SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः ९८६-८९ ९९०-९३ ९९४ ९९५ १०१२ - १५ १०१६-३३ १०३४-४६ १०४७ ९९६ - १०४७ षड्विंशतितमं सामाचार्यध्ययनम् ९९६ ९९७ - १००२ १००३-५ १००६-७ १००८ - ११ १०४८-६४ १०४८ १०४९ १०५०-६१ १०६२-६४ उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः तापसानां तात्विकी व्याख्या । ९८३ कर्मानुसारेण ब्राह्मण-क्षत्रियवैश्य - शूद्रत्व निरूपणम् । ९८५ आत्म-परोद्धारकन्याख्या ।] छिन्नसंशयस्य विजय घोष विप्रस्य जयघोषमुनिस्तवनाऽनन्तरं भिक्षाग्रहणार्थं विज्ञप्तिः । १०६८-६९ १०७० १०७१-७२ १०७३–७६ १०७७ भिक्षाssदानाsप्रयोजनं कथयित्वा जयघोषमुनेर्विजयघोषविप्रं प्रति भववैराग्यप्ररूपक उपदेशः । विजयघोषविप्रस्य प्रव्रज्याग्रहणम् । तप्ततपसोर्जयघोष - विजयघोषमुन्योर्मोक्षगमनम् । Jain Education International सामाचारीप्ररूपणप्रतिज्ञा । दशविधसामाचार्या नामनिर्देशो विषयनिरूपणं च । स्वाध्याय - वैयावृत्त्यनियोगपूर्वकमोघसामाचारीप्ररूपणम् । पौरुषीचतुष्ककृत्यप्ररूपणम् । द्वादशमासान् प्रतीत्य छायया पौरुषी ज्ञाननिरूपणम्, प्रतिलेखनाकाल निरूपणं च । रात्रिपौरुषीकृत्य तज्ज्ञाननिरूपणम् । विशेषतो दिनकृत्यसामाचारीप्ररूपणम् । रात्रिकृत्य सामाचारीप्ररूपणम् । षड् विंशतितमाध्ययनार्थोपसंहारः । १०६५ - ११०० अष्टाविंशं मोक्षमार्गगत्यध्ययनम् १०६५ १०६६-६७ ज्ञानादिमोक्षमागर्प्ररूपणप्रतिज्ञा । 'ज्ञान-दर्शन- चारित्र - वपांसि मोक्षमार्गः' इति निरूपणम्, मोक्षमार्गप्राया सद्गतिगमननिरूपणं च । ज्ञानस्य पञ्च भेदाः, द्रव्य-गुण- पर्यायाः, विषयश्च । द्रव्यादीनां लक्षणम् । द्रव्यस्य धर्मास्तिकायादिभेद-प्रभेदाः । धर्मास्तिकायादीनां लक्षणम् । पर्यायलक्षणम् । For Private & Personal Use Only पृष्ठाङ्काः २२३-२६ ७९ २२६ २२६-२७ २२७ ,, २२८-३४ २२८ "" सप्तविंशं खलुङ्कीयाध्ययनम् २३५-३७ २३५ गर्गनाम्नः स्थविरस्याऽऽत्मसमाधिप्रतिसन्धानम् । २३५ शिष्यान् प्रति ज्ञानाद्यशठतामरूपको गर्गोपदेशः । खलुङ्कवृषभोदाहरणपूर्वकं कुशिष्यदुश्चर्यानिरूपणम् । [ खलुङ्कः = दुर्दमः ] २३५-३६ कुशिष्याच रणोद्विस्य गर्गस्थविरस्य कुशिष्यपरिहरणम्, तपश्चरणपूर्वकं च विहरणम् । २२९ 33 33 २३० २३०-३२ २३२-३४ २३४ २३७ २३८-४२ २३८ "" "" "" "" २३९ २३९ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy