SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ८० सूत्राङ्काः १०७८-९५ १०७८-७९ १०८० १०८१-९१ १०९२ १०९३-९४ १०९५ १०९६-९७ १०९८ १०९९ ११०० ११०१-७६ ११०१ ११०२ ११०३-७५ ११७६ ११७७ ११७८-७९ ११८०-८२ उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः Jain Education International दर्शन ( सम्यक्त्व) प्ररूपणम् । सम्यक्त्वस्वरूपम् । सम्यक्त्वस्य निसर्गरुच्यादिभेदाः । निसर्गरुचि-उपदेशरुचि आज्ञारुचि -सूत्ररुचि-बीजरुचि-अभिगम रुचिविस्तर रुचि - क्रियारुचि-सङ्क्षेपरुचि-धर्म रुचिलक्षणम् । सम्यक्त्वलिङ्गानि । सम्यक्त्वमाहात्म्यम् । सम्यक्त्वगुण प्राप्तिहेतुप्ररूपणम् । भेदकथनपूर्वकं चारित्रप्ररूपणम् । तपसो भेदाः । ज्ञान-दर्शन- चारित्र- तपोव्यापारनिरूपणम् । मोक्षमार्गफल निरूपणम् । एकोनत्रिंशाध्ययनस्योद्देशः । सम्यक्त्व पराक्रमस्य संवेगादीनि विसप्ततितिद्वाराणि । संवेग - निर्वेद-धर्मश्रद्धा- गुरुसाधर्मिक शुश्रूषा- आलोचना-निन्दना गर्हणासामायिक-चतुर्विंशतिस्तव-वन्दनक-प्रतिक्रमण कायोत्सर्ग-प्रत्याख्यानस्तवस्तुति - कायप्रतिलेखना- प्रायश्चित्तकरण-क्षामणा-स्वाध्याय वाचनाप्रतिपृच्छा - परावर्तना- अनुप्रेक्षा-धर्मकथा-श्रुताराधना-एकाग्रमनस्कता-संयमतपो व्यवदान - सुखशाय अप्रतिबद्धता- विविक्तशय्या सेवना-विनिवर्तनासम्भोगप्रत्याख्यान - उपधिप्रत्याख्यान - आहारप्रत्याख्यान - कषायप्रत्याख्यानयोगप्रत्याख्यान - शरीर प्रत्याख्यान-सहायप्रत्याख्यान- भक्तप्रत्याख्यानसद्भावप्रत्याख्यान -प्रतिरूपता - वैयावृत्य सर्वगुण सम्पन्नता- वीतरागताशान्ति-मुक्ति- मार्दव भार्जव भावसत्य-करणसत्य-योगसत्य-मनोगुप्ततावचोगुप्तता - काय गुप्तता मनः समाधारणा- वचः समाधारणा-कायसमाधारणाज्ञानसम्पन्नता - दर्शनसम्पन्नता चारित्र सम्पन्नता-श्रोत्रेन्द्रियनिग्रह चक्षुरिन्द्रियनिग्रह - घ्राणेन्द्रियनिग्रह-जिह्वेन्द्रियनिग्रह स्पर्शनेन्द्रियनिग्रह- क्रोधविजय- मानविजय- मायाविजय- लोभविजय-प्रेमद्वेषमिथ्यादर्शनविजयशैलेशी (यथायुः पालन) - अकर्मता ( सर्वहान ) नां विस्तरतः फलनिरूपणम् । एकोनत्रिंशाध्ययनस्योपसंहारः । ११७७-१२१३ त्रिंशं तपोमार्गगत्यध्ययनम् तपसः कर्मक्षय हेतु भूतत्वम् । अनासवजीवपरिचयः । महातटाकोदाहरणपूर्वकं तपसा कर्मनिर्जराप्ररूपणम् । एकोनत्रिंशं सम्यक्त्वपराक्रमाध्ययनम् । 1 For Private & Personal Use Only पृष्ठाङ्काः २३९-४१ २३९ 99 २४०-४१ २४१ "" 33 २४२ "" 39 33 २४३-५८ २४३ २४३-४४ २४४-५८ २५८ २५८-६३ २५९ " 23 www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy