SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रस्य विषयानुक्रमः पृष्ठाङ्का: २५९ ११८४ २६० २६०-६१ २६१ सूत्राङ्काः विषयः ११८३ तपसः भेद-प्रभेदाः। बाह्यतपसोऽनशनादिभेदषट्कम् । ११८५-८९ द्विविधानशनबाह्यतपःप्ररूपणम् । ११९०-१२०० पञ्चप्रकारोनोदरताबाह्यतपःप्ररूपणम् । १२०१ भिक्षाचर्याबाह्यतपःप्ररूपणम् । १२०२ रसपरित्यागबाह्यतपःप्ररूपणम् । १२०३ कायक्लेशबाह्यतपःप्ररूपणम् । १२०४ संलीनताबाह्यतपःप्रारूपणम् । १२०५ माभ्यन्तरतपोनिरूपणप्रतिज्ञा। १२०६ भाभ्यन्तरतपसः प्रायश्चित्तादिभेदषट्कम् । १२०७-१२ प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान-व्युत्सर्गात्मकाऽऽभ्यन्तर तपोभेदषट्कस्य प्ररूपणम् । त्रिंशाध्ययनार्थोपसंहारः। २६२ २६२-६३ २६३ २६४-६६ २६४ १२१४-३४ ___ एकत्रिंशत्तमं चरणविध्यध्ययनम् १२१४ चरणविधिप्ररूपणप्रतिज्ञा। १२१५-३३ 'विरतिप्रवर्तन-असंयमनिवृत्ति-संयमप्रवर्तन-रागद्वेषनिरोध-दण्डगौर वशल्यत्याग-उपसर्गसहन-विकथाकषायाऽऽहारादिसंज्ञावर्जन-भातरौद्रध्यानवर्जन-व्रतेन्द्रियार्थसमितिक्रियायतना-लेश्याषटकाहारकरणषट्कयतना-प्रतिमासप्तकभयसप्तकयतना-अष्टमदनवब्रह्मचर्यगुप्तिदशविधभिक्षुधर्मयतना-एकादशोपासकप्रतिमा-द्वादशभिक्षुप्रतिमायतना-त्रयोदशक्रिया-चतुर्दशभूतग्राम-पञ्चदशपरमाधार्मिकयतना-गाथाषोडशक्यतनासप्तदशविधासंयमयतना-अष्टादशविधश्रह्मचर्यभेदयतना-एकोनविंशतिज्ञाताध्ययनयतना-विंशत्यसमाधिस्थानयतना - एकविंशतिशबलयतनाद्वाविंशतिपरीषहयतना-प्रयोविंशतिसूत्रकृदध्ययनयतना-चतुर्विंशतिदेवयतना-पञ्चविंशतिभावना-षडावशतिदशाश्रुतस्कन्धाधुद्देशकयतना-सप्तविंशत्यनगारगुणयतना-अष्टाविंशतिप्रकल्पाध्ययनयतना - एकोनत्रिंशस्पापश्रुतप्रसङ्गयतना-त्रिंशन्मोहस्थानयतन-एकत्रिंशसिद्धादिगुणयतनाद्वात्रिंशद्योगसंग्रहयतना-त्रयस्त्रिंशदाशातनायतना' एतैश्चतुरन्तसंसारग मननिषेधप्ररूपणम्। १२३४ एकत्रिंशदध्ययनार्थनिगमनम् २६४-६६ २६६ २६७-८० २६७ १२३५-१३४५ द्वात्रिंशं प्रमादस्थानाध्ययनम् १२३५ सर्वदुःखप्रमोक्षकथनप्रतिज्ञा। १२३६ ज्ञानादिभिर्मोक्षावाप्तिः। १२३७ ज्ञानादिप्राप्तिहेतवः। १२३८ ज्ञानादिप्राप्त्यर्थं विधेयप्ररूपणम् । ".. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy