SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २०६ १० उत्तरऽज्झयणाणि ८३१. जइ तं काहिसि भावं जा जो देच्छसि नौरिओ । वायाइँद्धो वे हढो अट्ठियप्पा भविस्ससि ॥ ४४ ॥ ८३२. गोवालो भंडैपालो वा जहा तद्दव्वऽणीर्सरो । एवं अंणीसरो तं पि सामण्णस्स भविस्ससि ॥ ४५ ॥ ८३३. तीसे सो वयणं सोचीं संजयींए सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ ॥ ४६ ॥ ८३४. मणगुत्तो वैयगुत्तो कायगुत्तो जिइंदिओ । सामण्णं निच्चलं फासे जावज्जीवं दढव्वओ ॥ ४७ ॥ ८३५. उग्गं तवं चरित्ताणं जाया दोन्नि वि केवली । सव्वं कम्मं खैवेत्ताणं सिद्धिं पत्ता अणुत्तरं ॥ ४८ ॥ ८३६. एवं करेंति संबुद्धा “पंडिया पवियक्खणा । विणियँट्टंति भोगेसु जहा से " पुरिसोत्तमे ॥ ४९ ॥ त्ति बेमि ॥ ॥ रहनेमिजं समत्तं ॥ २२ ॥ १. जा० ॥ ४४ ॥ पु० ॥ २. दिच्छसि ला २ पा० ने० पाटीमु० ॥ ३. नारीओ सं १ ला १ ॥ ४. °इद्धु ब्व ला १ ला २ । 'विद्धु व्व पा० ने० ॥ ५. व्व सं २ शा० ॥ ६. दंडपालो पाटीपा० ॥ ७. तंदुव्व सं १॥ ८. णिस्सरो सं १ विना ॥ ९. अणिस्सरो सं १ विना ॥ १०. सुच्चा ला १ ला २ पु० पा० ॥ ११. “ संयतायाः - प्रव्रजितायाः" इति पाटी० । संजईए पा० ॥ १२. वइगु सं १ ला १ पु० ॥ १३. सूत्रश्लोकोऽयमेको नपञ्चाशत्तमसूत्रश्लोकानन्तरं विद्यते सं १ प्रतौ ॥ १४. दुन्नऽवि ला २ पु० ॥ १५. खमेऊण सि° सं १ ॥ १६. पंडि० ॥ ४९ ॥ ५० ॥ १७. वि सं १ ॥ १८. सो शा० पा० ॥ १९. 'त्तमे ॥ ४९ ॥ रद्द सं १ | 'तमि ॥ तिला १ । तमु ॥ तिला २ | 'तमो ॥ त्ति शा० पा० ने० । 'तमो ॥ न्ति बेमि ॥ वृत्त ३७ (४९) ॥ रह° सं २ ॥ २०. जं २२ ॥ ला १ ला २ पु० ॥ Jain Education International [सु० ८३१ For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy