SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः ७५७-६० ७६१–६३ ७६४-८७ ७६४-६५ ७६६-६७ ७६८-७० ७७१-७३ ७७४-८७ ७८८-८३६ ७८८-९१ ७९२-९३ ७९४-८०० ८०१-१४ ८१५-१९ ८२०-२५ ८२६-३२ ८३३-३४ ८३५ ८३६ ८३७-९२५ ८३७-४५ ८४६-४९ ८५० ८५१-५६ ८५७-६३ Jain Education International उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः क्षमापनापूर्वकं श्रेणिकस्य मुनिस्तवना । श्रेणिकस्य स्वस्थानगमनम्, मुनेश्व विहरणम् । एकविंशं समुद्रपालीयाध्ययनम् बैंक चम्पानगरीवास्तव्यस्य भगवन्महावीरशिध्यस्य पालितनाम्नो वणिजो वाणिज्यार्थं पिहुण्डनगरगमनम् । पिहुण्डनगरवणिक्पुत्रपाणिग्रहणानन्तरं चम्पानगरीमागच्छतः पालितस्यापनसत्त्वायाः पन्याः पुत्रप्रसवः, पुत्रस्य च समुद्रपाल इति नामकरणम् । प्राप्ततारुण्यस्य समुद्रपालस्य संसार सुखोपभोगः । वध्यदर्शनानन्तरोत्पन्नसंवेगस्य समुद्रपालस्य प्रव्रज्याग्रहणम् । समुद्रपालमुनेः प्रव्रज्यापालनविषयकं विस्तरतो वर्णनम्, कर्मक्षयानन्तरं च मोक्षगमनम् । १९७-२०० For Private & Personal Use Only द्वाविंशं रथनेमीयाध्ययनम् शौरीपुर नगर - वसुदेवनृप-रोहिणीराज्ञी देवकीराज्ञी-राम-केशव-समुद्रविजयनृप - शिवाराज्ञी -अरिष्टनेमिनिर्देशः । अरिष्टनेमिनिमित्तं केशवस्य राजीम तीयाचना । राजीमतीपरिणयनाथ नेमिकुमारस्य महद्धय प्रस्थानम् । सारथिसकाशाद् भयत्रस्त पशुनिरोधका रणं ज्ञात्वा नेमेः प्रव्रज्याग्रहणम्, वासुदेवादिकृतं च नेमिस्तवनादि । وی राजीमत्याः प्रव्रज्याग्रहणम् । वर्षाप्लावितवत्राया राजीमतीनिर्ग्रन्थिन्या गुहावस्थानम्, गुहायां च पूर्वागतरथनेमिमुनेर्निर्वख राजीमतीदर्शनानन्तरं राजीमतीं प्रति भोगप्रार्थना । रथनेमिं प्रति राजीमत्याः संयमस्थैर्यनिमित्तं हृदयङ्गमाऽनुशिष्टिः । राजीमती वचनप्रबुद्धस्य रथनेमेः स्थिरमनसा संयमाराधना । राजीमत्या रथमेश्वोतपश्चरणेन मोक्षगमनम् । रथनेमिवृत्तेन भोगनिवर्तनाप्ररूपणम् । त्रयोविंशं केशि- गौतमीयाध्ययनम् । पार्श्वजिन शिष्य के शिगणधरस्य सशिष्यपरिवारस्य श्रावस्ती नगरीमण्डलतेन्दुकोद्यानेऽवस्थानम्, वर्द्धमान जिन शिष्यगौतमगणधरस्य च सशिष्यपरिवारस्य श्रावस्तीनगरीमण्डलगतकोष्ठकोद्याने ऽवस्थानम् । केशि- गौतमशिष्याणां चातुर्याम पञ्चयाम-सचे लक- अचेलकधर्मविषये चिन्ता । स्वशिष्यशङ्कापनोदार्थं केशि- गौतमयोः समागमेच्छा । गौतम गणधरस्य के शिगणधर समीपमागमनम् केशिकृता गौतमप्रतिपत्तिः, द्वयोः समागमशोभावर्णनम्, विविधलोकसमागमश्च । केशिकृतचातुर्याम पञ्चयामधर्मभेदप्रभे गौतमस्य समाधानम् । पृष्ठाङ्काः १९५ १९६ १९७ " १९७-९८ १९८-२०० "3 २०१-६ २०१ 22 २०१-२ २०२-४ २०४ २०४-५ २०५-६ २०६ "" "" २०७-१७ २०७-८ २०८ " २०८-९ २०९-१० www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy