SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रस्य विषयानुक्रमः ६२९-४८ सूत्राङ्काः विषयः पृष्टाङ्काः ५८४-६०१ भरत-सगर-मधवत्-सनत्कुमार-शान्ति-कुन्थु-भर-महापम - हरिषेण-जय दशार्णभद्र-करकण्ड-दुर्मुख-नमि-ननजिद्-उदायन-नन्दनबलदेव-विजयबलदेव-महाबलनृपोदाहरणैः संयमस्थिरीकरणोपदेशः । १७३-७५ ६०२-४ संसारतरणोपदेशः। १७५ ६०५-७०३ एकोनविंशं मृगापुत्रीयाध्ययनम् १७६-८८ ६०५-१३ सुग्रीवनगराधिपबलभद्रनृप-मृगाराजीपुत्रस्य मृगापुत्रप्रसिद्धनाम्नो बल श्रीकुमारस्य विविधविलाससुखभोगिनो निम्रन्थदर्शनानन्तरं जातिस्मरणज्ञानावाप्तिः। १७६-७७ ६१४-२८ जातिस्मरणज्ञानानन्तरं मृगापुत्रकुमारस्य माता-पितृसमक्षं संसारदुःखभववैराग्यकथनविस्तरेण संयमग्रहणानुमतिप्रार्थना। १७७-७९ मृगापुत्रं प्रति पुत्रमोहमुग्धजननी-जनकयोः प्रव्रज्यापालनदुष्करताप्ररूपकं विस्तरतो वक्तव्यम्। १७९-८१ ६४९-७९ जननी-जनको प्रति मृगापुत्रस्य नरकदुःखवेदनानिरूपणात्मकं विस्तरतो वक्तव्यम्। १८१-८५ ६८० मृगापुत्रं प्रति जननी-जनकयोः निष्प्रतिकर्मताप्ररूपकं दुश्वरश्रामण्यनिवेदनम् । १८५ ६८१-८८ जननी-जनको प्रति मृगापुत्रस्यारण्यमृगोदाहरणेन सुचरश्रामण्यनिवेदनम्। १८५-८६ ६८९-९२ जननी-जनकानुज्ञातस्य मृगापुत्रस्य दीक्षाग्रहणम् । ६९३-७०० मृगापुत्रमुनेनैर्ग्रन्थ्यवर्णनम् , सिद्धिगमनं च। १८६-८७ मृगापुत्रमुनिवत् संयमपालनोपदेशः । १८७-८८ ७०४-६३ विशं महानिर्ग्रन्थीयाध्ययनम् १८९-९६ ७०४ अध्ययनमङ्गलपुरःसरं शिक्षाकथनप्रतिज्ञा। ७०५-११ उद्यानस्थितसञ्जयमुनिदर्शनानन्तरोत्पन्नाहोभावस्य श्रेणिकस्य मुनिवन्दना नन्तरं तारुण्यवयःप्रवज्याग्रहणजिज्ञासाविषयको मुनि प्रति प्रश्नः । मुनेः स्वस्यानाथतानिवेदनम् । ७१३-१४ नाथत्वनिवेदकं श्रेणिकं प्रति मुनेः श्रेणिकानाथतानिर्देशः। ७१५-१८ मुनि प्रति निजद्धर्युलेखपुरस्सरं मुनिकथितानाथतानिषेधपूर्वकं श्रेणिकस्य नाथत्वनिरूपणम्। ७१९-३८ नाथानाथस्वरूपाऽनभिज्ञश्रेणिकं प्रति विस्तरेण सञ्जयमुनिकथितो निजानाथताप्ररूपणागर्भितः प्रत्रज्याग्रहणानन्तरावातनाथतासूचक मात्मवृत्तान्तः। १९१-९३ ७३९-५६ . श्रेणिकं प्रति समयमुनेरुपदेशः । १९३-९५ ७३९-४० श्रामण्यमाश्रित्य नाथस्वनिरूपणम् । १९३ ७४१-५३ श्रामण्येऽपि वितथाऽऽचरणादनाथताप्ररूपणम् । ७५४-५६ कुशीलल्यागाद् मोक्षप्राप्तिनिरूपणम् । १९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy