SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २६७ उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाङ्काः १२३९ निपुणसहायाऽप्राप्तावेकाकिविहरणनिरूपणम् । १२४० अण्ड-पक्षिवद् मोह-तृष्णयोरन्योऽन्य कार्यकारणता । १२४१ राग-द्वेषयोः कर्मबीजस्वम् , कर्मणो मोहप्रभवत्वं जन्म-मरणमूलत्वं च, जन्म-मरणे एव दुःखं च।। १२४२ लोभनाशादिक्रमेण तृष्णा-मोह-दुःखानां नाशः । २६८ १२४३ राग-द्वेष-मोहनाशोपायप्रतिज्ञा। १२४४-५५ रागादिनाशोपायनिवेदने रसत्याग-प्रकामभोजनत्याग-विविक्तशय्यासनस्त्रीनिलयत्याग-स्त्रीरूपादीक्षणत्याग-स्त्रीदर्शनप्रार्थनचिन्तनकीर्तनत्यागविविक्तवास-स्त्रीदस्त्यजता-विषयकटता-मनोज्ञामनोजेन्द्रियार्थमाध्यस्थ्यादिप्ररूपणा। २६८-६९ १२५६-५७ चक्षू-रूपयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञचक्षुविषये च वीतरागस्य समत्वम् । २६९ १२५८-६७ रूपगृद्धिदोषप्ररूपणम् । २६९-७१ १२६८ रूपविरक्तस्य निलेपत्वम्। २७१ १२६९-७० श्रोत्र-शब्दयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञश्रोत्रविषये च वीतरागस्य समत्वम् । १२७१-८० शब्दगृद्धिदोषनिरूपणम् । २७१-७२ १२८१ शब्दविरक्तस्य निर्लेपत्वम् । १२८२-८३ घ्राण-गन्धयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञघ्राणविषये च वीतरागस्य समत्वम् । २७३ १२८४-९३ गन्धगृद्धिदोषप्ररूपणम्। २७३-७४ १२९४ गन्धविरक्तस्य निर्लेपत्वम् । २७४ १२९५-९६ जिह्वा-रसयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञजिह्वाविषये च वीत रागस्य समत्वम् । १२९७-१३०६ रसगृद्धिदोषनिरूपणम् । २७४-७६ १३०७ रसविरक्तस्य निर्लेपत्वम् । १३०८-९ काय-स्पर्शयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञकायविषये च वीत रागस्य समत्वम् । १३१०-१९ कायगृद्धिदोषप्ररूपणम् । २७६-७७ १३२० स्पर्शविरक्तस्य निर्लेपत्वम् । २७७ १३२१-२२ मनो-भावयोः परस्पराक्षेपकत्वम् , मनोज्ञामनोज्ञमनोविषये च वीतरागस्य समत्वम्। २७७-७८ १३२३-३२ भावगृद्धिदोषप्ररूपणम्। २७८-७९ १३३३ भावविरक्तस्य निर्लेपत्वम् । २७९ १२५६ तः १३३३ सूत्रगतवक्तव्यस्योपसंहारः। १३३५ कामभोगप्रद्वेष-परिग्रहाभ्यां क्रोधादिसम्भवः। १३३६-३७ कामगुणसक्तस्य क्रोधाद्यशुभभावप्राप्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy