 pR0 108 Ti0 2 162 56, 84 1444 pR0 199 Ti0 26, pR0 204 Ti0 16 670 176, 223 1371, pR0 292 paM0 13 Page #688 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सदाणमणुक्कमो 595 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ लेसा 1221, 1371-72, 1386 तः pR0 297 Ti0 11, pR0 302 1390, 1403, 1410, 1414. Ti0 13-16, pR0 304 Ti0 3, 15, 1417, 1428 तः 1431, pR0 311 Ti0 22, pR0 312 1710-11 टि. 30, पृ. 318 Ti0 1, लेस्सा pR0 289 Ti05, pR0 292 पृ. 323 Ti0 9 Ti0 2-5 लोभ 225, 264, 934, 975, 1103, लउत्तमोत्तम pR0 125 Ti0 25 1172, 1264, 1277, 1290, लोएगदेस 1463, 1519, 1582, 1303, 1316, 1329, 1336, 1591, 1625, 1634, 1399, 1430 1641 लोभणिज 128, लोक 912, pR0 118 Ti06 लोभवेयणिज pR0 256 Ti0 10 लोग 66, 99, 126, 228, 425, लोभाविल 1263, 1276, 1289, 457, 463-64, 550, 561 1302, 1315, 1328 -62, 649, 806, 841, 868, लोमपक्खि 1640 911-12, 914, 1071, 1253, लोमहरिस 1403, 1459, 1506, 1530, लोमहार 256 1538, 1552, 1563, 1572, लोय-लोच 638 1601, 1610, 1650, 1669 लोय =लोक 15, 45, 94, 119, 121, लोग-लोक-परलोक 449 134-35, 224, 229, लोगग्ग 917, 919-20 325, 372, 387, 427, लोगदेस 1530, 1538, 1552, 1563, 442, 462, 508-9, 1572 549-50, 577, 588, लोगनाह 791 628, 678, 697, 752, लोगपूइय 868, 896, 971, 1251, लोगप्पदीव 838, 842 1454, 1463, 1506 लोगालोगप्पभावग (शुद्धिपत्रकगत) pR0 257 लोयग्ग 1140, 1508, 1515 Ti0 12 लोयग्गदेस pR0 304 Ti0 3 लोगालोगप्पभासग 1173 लोयंत 1513 लोगालोगस्सभाव pR0 257 Ti0 12 लोल 1022, 1149, 1258 लोगुत्तम pR0 125 Ti0 25 लोलप्पमाण pR0 149 Ti0 7 लोगुत्तमुत्तम 286 लोलयासढ 195 लोगुत्तिमुत्तिम pR0 125 Ti0 25 लोलुप्पमाण pR0 149 टि. 7 लोण 1525 332, 1393 लोत= लोक pR0 158 टि. 10, pR0 / लोह = लोह 172 Ti0 9, pR0 179 Ti0 1, लोह = लोभ 128, 282, 284, 1242 pR0 184 Ti0 20, pR0 213 / लोहगुण pR0 103 टि. 16 Ti0 21, pR0 296 टि. 3, / लोहणिज्ज , टि. 19 लोलुय Page #689 -------------------------------------------------------------------------- ________________ 596 पंचमं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ लोहतुंड वैसाह 1010 लोहभार 640 वैसाहारण= वाक्साधारण 1159 लोहमय 643 वैस्स= द्वेष्य 1337 लोहरह 661 वई% वाक् 603 लोहविजय 1102 वक्क = वाक्य 172, 421, 433, 452, लोहि = वनस्पतिविशेष 1550 823, 977 लोहिय 185, 1468, 1476 वक्कगय लोहियक्ख 1527 वकरुइ pR0 90 टि. 18 लोहिर = पृथ्वीकायप्रभेद pR0 304 टि. 15 वकस= अतिनिष्पीडितरस 220 लोहीय pR0 298 Ti06 वग्ग 429, 634 व वा 19, 34, 60, 70, 86,326, वग्ग [तव] 1186 366, 402, 404, 428, 471, वग्गवग्ग [तव] 1187 504,618,684,719,847, वग्गुम्वाक् -283 1004, 1024, 1083, 1085, *वच्च 1194, 1244, 1384, 1386, -बच्चै 465-66 1388 तः 1390, 1437 -बच्चौ 1059 व= इव 12, 37, 39, 101, 108, वच्छ = वृक्ष 110, 121-22, 144, 185, ,, वक्षस् 226 213-14, 217, 318, 386, वच्छल्ल 1095 437, 474, 476,550, 602, *वज 692, 777, 786.87, 831, - वजइत्ता pR0 219 टि. 9 1060, 1310 - वजई pR0 264 Ti0 17 व=एव 226 - वजए 8, 9, 24, 36, 550, 1219 व=अपि pR0 106 Ti0 10 - वजित्ता pR0 288 टि. 17, pR0 292. व= पूरणे 428 वै% वाक् 506, 948 -वजेजा वैजोग= वाग्योग 777, 1174 -वजेत्ता 1211, 1401, 1415, 1431 वैगुत्त=वचोगुप्त 362, 1156 वज = वर्ज 1124 वैगुत्तया = वचोगुप्तता 1102, 1156, ,,= वर्ण्य, अवयं 1398 pR0 254 Ti08 वज्जकंद 1550 वैगुत्ति = वचोगुप्ति 127, 947 वजण पृ. 179 टि. 13 वैदेहि = विदेहिन् 289, 595 वजणा 635, 1092 वैर 1525 वजपाणि 350 वैरवालुय 655 वजय 340 वैस= वैश्य 983 वजरिसहसंघयण वैसमाहारणया= वाक्समाधारणा 1102, वजिय 318, 930,943 1159 / वजेयव 635, 1021 टि. 21 Page #690 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुकमो 597 सद्दो सुत्तंकाइ वत्थ 274 सद्दो सुत्तंकाइ वत्तव्व 1168, 1172 वत्ति = वृत्ति 1397,pR0 294 Ti0 16-18 वत्तिय = वर्तिक - वर्तिन् 512 [10] 62, 1018 - 19, 1198 वत्थु = वास्तु 113, 621 वत्थुविजा- वास्तुविद्या 501 *वद दृश्यतां 'वय' - वदंति 1241 -वदे 827, पृ. 87 टि. 8 वदमाण 215 वद्धण 488, 1107 वद्धमाण 813, 841, 848, 859, 865 वद्धमाणगिह 252 वध 637 वन्न 172, 660, 674 *वम - वमई 334 -वमित्ता वमण 502 वमंत 384,388 वम्मधारि 124 * वय = व्र 489, 754, 1052 - वते pR0 154 Ti0 11,pR0 195Ti09 - वयै 282 -वयंति pR0 125 Ti0 11 - वये pR0 195 टि. 9 * वय = वद् -वए 14, 24, 718, 1211 - वएज 41 - वयै - वयई - वयंति 397, 399, 449, 460, 1240-41, 1256-57, 1269-70, 1282-83, 1295-96, 1308-9, 1321-22 वज्झ 771 वज्झग वज्झमंडण *वट्ट - वट्ट 531, 1121 वट्टमाण 333, 1121, 1152-53 वट्ट [संठाण] 1473, 1495 वहत 896, 1445 *वड्ढ -वड्डइ 1264. 1277, 1290, 1303, 1316, 1329 -वड्ढई pR0 229 टि. 17 - वड्ढए - वड्ढावैत्ता वड्ढइ वड्ढण pR0 154 टि. 4 वड्ढमाण pR0 203 Ti0 21 वण% वन 599, 665, 739, 851, 1245 वणचारि 1657 वणप्फइ 1554, pR0 307 Ti04 वणस्सइ 1025, 1521, 1543 वणस्सैकाय वणिय 192, 214, 471 वण्ण 205, 432, 709, 1076, 1199, 1254, 1374 तः 1379, 1467-68, 1474 तः 1498, 1535, 1543, 1557, 1568, 1577, 1587, 1596, 1606,1621,1630, 1639, 1646, 1655, 1699 वण्णवर्णवान् 114 वण्णसंजलण 1106 वणिय 1410, 1414, 1417 वण्हि =वृष्णि 800, 830 वतिगुत्तया pR0 244 टि 1 वत्तणालक्खण 1074 485 - वए Page #691 -------------------------------------------------------------------------- ________________ 598 सो - वयंती - वयासी वय = वाक् वय = वयस् " = व्रत 774, 827, 834, 1113, 1220 1262, 1275, 1288, 1301, 1314, 1327 834, pR0 136 Ti06 pR0 244 Ti0 1, pR0 254 Ti0 5-6 pR0 218 Ti0 7, pR0 220 Ti0 14 pR0 198 Ti0 26 12, 234, 364, 367, 378, 383, 410, 418, 432, 440, 614, 716, 805, 833, 962, 972, 1058, 1712-13 pR0 182 Ti0 3 वयसमाहारणया = वाक्समाधारणा pR0 254 " = व्यय वयगुत्त = वचोगुप्त वयगुत्तया = वचोगुप्तता वयगुत्ति = वचोगुप्ति वयजोग = वाग्योग वयण = वचन वयर वयसा = वचसा पंचमं परिसि सुकाइ pR0 271 Ti0 13 449 449, pR0 157 Ti0 26 473, 722, 1198 47, 382, 386, 744, वयसाहारण = वाक्साधारण वयंत = वदत् वर वरगइ वरदंसि वरवारुणी वराडग वराय वरि Ti0 16-18 139, 218, pR0 110 Ti03, pR0 117, Ti0 14-15 pR0 254 Ti0 19-20 pR0 210 Ti0 11 16, 231, 288, 491, 794, 827, 1173, 1512 1515, 1519 1066, 1071 1384 1581 1713 pR0 87 Ti0 10 सो वरिस वरिसस ओवम वलय = वलिय वल्लर वल्ली - वनस्पतिविशेष * वव - ववंति - ववेंति * ववस - ववरसे ववसिय = व्यवसित - अध्यवसित ववस्सिय * ववहर - ववहरै - ववहरई = - ववहरए - ववहरे ववहरंत ववहार * वस - वसइ - वसामि - वसामो - वसीय - वसे वसा वस वसभ वसह वसहि वसंत = वसत् l = अवसावः 371 pR0 137 Ti0 15 " सुकाइ 1416 578 1547 1020 685-86 1546 "" 1248 pR0 204 Ti09 817 pR0 168 Ti0 5 547 pR0 168 Ti05 Ti0 4 765-66 42, 193 pR0 166 Ti09 576 242 424 341 260, 483 597-98 346, 589 489, 1247 pR0 271 Ti0 10, pR0 272 Ti0 28, pR0 274 Ti0 18, pR0 276 Ti0 7, pR0 277 Ti0 28, pR0 279 Ti0 14 675 Page #692 -------------------------------------------------------------------------- ________________ सहो 395 उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुक्कमो सुत्तंकाइ सहो सुत्तंकाइ वसाणुग 411 -वंद 283 वसीकय 284 -वंदई 287, 558 वसुदेव 788 - वंदए pR0 126 Ti0 2, pR0 170 Ti01 वसुहा 763, pR0 139 टि. 12 -वदंति pR0 223 Ti0 26 वसुहारा -वंदंती वस्स 1338 -वंदिऊण 288, 1040, 1045 * वह - वह -वंदित्ता 710, 814, 1003 -वहई 1207 | -वंदित्ताण 1017,1032,1035-36, -वहित्ता पृ. 328 टि. 22-24 1044, 1046 -वहेह - वंदित्तु 1016 * वह = वध वंदण 1102, 1449 -वहती pR0 169 टि. 10 वंदणय 499, 1112 -वहेइ 553, 555 बंदमाण -वहेई pR0 169 Ti0 15 वा = वा 14,94, 135, 157, 220, * वह = व्यथ् 377, 387, 430, 500, 512 - वहती pR0 169 Ti0 10 [2 तः 11], 581, 630, 684, -वहिजई 508 712, 732, 832, 847, 939, - वहेइ 976, 1005, 1097, 1132, -वहेज 1198, 1212, 1258, 1340, वह 16, 38, 195, 215, 373, 497, 1178, 1439 वा=इव 60,145,482,658,668-69, वहण =वहन 1049 745, 1268, 1281, 1294, वहपरीसह 1307, 1320, 1333 वहमाण 1049 वा=पूरणे वहिय व्यथित वा= समुच्चयार्थे वंक वा=चेत् 1239 वंकजड वाअ 240 वंचिय 94 वाइवादिन् 336,1153, 1396, वंजण=ध्यञ्जन-अक्षर 1123, pR0 201 1400, 1717, Ti0 12 वाइय = वाचित 1061 वंजण = व्यञ्जन-स्निग्धद्रव्य 393 " = वादिन् 125 वंजणलद्धि व्यञ्जनलब्धि-अक्षरलब्धि 420 1123 वाउ 1025, 1559,1574 तः 1576 वंत ___319, 380, 829 वाउक्काय 298 वंतर 1672 वाउजीव 1569 वंतासि= वान्ताशिन् - वान्तभोजिन् 479 * वागर - वागरे " = वादिन *वंद 14 Page #693 -------------------------------------------------------------------------- ________________ 600 सो - वागरेज वाघायकर वाड वाणमंतर वाणारसी वाणिय-वणिक् " - पानीय 1 वाणी * वाय = वच् वाएइ वाय - वात - v = वाद * वार - वारेज्जा पंचमं परिसिट्ठ सुकाइ सो 23 449 801, 803, 1194 1421, 1656, 1659 954-55 193, 764, 766, 768, 1445 pR0 185 Ti0 20 pR0 328 Ti0 22 " वायणया वायणा वाया = वाचा (tR0 e0 0 ) "" , वायाए = वायाइद्ध = : वाताविद्ध वायाविरिय = वाग्वीर्य - भुवनपतिदेवभेद 1024 238, 645, 782, 1570-71 1658 509 1102 1121, 1210 वारि वारुणी वालग्गपोइया वालुया वालुयाकवल वालुयाभ = नैरयिकभेद * वावड = व्याष्ट - वावडे बावन्न * वावर = ब्याट - वावरे - 17 23 831 170 61 887, 902, 978 1384 252 655, 1225-26 642 1608 pR0 168, Ti0 4 1092 547, 1212 664 124, 191, 700, 1411, 1418, 1423, 1532, वावाइय = विपाटित, विपादित वास = वर्ष - अब्द वास = वास 470, 688, 840 844, 920, 955, 981, 1250, 1433, 1437-38 वास = वर्ष - वृष्टि 395, 820 वास = वर्ष - क्षेत्र 584 तः 586, 588, 591 1387 pR0 325 Ti0 21 pR0 172 Ti0 11 वास = : सुगन्धिद्रव्य वासपुहत्त वाससओवम वाससय वासंत = वर्षत् = वासिन् वासि = वासिट्ठि वासिय वासी चंद कप्प * वाह सुकाइ 1540, 1554, 1574, 1584, 1612, 1671 तः 1673 1702 तः 1704 - वाहेइ वासीमुह 1580 वासुदेव 348, 795, 797, 812, 818 वाहण वाहय * वाहर - वाहराह - वाराहि वाहि वाहिय वाहित 111 820 367, 442, 1657 470 वाहित 1435 697 pR0 170 Ti07 560 619, 624, 917, 1246 668 548 274, 551 37, 323 20 वि 17, 99, 106, 179, 223, 294 306, 398, 409, 499, 518, 599, 635, 688, 715, 763, 821, 900, 905, 992, 1006, 1092, 1138, 1198, 1239, 1294, 1305, 1389, 1498, 1517, 1539, 1410, 1650, 1700 Page #694 -------------------------------------------------------------------------- ________________ सो वीगिच्छा pR0 159 Ti0 Ti0 5, pR0 वीय विउ * विउक्कम - - विउक्कम्म - विओकम्म * विउरुव्व - विउरुव्विऊण * विरूव - विउरुविऊण विउल * विउव्व - विजव्विऊण विउब्वि विउस्सग्ग उत्तरज्झयणसुत्तं तग्गयाणं सद्दाणमणुकमो सो विगप्पण विगय विगयभय विगयमोह विगयसोग विगराल विकपणा विकराल विकहा सुकाइ 18, pR0 160 161 Ti0 19 pR0 213 Ti0 26 843, 959, 988 "" विगप्प 144 pR0 105 Ti0 12 विओग 1262, 1275, 1288, 1301 1314, 1327 740 1351 1341 365 1715, pR0 219 Ti0 4-8, pR0 264 Ti0 15 विकत्ता = विकरिता (pra0 e0 va0 ) विकप्प 283 pR0 125 Ti0 17 46, 199, 320, 478, 490, 722, 735, 755 pR0 125 Ti0 17 111, 438 1206,1212 1338 विकार * विकिंच दृश्यतां 'विगिंच ' - विकिंच pR0 100 Ti05, pR0 110 Ti08 विकोविय 765 विक्कय 1446 विक्किणंत 1445 विक्खायकित्ति 589 विक्खित्ता = विक्षिप्ता-प्रतिलेखनादोषभेद 1021 विगइ = विकृति - घृतादि = विगति 544, 1704 1335 pR0 281 Ti0 18, pR0 282 Ti0 22 विगलिंदियता * विगिंच - विगिंच विग्गह विग्घ विचिगच्छा विचिगिंछा विचित्त "" * विचिंत - विचिंतए - विचिंता - विचिंतिय - विचिंतेइ विच्छिण्ण = विस्तीर्ण विच्छित = वृश्चिक विच्छिय: विच्छुय विजढ विजय "" = चतुरिन्द्रियजीवभेद = = = विजयघोस - * विजह - विजहित्तु * विजाण विजय- बलदेव " - विजाणिया -- " विज्जा विज्ज = वेद सुत्तंकाइ 68 250 29 211, 493, 763 1131 pR0 136 Ti0 15 307 109, pR0 110 Ti08 104 760, 1107 pR0 159 Ti0 18 512 [2] 1704 1600 76, 1045 pR0 124 Ti0 22 " " 1534, 1542, 1556, 1567, 1576, 1620, 1629, 1698 1102, 1173 600 अनुत्तरदेव 1667, 1695 956-57, 986-87, 994, 995 601 414 816, 1062 pR0 303 Ti0 1 pR0 313 Ti0 26 "" " " 210 pR0 114 Ti0 3 277 pR0 137 Ti0 24 Page #695 -------------------------------------------------------------------------- ________________ -विणस्सइ 602 पंचमं परिसिहूं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ * विज = विद् * विणस्स -विजइ 243, pR0 93 Ti0 11, 1161 pR0 190 Ti07 -विणस्सौ -विजई 57, 243, 712 - 13, 902 विणा 413, 1094 - विजए 481, pR0 93 टि. 11, pR0 विणास 1258, 1271, 1284, 1297, 120 टि. 14-15 1310, 1323 विजमाण विणासण 805, 1443 विज्जा = विद्या 372-73, 501, 580, विणिग्गय pR0 328 Ti0 22 725, 748, 838, 842, विणिघाय विणिच्छय 861, 924 विजा = विद्वान् 277, 581 विणिच्छिय pR0 209 टि. 17 विज्जा-चरणपारग 572 विणिम्मुक्क 604, 984 विजा-चरणसंपन्न 574 *विणियह विजाणुसासण 171 -विणियहति 290, 701, 836 विजु= विद्युत् 1562 विणियणया pR0243 टि. 25, pR0 250 विजु = विद्युत्-भुवनपतिदेवभेद 1658 Ti0 13-15 विजुसंपायचंचल 553 * विणिव विजुसोयामणि -विणिवदंति * विज्झव विणिवणथा 1102, 1134 - विज्झवेज 41 * विणिहम्म विज्झविय pR0 212 Ti0 15 -विणिहम्मंति 102 * विज्झा, विज्झा * विणी -विज्झाइ pR0 255 Ti0 7 -विणइज pR0 103 Ti0 21 -विज्झायै 1162 -विणइत्तु 469 विज्झाविय 886 -विणएज 128 विट्ठा विणीय 2, 571 विट्टि = वेष्टि pR0 236 टि. 22 विणीयतह पृ. 247 टि. 2 pR0 145 टि. 4 विणीयराग pR0 288 Ti0 21 विडंबिय 422 विणीयविणय 1397 विणइत्ता= विनेता (pra0 e0 va0) 1106 विणोयणट्ठा = विनोदार्थम् विणओववन्न वितकिय विणय 1, 6, 7, 23, 573, 558, विततपक्खि 1640 573, 1089, 1106, 1161, वितिगिच्छा pR0 159 Ti018, 1206, 1208 pR0 16. टि. 5 विणयपडिवत्ति 1106 वितिगिंछा 512 [3-6-10-11], विणयपडिवन्न pR0 159 टि. 18 विणयसुथ pR0 91 paM0 7 / वितिमिर 1173 विडंबणा 1339 Page #696 -------------------------------------------------------------------------- ________________ विदु 1237 उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 603 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ वित्त 121, 139, 186, 692 * विप्पजह " =प्रतीत, प्रसिद्ध 44 -विप्पजहित्ता 1175 * वित्तास -विप्पजहे 212, 227 -वित्तासए विप्पजहणा 1175 वित्तासिय pR0 164 Ti04 विप्पमुक्क 1, 244, 328, 510, वित्ति-वृत्ति 638, 1446 763, 787, 1344 वित्तीनिजहण pR0 326 टि. 19 * विप्पमुच्च वित्थर -विप्पमुच्चै 1213, 1234 वित्थाररुइ 1080, 1088 - विप्पमुच्चई वित्थिण्ण 943, 1510 -विप्पमुच्चति 952 * विद विप्परियास 749 -विदित्ता विप्पलाव 439 -विदित्तु pR0 156 टि. 8 विप्पसन्न 147 विदिय 577, 897 * विप्पसी 775, pR0328 Ti0 16 -विप्पसीएज . 159 विदेह विप्फुरंत 659, pR0 182 Ti0 19 विद्ध - वृद्ध विबंधण pR0 194 टि. 12 * विद्धंस विभत्ति 1453, 1499 -विद्धंसइ 317 * विभय = विभज विद्धंस 351 -विभयति *विनिवाय विभाग 1077, 1530, 1563, -विनिवाययंति pR0 139 टि. 3 1572, 1610, 1625, . * विनिवार 1634, 1641, 1669 -विनिवारयति 383 विभावण 1031 *विन्ना विभिन्न 610, 1297 -विनाय विभूसा __ 521 विन्नाण 867, 1714 विभूसाणुवाइ = विभूषानुपातिन् 512 [10] विल्नेय विभूसिय विपक्खभूय 454 विभूसियवत्तिय pR0162 Ti0 19 *विपरिधाव विभूसियसरीर 512 [10] - विपरिधावै pR0 214 टि. 17 * विमग्ग -विपरिधावई -विमग्गह pR0 140 Ti0 22 विपाव pR0 141 टि. 27 -विमग्गहा विपुल 180, 266, 358, 1144 विमण 389 विप्प 450, 953, 959 विमल 405-6, 76 1, 912 विप्पओग 414, pR0 251 Ti0 4-6 विमाण 1116 विप्पच्चय 860, 866 / विमाणवासि 442 429 850 Page #697 -------------------------------------------------------------------------- ________________ 604 पंचमं परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ विमुक्खण pR0 229 Ti0 6, pR0 232 * वियह दृश्यतां 'विजह' Ti0 23, pR0 233 Ti0 20, -वियहित्तु pR0 116 Ti0 5 pR0 234 टि. 4 * वियाण विमुक्खणी pR0 228 टि. 1 -वियाणह 193, 464 * विमुच्च -वियाणाइ 1059 -विमुच्चई 169, 1264, 1277, 1290, -वियाणासि 1303, 1316, 1329, -वियाणाहि 117 1451 -वियाणिजा pR0 293 Ti06 विमोक्ख pR0 280, Ti0 21 -वियाणित्ता 491, 974 विमोक्खण 962, 1005, 1016, - वियाणिया 200,703, 1370, 1431 1033, 1036, 1041, - वियाणेइ pR0 236 Ti0 15 1044 - वियाणेजा 1433 विमोक्खणट्ठा= विमोक्षणार्थम् 211, 445 वियाणमाण विमोक्खणी 690, 996 वियार = विकार pR0 280 Ti0 3 * विमोय वियाहिय 178, 928, 944, 1047, -विमोएइ 733, pR0 191 Ti0 25 1079, 1088, 1090, 1205, -विमोएंति pR0 192 टि. 9-21 1208, 1345, 1355, 1360, -विमोतेइ pR0 192 Ti0 21 1365, 1367, 1454, 1459 -विमोतेंति , Ti0 12 तः 1461, 1465-66, 1469, -विमोयंति 726 तः 730 1511, 1513, 1520, 1523, विमोयण pR0 280 Ti06 1538, 1545, 1552, 1558, विमोयणया 1173 1561-62, 1565, 1571, विमोह 1582, 1584, 1591, 1593, विम्हय 708, 716 1595, 1603, 1605, 1607, विम्हावित 1715 1610, 1612 तः 1619, विम्हिय 716 1622, 1625, 1627-28, *विय = विद् दृश्यता 'विद' 1634, 1636-37, 1641, 497 1648 तः 1650, 1652-53, वियक्खण 701, 782, 836, 1661, 1664, 1674-75, 1006, 1012 1696-97, 1700 वियड 54 विरै 630, 633, 1110, 1215 वियडी pR0 313 टि. 29 * विरज वियप्प पृ. 281 टि. 18 -विरजइ 1104-5, 1147 विययपक्खि pR0 318 टि. 12 विरजमाण 1104, 1108, 1340 वियर = विवर 723 विरत्त 445, 993, 1268, 1281, *वियर __ 1294, 1307, 1320, 1333 -वियरिजई 369 / विरत्तकाम 423, 441 - वीत्तु Page #698 -------------------------------------------------------------------------- ________________ 605 सहो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ विरत्तचारित्त pR0 147 Ti0 11 विवजयंत 1239 *विरम विवजास 752, pR0 259 टि. 9 - विरमेजा 1014 विवजिय 625, 1204 विरय 56, 65, 92, 368, 496, * विवड 763, 783-84, 1178, 1444 -विवडै pR0 130 टि. 1 विरली pR0 313 Ti0 19 विवड्ढण 519, 703, 1436 विराग 1260, 1273, 1286, 1299, विवड्ढणी 514 1312, 1325 विवण्ण = विपन्न 471, 747 * विराय विवद्धण pR0 188 टि. 1 - विरायै pR0 133 Ti0 5-20 विवर pR0 191 Ti0 12 - विरायई 342, 346 विवस पृ. 183 Ti0 16 * विराह विवा= इव 750, 753 - विराहेत्तु 749, 753 विवाइय विराहण pR0 327 टि. 7 विवाग 294, 409, 414, 616, विराहणा 84 1254, 1267, 1280, 1293, विराहय 1025, pR0 327 टि. 7 1306, 1319, 1332 विराहिय 1708 विवागय = विपाकक-विपाक विवाय = विवाद 541 विरिली pR0313 टि. 28-29 विवाहकज 804 *विरुह * विविच -विरुहंति 372 -विविच्च विरेयण 502 विवित्त _ 512 [2], 513, 1246 विलवंत विवित्तलयण विलविय 422 विवित्तवास 1250 विलसियसद्द 512 [6] विवित्तसयणासण 1204 विलास 1248 विवित्तसयणासणया 1133 विवित्तसयणासणसेवणया 1102 विलेवण 732 विवित्तसयणासणा pR0 250 Ti07-9 विलोवय 183 विवित्ताहार 1133 विव = इव 662, 670-71, 1284 विविह 317, 498, 502-3,505-6, विवक्ख = विपक्ष pR0 149 टि. 15 508-9, 781, 1336, 1384 विवच्चास 1180 विवेग 126, 1238 * विवज 281, 525, 549, 747 -विवजए 514 तः 517 *विसज्ज -विवजेत्ता 31, 933 -विसजइत्ता विवजण 631-32, 1202 विसण्ण 213 विवजणा 634, 1236-37 / विसन्न 171, 379 91 विरिय S 785 विलुत्त विस Page #699 -------------------------------------------------------------------------- ________________ 606 पंचमं परिसिटुं सद्दो सुत्तंकाइ विसप्प 1443 विसफलोवम विसभक्खण 882, 1719 विसभक्खि 881 विसम 143, 148, 323 विसय = विषय 614,747, 1104, 1255 विसयगिद्ध 184 विसारय 725, 1048 विसारंत= विस्तारयत् pR0 204 टि. 17 विसारित= " विसारेंत= " विसाल 408 विसालकित्ति 444 विसालिस * विसीद, विसीय -विसीदति pR0 103 टि. 10 -विसीय -विसीयई 125 विसील 332 विसुद्ध 405-6, 1103-1114, 1173 विसुद्धपन्न = विशुद्धप्रज्ञ 228 विसुद्धसद्धम्म 115 विसुद्धसम्मत्त विसूइया 317 विसेस 159, 396, 602, 849, 860, 866, 1199, 1337 विसोग 1268, 1281, 1294, 1307, 1320, 1333 विसोज्स *विसोह -विसोहै pR0 247 Ti0 13 -विसोहए -विसोहयति पृ. 247 टि. 13 -विसोहित्ता 1159-60 -विसोहिया 322, pR0 219 Ti0 11 -विसोहेइ 1106, 1114, 1118, 1122, | 1154, 1158 तः 1160 / सुत्तंकाइ -- विसोहेज विसोहण 1020 विसोहि 1103, 1111, 1118-19, 1152 विस्संभिय = विश्वमृत् विस्सुय 606, 702, 841 विह = विध 1173, 1209, 1223, 1349, 1356, 1358 तः 1360, 1390, 1456, 1500, 1520, 1523-24, 1529, 1538, 1552, 1558-59, 1569, 1579, 1588,1608, 1622-23, 1631, 1633, 1647 तः 1649, 1657, 1661 1664, 1700 विहग * विहड -विहडै 317 * विहण्ण -विहण्णसि -विहण्णेजा * विहन्न -विहन्नै pR0 93 Ti0 10, pR0 95 Ti0 13 -विहन्नई -विहन्निजा -विहन्नेजा 49, 50, 72 *विहम्म -विहम्मई pR0 95 टि. 13 -विहम्मसि pR0 125 Ti06 -विहम्मेजा pR0 94 Ti0 30, pR0 95 Ti0 12 विहम्ममाण = विघ्नत् , विध्यमान 1050 * विहर -विहरै 763, 1064, 1113-14, 1132, 1135, 1162 1114 Page #700 -------------------------------------------------------------------------- ________________ 1030 उत्तरज्झयणसुत्ततग्गयाणं सहाणमणुक्कमो 607 सद्दो सुत्तंकाइ । सहो सुत्तंकाइ -विहरए -विजिजा pR0 93 Ti0 22 -विहरसी * विध -विहरामि 874, 877, 879, 882, 884 -विधा 1051 -विहरिजा pR0 295 टि. 9 विधमाण pR0 235 Ti0 9 -विहरिस्सामि pR0 154 Ti03 विसति 1368 -विहरिस्सामो 487 * विह -विहरिसु - विहैत्ता 123, 746 -विहरे पृ. 132 Ti06 वी =अपि 1358 - विहरेज 512 [1],530,777, 1239 * वीइवय, वीईवय -विहरेजा 512 [1-4-6], 1450 - वीइवयै 1134, pR0 248 Ti0 23 विहरओ विहरतः (Sa0 e0 va0) 93 - वीईवयै 1124, pR0 250 Ti0 20 विहरमाण __ 512 [4] वीदंस विहरेत्ता=विहर्ता-अवस्थाता * वीय (pra0 e0 va0) - वीइज्जा पृ. 93 Ti0 22 * विहा -वीएज pR0 93 Ti0 21 -विहाय pR0 153 टि.8 - वीएजा विहाण 1526, 1535, 1543, 1557, | वीयराग 1253, 1256, 1269, 1282, 1568, 1577, 1587, 1596, 1295, 1308, 1321, 1334, 1606, 1621, 1630, 1639, 1342, 1402, 1452, 1646, 1655, 1699 pR0 278 paM0 13 विहार 445, 448, 458, 474, वीयरागभाव 1138 1030, 1193 वीयरागया 1102, 1147 विहारजत्ता 743, pR0 173 Ti0 2, विहारि 485 pR0 175 टि. 8-18 विहि 938, 1088, 1214 वीरासण 1203 * विहिंस वीरितवीर्य pR0 282 टि. 25 - विहिंसइ pR0 104 Ti0 21 वीरिय 97, 106.-7, 1095 -विहिंसई 137 वीरिय [अंतराय 1360 विहिंसग 188 वीस 1506, 1683 विहिंसा 117 1684, pR0 184 टि. 7 विहीण pR0 137 Ti0 27 वीसति 1503 * विहुण वीसपुहत्त पृ. 302Ti0 12 -विहुणाहि 293 * वीसस विहूण 373, 471, 751, 1093 -वीससे 122 विहेडयंत वीससणिजरूव 1144 विछिय 1599 वीसुय = विश्रुत pR0 176 Ti04 * विंज वीर वीसइ वुइय 576 Page #701 -------------------------------------------------------------------------- ________________ -वुच्चसी -चंति * वुच्छ -वुच्छं वेहि वेत्त 608 पंचम परिसिटुं सहो सुत्तंकाइ । सद्दो सुत्तंकाइ वुग्गह वुसीमओ = वश्यवताम् (वचनव्यत्ययोऽत्र) * वुच्च 147, 158 - वुच्चै 332, 909, pR0 85Ti0 7-12 वुस्सग्ग pR0 233 Ti0 19 pR0 117 Ti0 7, pR0 132, * वृह Ti06, pR0 133 Ti02-4-6, -चूहा pR0 131 Ti03 pR0 166 Ti0 15 -वूहैत्ता pR0 103 Ti05 - वुच्चई 2, 3, 217, 331, 333, -वूहए 324 336-37,340, 532 taH548 वेइय = वैदित 653, 676-77, 679, -वुच्चसि 1173 pR0 171 Ti017 वेइया = वेदिका-प्रतिलेखनादोषभेद 1021 221 वेग 901-2, 904, 1053 वेजयंत = वैजयन्त-अनुत्तरदेव 1667 pR0 297 Ti0 14, pR0 305 वेनचिंता 5.2 Ti0 8.9, pR0 315 Ti0 9, 1060 pR0 316 टि. 28, pR0 318 टि. 5, पृ. 322 टि. 15 वेद -वुच्छामि pR0 262 टि. 5, pR0 281 * वेद दृश्यतां 'वेय' Ti0 2, pR0 289 Ti0 28, - वेदेति 1050 pR0 301 Ti0 10, pR0 309 -वेतेति pR0 235 Ti0 11 टि. 4 -वुच्छामी pR0 290 Ti0 9.16, वेदेहि विदेहिन् pR0 126 Ti08 पृ. 291 Ti06 वेमाणिय 1421, 1656-57, * वुच्छिद दृश्यतां 'वोच्छिद' 1661, 1668 - वुच्छिदै pR0 244 Ti0 22, pR0 248 वेमाया = विमात्रा 198 Ti0 5, pR0 251 Ti0 5 * वेय pR0 253 टि. 1 - वेएइ pR0 235 Ti0 11 -वुच्छिदित्ता pR0 251 Ti0 7 -वेएज वुज्झमाण 901, 904 वेय = वेद - ऋग्वेदादि 374, 450, घुट्ठ 453, 966, 968 वुत्त = उक्त 463-64, 716, 873, वेयकाल = वेदकाल-विपाककाल 120 878, 883-84 888, 1027 889, 893, 898, 903, वेयणा 82, 85, 141, 636, 650 908.9, 913, 918, 653 - 54, 676 तः 678, 722 930-31, 951, 971, तः 724, 734 तः 736, 917 1098, 1183, 1353, वेयणिज्ज 1124, 1143, 1169, 1456, 1500, 1656 1174, 1347, 1365 425 / वेयणिय pR0 281 Ti0 20 वेदिय वेयण वुत्थ Page #702 -------------------------------------------------------------------------- ________________ सो वेयणीय वेयमुह वेयरणी वेयवि arfar : वेदविदा (tR0 e0 va0 ) वेयविदो : वेदविदः (pra0 ba0 va0 ) वेयविया = वेयसां = वेदसां - यागानाम् वेयंत वेयाल वेयावच Parasa वेयावडियट्टयाए = वैयावृत्त्यर्थम् वेर वरत्तिय वेणुबद्ध वेरुलिय वेवमाण वेस = द्वेष्य वेस = वेश वेसमण वेसालिय वेसालीय वेस्स = द्वेष्य ** वोच्छ - वोच्छं उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो सुत्काइ 1352, pR0 257 Ti0 4 963 664, 739 956 959, 988 449 496 968 pR0 97 Ti0 10 747 1004-5, 1027, 1102, 1145, 1206, 1209 - वोच्छामि - वोच्छामिं वैदेहि = विदेहिन् वोचत्थ वोच्चत्थ u. 39 391 383 167 1015 118 775, 1375, 1528 822 28, 424, pR0 89 Ti02 pR0 119 Ti0 13 828 pR0 110 Ti0 16 178 29, pR0 88 Ti0 23, pR0 145 Ti09 pR0 126 Ti0 8 pR0 116 Ti0 14 213 1463, 1530, 1563, 1572, 1610, 1625, 1634, 1641, 1669 944, 1205, 1346, 1410, 1499, 1558 pR0 290 Ti0 16, pR0 291 Ti06 सदो - वोच्छामी * वोच्छिद - वोच्छिद - वोच्छिदै - वोच्छिदित्ता वोच्छेय वोच्छेयणा वोदाण: योयाण = वोसग्ग वोस काय * वो सिर - वो सिरे वसग्ग व्व इव = व्यवदान व्व = अप्यर्थे व्व = वा सई : = सकृत् ,, स्वयम् सई = सदा सकास * सक्क - * सकेइ सक = शक 609 सुत्तकाइ 1414, 1417, 1421 318 1104, 1122, 1137, 1147 1137 1105 1029 pR0 243 टि 22, pR0249 Ti0 14-15-17 1102, 1129-30 943 pR0 233 Ti0 19 139, 187, 477, 488-89, 640 - 41, 691, 782, 1086 1114, 1271 151 471, pR0 141 Ti0 20 132, 735 pR0 294 Ti0 1 सउण स- उत्तमंग 388 स-ओरोह = सावरोध- सान्तः पुर 761 स- कम्म = स्वकर्म 430, 443, 446, 658 स-कम्मुणा = : स्वकर्मणा स- कवाड 119, 164 1435 132 स- काम सकाममरण 131, 146, 161 404 1041 401, 1450 196 670 126 234, 287, 289, 350, 594-95 Page #703 -------------------------------------------------------------------------- ________________ सद्धि 610 पंचम परिसिद्ध सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ सक्कय = सत्कृत pR0 156 Ti0 16 1038-39, 1102, 1120, सक्कररस 1385 1206, 1210, 1237 सकरा-शर्करा-पृथ्वीकायप्रभेद 1525 345 सकराम शर्कराभ-नैरयिकभेद सड्ढा= श्रद्धा सकार 1449 सड्ढि = श्रद्धावत् 152, 160 सक्कारपुरकारपरीसह सढ 138, 183, 195, 1052, 1393 सक्किय= सत्कृत सण 1378 सकिया = सत्किया pR0 156 टि. 16 सणप्पय 1632 सक्ख% सख्य सणंकुमार 587, 1662, 1676 सक्खं = साक्षात् 92, 289, 396, सणाह 719, 758 594-95, 828 सण्णिणाण = संज्ञिज्ञान-जातिस्मरणमतिज्ञान सक्खाय% स्वाख्यात 272 612 सग= सोदर्य, स्वक 729-30 सण्ह [ पुढवी] 1523 सगर सत%स्वक pR0 278 टि 8, पृ. 306 सगास 375, pR0 141 Ti0 23 टि. 1-25, pR0 308 सग्गंथ pR0 198 Ti08 Ti0 21, pR0 310 Ti02, सचित्त pR0 253 Ti0 3-5 pR0 311 Ti0 5, pR0314 सचेल 63, pR0 94 Ti0 11 Ti0 21, pR0 316 टि. सचेलग पृ. 94 Ti0 11 11, पृ. 317 टि. 14 सचेलय सत-शत 191 सच्च 163, 198, 249, 415, 574, सततं 782 603, 631, 775, 945, 947, सतावरी=त्रीन्द्रियजीवभेद 1590 1089, 1102 सत्त= सप्त 303,1124,1201,1222, सच्चपरक्कम 574, 599 1540, 1608, 1614-15, सच्चमोसा pR0 220 Ti0 7-11 1676 तः 1678 सच्चरय । " =सक्त 172, 486, 1263, सच्चामोसा 945, 947 1276, 1289, 1302, सजोगि 1173 1315, 1328, 1337 *सन " = सत्त्व 459, 483, 1119, -सजा 972, pR0 225 paM0 10 1144, 1345, 1362 -सजति 1433 सत्तम सज्जमाण= सजत् 447, 1132 सत्तम [गेवेन] 1692 सज्झाण pR0 232 Ti0 9, सत्तमा [नरयपुढवी] 1618 pR0328 Ti0 16 सत्तरत्त = सप्तरात्र 1009 सज्झात=स्वाध्याय pR0 229 Ti04 सत्तरस 1616-17, 1680-81 सज्झाय 554, 933, 970, 1004-5, सत्तरि 1007, 1013-14, 1031 / सत्तविह 1356, 1523, 1608 Page #704 -------------------------------------------------------------------------- ________________ सद्दो " =शस्त्र उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 611 सुत्तंकाइ सुत्तंकाइ सत्तवीस 1690 सन्नाइपिंड pR0 168 टि.6 सत्तवीस 1691 सन्नाणनाण-सत्+नाना+ज्ञान 786 सत्तहा 1609 सन्नायपिंड 548 सत्तावीसइ 1390 सन्निओग 1262, 1275, 1288, सत्ति 1153 1301, 1314, 1327 सत्तु = शत्रु 630, 872 तः 874, 1246 सन्निनाय=सन्निनाद 799 सत्तोवसत्त 1263, 1276, 1289, सन्निभ 318, 817, 1374, 1376 तः 1302, 1315, 1328 सस्थ= शास्त्र 47, 725 सन्निय 300 तः 302, 1518-19 " =सार्थ-गणिमधरिमादिभृतवृष सन्निरुद्ध 202, 801, 803, 1181 भादिसवात 1193 सन्निवेस 1193 723, 747, 1443 सन्निवेसणया 1102, 1127 सत्थरगहण 1719 सन्निसेज्जागय __ 512 [4]] स-दार सन्निहि 176, 635 सदावरी=त्रीन्द्रियजीवमेद pR0312 Ti025 सपनवसिय 1464, 1531, 1539, सदेवग=सदेवक- सदेव 1253 1553, 1564, 1573, 1583, स-देस स्वदेश 1592, 1602, 1611, 1626, सद्द 235, 508, 512[6-11], 522, 1635, 1642, 1651, 1670 777, 1076, 1147, 1164, सपरिकम्म pR0 260 टि. 13 1269 तः 1281, 1340 सपरिजण 761 * सद्दह सपरिस 808, 965 - सद्दहै 1083, 1091 सपाहेज - सद्दहइत्ता पृ. 243 टि. 1 सपाहेय pR0 178 Ti0 16 - सद्दहाइ 1082 स-पुज%सत्पूज्य 158 -- सद्दहिऊण 1701, pR0 328 Ti0 16 सपुण्ण%3D सपुण्य 147 - सद्दहित्ता 1101 सपुरजणवय 232 - सद्दहे 107, 1099 सप्प 1284 सद्दहणा 309, 1092 स-प्पडिकम्म pR0 260 टि. 13 सद्दहंत 1079 स-प्पभ pR0 286 Ti02 सद्दहंतय स-प्परिकम्म सद्दाणुवाइ pR0 163 Ti03 1202 सद्धम्म 115 सफल 416, 466 सद्धा 97, 105-6, 248, 287, 371, सबल =शबल-परमाधार्मिकविशेष 469, 1102-3, 1105 ,, ,-क्रियाविशेष 1228 26, 136, 512[4] सबंधव सनियाण 1709, 1711 सब्भाव 1079 सना 1219 / सब्भावपच्चक्खाण 1102, 1143 310 1189 सप्पि सद्धि Page #705 -------------------------------------------------------------------------- ________________ 612 पंचमं परिसिटुं सद्दो सुत्तंकाइ सुत्काइ सभितर 693 173 paM0 13, pR0 188 paM0 4, सब्भूय pR0 196 paM05, pR0 200 paM0 स-भारियाय 6, pR0 206 paM0 13, pR0 217 सभिक्खुयज्झयण pR0 158 paM0 10 paM03, pR0 222 paM07,pR0 227 * सम paM0 11, pR0 234 paM0 9, pR0 -समै pR0 89 Ti0 24 237 paM0 7, pR0 242 paM0 11, -समति pR0 258 paM0 8, pR0 263 paM0 सम= सम 143, 201, 276, 358, 5, pR0 266 paM0 13, pR0 280 694-95, 724,942, 1256, paM0 18, pR0 284 paM0 11, पृ. 1269, 1282, 1295, 1308, 293 paM0 13, 295 paM0 11, 1321, 1443-44 pR0 329 paM02 *समैक्कम समत्थ 960, 964, 967, 985, 989 -समैक्कमित्ता 1252 समन्नागय 1144 समैक्कमंत * समप्प = सम् +आपू समग्ग 211 -समप्पंति pR0 328 Ti0 22-24 समचौरंस 793 समप्पभ 854, 1375 समजिय 1177, 1180 समप्पिय 718 समण = श्रमण 49,50,77, 127,215, * समभिद्दव 221, 266, 268, 418,458, -समभिद्दवंति 1244 609, 838, 845, 852, 854, समय =समय - कालमानविशेष 291 तः 981, 982, 1101, 1176, 326, 1173, 1175, 1403, 1238, 1248, 1255 1419-20, 1424-25, समणुन्न 1257, 1270, 1283, 1296, 1428-29, 1459, 1461, 1309, 1322 1465-66, 1503-4, 1506 समत= समय-कालमानविशेष pR0 296 समय-समक 1341 Ti0 15, pR0 302 Ti0 4 ,, =समय-सिद्धान्त 1161, 1341 समता समयखेत्तिय 1459 समत्त = समाप्त 1144, pR0 9 paM0 11, समयं = समकं-समं, सह pR0 91 paM07, pR0 101 paM0 5, समया 126, 982, 1335, 1341 pR0 103 paM0 18, pR0 107 paM0 समर 11, pR0 110 paM0 17, pR0115 समरेव-सम एव 60 paM05, pR0 118 paM0 13, pR0 समवट्ठिय pR0 217 टि. 1 126 paM0 9, pR0 131 paM0 5, समसुह-दुक्ख 1138 pR0 135 paM0 13, pR0 142 paM0 समंसह __ 515 4, pR0 147 paM0 11, pR0 155 समंतओ 1060, pR0 236 Ti0 23 paM0 3, pR0 158 paM0 10, pR0 / समंततो pR0 209 Ti0 4 165paM0 11, 168 5 16, pR0 / स-मंस = स्वमांस 674 Page #706 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 613 सद्दो सुत्तंकाइ सद्दो सुत्तंकाइ समाइन्न =समाकीर्ण 155 समावन्न 153, 568 समाइयंत =समाददान pR0 270 Ti0 20, समास 928, 944, 1047, 1186, pR0 272 Ti0 15, pR0 274 Ti0 1190, 1205, 1348, 6, pR0 275 Ti0 22, pR0 277 1360, 1499, 1558 Ti0 12, pR0 279 Ti0 3 समासत्थ = समाश्वस्त pR0 176 टि. 16 समाउत्त 985, 1392, 1394, 1396, * समासास 1398, 1400, 1402 -समासासेंति 170 समाउल 839, 843 समाहारणया-समाधारणा 1102,1158 समाकुल 851 तः 1160 *समागम समाहि 47, 470, 1048, 1343, -समागम्म 1714 समागम 850, 856, 924 समाहींदिय समागय 378,387,392,409,855, समाहिकाम 1238, 1255 1062 समाहिजोग 222 समाण 1252 समाहिट्ठाण 511, 512[1-11] समाण = सह 474 समाहित pR0 107 टि.6 * समादा समाहिबहुल 511, 512 [1] -समादाय 176 समाहिय 376, 527, 811, 845, - समुदाय = समादाय (आर्षत्वात् ) 986 892, 1064, 1141 समाय -समाज-पथिकसमूह 1193 * समि= सम् +5 समाययंत=समाददान 1265, 1278, - समेच 126, 495, 509 1291, 1304, 1317, 1330 समी 376, 944, 1089, 1144 * समायर समिईअज्झयण पृ. 221 टि. 9 -समायरामो * समिक्ख -समायरे 31, पृ. 95 टि. 5 - समिक्ख= समीक्ष्य * समाया-समादा -समिक्खए 861 -समायइंति pR0 102 Ti06 समिति 926 तः 928, 951, 1220 -समाययंती 118 समिद्ध 156, 442, 600, 763 समायार 1395 समिय=समित 177, 267, 693, समायारी 47 939, 1179, 1401 * समारभ समिय=शमित, समित -समारभई 137 समियदंसण 165 समारभंत समिला 661, 1051 समारंभ 946, 948, 950 1439-40 समीहिय 182 स-मास्य . 1245 समुक्करिस 924 समारूढ समुकंस pR0 216 Ti0 20 समावण्ण 98, pR0 102 टि. 14 / समुग्गपक्खि 1640 Page #707 -------------------------------------------------------------------------- ________________ 614 सो समुच्छय = समवसृत - अवष्टब्ध = समुच्छ्रय "2 समुच्छिन्नकिरिय समुच्छ्रय * समुट्ठा - समुट्ठाय समुट्ठिय समुत्थय समुत्थिय समुदाहिय समुद्दपाल समुद्दपालिज्ज समुद्दपालितिज समुद्दपालितिजय समुद्दपालिय समुह विजय * समुद्दिस * समुद्दिस्स - * समुद्धर - समुद्धत्तुं - समुद्धरे - समुद्धतुं * समुप्पज्ज - समुप्पज्जेज्जा समुप्पन्न * समुप्पाड - समुप्पाडेइ पंचमं परिसि सुत्काइ 815 pR0 107 Ti0 8 1472 समुद्द 201, 358, 767, 787, 1502, समुयाण समुट्ठिय 1174 pR0 204 Ti0 5 126 687, 1003, 1026 pR0 204 Ti0 5 1506 767, 772, 787 pR0 200 Ti0 14 f * समुवय = सम् + उ +वच् - समुवाय = समुवाच * समुवे= सम् + उप + इ - समुवेइ ,, "" 33 " fl paM0 6 Ti0 14 790, 823 179 960, 964, 967 174 pR0 222 Ti0 11 512[2-3-10-11] 611 तः 613, 846 1173 1447 925, 958 478 1236, 1258-59, 127172, 1285, 1298, 1311, 1324 सो - समुवेच्च - समुर्वेति समुस्सय समूलग समूलजाल समूलय समूलिया समोइण्ण समोपइय * सम्म - सम्मति 37 सम्मग्ग सम्मत्त = समाप्त 899, 925 pR0 91 Ti0 15, pR0 98 Ti018, pR0 103 Ti0 27, pR0 131 Ti0 8, pR0 155 Ti04, pR0 200 Ti0 15, pR0 292 Ti0 23 सम्मत्त = सम्यक्त्व 467, 1079, 108586, 1092-93, 1144, 1158, 1354 1101, 1176, pR0 258 o0 8 pR0 92 Ti0 23 535 सम्मत्तपरक्कम सम्मत्तपरी सह सम्मद्दमाण सुकाइ 1345 pR0 270 Ti0 1 161 1235 1243 pR0 267 Ti0 1 882 808 pR0 203 Ti09 सम्म 1710 सम्मद्दा = सम्मर्दा - प्रतिलेखनादोषभेद 1021 सम्ममिच्छ pR0 282 Ti0 2 सम्मय 1720 सम्म 491, 534, 577, 582, 699, 742, 852, 894, 952, 1101, 1118, 1162, 1207, 1213, 1453 1449 1354 सम्माण सम्मामिच्छत्त * संम्मुच्छ - सम्मुच्छई सम्मुच्छिमतिरिक्ख 459 1622 Page #708 -------------------------------------------------------------------------- ________________ सहो । सद्दो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 615 सुत्तंकाइ सुत्तंकाइ सम्मुच्छिम [मणुय] 1647, 1650 सरमाण =सरत् pR0 161 टि. 30 सम्मूढ 102 सरस pR0 97 टि. 15 सय= शत 111, 1142, 1390, सराग 1402 1503 तः 1506 सरिस 74, 231, 1364, 1366, सय स्वक 179,547, 1135, 1259, 1368 1272, 1285, 1298, 1311, सरीर 109, 115, 122, 172, 367, 1324, 1534, 1542, 1556, 403, 459, 512 [10], 521, 1567, 1576, 1620, 1629, 617-18, 723, 1029, 1545 1698 --46, 1548 सयग्घी 246 सरीरग 431 सयण = शयन 18, 186, 498, 505, सरीरत्थ 886 512 [2], 1102, 1204, 1212 सरीरपच्चक्खाण 1102, 1140 "स्वजन 457-58,819 सरीरभेद सयणासणया 1133 सरीरमेय 129 सयणासणा pR0 250 टि. 7-9 सरीरय 311तः 316 सयमाण pR0 96 टि. 18 सरीरि 876 सययं 887, 1344 सलिला= सलिला-नदी 355 सयसहस्स 1510 सलिंग 1504 सयं-स्वयम् 381, 429, 811, 817, सलिंग [सिद्ध] 1501 1000, 1024, 1082, 1439 स-लोगया-स-लोकता सयं = सकृत् pR0 192 Ti0 24 सल्ल 281, 396, 1107, 1217 सयंभुरमण सवण-श्रवण __ 105 सया 8, 20, 24, 42, 44, 237, " -श्रमण pR0 267 टि. 14 249, 331, 500, 511, सवियार=सविचार 1188 512 [1], 520, 550, 749, सविस्सेस = सविशेष pR0 113 Ti0 16 939, 971, 1234, 1249 सवीसेस 199 * सर-स्मृ सव्व 78, 96, 148-49, 162, 166. - सरै 612, pR0 119 टि. 1, pR0 67, 169, 172-73, 207, 176 Ti0 16 211-12, 216, 232, 264, -सरई 229, 613 294, 316, 318, 382, 387, -सरित्तु 230, 446 392, 416, 422, 424-25, -सरेजा pR0 162 Ti03 430, 438, 457, 480, 487, सर=स्वर 501, 792 492, 494, 526, 562, 577, सर-सरस् 685-86 630, 679, 694, 707, 718, सरण = शरण 45, 387, 392, 443, 722, 738, 754, 759-60, 748, 901, 904 776, 778, 803, 835, 841, सरण% स्मरण 502,611 872, 897, 911-12, 914, Page #709 -------------------------------------------------------------------------- ________________ 16 सहो पंचमं परिसिटुं सुत्तंकाइ । सहो सुत्तंकाइ 921, 925, 952, 960, 967, सव्विढि 808, pR0 203 टि. 10 980, 984, 996, 1005, सव्वोसहि 1031, 1033, 1036, 1041, ससत्ता=ससत्त्वा=आपन्नसत्त्वा 1044, 1069, 1073, 1088, ससमय-स्वसमय 1161 1101,1104, 1106, 1130, ससरक्खपाय 1143-44, 1160, 1163, ससंकप्प-स्वसङ्कल्प 1341 1175, 1213, 1234, 1236, स-सुत्त 1161 gA01 1253, 1328-29, 1340, स-सुय% ससुत 1342 तः 1345, 1362-63, सस्साविणी pR0 215 टि. 1 1369, 1519, 1530, 1538, सस्सिरिली pR0 307 Ti0 20 1552, 1563, 1572, 1582, * सह 1601, 1610, 1625, 1634, -सहई 1218. 1650, 1669, 1701 -सहेज 782 सव्वओ 462, 510,552, 698, सह 9, 277, 377, 450, 457 781, 798 सव्वओधार 1443 सहभुत्त 524, pR0 164 टि. 3 सव्वगुणसंपन्नया 1146 सहल =सफल सव्वगुणसंपु(प)ण्णया 1102 सहसम्मुइया 1081 सव्वट्ठ =सर्वार्थ 101 सहसंबुद्ध 230 "="-सर्वार्थविमान 1509,1696 सहसाऽवत्तासिय 518 सव्वट्ठसिद्धग 1668 सहस्स 189-90, 262, 268, 593, सव्वण्णु 914 629, 792, 871, 1411, सव्वतो 244 1418, 1423, 1510, 1532, सव्वत्थ 580,778, 1582, 1591, 1540, 1544, 1574 - 1625, 1634, 1641 सहस्सक्ख 350 सव्वदंसि 496, 509 सहस्ससो 1535, 1543, 1557, 1568, सव्वदुक्खप्पहीण 1577, 1587, 1596, 1606, सव्वदुक्खप्पहीणट्ठ 1100 1621, 1630, 1639, 1646, सव्वदुक्खविमोक्खणी 1655, 1699 सव्वद्धा 1460 सहस्सार 1663, 1681 सव्वन्नु 837, पृ. 328 टि. 16 सहस्सिय 1612, 1671-72 सव्वभक्खि सहा सव्वभावाभिगम 1161 सहाय 1238-39, 1338, 1715 सव्वसंगविणिम्मुक्क 604 सहायपच्चक्खाण 1102, 1141 सव्वसार 727 सहाव 1512, 1715 सव्वसो 4,167,172,877,882,951 सहिय = सहित, स्वहित, स-हित सव्वारंभ 495, 499, 509, 1707 154 Page #710 -------------------------------------------------------------------------- ________________ सहो संकट्ठाण * संकप्प .- संकप्पए संकप्प संकप्पयतो-सङ्कल्पयतः संकमाण संकरदूस उत्तरज्झयणसुत्तंतग्गयाणं सदाणमणुकमो 617 सुत्तंकाइ । सद्दो सुत्तंकाइ pR0 165 टि.3 / * संगह = सम् + ग्रह - संगहे 1438 संगह 1341 संगहिय 1061 संगाम 250, 262 488 संगामसीस 60, 780 365 संगुप्फ pR0 204 Ti0 22 515 संगोफ 822 512 [2 तः 11] संघ = संङ्घ-समूह 418, 839, 843, संकहा संका संकाठाण संकुल संकाभीय संकास 53, 156, 355, 1374 तः 1379, 1513 संकिय 1022 संकिलिट्ठ pR0328 टि. 24 * संकिलिस्स -संकिलिस्सइ 1126, 1136-37 235 संख= शङ्ख 342, 348, 1379, 1513, 1580 संखणग 1280 संखय =संक्षय 1536 " = संस्कृत 129 * संखव -संखवियाण संखा 1077, 1649 संखाईय 295, 298, 1403 संखाणुग =द्वीन्द्रियजीवभेद pR0 311 टि. 15 संखातीय 296-97 संखेज 300 तः 302 संखेजकाल 1585, 1593, 1604 संखेवरुइ 1080, 1090 सग-सङ्ग 6, 102, 604, 774, 1252, 1433 संग = शृङ्ग pR0 134 टि. 4 संगकर 433 ,, ,,-साध्वादिचतुष्प्रकार 1717 संघयण संघाडि संघायणिज्ज = सङ्घातनीय-मीलनीय 1161 संचय 320, 721, 786 * संचर - संचरै pR0 167 टि. 1 * संचिक्ख - संचिक्खे संचिक्खमाण 473 * संचिण - संचिण 109 -संचिणइ pR0 105 टि. 2 - संचिणई -संचिणु pR0 100 टि. 7 संचिय 1182 संचिंतणया =सञ्चितना 1237 संछन्न * संज=सञ्ज - संजए सजेत् , असजत् 783 संजइज pR0 175 पं. 13 संजई =संयती pR0 206 टि. 11 संजत pR0 89 Ti0 15, pR0 93 Ti06, pR0 96 Ti03, pR0 328 Ti016 संजम 16, 97, 116, 157, 268, 441, 446, 614, 642, 682, 755, 830, 995, Page #711 -------------------------------------------------------------------------- ________________ 618 सो संजमजोग संजमट्ठा संजमधर संजमबहुल संजममाण संजमुत्तर संजय = संयत संजय = सञ्जयनृप * संजाय - संजायए - संजयती पंचमं परिसि सुकाइ 1100, 1102, 1128, 1155, 1215, 1453, 1701 403, pR0 246 Ti0 14 संजयलाभमाण संजया = संयता * संजल - संजले संजलण संजाणंत 1027 609 511, 512 [1], 1141 576 149 19, 34, 35, 54, 77, 84, 147, 158, 176, 326, 333, 361, 368, 379, 381, 399, 405, 499, 535, 580, 609, 704, 707-8, 714, 746, 759, 776, 778, 783, 822,846,929, 935, 1182, 1434, 1438, 1440 551, 560, 569, 572 pR0 194 Ti0 8 833 - संजुत्त संजय pR0 200 Ti0 11 1341 554, 1002, 1065 संजोएमाण 393, 467, 788, 790, 792 1162 संजोग 1, 210, 328, 1077, 1105 संजोते माण pR0 255 Ti0 10 संठाण 516, 1077, 1467, 1473 तः 1498, 1535, 1543, 1557, 1568, 1577, 1587, 1596, 1606, 1621, 1630, 1639, 1646, 1655, 1699 74, 76 1106 pR0 226 Ti0 10 सो संठिय सुकाइ 1509, 1512 663 संत = सत् 611-12, 715, 819, 889, 958, 1268, 1281, 1294, 1307, 1320, 1333 22 553 संत = सत्, शान्त ,,,,, श्रान्त संतै 1461, 1464, 1531, 1539, 1553, 1564, 1573, 1583, 1592, 1602, 1611, 1626, 1635, 1642, 1651, 1670 451, 512 [1] 53 849, 865 संतत्त = संतप्त संतयः संतरुत्तर * संतस - संतसई - संतसंति - संतसे - संतसेज्जा - संतस्सई = सन्तत-व्याप्त संताण संति = शान्ति 39 संतिकर संतितित्थ संतिमग्ग संथड संथव संतुट्ठ * संतुस्स - संतुसिजा - संतुस्सइ - संतुस्से संतोस संतोसीभाव संथार "" 145 158 61 777 pR0 105 Ti0 16 482 157, 402-3 588 - तीर्थकर " 404-5 326 1447 pR0 118 Ti09 1135 224 pR0 256 Ti0 10 1172 785 165, 495, 504, 515, 523, 784, 1046, 1092 536, 543, 840, 844, 955 Page #712 -------------------------------------------------------------------------- ________________ संदिट्ठ संपइ 779 उत्तरज्झयणसुत्तंतग्गयाणं सहामणुमकमो सहो सुत्तंकाइ । सद्दो सुत्तंकाइ संथुय 46, 504, 925 * संपवज 971 -संपवनै pR0 178 Ti06 * संधाव संपहिह 497-98 -संधावई * संपाउण संधि - संपाउणै 1161 संधिमुह 119 -संपाउणिजासि 359 321 संपाय = सम्पात * संपकर संपिंडिय 472 -संपकरेइ संपील=सम्पीड-सङ्घात 1260, 1273, संपगाढ 748 1286, 1299, 1312, 1325 संपजलिय 886 संपीला 1260, 1273, 1286, 1299, * संपडिलेह 1312, 1325 -संपडिलेहए 1037 संपुण्ण pR0 135 टि.3 * संपडिवज संपुन्न pR0 201 Ti0 17 -संपडिवजइ pR0 104 टि. 18 संपुन्नया pR0 252 टि. 15-17 -संपडिवजई 136, 851 * संपेह -संपडिवज्जित्ता 1046 - संपेहए 165, 197 -संपडिवजेजा pR0 234 Ti011 संबद्ध संपडिवाइय 833 संबाह 1192 * संपणाम संबुक्कावा 1195 - संपणामए संबुद्ध 46, 230, 290, 701, 773, संपण्ण = सम्पन्न pR0 170 टि. 11 836 संपत्त 161, 665, 802, 810, 920, संबुद्धप्पा= सम्बुद्धात्मा 1014, 1452, 1518 * संभर संपदा pR0 100 टि. 4 -संभरे 474 संपन्न = सम्पन्न 2, 574, 587, 769,, संभव 162, 172, 617 794, 1064, 1116, 1140, संभंत 557, 716 1151, 1161 संभूय = सम्भूत-उत्पन्न 360, 881, 953 संपन्न = सम्प्रज्ञ pR0 91 Ti0 2, pR0126 , = सम्भूतमुनि 408-9, 417 टि. 9 संभोगकाल 1262, 1275, 1288, संपन्नया 1102, 1146, 1150, 1161 1301, 1314, 1327 तः 1163 संभोगपञ्चक्खाण 1102, 1135 संपयग्ग= सम्पदा 718 संरक्खय pR0 231 Ti0 17 संपया = सम्पदा 47, 970 संरंभ 946, 948, 950 संपयाय =सम्पदाय pR0 190 Ti0 19 *संलव संपराय =सम्पराय-संसार - सलवे 26 ., , - चारित्रभेद 1096 / * संलिह Page #713 -------------------------------------------------------------------------- ________________ 620 सो - संलिहे संलीणया संलेहा संलोय संवच्छर संवह संवट्टगवाय * संवड्ढ - संवड्ढई = - संवर्त - पिण्डितभयत्रस्तजनस्थान - संवड्ढए संवर * संवर संवरे - संवरबहुल * संवल - संवलित्ता पंचमं परिसि सुकाइ 1702 1184 1703 941 1703, 1705 तः 1707 संसयातीत * संसर - संसरै 1193 1571 pR0 197 Ti0 12 768 248, 401, 1078, 1081, 1157, 1370 * संवस - संवसिंत्ता - संवसे * संविद - संविदे संविग्ग 200, 202 pR0 198 Ti0 1 संवुड संवेग 35, 47, 107, 154 568, 772-73, 1102-3 9, pR0 87 Ti0 16 संसय 47, 254, 864, 870, 875, संसग्गी 880, 885, 890, 895, 900, 905, 910, 915, 921-22, 826 511, 512 [1], 1141 pR0 151 Ti0 7 467 295 तः 304 986 921 305 संसार 98, 101, 162, 173, 209, 223, 305, 443, 460, 620, 734, 909, 914, 952, 990 सो संसारकंतार संसारचक्क संसारत्थ संसार भीरु सुत्काइ 91,996, 1047, 1049, 1107, 1213, 1234, 1346, 1519 1124, 1134, 1161 445, pR0 280 Ti0 21 संसारमग्ग संसारमोक्ख संसारवद्ध संसारसागर संसारि साइम साईय 505-6 1461, 1531, 1564, 1573, 1583, 1592, 1601, 1611, 1626, 1635, 1642, 1651, 1670 1388 साग = शाक - वृक्षविशेष सागडिय सागरंगम सागरंत सागरोवम 1500, 1520, 1700 1251 1104 454 4. 143 सागर = सागर - समुद्र 641, 647, 818, 990, 996, 1047, 1214, 1252 "" - सागरोपम 1404, 1409, 1413, 1422, 1613-14, 1616तः 1618, 1671, 1674 तः 1696 355 585, 590 1367, 1612तः 1618, 1676, 1678तः 1682, 1684, 1686तः 1688, 1694, 1696 1175 6 805 86 सात 'सातीय = सादिक - सादि pR0 297 Ti0 7, pR0 303 Ti0 21, pR0 322 Ti0 19 sAgArovautta sANa = 'zunI 'arthe sA 818, 1214 1712 Page #714 -------------------------------------------------------------------------- ________________ पानावास उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो सहो सुत्र्तकाइ । सद्दो सुत्तंकाइ सादीय = सादिक-सादि 1244, 1464, सावकंख 1185 1517, 1539, 1553 सावज्ज 25, 36 साधवो-साधवः 149 सावजजोग साधु pR0 210 Ti0 18, pR0 212 Ti08 सावजजोगविरै 1110 साम=श्याम सावण 1011 सामण्ण = श्रामण्य 66, 83, 289, 595, सावत्थी 839, 843 595, 613, 639,680, 700, सावय=श्रावक 711, 832, 834, 1702 सावसेस 1015 सामन्न =श्रामण्य सासग= सस्यक-पृथ्वीकायप्रभेद 1526 सामली = शाल्मली सासण 493, 582, 597, 698 सामा=श्यामा-अतसी pR0 134 Ti0 13 सासतशाश्वत pR0 328 Ti0 16 सामाइय= सामाजिक सासय = , 48, 116, 529, 920, ,, = सामायिक 152, 1096, 1452 1102, 1110 " =स्वाश्रय 254 सामायारिज pR0 234 पं. 9 सासयवाइय= शाश्वतवादिन् 125 सामायारी 6, 999, 1002, 1047 सासं=शासत् सामि ,, = शास्यमानम् सामिस= सामिष सासंत=शासत् सामुदाणिय 548 * साह = कथ साय = सात-सातावेदनीय 1352 -साहसि " ,-सुख 58, 1393, 1716 * साह-साध् "-शात 1131 -साह pR0 245 टि. 11 सायर=सागर पृ. 176 टि. 13 -साहए 1401 सायसोक्ख pR0 244 टि. 26 -साहेइ 1106 सायं = सन्ध्यायाम 398 साहण 867, 869, 1156 सायाशातता pR0 249 Ti0 18-20 साहम्मिय 1102, 1106 "=साता साहसिय= साहसिक 891, 894, सायागारविय 1056 1391, 1394 सायासोक्ख 1105 साहस्सी 810, 855 सार 471, 478, 727 साहारण 120, 1159 सारइय 318 साहारणसरीर 1545, 1548 सारण 1001 साहिय-साधिक 1644,1671,1673, सारभंड 627 1675, 1677 सारहि 527, 802, 804, 807, 1062 साहीण 457 सारीर 650, 916, 1105, 1146 साहु 39, 214, 285, 396, 433, सालि ___440, 611, 707, 716, 864, सालिम= शालिमय 875, 880,885, 890, 895, vv" Page #715 -------------------------------------------------------------------------- ________________ 622 पंचमं परिसि सुत्तकाइ 900, 905, 910, 915, 921 999, 1059, 1717 216 साहुधम्म * सिक्ख - सिक्खाई - सिक्खित्ता - सिक्खेज्जा . सिक्खा 153, 198-99, 330, 341, 894 सिक्खासील 331-32 सिक्खिय सिग्घं सिज्जा * सिज्झ - सिज्झइ - सिज्झई - सिज्झति - सिज्झंति - सिज्झंती - सिज्झते - सिज्झिस्संति सिज्झणा सिट्ठ = श्रेष्ठ सिढिल सिणाण pR0 197 Ti0 14 157 124, 769, 848, 859 556 pR0 250 Ti0 32 1103, 1130, 1143, 1160, 1175 1503 -4, 1506 तः 1508 pR0 302 Ti05 1505 529 pR0 302 Ti0 12 401 125, 1124 59, 406, 502 984 318 210 सित्त 887 सित्थ 1191 सिद्ध = सिद्ध-मुक्त 48, 116, 529, 604, 704, 1046, 1362, 1369, 1500, 1507 -8, 1514 तः 1516, 1700 370 सिणायय = स्नातक - सिणेह सिणेहकर 529, 1101 pR0 302 Ti0 8 - केवलिन् 165, 210, सिद्ध = सिद्ध - निष्पन्न सिद्धाइगुण = सिद्ध + आदिगुण, सिद्ध + अतिगुण 1233 सो सिद्धाइसयगुणत्त सिद्धि सिद्धिगइ सिद्धिमग्ग सिप्पि सिप्पीय सिर सिरसा = शिरसा सिरिली सिरी सुत्तकाइ 1140 286, 325, 359, 700, 835, 919, 995, 1106, 1515, 1519 सिरीसकुसुम सिला सिलोग = श्लोक - श्लाघा ,, - अनुष्टुप् "" सिल्ली सिव सिवा = शिवा - एतन्नाम्नी राज्ञी सिसुनाग सिस्स सिस्सरली सिस्सिरिली सिहा सिं= पूरणे सिंग सिंघाण * सिंच सिंगबेर सिंगारत्थं == शृङ्गारार्थम् सिंगिरीडी सिंबल 1054 325, 916, 919 791 139 pR0 87 Ti0 6, pR0 88 Ti0 9 pR0 307 Ti0 20 1549 644 425 346 1548 521 1599 940 - सिंचामि भूय सीईभूय उन्ह सीओदग 327, 441 1104 503 1580 654, 797 601, 762, 922 1549 601 1389 1525 503 513 887 657 pR0 247 Ti0 3 pR0 237 Ti011 636, 498 54 Page #716 -------------------------------------------------------------------------- ________________ सदो उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 623 सुत्तंकाइ । सद्दो सुत्तंकाइ सीओसिण 781 सु-उत्तर pR0 269 Ti0 5 सीता=सीता-पृथ्वीप्रकार pR0 303 सुएश्वस 81, 468 टि. 10 सुकड 36, 66, pR0 90 Ti0 22, pR0 * सीय= सीद् 94 Ti0 27 -सीयंति 741, 780 सुकय 44 सीय 27, 56, 507, 653, 1310 सुकर pR0 94 Ti0 27 सीयच्छाय 237 सु-कहिय 327 सीयपरीसह सुकुमाल 639, 707 सीयपिंड 220 सुक्क %ड्शुष्क 992-93 सीय[फास] 1472 ,,शुक्ल 1211 सीयय[फास] 1490 सुक्कज्झाण 1174, 1450 सीयलभूय pR0 247 Ti03 सुक्क झाण] 1401 सीया = शिबिका 809-10 सुक्कलेसा 1373, 1379, 1402, = सीतानदी 1409, 1416, 1710 , सीता-पृथ्वीप्रकार 1513 सुक्का [लेसा] 1385, 1425, 1427 सील 5, 7, 110, 148, 331-32, सुकिल = शुक्ल 1468, 1478 446, 476, 774, 827, सुकिल [पुढवी 1524 829, 924, 1106, 1715 सुक्ख = सुख पृ. 244 Ti0 26, pR0 सीलगुण 418, 423 267 Ti0 7 "शुष्क pR0 227 Ti03-8 1064, पृ. 247 Ti0 2 सुगंधगंधिय 811 सीलमंत 158 सुग्गइ = सुगति pR0 238 टि. 5, pR0 सीलवंत 199, 819 245 टि. 8-9, pR0 सीस= शिष्य 13,23,764,838-39, 292 Ti06 842-43, 846, 850- सुग्गीव = सुग्रीवनगर 605 51, 1055, 1062-63 सुचिचत्तदेह 401 सीस = शीर्ष 60, 181, 387, 780 सु-चिण्ण 416, 446 सीसग= सीसक-सीस 673, 1525 सुचिर 1056 सीह 347, 428, 761, 777, 1632 सुचिरात् 196 सीहकण्णी 1551 सुचोइथ pR0 90 Ti0 21 सुचोयय 44 * सुअ दृश्यतां 'सुय' 'सुव' सुच्छिन्न -मुअई pR0 167 Ti0 14 सुजट्ट 399 सुइ = श्रुति 97, 104, 106, 308-9 सुजह 214 %ड्शुचि 401 सुट्टिय 827 सुइट्ट = सुदृष्ट pR0 140 टि. 23 757, 987 pR0 113 Ti07 सीलड्ढ सीलभूय सीहु 29* Page #717 -------------------------------------------------------------------------- ________________ पंचम परिसिटुं सुत्तंकाइ । सहो सुत्तंकाई - सुच्चा pR0 92 Ti0 3, pR0 107 टि. सुणेत्ता = श्रोता (pra0 e0 va0) 512 [6] 3, pR0 152 टि. 27, pR0 सुतक्खात = श्रुताख्यात pR0 107 Ti0 6 158 टि. 8, pR0 159 टि. सुतणु 824 3, pR0 206 Ti0 10, pR0 सुत्त = सूत्र-शास्त्र 23, 921, 1085, 326 Ti0 9 - सुण 931, 1177, 1180, 1361, ,, = श्रोतस् pR0 152 Ti08 1500, 1631, 1647, 1656 " सुप्त 122 - सुणामि pR0 189 टि. 18 सुत्तग-कटिसूत्र COU - सुणाहि 432 सुत्तत्थ 1122, 1237 - सुणित्ता सुत्तरुइ 1085 - सुणेत्ता 378 सुत्त [रुइ 1080 - सुणेमि पृ. 189 टि. 18 सुदट्ठ= सुदृष्ट pR0 140 Ti0 23 - सुणेमु 711 सुदंसण - सुणेह 1, 51, 146, 328, 704, सुदिट्ठ= सुदृष्ट 397, 1092 720, 1065, 1235, सुदुक्कर 633 तः 635, 643-44 1371-72,1432,1453, सुदुक्खिय 801 1521, 1559, 1579, सुदुच्चर 583 1588, 1597, 1623 सुदुल्लह 223, 530, 714, 825 - सुणेहि 741, pR0 146 Ti0 14, pR0 191 Ti0 1, pR0 193 सुद्ध 108, 582, 699, 1343 टि. 11, pR0 285 टि. 3 सुद्धजोग pR0 288 Ti0 21-22 -सुव्वंति सुद्धवाय 1570 -सौं 1714 pR0 89 Ti03 -सोऊण 408, 568, 805, 815 सुद्धसणा 219 - सोच 107 सुद्धोदय 1537 - सोचा 49, 50, 56, 75, 104-5, सुनिट्टिय 158, 203, 383, 478, सुन्नगार 70, 1437 508,511, 512 [1], 584, सुपक्क 777, 833, 994, 1701 सुपट्ठिय -सोचाण 754, pR0 227 टि. 12 सुपरिच्चाइ सुणग 1386 *सुपसार सुणमाण 512 [6] -सुपसारए सुणय pR0 182 Ti0 16 सुपालय सुणह सुपावग= सुपापक सुणिय = श्रुत - आकर्णित pR0 177 Ti0 9 सुपिवासिय सुणिया = शुनी सुपेसल 372, 374 सुप्पणिहिय 1113 सुद्धि 740 863 सुणी Page #718 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुक्कमो 625 सहो सुत्तंकाइ । सद्दो सुत्तंकाइ सुप्पणिहिंदिय 1113 सुर 395, 1229, 1421, 1663, सुप्पसन्न pR0 105 टि. 21 1667-68 *सुप्पसार सु-रक्खिय 353 -सुप्पसारए pR0 95 Ti0 5 सुरभिगंध पृ. 298 टि. 9 सुप्पिय सुरलोय सुबहु सुरहि 1387 सुब्भिगंध सुरहि गंध] pR0 299 Ti0 12 सुब्भि [गंध] 1479 सुरा 138, 144, 675 सुभ 1513, pR0 171Ti0 4 सुरूव 769, 824 सुभत्थ 951 सुलट्ठ सुभासिय 383, 754, 833 सुलद्ध सुभासुभ 305 सुलभ 1710 सु-भेरव 658, 673 सुलभबोहित्त pR0 254 टि. 21 सुमग्ग pR0 214 टि. 3 सुलभबोहियत्त 1159 सुमजिय सुलह पृ. 327 टि. 11 सुमण pR0 144 टि. 16 सुलिट्ठ pR0 89 Ti0 21 सुमहं = सुमहान् * सुव दृश्यतां 'सुअ' 'सुय' सुमिण pR0 157 टि.2 - सुवै pR0 166 टि. 9 * सुय दृश्यतां 'सुअ' 'सुव' -सुबई pR0 167 टि. 14 - सुयै 532 -सुवति - सुयई pR0 167 टि. 14 सुवाण 274, 276, 1525 सुय= श्रुत-आगम 46, 334, 338, 342, ,, सुवर्ण-भुवनपतिदेवभेद 1658 358-59,531,533, 756,889, सुवण्ण-सौपर्णेय - गरुड 488 892, 924, 1085, 1102, सुवण्णगमई 1512 1121, 1126 सुविण 221, 501, 748 सुय = श्रुत-श्रुतज्ञान 839, 1068, 1349 सुविणीय 47, 337, 340 %ड्सुत 429, 451, 478, 564 सुविम्हिय __716 1377 सुविसोज्झ ,,श्रुत-आकर्णित 49, 141, 204, सुविहिय pR0 176 टि. 12 489, 511, 615, 1101 सुव्वय 151, 153, 198, 214, 499, सुयक्खंध pR0 329 paM0 2 सुयणु pR0 205 Ti06 सुसमाहिय 361, 376, 707, 776, सुयदेवया pR0 259 टि. 1 845, 1064, 1211 सुयधम्म 1091 सुसंभंत 716 सुयनाण 1087 सुसंभिय 472 सुयमाण सुसंवुड 92, 401, 506 सुया शुच्-दर्वी 402-3 / सुसाण 70, 1437 u.40 " शुक Page #719 -------------------------------------------------------------------------- ________________ 626 पंचम परिसिटुं सद्दो सुतंकाइ सद्दो सुत्तंकाइ सु-सीइभूय सुहेसि = सुखैषिन् 803, 1339 सु-सीईभूय pR0 141 टि. 28 | सुहोइय = सुखोचित- सुकुमार, शुभोचित सुसील 794 सुसीलभूय pR0 141 Ti0 28 सुंदर 430, 622 सुसुणाय pR0 105 Ti03 सुंसमार pR0 316 Ti0 22 * सुस्सुयाय सुंसुमार 1624 -सुस्सुयाइत्ता-सूत्कारान् कृत्वा 1054 सइ 1161 gA0 1 सुस्सूसणया 1102, 1106 सूयगड 1229 सुस्सूसणा pR0 245 टि. 2-6 सूयर सुस्सूसा 1208 सूर=सूर-सूर्य 544, 854, 1660 सुह = सुख 205, 242, 263, 409, सूर-शूर 60, 344, 602 423, 473, 532, 684, सूरकंत 1528 695,740, 1074, 1105, सूरण [कंद] 1550 1138, 1262, 1266, 12. सूरिय 786 75, 1279, 1288, 1292, सूल 1301, 1314, 1318, 13. से= अथ 90, 205, 318, 579 27, 1331, 1518 सेओ-सच्चपरक्कम सुह = शुभ 567, 1358 सेजसंथार 840, 844, 955 सेना 22, 72, 531, 543, 636, सुहफरिस = सुखस्पर्श 1173 __936, 1032, 1135, 1246 सुहसाय% सुखशात 1102, 1131 सेज्जापरीसह सुहसाया-सुखशातता pR0 249 Ti0 pR0 141 Ti09 18-20 सेढिकुल 408 सुहसेना 1135 सेढितव 1186 सुहस्साय पृ. 243 टि. 23 1108, 1175 सुहंसुहेणं 386, 799, 1193 सुहावह = सुखावह, शुभावह 703, 923, सेणि 325, pR0 302 Ti0 6 1203, 1214, 1446 सेणिय 705, 713, 715, 757 सुहासाय pR0 243 टि. 23 सेय% श्रेयस् 79, 138, 816, 829 सुहासुह% शुभाशुभ pR0 128 Ti0 17 . 202 Ti0 2 सुहि = सुखिन् 15, 625-26, 685, सेयकाल = एष्यत्काल pR0 257 Ti0 16 1140, 1344-45 सेयाल = " 1173 ,,= सुहृत् 712 सेलेसि 1102 सुहुम 1096, 1154, 1252, 1440, सेलेसिभाव pR0 255 Ti0 12 1522, 1530, 1536, 1538, सेलेसीभाव 1163 1544, 1552, 1560, 1563, * सेव 1569, 1571-72 / -सेवै सुहड सेढी सेणा 1114 " -श्वेत Page #720 -------------------------------------------------------------------------- ________________ उत्तरज्झयणसुत्तंतग्गयाणं सद्दाणमणुकमो सदो सुकाइ - सेवई 208 - सेवाए pR0 115808, pR0 225 Ti06 - सेवंति pR0 97 Ti04 - सेवामि - सेविजा - सेवे - - सेवेज - सेवेज्जा - सेवेंति सेवण सेवणया सेवणा सेवमाण सेवय सेवा सेविता = सेविता - उपभोक्ता pR0 सेवित्ता = सेविता - उपभोक्ता सेवियव्व सेस सेसय = शेषक सेसावसेस * सोअ = शुच् - सोअइ - सोयै - - सोयंति सोअरिय= सोदर्य सोइंदियनिगह 57 512 [1] 128 9 54, 220 85 1434 1102, 1204 1092 512 [1] 546 512 [1] pR0 268 Ti0 6 443, 1023, 1090, 1252 pR0 145 Ti0 19 pR0 105 Ti0 11, pR0 112 Ti09, pR0 224 Ti08 - सोयई 143 - 44, 187, 427, 972 - सोयए pR0 112 Ti09 = 1237, 1719 (pra0 e0 va0 ) 159 Ti0 20 (pra0 e0 va0 ) 1430 369 1102, 1164 सोक्ख 454, 1105, 1236 सोग 696, 728, 815, 1131, 1336 pR0 238 Ti0 8 920 pR0 152 Ti06 सोगै: सद्गति सोगंधिय = सौगन्धिक - पृथ्वीकायप्रभेद 1528 सो |_सोग्गइ = * सोच - सोचइ सोझ सोढ सोणिय सोत्त = सोदरिय= सोदर्य "" सोभाग = सोमया सोमंगल सोय = श्रोतस् "" = = श्रोतस् " - शोभाक सोरियपुर सोलग सोलसम सोलसहि सोलसी सोल्लग सोवाग "" सोयगेज्झ सोयग्गि = शोकानि सोयबल सोयरिय= सोदर्य सोयामणिप्पभ शोक शौच सोसणा *सोह = - सोहए - सोहंति = शुभ् सोवागकुल सोवागजाइ सोवागपुत्त सोवीर = सोवीर - आचाम्ल = सौवीर - देशविशेष * सोह= शुध् - सोहइत्ता सुकाइ 1067, 1106, 1427 627 pR0 145 Ti0 19 863 61, pR0 pR0 771 709 1580 474, 641, 1269-70 753, 784 415 517 451 311 474 794 788, 790 pR0 184 Ti09 pR0 165 paM0 11 650-51 112 Ti0 2 152 Ti0 8 "" Ti0 6 1356 272 674 412, 424 360 424 396 507 598 1181 797 854 1101 Page #721 -------------------------------------------------------------------------- ________________ सद्दो 1547 628 पंचमं परिसिटुं सुत्तंकाइ । सदो सुत्तंकाइ - सोहेइ pR0 245 टि. 11 हरतणु 1537 - सोहेज्ज हरय= ह्रद 404.5 सोहग्ग 1112 हरिएस= हरिकेश सोहण = शोभन 611 हरिएससाहु सोहण-शोधन हरिएसिज pR0 142 paM04 सोहम्म 1662, 1674 हरिणमिय = हरिणमृग 1271 सोहि 29, 103, 108, 397, 1103 हरित=हरित-वनस्पतिविशेष पृ. 307 सोहिय = शोभित 327,584,605, 798 Ti08 हतुट्ठमलंकिय 566 हरिद्दा pR0 286 Ti01 हढ=हठ-वनस्पतिविशेष हरिय=हरित * हण, हण्ण हरियकाय -हणह हरियाल 1378, 1526 -हणाइ हरिस 160 -हणे 167 हरिसेण -हणेजा हलिद्द pR0298 टि.7pR0304 टि.16 - हणिज्जा pR0 96 टि. 1 हलिद्दा 1378, 1551 -हंता * हव 486, pR0 96 Ti0 4 -हवै ___44, 45, 48, 116, 512 हत्थागय 135 [2-4-11], 1008, 1429 हत्थि 717, 797 - हवंति 1403, pR0 250 Ti0 23 हत्थिणपुर -हविजा pR0 163 टि. 2 हस्थिपिप्पली-हस्तिपिप्पली-गजपिप्पली -हवेजा 512 [2-3-10-11] 1381 हव्वं 1103-4 * हम्म हसण 1715 - हम्मंति 806, 1442 हसिय 517, pR0 164 टि. 11 - हम्मंती pR0 294 टि. 10 हसियसद्द 512 [6] -हम्मिहिंति pR0 203 टि. 5 हस्सकालट्ठीय 1124 हम्ममाण हंस 412, 474, 477,, 1061 हय-हत 76, 556, 1242 हंसगब्भ = हंसगर्भ-पृथ्वीकायप्रमेद 1528 हय=हय-अश्व 37, 1632 हयगय = हयगत-अश्वारूढ 553 -हाय pR0 129 टि. 12 हयाणीय = हयानीक - हाई 311 taH316 * हर - हायए 1009 -हरै 432 -हिच pR0 152 टि 14 - हरंति 456 -हिच्चा pR0 105 टि. 9 - हेच 475 हर हर-दिन-रजन्यादि, व्याधि 456 / -हेचा 109, 186, 581 हत्थ हा 182 Page #722 -------------------------------------------------------------------------- ________________ सहो हीण होस् उत्तरज्झयणसुत्तंतग्गयाणं सहाणमणुकमो 629 सुत्तंकाइ । सद्दो सुत्तंकाइ हायण - हिंसेज pR0 109 Ti02 *हार हिंस = हिंस्र 138, 183 -हारई pR0 112 Ti0 15 हिंसग -हारए हिंसा 561, 1434 - हारंति pR0 112 Ti0 20 1516, pR0 328 टि. 22 -हारेत्ता *हीर हार 1379 -हीरसि हारा धारा 395 हीरमाण 238 हारि = हारिन् 1264, 1277, 1290, * हील 1303, 1316, 1329 -हीलए 507,688 हालिद्द 1468 -हीलेह 382 , = हारिद्र -पृथ्वी कायप्रभेद 1524 हीला 389 * हाव हीलिय -हावए 152 13, 15, 117, 198, 216, हास 9, 518, 696, 815, 934, 221, 276, 307-8, 310, 975, 1248, 1336 321, 324,381,391,420, 428,468,470,476,481, 319, 899 539, 620,639,718, 734, हिएसय = हितैषक 1398 741,744,775, 889,958, हिएसि 1055, 1083, 1428-29, हिटिम pR0 322 Ti0 6 1537 * हुण हिय= हित 6, 28, 29, 63, 211, - हुणामि . 403 213, 631, 784, 12. pR0 141 Ti0 18 35, 1245, 1249.50 402 हियत्थ% हितार्थ 1235 - हुणाहि पृ. 141 टि. 14 हियय 881, 1114 हुत्त =होत्र pR0 223 Ti0 24 हियाणुपेहि 421 हयासण 654, 662 हिरण्ण = सुवर्ण 113, 277, 621 390, 474 " रजत 274, 1444 109, 175, 189, 202, 236, हिरली पृ. 307 टि. 19 239, 241,245, 247, 251, हिरिम 340, 1337 253, 255, 257, 259, 261, हिरिली 1549 265, 267, 269, 271, 273, हिंगुलय pR0 285 टि. 19 275, 278,280, 426, 460, हिंगुलुय 1377, 1526 962, 1029, 1057, 1256 * हिंस -57, 1269-70, 1282-83, -हिंसइ 974, 1261, 1274, 1287, 1295-96, 1308-9, 1321 1300, 1313, 1326 -22, 1324, 1716 हिम होए होये -हुणामी -हुणासि होय् Page #723 -------------------------------------------------------------------------- ________________ 80 पंचर्म परिसिटुं सहो सुत्तंकाइ सुत्तंकाइ हेहिम =अधस्ताद्वर्तिन् 1318, 1331, 1343-44, हेहिमौवरिम 1350, 1359, 1390, 1404 हेटिममज्झिम तः 1409, 1411, 1413-14, हेट्ठिमहेटिम 1417-18, 1445, 1516. हेडिय 388 1650, 1718 * हो 223, 449, 1422 -अहोत्थ pR0 191 Ti0 9 -हौं - अहोत्था -होक्खं -अहोथा pR0 191 टि. 9 -होक्खामि 62, 136 -हुक्खं पृ. 94 टि. 12 - होज 209, 1698 -हुक्खामि pR0 94 टि. 1, -होजा pR0 104 Ti0 15 - होति pR0 239 Ti0 12 pR0 325 टि. 20 -होधिम pR0 137 टि. 18 -हुमि -होमि 714 -हुति 1408, pR0 141 Ti08, pR0 327 - होमो 830 Ti0 8-17, pR0 328 Ti0 24 -होह -होइ 15, 28, 29, 63, 74, 78, -होहिती 1059 85, 100, 114, 196, 329, -होहिम pR0 137 टि. 18 460, 479, 550, 623-24, -होहिसि 286, 438 626, 640, 644-45, 685, - होही pR0 149 Ti0 2 744, 775, 941, 982 तः -होति 1094, 1708, 1712 984, 991, 1025, 1028, होत्त = होत्र 1084, 1087, 1090,1095, होम 402-3 1184, 1186-87, 1242, होत pR0 190 Ti0 12 1266, 1279, 1292, 1305, / ह्रस्स 1174, pR0 248 टि. 14 Page #724 -------------------------------------------------------------------------- ________________ 6. छठें परिसिटुं वंशः केसर उत्तरज्झयणसुत्तंतग्गयाणं विसेसनामाणमणुक्कमो विसेसनाम किं? सुत्तंकाइ । विसेसनाम कि? सुत्तंकाइ अकाममरणिज उत्तराध्ययनसूत्रस्य पञ्चमम- कालिंजर पर्वतः 412 ध्ययनम् pR0 107 paM011 काविलीय उत्तराध्ययनसूत्रस्याष्टममाणगारमग्ग उत्तराध्ययनसूत्रस्य पञ्चत्रिंशम ध्ययनम् pR0 118 पं 13 ध्ययनम् pR0 295 paM0 11 कासभूमि देशः 412 अणादिय देवः कासव काश्यपगोत्रीयः 49, 50, अर चक्रवर्ती तीर्थकरश्च 590 51, 96 भरिटनेमि तीर्थकरः 791, 814 "- महावीरः 1101 असंखय उत्तराध्ययनसूत्रस्य चतुर्थम "- ऋषभदेवः 968 ध्ययनम् pR0 103 paM0 18 कासीराया राजा-नन्दननामा बलदेवः इक्खाग इसुयार राजा pR0 148 टि. 8, चक्रवर्ती तीर्थकरश्च 589 pR0 154 Ti0 14 उद्यानम् 553-54 इसुयार नगरम् pR0 148 Ti0 1 केसव अर्द्धचक्री-वासुदेवः 790, उच्चोदय प्रासादप्रकारः 419 793, 814 उत्तरज्झयण- जैनागमः pR0 329 paM0 2 निर्ग्रन्थः-गणधरः 838, 845, 850, 852, 854, उदायण राजा 857-58, 861, 867, उसुयार राजा 444, 489 873, 848, 883, 888, उसुयार नगरम् 442 893, 898, 903, 908, उसुयारिज उत्तराध्ययनसूत्रस्य चतुर्दशम 913,918,922,924-25 ध्ययनम् pR0 115 paM0 3 केसि-गोय- उत्तराध्ययनसूत्रस्य एलइज्ज उत्तराध्ययनसूत्रस्य सप्तमम मिज त्रयोविंशमध्ययनम् ध्ययनम् pR0 115 paM0 5 pR0 217 paM03 कक प्रासादप्रकारः 419 कोट्ठग उद्यानम् 844 कमलावई राज्ञी कोसलिय राजा 379, 381 कम्मपगडि उत्तराध्ययनसूत्रस्य त्रयस्त्रिंशम कोसंबी नगरी 721 ध्ययनम् pR0 284 paM0 11 खलुकिज्ज उत्तराध्ययनसूत्रस्य करकंडु राजा सप्तविंशमध्ययनम् कलिंग देशः pR0 237 टि. 13 कविल निर्ग्रन्थः 228 खलुंकिय " pR0 237 paM0 7 कंपिल्ल नगरम् 408-9,551, खुड्डागनियंटिज उत्तराध्ययनसूत्रस्य षष्ठम ध्ययनम् pR0 110paM017 केसि सुयक्खंध 444 Page #725 -------------------------------------------------------------------------- ________________ 632 छटुं परिसिटुं देशः दसन्न देशः विसेसनाम किं? सुत्तंकाइ । विसेसनाम किं? सुत्तंकाइ खुलंकिज उत्तराध्ययनसूत्रस्य सप्तविंश- जीवाजीव- उत्तराध्ययनसूत्रस्य षट् मध्ययनम् pR0 237 Ti0 13 विभत्ति त्रिंशमध्ययनम् pR0329501 खुलुंकिय जेणिज उत्तराध्ययनसूत्रस्य पञ्चगग्ग निर्ग्रन्थः-स्थविरः 1048 विंशमध्ययनम् pR0 227 गद्दभालि " -आचार्यः 569,572 टि. 13 गंधार देशः तवमग्ग- उत्तराध्ययनसूत्रस्थ त्रिंशगाहा सूत्रकृदङ्गसूत्रस्य षोडश [ग] इज्ज मध्ययनम् pR0 263 paM0 5 मध्ययनम् 1226 तिंदुय उद्यानम् पृ. 207टि. 7 गोयम गोत्र तेंदुय उद्यानम् 840,851 निर्ग्रन्थः-गणधरः 291 त : दसण्ण 326, 842,845, 850 तः दसण्णभद्द राजा 854, 857-58, 861, 412 864, 867, 870, 871, दसा जैनागमः 1230 873, 875, 878, दुमपत्तय उत्तराध्ययनसूत्रस्य दश880-81, 883, 885 ममध्ययनम् pR0 13150 5 86, 888, 890-91, राजा 893, 895-96, 898, देवई राज्ञी 900, 903, 905.6, नग्गइ राजा 596 908, 910, 913, 915, नमि राजर्षी 230-31, 233, 918, 921-22, 924 236, 239, 241, 245, -25 247, 251, 253, 255, चरणविहि उत्तराध्ययनसूत्रस्यैक 257, 259, 261, 265, 267, 269,271, 273, त्रिंशमध्ययनम् pR0 266 275, 278, 280, paM0 13 289-90, 595-96 चंपा नगरी 764, 768 नमिपव्वजा'- उत्तराध्ययनसूत्रस्य नवचाउरंगिन्ज उत्तराध्ययनसूत्रस्य तृतीयम- झयण ममध्ययनम् पृ. 126 paM09 ध्ययनम् pR0 101 paM0 5 नलिणिगुम्म देवविमानम् pR0 142 Ti0 2 चित्त निर्ग्रन्थः 408-9, 415, नंदण प्रासादः 417, 421, 434, 441 नायज्झयण जैनागमः 1227 चित्तसंभूइज उत्तराध्ययनसूत्रस्य त्रयोदशम- नायपुत्त तीर्थकरः-महावीरः 178 ध्ययनम् pR0 147 paM0 11 नीलवंत पर्वतः 355 राज्ञी 407 पउमगुम्म देवविमानम् जन्नैज उत्तराध्ययनसूत्रस्य पञ्चविंशम- पकप्प जैनागमः-आचाराङ्गम् 1231 ध्ययनम् pR0 227 paM0 11 पगप्प जैनागमः-आचाराङ्गम् चक्रवर्ती . पृ. 266 टि. 9 जयघोस विप्रो निर्ग्रन्थश्च 953, 986 पमाया?ण उत्तराध्ययनसूत्रस्य द्वात्रिंजसा पुरोहितपत्नी शमध्ययनम् pR0280paM018 चुलणी जय Page #726 -------------------------------------------------------------------------- ________________ विसेसनाम किं ? parIsaha'jjha - उत्तराध्ययनसूत्रस्य द्विती यण यमध्ययनम् pR0 98 paM0 11 (पवयणमाय) उत्तराध्ययन सूत्रस्य चतुर्विंशमध्ययनम् pR0 221 paM07 pR0 221 paM0 7 पवयणिज्ज पंचाल पंचालराया पालिय पास पिहुंड पुरिमताल बल बलभद्द बलसिरी बहुसुयपुज्ज बंभ बंभचेरसमा - हिट्ठाण पावसमणिज्ज उत्तराध्ययन सूत्रस्य सप्तदशम ध्ययनम् pR0 168 paM0 16 तीर्थंकर : बंभदत्त बंभलोग बारगा बारगापुरी भद्दा भरह 33 भारह भोगराय मगहा "" उत्तरज्झयणसुत्तंतग्गयाणं विसेसनामाणमणुकमो किं ? चक्रवर्ती प्रासादप्रकारः देशः राजा - ब्रह्मदत्तचक्री श्रेष्ठी सुत्काइ 419, 432, 440, 596 432 764, 767 837, 848, 859, 865 766-67 408 नगरम् नगरम् निर्ग्रन्थः- हरिकेशापरनामा राजा राजपुत्रः - मृगापुत्रापरनामा क्षेत्रम् चक्रवर्ती क्षेत्रम् 360 605 चक्रवर्ती 407, 410, देवलोकः उत्तराध्ययनसूत्रस्यैकाद-- शमध्ययनम् pR0 135 paM0 13 प्रासादप्रकारः 419 उत्तराध्ययनसूत्रस्य षोडशम ध्ययनम् pR0 165 paM0 11 440 579 809 606 नगरी - द्वारिका नगरी राजपुत्री पुरोहितपत्नी च 814 379, 383-84 585, 590 584 504, 506, 588, 291 राजा - उग्रसेनः 830 देशः 705, 713, 715 विसेसनाम मघव मध्य महापउम महापाण महावीर महिला pR0 144 Ti0 18 मयंगा नदी 412 महब्बल राजा 601 महानियंठिज्ज उत्तराध्ययन सूत्रस्य विंशतितम मध्ययनम् pR0 196 paM0 7 चक्रवर्ती 591 देवविमानम् 578 तीर्थकर : 49, 50, 133, 764, 1101, 1176 नगरी - मिथिला pR0 118 Ti0 12-14-18, pR0 120 Ti0 12 419 705 356, 646 953 महु मंडिकुच्छि मंदर माहणकुल मिगपुत्तीय मिगाग्त्तीय मिया मियापुत मियापुत्तिय मिहिला प्रासादप्रकारः चैत्यम् पर्वतः " कुलम् उत्तराध्ययन सूत्रस्यैकोनविंशमध्ययनम् pR0 188 Ti0 5 नगरी 605, 702 राज्ञी राजपुत्रो निर्ग्रन्थश्च 606, 610, 613, 701 मियापुत्ति उत्तराध्ययनसूत्रस्यैकोनविंशमध्ययनम् pR0 188 paM0 4 " Ti0 5 633 सुत्तकाइ 586 "" " पर्वतः " मुक्खमग्ग- उत्तराध्ययनसूत्रस्याष्टाविंशमगति ध्ययनम् pR0 242 Ti0 14 मुखमग्गयज्ज मेरु "" " Ti013 782 232, 235, 237, 242 मोक्खमग्ग- उत्तराध्ययनसूत्रस्याष्टाविंशमगति ध्ययनम् pR0 242 paM0 11 Page #727 -------------------------------------------------------------------------- ________________ पर्वतः रेवतय 634 छटुं परिसिटुं विसेसनाम किं? सुत्तंकाइ । विसेसनाम किं? सुत्तंकाइ रहनेमि राजपुत्रो निर्ग्रन्थश्च 822, सणंकुमार चक्रवर्ती 587 824, 826 सभिक्खुय उत्तराध्ययनसूत्रस्य पञ्चदशमरहनेमिज उत्तराध्ययनसूत्रस्य द्वाविं ध्ययनम् pR0 158 paM0 10 शमध्ययनम् pR0 206 paM0 13 समुद्दपाल श्रेष्टिपुत्रो निर्ग्रन्थश्च 767, राइमई राजपुत्री निग्रन्थिनी च 772, 787 पृ. 201 Ti0 14 समुद्दपालिज उत्तराध्ययनसूत्रस्यैकविंशमराईमई " " 793,816,826 ध्ययनम् pR0 200 टि. 14 राजीमई " " pR0 205 Ti0 12 समुद्दपालितिज , रातीमती " " pR0 201Ti014 समुद्दपालितिजय ,, , paM0 6 राजपुत्रो बलदेवश्च 790,814 समुद्दपालिया , टि. 14 रायमई राजपुत्री निर्ग्रन्थिनी च समुद्दविजय राजा 790, 823 pR0 201 Ti0 14, pR0 205 सम्मत्तपरक्कम उत्तराध्ययनसूत्रस्यकोनत्रिंशटि. 12 मध्ययनम् 1176, pR0 258 रिट्टनेमि तीर्थकरः paM08 रूविणी श्रेष्ठिस्नुषा सयंभुरमण समुद्रः रेवतक 820 संजइज उत्तराध्ययनसूत्रस्याष्टादश" pR0 204 Ti0 13 मध्ययनम् पृ. 175 paM0 13 रेवयय राजा निर्ग्रन्थश्च 551,560, रोहिणी राज्ञी 569,572 लेसज्झयण उत्तराध्ययनसूत्रस्य चतु संति चक्रवर्ती तीर्थकरश्च 588 स्त्रिंशमध्ययनम् संभूय निर्ग्रन्थः 408-9, 417 pR0 292 paM0 13 सामायारिज उत्तराध्ययनसूत्रस्य षड्. वत्थुविजा शास्त्रम् 501 विंशमध्ययनम् pR0236509 वमाण 841, 848, सावत्थी नगरी 839, 843 858, 865 सिवा 791 वसुदेव राजा 788 सीया नदी वाणारसी नगरी 954 सुग्गीव नगरम् वासुदेव अर्द्धचक्री 348, 795, सूयगड जैनागमः 1229 797, 818 सेणिय राजा 705, 713, 715 विजय बलदेवः सोरियपुर नगरम् 788, 79. विजयघोस विप्रो निर्ग्रन्थश्च 956-57, सोवागकुल कुलम् 986-87 सोवीर विणयसुय- उत्तराध्ययनसूत्रस्य प्रथ हथिणपुर नगरम् 407, 434 उज्झयण ममध्ययनम् pR0 91 paM0 7 हरिएस निर्ग्रन्थः 360, 396 विदेह देशः 596 हरिएसिज्ज उत्तराध्ययनसूत्रस्य द्वादवेसालीय तीर्थकर:--महावीरः 178 शमध्ययनम् पृ. 142 paM04 सगर चक्रवर्ती 585 / हरिसेण चक्रवर्ती 592 संजय तीर्थकरः राज्ञी देशः 598 Page #728 -------------------------------------------------------------------------- ________________ 7. सत्तमं परिसिटुं आवस्सयसुत्तस्स सुत्ताणुक्कमो [अत्र सूचना प्रथमपरिशिष्टवद् ज्ञेया] सुत्तंको । सुत्तंको सुत्तादि * अड्ढाइजेसु दीव-समुद्देसु * अणत्थदंडवेरमणस्स समणोवासएणं इमे 81 * अणत्थदंडे चउविहे पन्नत्ते 80 * अतिहिसंविभागस्स समणोवासएणं इमे 92 * अतिहिसंविभागो नाम नायागयाणं 91 * अन्नत्थूससिएणं 37, 46, 52 *अपरिमियपरिग्गहं समणोवासओ पच्चक्खाइ 74 * अभिग्गहं पच्चक्खाइ 104 *आयंबिलं , 101 * इच्छापरिमाणस्स समणोवासएणं इमे 75 * इच्छामि खमासमणो! उवडिओ मि अभितरपक्खियं 58 * इच्छामि खमासमणो ! उवढिओ मि तुब्भण्हं 61 इच्छामि खमासमणो! कयाइं च मे ___" , पियं च मे 59 पुलिं चेइयाइं 60 " सुत्तादि एको वि नमोकारो * एगट्ठाणं पञ्चक्खाति चउव्विहं पि 100 * एगासणं , , , * एतस्य पुण समणोवासगधम्मस्स 94 * एत्थं पुण समणोवासगधम्मे एवमहं आलोइय एवं मए अभिथुआ * कम्मओ णं समणोवासएणं इमाइं 79[2] * करेमि भंते ! सामाइयं कित्तिय वंदिय महिया कुंथं अरं ज मलिं खामेमि सव्व जीवे चत्तारि अट्ठ दस दो य *चत्तारि मंगलं--अरहंता * , लोगुत्तमा-,, * ,, सरणं पवज्जामि-अरहते चंदेसु निम्मलयरा * जं संभरामि, जं च न संभरामि जाई-जरा-मरण-सोगपणासणस्स जो देवाण वि देवो * णमो अरहंताणं * णमोकारं पच्चक्खाति सूरे उठ्ठिए 96 pA0 तमतिमिरपडलविद्धंसणस्स 48 * तस्सुत्तरीकरणेणं * तं धम्म सद्दहामि पत्तियामि * थूलगादत्तादाणवेरमणस्स * थूलगादत्तादाणं समणोवासओ पच्च* थूलगपाणाइवायवेरमणस्स * थूलगपाणाइवायं समणोवासओ पञ्च- 66 * थूलगमुसावायवेरमणस्स * * * " वंदिउं * * * * ठामि काउस्सग्गं 35 पडिक्कमिउं इरियावहियाए 16 , गोयरचरियाए 18 pA0 , जो मे देवसिओ 15 , पगामसेजाए 17 * इणमेव निग्गंथं पावयणं सच्चं * इमीए समणोवासएणं इमे उजिंतसेलसिहरे * उवभोगपरिभोगवए दुविहे उसभमजियं च वंदे * Page #729 -------------------------------------------------------------------------- ________________ 636 सत्तमं परिसिटुं * 18 3, 38 * * सुत्तादि सुत्तंको । सुत्तादि सुत्तको * थूलगमुसावायं समणोवासओ पञ्च- 68 * पडिक्कमामि सत्तहिं भयट्ठाणेहिं [यावत् ] * दिवसचरिमं पच्चक्खाइ 103[1] * ,, तेत्तीसाए आसायणाए 26 * दिसिवए तिविहे पन्नत्ते * परदारगमणं समणोवासओ पच्चक्खाइ 72 * दिसिवयस्स समणोवासएणं इमे 77 पुक्खरवरदीवडढे * दिसिव्वयगहियस्स दिसापरिमाणस्स * पोरुसिं पच्चक्खाति उग्गते सूरे * देसावगासियस्स समणोवासएणं इमे * पोसहोववासस्स समणोवासएणं इमे 90 * नमो चउवीसाए तित्थगराणं * पोसहोववासे चउविहे पन्नत्ते * निव्विगइयं पञ्चक्खाइ 105 * भवचरिमं पच्चक्खाइ 103[2] * पडिकमामि एक्कविहे असंजमे 20 * भोयणओ समणोवासएणं इमे 79[1] , गोयरचरियाए लोगस्सुजोयकरे चरहिं कसाएहिं 23[1] * सदारसंतोसस्स समणोवासएणं 73 ,, झाणेहिं 23[4] * समणोवासओ पुवामेव मिच्छत्ताओ 63 , विकहाहिं 23[3] | * सम्मत्तस्स समणोवासएणं इमे , सण्णाहिं 23[2] * सव्वलोए अरहंतचेइयाणं चाउक्काल सज्झायस्स 19 'savvaM'ti भाणिऊणं छहिं जीवनिकाएहिं 25[2] सामाइयम्मि तु कते , लेसाहिं 25[1] * सामाइयस्स समणोवासएणं इमे तिहिं गारवेहिं 22[4] * सामाइयं नाम सावजजोगपरिवजणं 82 22[2] सिक्खा दुविहा गाहा , दंडेहि 22[1] सिद्धाण बुद्धाणं विराहणाहिं 22[5] सिद्धे भो! पयओ णमो जिणमए ,, सल्लेहिं 22[3] * सुयस्स भगवओ करेमि काउस्सग्गं 51 दोहिं बंधणेहिं सुविहिं च पुप्फदंतं पंचहिं कामगुणेहिं 24 [2] * सूरे उग्गए अभत्तटुं पच्चक्खाइ 101 ,, किरियाहिं 24 [1] | * , ,, णमोकारसहितं , महव्वएहिं 24 [3] | * ,, उग्गते पुरिमड्ढं पञ्चक्खाति 97 समिई हिं 24[4] | * से य सम्मत्ते पसत्थमोहणीय * * * * * * ___, गुत्तीहिं * * * * * * * * Page #730 -------------------------------------------------------------------------- ________________ 8. अट्ठमं परिसिटुं आवस्सयसुत्तंतग्गयाणं सद्दाणमणुक्कमो [अत्र सूचना द्वितीयपरिशिष्टवद् शेया] सुत्तंकाइ सहो 26 29 सद्दो ऐक्कम 19, 75, 83, 92 ऐक्कमणा ऐयार 10, 15, 17, 19, 30,35, 65, 67, 69, 71, 90, 92, 95 ऐवाय 24[1-3], 66, 67 अकप्प 15, 29, 35 अकरणता अकरणया अकरणिज । 15, 35 अकसाय pR0 340 Ti0 7 अकाल अकिरिया अक्कमण अक्खय अक्खर 61, पृ. 341 टि. 9 अक्खरिय अक्खुयायारचरित्त अग्ग अग्गि 79 [2] अचित्तपरिग्गह 74 अचित्तादत्तादाण अच्चक्खरिथ 26 अच्चित्तपिहणया अच्चिय अजिय = अजितजिन अजोग pR0 340 टि. 7 अज्ज-आर्य अजप्पभिई = अद्यप्रभृति अजिया = आर्यिका अज्झयण सुत्तंकाइ अट्ट [झाण] 23 [4] अट्ठ = अर्थ 57, 61 , = अष्टन् 15, 26, 35, 57 अट्ठारस अट्ठारसविह अट्ठावीसैविह aDr3ह अड्ढाइज अड्ढातिज्ज pR0 343 टि. 1 अड्ढार ,, टि.8 अणगारचरित्त अणणुपालणया अणत्थदंड 80, 81 अणत्थदंडवेरमण अणवद्वित अणंगकीडा अणंत = अनन्तजिन अणाभोग 96 तः 105 अणायरित = अनाचरित pR0 342 Ti09 अणायार 15, 19, 35 अणालत्तय अणिच्छियव्व अणु अणुगाम अणुग्गह * अणुजाण -अणुजाणह अणुत्तर * अणुपाल -अणुपालेमि 0 0 " Page #731 -------------------------------------------------------------------------- ________________ अन्नत्थ 94 29 10 638 अट्ठमं परिसिटुं सद्दो सुत्तंकाह । सद्दो सुत्तंकाइ अणुपालंत अन्न = अन्य 2, 11, 34, 59, 94 अणुपालेत pR0 342 Ti06 अन्नउत्थिय * अणुप्पदा अन्नउत्थियदेवय = अन्यतीर्थिकदेव 63 -अणुप्पदाउं -अणुप्पदातुं ___ pR0 350 Ti09 annattha'NAbhoga 96 तः 100 अणुप्पेहा अपच्छिम अणुवाय= अनुपात 88 अपत्तिय अणुन्वय = अणुव्रत अपमजिय pR0 354 टि. 10 अणेग pR0 355 Ti0 16 अपमज्जियदुपमज्जियउच्चार-पासवणभूमि 90 अणेसणा अपरिग्गहियागमण अण्णतर pR0 335 Ti0 5 अपरिमियपरिग्गह aNNattha'NAbhoga 101 तः 105 अपरिसुद्ध अण्णयर 10 अप्पौलि pR0 353 टि. 2 अण्णाण अप्पौलिय अतिक्कम अप्पकिलंत= अल्पक्लान्त अतिक्रमण अप्पडिलेहणा अतिचार 94 अप्पडिलेहियदुप्पडिलेहियउच्चारातिपात _pR0 340 Ti0 3.4 पासवणभूमि अतिभार अप्पडिलेहियदुप्पडिलेहियसेजासंथारय 90 अतियार 73, 75, 77, 79, 81, 86, 88 अप्पमजणा अतिरेक 81 अप्पमजिय pR0 355 टि. 3 अतिरेग pR0 353 टि. 9 अप्पमज्जियदुप्पमज्जियसेजासंधारय 90 अतिवात=अतिपात pR0 350 Ti014-15, अप्पमाद pR0 340 टि. 7 pR0 351 Ti0 2 / / अप्पाण = आत्मानम् 2, 10, 11, 34, 59 अतिहिसंविभाग 91, 92 ,, = आत्मीयम् 37, 46 अदत्तादाण 70, 71 अप्पायंक अदिट्ठहडा pR0 338 Ti0 12 अप्पोलिओसधिभक्खणता 79[1] अदिट्ठाभिहडा अबंभ 26, 29 अदिट्ठाहडा 18 अबोहि अदिण्णादाण 24[3] अब्भक्खाण अदिन्नादाण pR0 351 टि. 10 अभितरपक्खिय pR0 348 टि. 1 अद्ध अब्भुट्ठाण 99,100 अधिकरण अब्भुट्टिय अधिगम अभग्ग 37, 46 अधिगरणिया pR0 340 टि. 1 अभग्गजोग अनियाण अभत्तट्ठ अन्न-अन्न अभिओग 29, 62 Page #732 -------------------------------------------------------------------------- ________________ सो अभिगम अभिग्गह अभिणंदण = अभिनन्दनजिन अभिथुअ अभिलास अभिहड अभिय अमग्ग अम्ह - अहं - मए - मज्झ - मज्झं - मम - मि=मम - मे = " ,, = मह्यम् आवस्सय सुत्तंतगायाणं लद्दाणमणुकमो सुत्काइ pR0 355 Ti0 10 94, 104 4, 39 7, 42 73 pR0 338 Ti0 12 16 29 अरिहंतचेइय अलीय अवज्झाणायरिय अवहार अविणीय = मया 10, 15, 16, 19, 35, 62 " - हं = अहम् अर = अरजिन 30, 62 6, 41 अरहंत 1, 3, 12, 13, 14, 26, 37, 38, 45, 46 अवितह अविरति अविराहिय अविसंधि अव्वावारपोसह 58, 60 7, 42, 61 56 अरिट्ठनेमि अरिहंत pR0 334 Ti0 2, pR0 336 Ti0 3, pR0 337 Ti0 1, pR0 345 Ti0 4 pR0 350 Ti06 68 58 32 42, 44, 57 15 तः 19, 26, 35, 58, 61 10, 32, 37, 46 32 80 68 61 28 pR0 340 Ti07 37, 46 28 89 सो * अस - मि = अस्मि अपोसणा असज्झाइय असज्झाय असण असमणपाउग्ग असमाहि असंजम असुर अहाकप्प अहासं विभाग अहिगरणिया अहिय = अधिक अहो काय अहोदिसिपमाणातिक्कम अहोदिसिवय अंगसंचाल अंत अंतर अंतरद्धा = अन्तर्धानम् अंतरभासा आइ आइगर आइच आउकाय आउट्टण आगमण आगय आगार आणणओ आणवणओग आदओ = आउलमाउलता आउलमाउला = आकुलाकुलता आउंटण-पसार आउंटण-पसारणा =आदयः 29, 58, 61 . 79 [2] 26 pR0 341 Ti0 11 63, 96 तः 100, 102 15, 35 26 20, 29 26, 50 61 pR0 355 Ti0 5 24 [1] 9, 44 10 639 सुकाइ 77 76 37, 46 28 62 77 58 26, 64, 91 47 9, 44 25 [1] pR0 357 Ti0 5 pR0 338 Ti06 17 99 17 16 91 37, 46, 97 तः 105 pR0 354 Ti0 7 94 Page #733 -------------------------------------------------------------------------- ________________ 17 इणं इत्थं 23 [3] 640 अट्ठमं परिसिटुं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ आदाण 24[3], 70, 71, 79[2] आहारसण्णा 23[2] आदि * इच्छ आदिकर - इच्छं pR0 348 टि. 1 आदिच्च pR0 334 टि. 14 - इच्छामि 0, 15, 16, 17, 35, आदिय 37, 46 58 तः 62 आमोस इच्छापरिमाण 75, 76 आयपरिणाम = आत्मपरिणाम इड्ढीगारव 22[4] आयरिय = आचार्य 1,26, 59 28, 50 , =आचरित इत्तरिय आयंक इत्तरियपरिग्गहियागमण 73 आयंबिल 101 pR0 342 टि. 4 आयाणभंडमत्तनिक्खेवणासमी 24[4] इत्थीकहा आयाणुग्गहबुद्धि = आत्मानुग्रहबुद्धि 91 इत्थीविप्परियासिया आयार 31, 62 आयारपकप्प 26 -इमाओ% अस्मात् आरंभ - इमीए आराहणया -इमे 65, 67, 69, 71, 73, 75, आराहणा pR0 355 Ti0 20 77, 79[1], 81, 86, 88, आरुग्ग 8,43 90, 92, 95 *आलव इरियावहिया -आलवित्तए इरियासमी आलाव इव आलेव 101, 105 इहलोग * आलोय इहलोगासंसप्पओग -आलोइय इंगालकम्म 79[2] आवकहिय आवस्सिया . उक्खित्तविवेग 101, 105 आवह उग्गत ___97, 98 आसण उग्गम आसवदार pR0 340 टि.7 उग्गय 96, 102 आसंसप्पओग उग्गह आसातणा pR0 335 Ti0 4, pR0 341 उग्घाड टि. 7 उग्घाडणा आसायणा 10, 26 उच्चार आहड 18, 71 उच्चार-पासवण-खेल-सिंघाण-जल्लआहार 79[1], 96 तः 100, 102 पारिद्वावणियासमी ___24[4] आहारपोसह उच्चासण 24[4] 48, 49 49 0 0 0 0 Page #734 -------------------------------------------------------------------------- ________________ सहो उज्जित उज्जोयकर उज्जोय गर उट्ठ उड्डत उड्डय उड्ठदिसिपमाणातिक्कम उड्ठदिसिवय उत्तम उत्तर उत्तरकरण उत्तरीकरण उत्तंग उद्दविय उद्देसणकाल उप्पायणा उभओकाल उभयोकाल उम्मग्ग उवएस उवगय उवगरण उवग्गहिय उवज्झाय उट्ठिय उवभोगपरिभोगवय उवभोग- परिभोगातिरेक उवयार उवरिभासा * उवलभ - उबलब्भ उबवाय उववास उवसम * उवसंपन - उवसंपज्जइ - उवसंपज्जामि u. 41 आवस्य सुत्तं तग्गयाणं सद्दाणमणुकमो सुत्काइ 56 3, 38 pR0 334 Ti0 1 pR0 356 Ti0 4-10 pR0 344 Ti0 8 37, 46 77 76 8, 13, 43 - 50 pR0 344 Ti0 3 36 16 16 26 18 19 pR0 339 di0 1 15, 35 69, 80 53 19 62 1, 26, 59 58, 61 78 81 10 58 49 64 5 63, 75 29 सो उवासगपडिमा उव्वट्टणा उव्वत्तण उसभ= उस्सुत्त ऊस सित ऊससिय एक एक्कविह एकवीसा एकारस एक्कासण एगट्ठाण एगतीसा एगविह एगवीसा ऋषभजिन एगासण एगिंदिय गणतीसा गुणवीसा एत्थ एत्थं एय, एत - एए = एते - एतस्स - एते - एतेण एरवय एव एवं एसणा ओसधि ओहि ओसा सणासम ओमराइणिय ओरालियपरदारगमण 641 सुतंकाइ 26 17 pR0 338 Ti0 2 4, 27, 39 15, 35 pR0 344 Ti06 37, 46, 52 55 20 26 26 pR0 357 Ti0 2 100 26 pR0 339 Ti0 4 pR0 341 Ti0 6 99 16 26 26 pR0 355 Ti07 28, 93 8, 43 94 pR0 334 Ti0 11 a 47 28, 86 7, 33, 37, 42, 46 15, 18 24 [4] 60 72 79 [1] v 16 Page #735 -------------------------------------------------------------------------- ________________ 18 सुत्तंकाइ 22 [2] 22[1] 10 pR0 333 Ti03 2, 11, 34 2, 11, 34 26, 91, 97, 98 25[2] 62 642 अट्टमं परिसिढे सहो सुत्तंकाइ । सहो ओहासणभिक्खा कायगुत्ति ककराइय कायदंड कण्हलेसा pR0 340 Ti0 12 कायदुक्कड कत 84, pR0 335 Ti0 6, पृ. 337 कायदुप्पणिहाण टि. 3, pR0 349 टि. 1 कायसा= कायेन कत्तण 28 काया कन्नालीय कारण कप्प 26, 29, 61 * कारव कप्पणिज -कारवेमि कम कम्म 30, 36, 64, 78, 79[2], 80 कालाइक्कम कम्मभूमि कालिया कम्मादाण किण्हलेसा कय%=कृत 10,15,17,19,26,35, 62 कितिकम्म * कर *कित्त - कटु -कित्तैस्सं - करंति pR0 342 टि.5 -कित्तैस्सामि कित्तिय -करेंति -कुज्जा किरिया करण 36, 69, 73, 89, 94 किरियाठाण करणता किलंत करेंत 2, 11, 34 किलाम कल्लाण किलामिय कवाड किं कसाय 15, 23[1-3], 35, 83 -को कंखा किंचि कंतार 62, 63 कीडा कंदप्प 81 कुक्कुइय कंबल कुवियपमाणातिकम काइय 15, 35 कुंथुकुन्थुजिन काइया 24 [1] कूइय काउस्सग्ग 35, 36, 37, 45, 46,51 कूडतुल कामगुण 24[2] कूडमाण कामभोगतिव्वाभिलास कूडलेहकरण कामभोगासंसप्पओंग कूडसक्खिज काय = काय 10, 25[1], 37, 46 / केइ 3, 38 पृ. 334 टि. 3. 8, 43 - करे किन्नर 24[1], 18 10, .......... पृ. 353 31, Page #736 -------------------------------------------------------------------------- ________________ गुण गुत्ति आषस्सयसुत्तंतग्गयाणं सहाणमणुक्कमो सद्दो सुत्तंकाइ सद्दो सुत्काइ केणै गरहिय 33 केवलि 3, 38 *गरिह केवलिपन्नत्त 12, 13, 14, 26 - गरिहामि pR0 333 Ti0 4, केवलिय 28 pR0 335 Ti07 केसवाणिज्ज 79 [2] गवालीय कोकुइय गहिय कोह गंध [कामगुण] 24 [2] कोहकसाय 23 [1] गंभीर *खम गामाणुगाम -खमंतु गारव 22 [4] खमणिज 10 गाहा 61, 83 खमासमण 10,58taH62 गाहासोलसय खय गिहत्थसंसट्ट 101, 105 85 गुच्छ 31 खंडिय 15, 35 [24] 2, 26 63,96, 98taH100, 102 गुणव्वय% गुणवत 93, 94 खातिम pR0 356 Ti06 15, 25 [2], 26, 35 *खाम गुरुअब्भुट्ठाण 99, 100 -खामे गुरुनिग्गह --खामेमि 10, 32 गोयरचरिया खासित pR0 344 टि.6 घोसहीण खासिय 37, 46 च 4, 5, 6, 10, 30, 39, 40, 41, खेत्त-वत्थुपमाणाइक्कम 75 59, 62, 82, 85, 86, 94 खेत्तवुड्ढि चौ 12 तः 15, 23 [1 तः 4], 35, खेल 24 [4] खेलसंचाल चौदस pR0 341 टि. 2 गण 48,49 चौरिंदिय गणाभिओग चउवीस 3, 7, 38, 42 गत pR0 347 Ti0 10 चउवीसा 26, 27 गति चउठिवह 80 80, 89, 96 तः 100, 102 गत्तण = कर्तन pR0 342 Ti03 चउव्वीस 33, 57 गमण चउव्वीसा pR0 342 Ti0 2 गमणाऽऽगमण चक्कवहि गय=गत 53 चतु pR0 337 Ti0 8 गर=कर चतुप्पद * गरह चरित्त=चारित्र -गरहामि 2, 10, 11, 34 / चरित्तविराहणा 22 [5] 26 ' Page #737 -------------------------------------------------------------------------- ________________ 19 62 चोट्स जाव अटुमं परिसिटुं सुत्तंकाइ । सहो सुत्तंकाइ चरिम 103 [1-2] जहा 65 तः 81, 86, 88,89,90, चरिया 18 92, 95 चंद जंतपीलणकम्म 79 [2] चंदप्पभ = चन्द्रप्रभजिन pR0 334 Ti05 जंबुदीव 47 चंदप्पह% , जंभाइत pR0 344 टि. 7 चाउकाल जंभाइय 17, 37, 46 चाउरंतसंसारकतार जाइ चियत्त 61, pR0349 टि.2 *जाण * चुक्क - जाणह -चुक्का जाणितव्व 77, 79 [1], 86 चेइय जाणियन्व 65, 67, 69, 71, 73, चेतिय पृ. 346 Ti0 1, pR0 350 टि. 8 75, 79 [2], 81, 88, चोइय ___ 90, 92, 95 जाल चोलपट्टागार 104 जावजीवाए = यावजीवया - 15, 25[1-2], 35 यावजीवनम् 2, 11, छप्पइया 17 जावणिजा छविच्छेय जिण 3, 4, 5, 33, छव्वीसा जिणमय छीय pR0 338 टि. 4 जिणवर 17, 37, 46 जिणवरवसह 16, 26, 28, 32 जीवनिकाय - अं= यत् 10, 15, 18, 26, 35,54, जीविय जीवियासंसप्पओग -जे ये 8, 16, 43, 60 जुय - जो 10, 15, 17, 19, 35, 54 जोग 2,11,15,34, 35,59,82,94 जग जोगसंगह जत्ता जोगहीण जत्थ 23[4], 35, 46 जम्हा झूसणा pR0 355 Ti0 19 जर = जरा झोसणा ___94 जरा 26, pR0 340 टि. 7 24[4] ठवणापाहुडिया जवणिज * ठा जवंत 31 / -ठाइउं छीय जीव 25[1], 35 58 झाण 7,42 जल्ला Page #738 -------------------------------------------------------------------------- ________________ सहो -ठाइतुं -ठामि ठाण ठिति आवस्सयसुत्तंतग्गयाणं सद्दाणमणुक्कमो सुत्तंकाइ सद्दो सुत्तंकाइ pR0 344 टि. 2 ति = इति तित्तीस तित्थकर पृ. 334 टि. 10 तित्थगर तित्थयर 3, 7, 38, 42 तिमिर 48 1,50 तिरियदिसिपमाणातिक्कम तिरियदिसिवय 60, 61, 62, 79 [2] तिविह 2, 11, 33, 34, 76 तिव्व तीसा णत्थि %नास्ति णमो णमोकारसहित 77 णाण णायज्झयण त तुच्छोसहिभक्खणया 79 [1] - तस्स 2, 10, 11, 15तः 19, 26, 29, 30, 34, 35, 36,58, 61 -तं = तत् 65, 81, 86, 88, 89, 90, 92, 94, 95 ,=तम् 29, 54, 56 ते तान् तेसिं तत् ,= सः 60, 61, 62 तुम्ह - तुब्भण्हं - तुभं णं -तुब्भं -तुब्मे - मे = भवताम् ,,= भवता तेइंदिय तेउकाय तेउलेसा तेणाहड तेत्तीसा ,,tasya 25 [1] m l teya terasa m teloka w 2 m s -so takkarappaoga tattha तप्पडिरूवगववहार तमतिमिर * तर -तारे 55 तलाय तव pR0 340 Ti07 तवतेयसिरी तवसा%-तपसा तसकाय 25 [1] 6, 41 ताव 37, 46 ति= त्रि 15, 22 [1 तः 5], 35, 93 . तेवीसा त्ति= इति थुअ n 62 pR0 334 टि. 9 70, 71 66, 67 तह थूलगादत्तादाण थूलगपाणाइवाय थूलगपाणाइवायवेरमण थूलगमुसावाय थूलगमुसावायवेरमण 68, 69 Page #739 -------------------------------------------------------------------------- ________________ . दव्व qu, दसा : 0 646 अट्ठमं परिसिटुं सहो सुत्तंकाइ सदो सुत्काइ थूलगादत्तादाणवेरमण दिसापरिमाण दग दिसामोह दगसंसठ्ठहडा pR0 338 Ti0 12 दिसि दगसंसट्ठाभिहडा दिसिवय दगसंसट्ठाहडा दिसिव्वय दवग्गिदावणया दीव दुइज्जमाण दस दुक्कड 10, 15taH19,26,35,58,61 दसविह दुक्ख * दुगुंछ 79 [2] -दुगुंछियं = जुगुप्सित्वा 22 [1] दुज्झात pR0 337 Ti0.4 दंतवाणिज्ज 79 [2] दुज्झाय 15, 35 दंसण 15, 35, 59 दंसणविराहणा 22 [5] दुपद-चतुप्पदपमाणातिकम *दा दुपमजिय -दाउं दुप्पौलि pR0 353 टि.3 - दातुं pR0 350 Ti0 9 दुप्पौलिय - दिंतु 8, 43 दुप्पडिलेहणा दाण दुप्पडिलेहिय दाणव दुप्पणिहाण दार%द्वार pR0 340 टि. 7 दुप्पमज्जणा ,,-दार-कलत्र दुप्पमज्जिय pR0 355 टि.3 दारा-दारा%=दारक-बाल दुप्पोलिओसहिभक्खणता दावणया=दापनता-दापन दुविह 66,70,72, 74,76, 78, 83 दिक्खा दुन्विचिंतित पृ. 337 टि. 4 दिट्ट दुग्विचिंतिय 15, 35 दिट्ठिसंचाल 26, 49, 50, 54 दिद्विसंपन्न देवदेव दिट्ठीविप्परियासिया दिण देवया दिण्ण देवयाभिओग दिन्न 26 देवसिय 10,15, 17, 19,30,35, 60 दिवस 10,58,59 देवाभिओग pR0 350 Ti0 11 दिवसचरिम 103[1] देवी *दिस देस देश -दिसंतु देशविरति . आ देवय 87 .. Page #740 -------------------------------------------------------------------------- ________________ सहो 23 [3] 75 56 धर आवस्सयसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सहो सुत्तंकाइ देसकहा नरिंद 48, 49 देसावगासिय 87, 88 नव-नवन् 15, 26, 35 21, 57 नंदी दोसबंधण = द्वेषबन्धन नाग=नागकुमारदेव धण-धनपमाणाइक्कम नाण धन्न-धान्य नाणविराहणा धम्म=धर्म __ 12taH15, 26, 29, 35, नाम 49, 50, 93, 94 नायागय न्यायागत धम्मधर्मजिन 5, 40 नारी धम्मचक्कबह नासावहार न्यासापहार धम्म [झाण 23[4] निकाय 25 [1], 35 धम्मतित्थयर 3, 38 निक्कसाय धम्माइक्कमण निक्खेवणया धम्माइगर निक्खेवणासमी धम्मुत्तर=धर्मोत्तर-चारित्रधर्म निगामसेज्जा धम्मोत्तर = ,, ,, pR0 347 Ti0 5 निग्गह pR0 343 Ti07 निग्गंथ = नैर्ग्रन्थ धातयिसंड pR0 346 टि. 4 निग्घायणट्ठाए =निर्घातनार्थम् 36 धायैसंड निजरहाण pR0 340 Ti0 7 निजाणमग्ग धारणा निट्ठियह घिद: * नित्थर धिति pR0 346 Ti02 -नित्थरिस्सामि न 2, 11, 18, 26, 30, 32, 34, -नित्थरिस्सामो pR0 349 Ti0 3 37, 46, 58, 63, 65, 67, नित्थारगपारग ,, टि. 4 69, 71, 73, 75, 77, 79, निदाणसल्ल पृ. 339 टि. 7 86, 88, 90, 92, 95 निम्मलतर पृ. 334 टि. 14 *नमंस निम्मलयर-निर्मलतर -नमंसंति नियाणसल्ल 22[3] -नमंसामि निरवजजोगपडिसेवण 82 -नमंसित्तए निरुवसग्गवत्तियाए = निरुपसर्गप्रत्ययम् 45 -नमंसित्ता 60 निलंछणकम्म नमिजिण निव्वाणमग्ग नमुकार pR0 345 Ti05 निश्विगइय 105 27, 53 निसग्ग 37, 46, 94 नमोकार 37, 46, 55 निसीधिया pR0 335 टि. 1 निसीहि = नैषेधिकी 7 धार 28 2 नमो नर 10 Page #741 -------------------------------------------------------------------------- ________________ 648 सो निसीहिया निस्सल * निंद - निंदामि - निंदिय नीलसा नीससिय नेयाय नो पैडिय पैदिण पउमप्पभ = पउमप्पह = पक्ख पक्खिय पक्खेव पगामसेज्जा पगासकर * पचक्खा - पच्चक्खाइ - पञ्चक्खाति * पच्चक्लामि पन्चक्खाय पच्छन्नकाल पच्छाकम्मिया पच्छेकम्मिया पजवसाण पज्जुट्ठिय पद्मप्रभजिन * पज्जुवास - पज्जुवासितए पडल * पडिक्कम - पडिक्कमै - - पडिक्कमामि पढिकमिउं " अगि परिसि सुतंकाइ 10, 56 60 2, 10, 11, 34 33 25[2] 37, 46 28 63, 66 50 87 pR0 334 Ti0 5 4, 39 59 pR0 348 Ti0 1 88 17 pR0 334 Ti0 14 66, 68, 70, 72, 101 तः 105 74, 96तः 100 2, 11, 34 30 97, 98 18 pR0 338 Ti0 11 27 59 pR0 350 Ti0 8 48 63 2, 10, 11, 18 सः 26 30, 34 15, 16, 17 सदो - पडिक्कमितुं किंत पडिग्गह पडिग् गहिय पडचोइय पडिचोयणा पडिच्छिय पडण पडिबद्ध पडिमा * पडिवज्ज - पडिवज्ज - पडिवज्जइ पडि सेवण पडिय पहुचमक्खिय पणग पणासण पतिट्ठिय * पत्तिअ - पत्तियामि - पत्तियंत पन्नत्त पनरस परफोडिय पमत्तायरिय पमाण पमाद पमाय पमायायरिय पहले सा पय = पद पयत पयय यही पयासयर = प्रकाशकर सुकाइ pR0 337 Ti0 14 33 31, 61 pR0 338 Ti0 14 62 pR0 349 Ti0 2 26, 61 28 29 29 12, 13, 14, 26, 64, 66, 68, 70, 72, 74, 76, 78, 80, 89 26, 31, 58, 79[2] rC/ pR0 353 Ti06 75, 77 pR0 340 Ti07 49 80 25[2] 61 pR0 347 Ti0 1 79[1] 26, 94 72 82 30 105 16 49 pR0 347 Ti0 3 50 26 32 ** Page #742 -------------------------------------------------------------------------- ________________ आवस्सयसुत्तंतग्गयाणं सहाणमणुक्कमो सुत्तंकाइ । सद्दो सुत्तंकाइ पसम पसंग 58 . pR0 341 Ti0 3 26 7, 42 24 [3], 75 23 [2] 18, 63 सहो परम्प र-श्रेष्ठ परदारगमण परपत्तिय परपासंडपसंसा परपासंडसंथव परमट्ठ परमाधम्मिय परमाहम्मिय परलोग परलोगासंसप्पओग परववएस परविवाहकरण परंपरगय परिग्गह परिग्गहसण्णा परिग्गहिय परिग्गहिया परिदृविय परिणाम परितावित * परिनिव्वाय -परिनिव्वायंति परिभुत्त परिभोग परिमाण परियणा * परियाण -परियाणामि परियाविय परिवजण परिसोसणया परिहीण परीसह * पवज -पवजामि पवयणमाउ पसत्थ 18 pR0 337 टि 20 पसंसा पसार पसारणा पसिण=प्रश्न *पसीय, पसीद - पसीयंतु - पसीदंतु pR0 334 टि. 10 पहासयर pR0 334 Ti0 14 पहीणजर-मरण 7, 42 पंच 15, 24 [1 तः 4], 35, 65, 67, 69, 71, 73, 75, 77, 79 [1], 83, 86, 88, 90, 92, 93, 95 पंचमहन्वयधार पंचवीसा पंचातिचारविसुद्ध पंचिंदिय पंजलि पाउग्ग 15, 35 पाउसिया pR0 340 टि. 2 पाओसिया 24[1] पाण = पान 58, 63, 67,91, 96 तः 1.., 102 18, 26 पाणक्कमणा पाण-भोयणविप्परियासिया पाणाइवाय .... 24[3], 66, 67 पाणाइवायकिरिया 24[1] पाणेसणा pR0 337 Ti0 10 पादोसिया पृ. 340 टि. 2 पायच्छित्तकरण पायपुंछण पायमूल पायोग्ग pR0 337 Ti07 * पार -पारेमि 37, 46 28 78, 81 75, 76, 87 "प्राण 79 [2] - 15, 35 u.42 Page #743 -------------------------------------------------------------------------- ________________ सुत्तंकाइ पृ. 350 Ti03 m . 18 24[2] pR0 342 Ti06 79 [2] 65 18 बहु अट्ठमं परिसिटुं सद्दो सुत्तंकाइ सद्दो पारग पृ. 349 टि. 4 प्पभिई पारगय प्पभिति पारिद्रावणिया 18 प्पयाण%प्रदान पारिट्ठावणियागार 99 तः 102, 105 देग्प्पहीण पारिट्ठावणियासमी 24[4] *फास पारितावणिया 24[1] -फासेमि पारिसाडणिया फास [कामगुण] पाव 30, 36 फासंत पावकम्मोवएस फासेंत पावयण फोडीकम्म पावसुयपसंग बत्तीसा पास= पार्श्वजिन बलाभिओग पासवण 24[4], 90 बलिपाहुडिया पासंड बहिया पाहुडिया 2, 3, 7, 11,34, 38,42, बहुदेवसिय 59,60,96 तः 100, 102 बहुसुभ पित्तमुच्छा 37, 46 बहुसो पिहणया पिंडेसणा 15, 35 बंधण पीलण 79 [2] बंधंत पुक्खरवरदीव पुक्खल बंभचेरगुत्ति पुढविकाय बंभचेरपोसह बायर पुप्फदंत = पुष्पदन्तजिन बारस पुरिमड्ढ बावीसा पुरेकम्मिया बीजक्कमण पुवामेव = पूर्वमेव बीयकमण पुन्वि 60,93 बीयभोयणा पूयणवत्तियाए=पूजनप्रत्ययम् * बुज्झ पेसवणप्पओग -बुझंति पोग्गलपक्खेव 88 बुद्ध पोसणया 79[2] बुद्धि बेइंदिय पोसहोववास 89, 90 बोहि प्पओग 71, 88, 95 / बोहिलाभ बंध 47 बंभ 15, 26, 25[1] पुण 16, pR0 337 टि. 15 पोसह Page #744 -------------------------------------------------------------------------- ________________ 651 मण 22[2] 23 [2] 103 [2] भंड आवस्सयसुत्तंतग्गयाणं सहाणमणुक्कमो सद्दो सुत्तंकाइ सद्दो सुत्तंकाइ बोहिलाभवत्तियाए = बोधिलाभप्रत्ययम् 45 भोयण 17, 18, 78, 79 [1] भक्खणता मकडासंताणा= मर्कटकसन्तानक 16 भक्खणया मक्खिय 105 भगवओ= भगवतः मग्ग 28, 29 भगवंत 37, 46 मच्च मच्छरियता pR0 355 Ti06 भत्तकहा 23 [3] मच्छरिया 92 भत्त-पाणवोच्छेय मट्टी भत्ति 2, 11, 34 भमलिय pR0 345 टि. 2 मणगुत्ति भमली 37, 46 मणदंड 22[1] भयट्ठाण मणदुक्कड भयसण्णा मणदुप्पणिहाण भरह = भरतक्षेत्र 47 मणविप्परियासिया भवचरिम मणसा-मनसा 31, 59, 60, 62 24 [4] मणुय 6, pR0 347 टि. 4 . भंडोवगरण 19 मणोगुत्ति pR0 339 Ti06 भंते ! = भदन्त ! 2, 11, 34 मत-मत pR0 347 Ti01 भाडीकम्म मत्त = मात्र-अमत्र, भाजन 24[4] * भाण मत्थय 31,59, 60, 62 -भाणिऊणं 85 मदट्ठाण pR0341 टि. 1 भाव मय= मत भावणा मयट्ठाण भावमाण मरण 7, 42, 49 भासा 58 मरणासंसप्पओग भासासमी 24[4] मल मिक्खा मल्लि = मल्लिजिन मिक्खायरिया महत्तरागार 98 तः 105 मिक्खुपडिमा महव्वत pR0 337 टि. 9 31,90 महव्वय =महाव्रत 15,24 [3], 31,35 भूय महावीर 27,54 भूयग्गाम 8,43, 48, 54 मंगल 12, pR0 350 टि. 8 मंडीपाहुडिया भोग मंत भोगासंसप्पओग pR0 355 टि. 1 माउ=मातृ भोमालीय माण 10 7, 42 18 भूमि महिय भो 15, 35 Page #745 -------------------------------------------------------------------------- ________________ 652 अट्ठमं परिसिट्ठ सुत्तंकाइ 18 58 71 7,42 pR0 338 टि. 12 18 24[2] 22[4] pR0351 टि.7 सहो सुत्तंकाइ । सद्दो माणसिय 15, 35 यरिया-चर्या माता=माया pR0 339 टि. 9 *याण मादि मातृ pR0 337 Ti0 11 -याणामि माया 10 रज मायाकसाय रथ मायामोसविवजय रयसंसट्ठहडा मायासल्ल रयसंसट्ठाभिहडा मारणंतिय रयसंसट्ठाहडा मिउग्गह 10 रयहरण मिच्छत्त 29, 63 रस [कामगुण मिच्छा 10,15 तः 19,26,35,58,61 रसगारव मिच्छादंसणसल्ल 22 [3] रसवाणिज्ज मिच्छोवयार rahasa'bbhakkhANa मिस्स pR0 353 Ti0 1 rahassa'bbhakkhANa * मुच्च राइ =रात्रि -मुच्चंति 28 राइणिय मुच्छा रागबंधण मुणिसुव्वय= मुनिसुव्रतजिन 6, 41 रायकहा मुत्तिमग्ग 28 रायाभिओग मुसावाद pR0 340 Ti05 रिट्टनेमि मुसावाय 24 [3], 68, 69 रुद्द [झाण मूलवत्थु रूव कामगुण रूवाणुवाथ मेधा pR0 346 Ti0 2 *रोअ = रूच मेहा -रोएमि मेहुण रोएंत=रोचयत् मेहुणसण्णा रोयंत= , मोण लक्खवाणिज मोस = मृषा लक्खावाणिज मोसुवएस लाभ 23[3] 6, 41 23 [4] 24[2] मेत्ती 88 45 24[3] 23[2] 37, 46 pR0 342 Ti06 29 79[2] pR0 353 टि. 4 8, 43, 45 69 मोह लिंग 101, 105 25[2] 2 मोहजाल लेवालेव मोहणीय लेसा मोहणीयठाण लेसिय मोहरित= मौखरिक य 47, 57, 59, 66, 68, 70, 72, 74, 78, 83 / लोगुत्तम लेह लोग 69 3, 8,26, 43, 50 12 Page #746 -------------------------------------------------------------------------- ________________ वसह 10, 19 10 आवस्सयसुत्तंतग्गयाणं सहाणमणुक्कमो 653 सुत्तंकाइ । सद्दो सुत्तंकाइ लोभ वसमाण = 'णवविगप्पविहारी' cU0 हवृ0 / लोय 1,38, 45 'वसमानाः-नवकल्पविहारिणः' लोयग्ग aavshykdiipikaa| 60 लोहकसाय 23[1] व-वा 55 / *वंद वैक्कम -वंदंति वैकंत -वंदामि 5, 6, 31, 33, 40, 41, वैदुप्पणिहाण 59, 60, 62 बच्चामेलिय - वंदावेमि pR0 348 Ti0 7-8 वच्छा -वच्छा% वत्सक-वत्स 18 - वंदिउं * वड्ढ - वंदित्तए -वड्ढौ -वंदित्ता -वड्ढतु pR0 347 Ti0 5 - वंदे 4, 6, 39, 41, 48, 54 वड्ढमाणी वंदण वणकम्म 79[2] वंदणवत्तियाए = वन्दनप्रत्ययम् वणस्सैकाय 25[1] वंदिय 8, 43, 57 वतिकम pR0 335Ti03, pR0 339Ti03 वंदियय pR0 334, टि. 11 वतिकंत 59, pR0 335 Ti0 2 वा=वा 18,55,58,60,61,72,94 वत्तिय = वर्तित-पुजीकृत वाइवादिन् " प्रत्यय 97 तः 105 वाइद्ध वत्तिया =प्रत्यथा वाइय= वाचिक वत्तियाए प्रत्ययम् वाउकाय 25 [1] वत्थ वागरण वत्थु = वास्तु वाणिज 79 [2] वद्धमाण = वर्द्धमानजिन 6, 35, 41 वात pR0 345 Ti0 1 वध वायणायरिय वय व्रत 76, 78, 93 वायनिसग्ग 37, 46 वयगुत्ति ____22[2] वाया 2, 11, 34 वयण वचन 97, 98 वायादुप्पणिहाण pR0 354 Ti02 वयदंड वारिय वयदुक्कड 10 वासुपुज्ज- वासुपूज्यजिन वयसा=वचसा pR0-333 Ti03 54, 55 वर= वर-श्रेष्ठ 8,9,43, 44, 47, विकहा 23 [3] * विजय ववएस -विजयऊ ववरोविय विणय ववहार 26, 71 / विणयहीण 45 75, 94 . 22[1] वि .. . . . 58, 62 Page #747 -------------------------------------------------------------------------- ________________ 58 वर 32 65 71 28 अट्ठमं परिसिटुं सद्दो सुत्तंकाइ । सद्दो सुत्तंकाइ वितिक्कम pR0 335 टि. 3 वेयावच्च वितिकंत टि. 2 वितिगिच्छा पृ. 350 टि. 13 वेरमण 24[3], 67, 69, 71, 81 वितिगिंछा वोच्छेय वित्तीकतार * वोसिर विदेह 47 - वोसिरह 97 तः 105 विद्धंसण 48 -वोसिरति विप्परियासिय -वोसिरामि 2, 11, 34, 37, 46 विमल=विमलजिन सकार 89, 91 विरति 85, pR0 340 Ti0 7 सकारवत्तियाए = सत्कारप्रत्ययम् 45 विरय 29, 30 सक्खिज विराहणा 16, 22[5], 29 सचित्तमिस्साहार pR0 353 टि. 1 विराहिय 15, 16, 35 सचित्तादत्तादाण विरुद्धरजातिकमण सचित्ताहार 79[1] विवजय सच्च विवज्जिय pR0 342 Ti0 11 सच्चित्तनिक्खेवणया विवाहकरण सच्चित्तपडिबद्धाहार 79 [1] विवेग 101, 105 सच्चित्तपरिग्गह विसल्लीकरण सज्झाइय विसवाणिज्ज 79 [2] सज्झाय . 19, 26 विसाल सण्णा विसुद्ध सतिअकरणता=स्मृत्यकरणम् विसेसकरणजोग सतिअंतरद्धा=स्मृत्यन्तर्घानम् विसोधीकरण पृ. 344 टि. 4 सत्त=सप्तन् 26, 35 विसोहीकरण ,, सत्त्व विह =विध 15, 20, 26, 35, 66, 68, सत्तरसविह __70, 72, 74, 76, 78 सत्तावीसतिविह विहरमाण सदा pR0 347 टि. 1-16 विहुत = विधुत pR0 334 Ti0 9 सदारमंतभेद विहुयरय-मल सदारसंतोस 72, 73 वीसा सदेवमणुयासुर वुच्छेय पृ. 351 Ti03 सद्द [कामगुण]] * सद्दह वेउब्वियपरदारगमण -सहामि वेदेंत सद्दत वेयण सद्दाणुवाय वेयंत pR0 354 टि. 1 | सद्धा 74 26 23 [2] 7,42 24 [2] वुड्ढी 83 64 45, 91 Page #748 -------------------------------------------------------------------------- ________________ आवस्सयसुत्तंतग्गयाणं सद्दाणमणुक्कमो 655 सहो सुत्तंकाइ । सहो सुत्तंकाइ सबल=शबल 26 सव्व = सर्वविरति सब्भूय सव्वकालिय समण= श्रमण 15, 30, 84 सव्वदुक्खप्पहीणमग्ग समणधम्म=श्रमणधर्म 15, 26, 35 सव्वधम्माइक्कमणा * समणुजाण सव्वमिच्छोवयार -समणुजाणामि 2, 11, 34 सव्वलोय समणोवासगधम्म 93, 94 सव्वविरतिवाइ समणोवासय 63, 65 तः 75, 77, 79 सव्वसमाहिवत्तियागार 97 तः 105 [1-2], 81, 86, 88, सव्विया = सर्वा 90, 92, 95 ससरक्खामोस समत्थ सहसकार pR0 338 Ti0 10, pR0 356 समाचरितव्व 77, 79 [1-2], 81,86 Ti0 12, पृ. 357 टि. 4 समाण = 'वुड्ढवासी' cU0 hvR0| sahasa'bbhakkhANa 'समानाः-जङ्घाबलहीना नवभागान् सहसाकार 18, 96 तः 99 क्षेत्रं कृत्वा विहरन्तो वृद्धवासे सहसागार 100 तः 105 स्थिताः' aavshykdiipikaa| 60 सहसागारिय pR0 338 टि. 10 समायरियव्व 65, 67, 69, 71, 73, सहस्स 75, 88, 90, 92, 95 सहित समासण 58 संकप्प समाहि 97 तः 105 संकमण समाहिवर 8,43 संका समी 24 [4] संकामिय समिति pR0 340 Ti0 8-9 संकिय संगह सम्मत्त =सम्यक्त्व 29,63,64,65,94 संगहिथ सम्म 33,61, संघट्टणा सम्माणवत्तियाए = सन्मानप्रत्ययम् 45 संघट्टिय सया 50, 53 संघाइय सरण=शरण संघातित pR0 337 Ti0 20 सर-दह-तलायपरिसोसणया 79[2] सरीरपोसह पृ. 354 टि. 8 . 26, 29, 50 सरीरसक्कारपोसह संजय संयत 22 [3] संजयविरयपडिहयपच्चक्खायपावकम्म 30 सल्लकत्तण संजुत्ताधिकरण सल्लगत्तण __pR0 342 Ti03 संड-खण्ड सत्व = सर्व 1, 2, 11, 26, 28, 30, संताणा- संताणा = सन्तानक 31, 32, 34, 53, 85 / संति = शान्तिजिन 5,41: समुद्द 31 14 37,15 संचाल संजम सल्ल 0 0 6 16 Page #749 -------------------------------------------------------------------------- ________________ . 26 656 अट्ठमं परिसिटुं सदो सुत्तंकाइ । सहो सुत्तंकाइ संतिय सार 49 संतोस 72, 73 सारिय संथव सावग-श्रावक संथारय सावज 2, 11, 34 संपन्न = सम्पन्न सावजजोगपरिवजण *संपुच्छ सावय-श्रावक 60, 84 -संपुच्छति साविगा-श्राविका संफास साविया=" 60,पृ. 341 टि. 8 *संभर सासत pR0 347 टि. 5-6 -संभरामि सासय संभव =सम्भवजिन * साहर *संलव -साहट्ट -संलवित्तए -साहत्थ pR0 349 टि. 3 संलाव साहु 1, 12, 13, 14, 26, 31, 60 संलेहणा साहुणी 26 संवर पृ. 340 Ti07 सिक्खा संविभाग 91,92 सिक्खापयवय pR0 355 टि. 8 संवेग सिक्खावय संसट्ठ 18, 101,105 सिजा pR0 355 टि. 1 संसारकंतार * सिज्झ संसारसागर -सिझंति संसुद्ध सिद्ध 1, 8, 9, 12, 13, 14, 26, साइम 63, 96, 98, 99, 100, 102 43, 44, 50, 53, 57 सागर 9, 35, 44 सिद्धाइगुण सागारियागार 99,100 सिद्धि साडीकम्म - 79 [2] सिद्धिमग्ग साणा-साणा-श्वानक-श्वान 18 सिरसा = शिरसा 31, 54, 59, 60, सातगारव pR0 339 Ti0 8 सिरी सातिम pR0 356 Ti06 सिलोग साधु pR0 336 Ti04, pR0 337 Ti0 2, सिलोगद्ध pR0 343 Ti0 5 सिहर 56 साधुवयण-साधुवचन 97, 98 सिंघाण 24[4] सामण=श्रामण 15, 35 सिंघाणग पृ. 340टि. 11 सामाइथ 2,11,15,34,35, 82, 84, 86 सीतल = शीतलजिन pR0 334 Ti0 7 सामातिय पृ. 354 टि.3 सीमाधर सायरियौवज्झाय सीयल = शीतलजिन सायागारव 24 [4] | सीलंग 28 28 Page #750 -------------------------------------------------------------------------- ________________ आवस्सयसुत्तंतग्गयाणं सद्दाणमणुक्कमो 657 सहो सुत्तंकाइ सद्दो सुत्तंकाइ सुअ = श्रुत 51 सेजंस = श्रेयांसजिन सुक्क झाण 23 [4] सेजा सुक्कलेसा 25[2] सेल सेहाविय सुत = श्रुत pR0 341 Ti0 8, pR0 347 सेहिय टि. 7 सोग सुद्ध सोयणवत्तिया=स्वतप्रत्यया सुपास= सुपार्श्वजिन सोलस सुभ 10, 59 सोलसय सुमै-सुमतिजिन 4, 39 सोसणया pR0 353 Ti05 सुमति= " pR0 334 टि. 4 सुय= श्रुत 15, 26, 35 हरितक्कमण pR0 337 Ti0 15 सुयदेवया हरियकमण सुर 48 हरियभोयण सुवण्ण = सुवर्ण * हव ,, = सुवर्णकुमारदेव -हवा सुविधि = सुविधिजिन pR0 334 Ti06 हिरण्ण-सुवण्णपमाणाइक्कम सुविहि = , हिंसप्पयाण सुव्वय हीण सुसील हीणक्खरिय सुह = शुभ सुहावह * हो सुहुम 37, 46, 58 - हुज pR0 345 टि. 3 सूयगड -होइ pR0 349 Ti04 सूर=सूर-सूर्य 96, 97, 98, 102 37, 46 75 हो Page #751 -------------------------------------------------------------------------- ________________ विसेसनाम भजिय अनंत अभिनंद अर अर आयारपकप्प उर्जित उसभ एरवय कप्प कुंथु गाहा चंदप्पह णायज्झयण दसा धम्म धायै नमि पउमप्पह पास पुखर 9. नवमं परिसिद्धं आवस्यसुत्तं तग्गयाणं विसेसना माणमणुकमो सुतंकाइ विसेसनाम 4, 39 पुप्फदंत 5, 40 भरह 4, 39 मल्लि 6, 41 56 26 56 4, 27, 39 47 26 6, 41 सूत्रकृदङ्गसूत्रस्याध्ययनम् 26 4, 39 किं ? तीर्थकर : " "" " " जैनागमः पर्वतः तीर्थकर : क्षेत्रम् जैनागमः तीर्थकरः तीर्थकर : जैनागमः " तीर्थकर : खण्ड: तीर्थकर : "" " द्वीप: 26 26 40 47 6, 41 4, 39 6, 41 47 महावीर मुनिसुव्वय रिट्ठनेमि वद्धमाण ववहार वासुपुज्ज विदेह विमल संति संभव सीयल सुपास सुमै सुमति सुविधि सुविहि सूयगड सेज्जंस किं ? तीर्थकरः क्षेत्रम् तीर्थकर : 27 ,, "" 33 20तो जैनागमः तीर्थकरः क्षेत्रम् तीर्थकरः " " " " " "" "" जैनागमः तीर्थकर : 6, सुकाइ dr 5, 40 47 6, 41 27, 54 6, 41 6, 41 41, 55 26 5, 40 47 5, 40 5, 40 4, 39 5, 40 4, 39 4, 39 pR0 334 Ti0 4 Ti0 6 5, 40 26 5, 40 Page #752 -------------------------------------------------------------------------- ________________ बुढिपत्तयं 94 पत्रस्य 1 पङ्क्तिसमा गतस्य s 107, 3 112, 13 123, 7.8 147, 17 149 .. 24 'समरेव' इत्यस्य 'सम एव' इत्यर्थों ज्ञ्येय्ः। 'सूत्रादर्शेषु । ' इत्यस्यानन्तरं 'मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिस्स्त्त्ः|' इत्यनुसन्धेयम् । 'भवति' इत्यस्यानन्तरं .अथवा अदट्ठमेव त्ति प्राकृतत्वाद् अद्रष्टैव जाय्ते|' इत्य्नुस्न्धेय्म्। 'सपुजाणं' इत्यस्य 'सत्पूज्यानाम्' इत्यर्थो ज्ञ्येय्ः॥ 'अणेगवासानौया' इत्यस्य "अनेकवर्षनयुतानि, 'स्वरोऽन्योऽन्यस्य' इति प्राकृतलक्षणात् सकाराकारदीर्घत्वम्" इति पाइय्त्तीकाव्याख्या। 'कोहं' इत्यादिनपुंसकलिङ्गिपदकदम्बकस्य विषये ऽसर्वत्र सूत्रत्वाद् नपा निर्देशः । ' इति पाइय्त्तीकाव्याख्या। 'सूत्रादर्शेषु' इत्यस्यानन्तरं 'पाटीपा0 च' इत्यनुसन्धेयम् । 'भुजा पाटी0' इत्यस्यानन्तरं 'भुज त्ति अन्तर्भावितण्यर्थत्वाद् भोजिताः' इति पाइयटीकाव्याख्यापाठोऽनुसन्धेयः । 'संते' इत्यस्य 'सतः' इति पाइयटीकाव्याख्या, 'श्रान्तान्' इति नेमिच्न्द्रीय्त्तीकाव्याख्या। 'इत्यर्थः । ' इत्यस्यानन्तरं 'अणिएयणे-पाटीपा0 / ' इत्यनुसन्धेयम् । 'मए णायमणायं वा' इत्यस्य स्थाने 'तारिसं रोगमावण्णे' इति पाठभेदनिर्देशः पाइयटीकायाम् । 'अनियट्टिपडिवन्ने य' इत्यस्य स्थाने 'पडिवननिव्वुई थ' इति पाठभेदनिर्देशः पाइयटीकायाम् । "पावासवनिरोहं' इत्यस्य ' पावे kamme vere'-इत्यादिवचनात् 'कर्माश्रवनिरोधम्' इति पाइय्त्तीकाव्याख्या। 'नीयावत्ती' पाठस्थाने 'नीयावित्ती' इति पाठः pA0 ne0 पाटी0 . नेत्ती। 186, 192, 10 252, 288 ,, 5 , Page #753 -------------------------------------------------------------------------- ________________ सुद्धिपत्तयं पंतीए 25 असुद्धं हाटी0 अ cU0 तालियंटण तुयसृतं निसिएना 10क गच्छ चूर्णिद्वय-ह अणुण्णावित्तु चूर्णि वृ deg'jjhayaNa खं0 उदगम्भि स चित्तं अचू नाय जगुणवं आयार-गो सोहणीय हाटीपा0 acU0 तालियंटेण तुयेतं निसिएजा 10 किं गच्छइ चूर्णिद्वय-ह अणुण्णवित्तु cUrNideg'jjhayaNe vR0 उदगम्मि सचित्तं acU0 नाय ज गुणवं आयारगो शीर्षके पाठमेद सूत्रकृदङ्ग पाठभेदसूत्रकृदङ्ग अणुवीई अणुवीइ सिया सया तण तण सुयलामे सुय-लामे खं 4 आयार-प अणंत आयारप अणतं " केवल खं0 केवलं je0 Page #754 -------------------------------------------------------------------------- ________________ सुद्धिपत्तयं पत्तस्स पंतीए असुद्धं नाण 1 मेगग्गचित्तो 2 सोहणीयं नाणमेगग्गचित्तो 1-2 गए आसमो-तेवो नाव सिद्ध kA~saveNaM 30 25 गए आसमो-तवो नाम सिद्धे कासवेणं 30 24 समरेव हुक्खं मणसी करे saM1saM0 चाउरंगिनं मरणिजं 101 शीर्षके 105 105 22 समरे व क्खंहु मणसीकरे saM1 saM0 चाउगिरंजं देग्मरणिज रूपै आउपरि अणगेवासा आउब विना। ne0 नेत्ती। परिजरै प्पइ 112 114 117 130 आउ परि अणेगवासा आउ बदेग् विना पाटी0 c। ne0 नेटी. पात्तीपा0| परिजूरै ह. पाटी0 / 'विगा बुद्ध देग्महिजेज अज्झयणं खज्जइ 'बाहुअदेग् 25 19 'विगा बुद्धे महिज्झेज अज्झयण खजई 'बाहु अदेग् 131 135 137 137 139 140 शीर्षके 11 हरिएसिजं कर्हिसि शीर्षके 10 11 20 इच्छामु हरिएसिज कहिं सि इच्छामु श्रुवः वित्त चित्त नेटी0 पाटीपा0 ॥ 26 श्रृचः चित्त वित्त नेटी0 विना । 'वित्तधणोववेयः' पाटी0, 'चित्तधणोववेयं' पात्तीपा0॥ 26 27 Page #755 -------------------------------------------------------------------------- ________________ 662 सुद्धिपत्तयं पत्तस्स पंतीए सोहणीयं 145 11 26 146 राय सोचइ उवणिजई लोपः" पात्ती0॥ जहेह 148 151 152 159 असुद्धं राय! सोवै उवणिजइ lopH॥ jaheva suha सेविजा सवमाणस्स देग्कीलियं अज्ज्ञयणं भयवं वाहराह पाटी0 ॥ पात्ती0॥ 161 163 170 11 शीर्षके " : 20 185 आहेरित्तु 12 19 शीर्षके देग्पितरा सेविजा सेवमाणस्स कीलियं अज्झयणं भयवं! वाहराहि पाटी0 / 'वाहराह मे' सं 1 ॥ पाटीमु0, पाटी0 प्राचीनादर्श तु मूलवाचनानुसार्येवावतरणमस्ति । आहरितु 'पितरौ अज्झयणं देग्पुत्तिजं वीसैम अज्झयणं 'पोली' आकारः" पात्तीपा0॥ पाटी0 च, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिस्स्त्त्ः॥ शापा0 पात्तीपा0॥ विभूसिओ 187 188 189 :: अज्झयण पुत्तिज वीसैम अज्झयण पोली' आकार्ः॥ पाटी0 च ॥ 194 197 198 202 204 205 :: :: :: अह सो' 222 shaapaa0॥ विभसिओ इयं अ सोह भोगाः" रहनेमी श्लोनिकर्णये वेयसः तसपाणे छट्ठा विराधन laa2॥ माक्ख 223 224 231 भोगाः (? गौ)" रहनेमी (मि) श्लोकनिर्णये वेदसः तसाणे छट्ठी विशोधन laa2| 'पाणिपाणपमजणं' पात्तीपा0॥ मोक्ख .:: Page #756 -------------------------------------------------------------------------- ________________ पत्तस्स 247 248 " 257 260 263 265 271 272 280 282 f 288 290 318 319 333 334 338 344 347 फेब्रु 354 357 359 पत्तस्प 336 376 417 440 " 448 पंतीए 24 19 20 20 1 शीर्षके 93 17 शीर्षके 23 23 25 4 24 24 22 24 22202 2 20 25 27 18 23 27 5 11 1 विभागस्स 1 2 2 1 "" 2 असुद्धं अंतकि नेटी0 TI0 लिखितादर्शेषु 12. ग इत्तरिय म अज्झयण "" तसं 1974 स्स् पाटी0, मंत्रम् च सूत्रं लोप सप्तविपाम् परिणम ततः " ॥ नोपलभ्यते सं 485- 1 ॥ cU0 ma0 // मले ऽकाध्ययने अट्टिनेमिं सदास 'वृत्त्योः ॥ णस्त्थि विवगेणं परिसि सुद्धिपत्तयं पंतीए 28 32 5 16 28 25 णासो * असुद्ध मंडिया 286 फलमंधु स्वलङकृता सुद्धांगणि लढुं सोहणीयं अतकि नेटी, नेटी 0 * लिखित सूत्रादर्शेषु 12. इत्तरिय म अज्झयणं 0 I सं 1274 'ऽणास्स्सुं' तथा 'ऽणासो ' गप्पभावगं ' पाटी0 / 'गस्स' तमं च सूत्रम् पात्सप्तविधम् परिणमे ततः " पाटी0 ॥ नोपलभ्येते saM0 485 -1, आगमोदय0 ॥ cU0 ॥ मूले काध्ययने अरिनेमिं सदा स 'वृत्त्योः, आवश्यक सूत्रदीपिकायां व्याख्यातमिद सूत्रम् ॥ णत्थि विवेगेणं परिसिहं सोहणीयं 3, 286, 324 फलमंथु 663 स्वलङ्कृता सुद्धागणि लद्धुं Page #757 -------------------------------------------------------------------------- ________________ 664 सुद्धिपत्तयं विभागस्स पंतीए सोहणीयं असुद्धं आह pR0 495 95 384,935, आह 795, pR0 95, 734 384, 777, 935, प्रकारः वेत्तिय प्रकार; वरत्तिय *सुण Page #758 -------------------------------------------------------------------------- ________________