SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २५२ उत्तरऽज्झयणाणि [सु० ११४२कलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए यावि भवइ ३९॥४१॥ ११४२. भत्तपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? भत्तपञ्चक्खाणेणं अणेगाइं भवसयाई निरुंभइ ४०॥४२॥ ११४३. सब्भावपञ्चक्खाणेणं भंते ! जीवे किं जणयइ १ सम्भावपञ्चक्खाणेणं अनियहि जणयइ। अनियट्टिपडिवन्ने य अणगारे चत्तारि केवलिकम्मसे खवेइ, तं जहा-वेयणिजं आउयं नामं गोयं । तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणं अंतं करेइ ४१॥४३॥ ११४४. पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाए णं लाघ१० वियं जणयइ । लहुभूए य णं जीवे अप्पमते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसमत्ते सव्वपाण-भूय-जीव-सत्तेसु वीससणिज्जरूवे अप्पपडिलेहे जिइंदिए विपुलतव-समिइसमन्नागए यावि भवइ ४२॥४४॥ ११४५. वेयावच्चेणं 'भंते ! जीवे कि जणयइ १ वेयावच्चेणं तित्थगरनाम-गोयं कम्मं निबंधइ ४३ ॥४५॥ १५ ११४६. सव्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयइ १ सव्वगुणसंपन्नयाए णं अपुणरावत्तिं जणयइ । अपुणरावत्तिं पत्तए णं जीवे सारीर-माणसाणं दुक्खाणं नो भागी भैवइ ४४॥४६॥ ११४७. वीयरागयाए णं भंते ! जीवे किं जणयइ १ वीयरागयाए णं १. समाहीए य विहरइ ३९॥ सं १॥ २. भं०? भ° ला २ पु०। भं० ? भत्तप० अणे ला १॥ ३. भं० ? स ला १ ला २ पु० ॥ ४. °क्खाणेणं णियहि जणयइ। णियट्टिपडिवन्ने पाटीपा०॥ ५. रे केवलि° सं १ ॥ ६. व्वायइ सं १॥ ७. भं०? प° ला १ ला २ पु० ॥ ८. लाघवयं सं १॥ ९. °मत्तोवगरणे पायडलिंगे विसुद्ध सं १॥ १०. “समाप्तसत्त्व-समितिः, सूत्रे निष्ठान्तस्य प्राकृतत्वात् परनिपातः" इति पाटी०॥ ११. अप्पडिलेहे सं १ सं २ पा० पाटीने०, नवरं सं १ प्रतौ अप्पपडिलेहे इति संशोधितपाठः। मूलस्थः पाठस्तु पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः ॥ १२. विउल ला १ ला २ पु० शा० ॥ १३. भं? वे' ला १ पु० ॥ १४. मगोतं शा० । °मगुत्तं पा० ने०॥ १५, १७. संपुण्णया सं २ पा० ने०॥ १६. भं०? स° ला १ ला २ पु०॥ १८. “प्राप्त एव प्राप्तकः" इति पाटी० ॥ १९. होइ सं २॥ २०. भं०? वी ला १ ला २॥ २१. णं बंधणाणि तण्हाबंधणाणि इति पाइयटीकासम्मतः पाठः, मूलवाचनागतः पाठः पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy