SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १५० ५ उत्तरऽज्झयणाणि [सु०४५८४५८. धणेण किं धम्मधुराधिगारे सयणेण वा कामगुणेहिं चेव ? । समणा भविस्सामो गुणोहधारी बहिँविहारा अहिगम्म भिक्खं ॥ १७॥ ४५९. जहा य अग्गी औरणीअसंतो खीरे घयं तेलमहा तिलेसु । एमेव जाया ! सरीरंसि सत्ता सम्मुच्छई नासइ नावचिट्टे ॥१८॥ ४६०. नो इंदियग्गेज्झो अमुत्तभावा अमुत्तभावा वि य होइ निचो । अज्झत्थहेउं निययऽस्स बंधो संसारहेउं च वयंति बंधं ॥१९॥ ४६१. जहा वयं धम्ममयाणमाणा पावं पुरा कम्ममकासि मोहा । ओरुंब्भमाणा परिर क्खियंता तं नेव भुजो वि समायरामो ॥२०॥ ४६२. अब्भाहयम्मि लोयम्मि सव्वओ परिवारिए । अमोहाहिं पडतीहिं गिहंसि न 'रई लभे ॥२१॥ ४६३. केण अब्भाहओ लोगो १ केण वा परिवारिओ । का वा अमोहा वुत्ता १ जाया ! चिंतावरो हुँमि ॥ २२ ॥ ४६४. मन्चुणाऽब्भाहओ लोगो, जराए पॅरिवारिओ। अमोहा रयणी वुत्ता एवं ताय ! वियाह ॥ २३॥ ४६५. जा जो वच्चइ रयणी न सा पडिनियत्तई । अँधम्म कुणमाणस्स अफला जंति" राइओ ॥ २४॥ १५ १. शहिगा सं १ चू० विना॥ २. स्सामु सं १ सं २ चू० विना॥ ३. अभिग सं १ विना॥ ४. अरणीओ+ असंतो= अरणीअसंतो। “अरणीओ त्ति अरणित:-अमिमन्यनकाष्ठात्" इति पाटी० नेटी० । अरणीउऽसंतो ला २ पा०॥ ५. सरीरम्मि ला १ पा० ने०॥ ६. “सम्मूर्च्छन्ति...नश्यन्ति...न पुनः अवतिष्ठन्ते" इति पाटी० नेटी०॥ ७. यग्गेज्झे सं २। यग्गेज्झ शा० ने० । यग्गेज्झु ला १ ला २ पु० पा० ॥ ८. “अध्यात्मशब्देन आत्मस्था मिथ्यात्वादय इहोच्यन्ते, ततस्तद्धेतुः..., नियतः...अस्य-जन्तोर्बन्धः" इति पाटी०, चूर्णि-नेटी०व्याख्याऽप्येतदर्थप्रतिपादिकाऽस्ति ॥ ९. मोरंभमा ह० । मोरुज्झमा ला १ ला २ पा० ने० ॥ १०. रक्खयं ला १ पा० ॥ ११, १५, १८. परियारि सं १ ह०॥ १२. गिहंसिं सं १ । गिहिसि ला १ पु०॥ १३. रयं ह० ॥ १४. “लमे त्ति लभावहे” इति पाटी०॥ १६, १९. वोत्ता ह० ॥ १७. “हुमि त्ति भवामि” इति पाटी० नेटी० । हुमे सं १ शा० ॥ २०. °णहा सं १॥ २१. जा गच्छइ सं १ चूर्णेः प्राचीनादर्शे च ॥ २२. °त्तइ सं १॥ २३. महम्म सं १ सं २ विना ॥ २४. अहला पा० ॥ २५. होंति सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy