SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ८३ उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाङ्काः १३३८-३९ सहायापेक्षया तद्दोषकथनपूर्वकं शिष्यनिष्पादननिषेधादि। २८० १३४० विरक्तगुणप्ररूपणम् । १३४१-४३ अवाप्तसम्यक्त्वस्य वीतरागस्य कामगुणतृष्णा-ज्ञानावरणादिकर्मनाशः, आयुःक्षये च मोक्षः। १३४४ मोक्षगतस्वरूपम्। १३४५ द्वात्रिंशाध्ययननिगमनम्। १३४६-७० त्रयस्त्रिंशत्तमं कर्मप्रकृत्यध्ययनम् २८१-८४ संसारहेतुभूतकर्मप्रतिपादनप्रतिज्ञा। २८१ १३४७-४८ कर्मणो ज्ञानावरणीयाद्या अष्टौ मूलप्रकृतयः। १३४९ ज्ञानावरणीयकर्मणो भेदपञ्चकम् । १३५०-५१ दर्शनावरणीयकर्मणो भेदनवकम् । १३५२ वेदनीयकर्मणो भेदद्वयम् । १३५३-५६ मोहनीयकर्मणो भेद-प्रभेदाः। २८२ मायुःकर्मणो भेदचतुष्कम् । १३५८ नामकर्मणोऽनेकभेदात्मकं भेदद्वयम् । १३५९ गोत्रकर्मणोऽष्टभेदात्मकं भेदद्वयम्। १३६० अन्तरायकर्मणो भेदपन्चकम् । १३६१ कर्मप्रदेशाग्र-क्षेत्र-काल-भावप्रतिपादनप्रतिज्ञा । १३६२-६३ कर्मप्रदेशाग्र-क्षेत्रप्ररूपणम् । १३६४-६८ कर्मस्थितिप्ररूपणम्। २८३-८४ १३६९ भावप्ररूपणम् । २८४ १३७० कर्मसंवरकथनपूर्वकमुपसंहारः। १३७१-१४३१ चतुस्त्रिंशं लेश्याध्ययनम् । २८५-९२ १३७१ लेश्याध्ययनप्रतिपादनोपक्रमः। २८५ १३७२ नामाकादशद्वारनिरूपिका द्वारगाथा । प्रथमं द्वारम्- षण्णां लेश्यानां नामानि । १३७४-७९ द्वितीयं द्वारम्- , वर्णाः। २८५-८६ १३८०-८५ तृतीयं द्वारम्- , रसाः । २८६ १३८६-८७ चतुर्थ द्वारम्- " गन्धाः । २८७ १३८४-८९ पञ्चमं द्वारम्- " स्पर्शाः। १३९० षष्ठं द्वारम् परिणामः। १३९१-१४०२ सप्तमं द्वारम् लक्षणानि । २८७-८८ अष्टमं द्वारम्- " " स्थानानि । २८८ १४०४-२५ नवमं द्वारम्- , स्थितिः। २८९-९१ १४२६-२७ दशमं द्वारम्- लेश्यातो गतिः। سر २९२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy