SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ २१० सूत्राङ्काः ८६४-६९ ८७०-७४ ८७५-७९ ८८०-८४ ८८५-८९ ८९०-९४ ८९५-९९ ९००-४ ९०५-९ ९१०-१४ ९१५-२१ ९२२-२३ ९२४-२५ ९२६-५२ ९२६-२८ ९२९-३३ ९३४-३५ ९३६-३७ ९३८-३९ ९४०-४३ ९४४ ९४५-४६ ९४७-४८ ९४९-५० ९५१-५२ उत्तराध्ययनसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः केशिकृतसचेलक-अचेलकधर्मभेदप्रश्ने गौतमस्य समाधानम् केशिकृताऽऽन्तरशत्रुजयविधिप्रश्ने २१०-११ केशिकृतपाशच्छेदविधिप्रश्ने केशिकृतभावलताच्छेदविधिप्रश्न २११-१२ केशिकृतभवाग्निरछेदविधिप्रश्ने २१२ केशिकृतभावाश्वनिग्रहप्रश्ने २१३ केशिकृतकुपथपरिहारप्रश्ने २१३-१४ केशिकृतभावद्वीपप्रश्ने २१४ केशिकृतभवार्णवतरणनौकाप्रश्ने २१४-१५ केशिकृतभावतमोनाशकभानुप्रश्ने केशिकृताऽनाबाधस्थानप्रश्ने २१५-१६ छिन्नसंशयस्य केशिगणधरस्य गौतमाय वन्दनम्, पञ्चयामधर्मस्वीकारश्च । २१६ केशि-गौतमसमागमोत्कर्षप्ररूपणम् , पर्षत्सन्तोषश्च । २१६-१७ चतुर्विंशतितमं प्रवचनमात्रध्ययनम् २१८-२१ ईर्यासमित्याधष्टप्रवचनमात्रुद्देशः। २१८ ईर्यासमितिप्ररूपणा। २१८-१९ भाषासमितिप्ररूपणा। २१९ एषणासमितिप्ररूपणा। भादाननिक्षेपसमितिप्ररूपणा। उच्चारादिव्युत्सृजनसमितिप्ररूपणा। २१९-२० गुप्तिकथनप्रतिज्ञा। २२० मनोगुप्तिप्ररूपणा। वचनगुप्तिप्ररूपणा। कायगुप्तिप्ररूपणा। २२०-२१ समिति-गुप्त्योर्विशेषः फलं च। पञ्चविंशतितमं यज्ञीयाध्ययनम् २२२-२७ वाराणसीनगरीबहिरुद्याने जयघोषमुनेरागमनम्, विजयघोषविप्रयज्ञे च भिक्षायाचनम्। २२२ विजयघोषविप्रस्य वेदादिवद् विप्रेतराय भिक्षादाननिषेधः। वेद-यज्ञ-नक्षत्र-धर्माणां मुखविषये मात्म-परोद्धारकविषये च विजयघोषाज्ञाननिवेदकं जयघोषमुनिवक्तव्यम्।। विजयघोषविप्रस्य वेदादिमुख-आत्मपरोद्धारकस्वरूपजिज्ञासायां जयघोषमुनेविस्तरतः समाधानम् । [९६८-७० वेदमुखादिव्याख्या। ९७१-७९ ब्राह्मणस्य तात्त्विकी न्याख्या। ९८० हिंस्रयज्ञनिषेधः । ९८१-८२ श्रमण-ब्राह्मण-मुनि २२१ ९५३-९५ ९५३-५७ ९५८-६० ९६१-६४ ९६५-८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy