SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पृष्ठाङ्काः सूत्राङ्काः ५२३-२५ ५२६-२८ ५२९ उत्तराध्ययनसूत्रस्य विषयानुक्रमः १ विषयः उपर्युक्तदशस्थानदर्शितदोषाणां तालपुटविषोपमा । कामभोगत्याग-धर्माचरणनिरूपकं निगमनम् , ब्रह्मचर्यमाहात्म्यं च । षोडशाध्ययनस्योपसंहारः । १६४-६५ ५३०-५० सप्तदशं पापश्रमणीयाध्ययनम् । १६६-६८ ५३०-४८ 'यः सुखविहारी निरुपदववसतिवासी यथेष्टवस्त्र-भक्त-पान-लब्धा श्रुतो पेक्षी प्रकामनिद्राशीलः सुखशायी श्रुतदानाचार्यादिनिन्दक भाचार्यादिकार्योपेक्षी अहंदाधुचितप्रतिपत्तिविकलो गर्विष्ठः प्राणादिसम्मर्दकोऽसंयतः संयतम्मन्यः संस्तारकाचप्रमार्जयिता द्रुतचारी बालायुपेक्षी क्रोधनः प्रतिलेखनाप्रमादी प्रतिलेखनाऽनुपयुक्तो गुरुं प्रत्यसभ्यवाग् बहुमायी प्रमुखरः स्तब्धो लुब्धोऽनिग्रहोऽसंविभागी गुर्वनादरो विवादोदीरकोऽधर्म मात्मप्रभहा व्युद्ग्रह-कलहरक्तोऽस्थिरासनः कुत्कुचो यत्रतत्रनिषीदन भासनाऽनुपयुक्तः सरजस्कपादशायी शय्याऽप्रतिलेखकः संस्तारकाऽनुपयुक्तो दुग्धादिविगत्यभ्यवहर्ता तपोऽरतोऽभीक्ष्णभोजी नोदनाप्रतिनोदक माचार्यपरित्यागी परपाषण्डसेवी गणान्तरगामी निन्द्यो गृहिन्यवहारी निमित्तोपजीवी स्वज्ञातिपिण्डभोजी अभिक्षाभोजी गृहनिषद्याऽऽसेवी स पापश्रमणः' इति पापश्रमणस्वरूपप्ररूपणम् । १६६-६८ ५४९ पूर्ववर्णितवेषधारिश्रमणस्यैहिकामुष्मिकगुणहानिः। १६८ ५५० पूर्ववर्णितपापश्रमणदोषवर्जकनिम्रन्थस्यैहिकामुष्मिकगुणप्राप्तिः। ५५१-६०४ अष्टादशं सञ्जयीयाध्ययनम् १६९-७५ मृगयानिर्गतस्य काम्पिल्यनगराधिपस्य सञ्जयराजस्य केशरोधाने ध्यानस्थितगर्दभालिनामनिर्ग्रन्थसमीपवर्तिमृगहननम् । ५५६-५८ हतमृगदर्शनेन सह ध्यानस्थगर्दभालिमुनिं दृष्ट्वा सम्भ्रान्तस्य सञ्जय. राजस्य प्रश्चात्तापो मुनिवन्दनं च। १६९-७० ५५९-६० मौनस्थं गर्दभालिमुनिं प्रति भयभ्रान्तसञ्जयनृपकृताऽभयप्रार्थना।। १७० ५६१-६७ गर्दभालिमुनेः स्वतोऽभयप्रत्ययपूर्वकं सञ्जयनृपं प्रति जीविताथ नित्यताप्ररूपको विस्तरतो धर्मोपदेशः । ५६८-६९ सञ्जयनृपस्य प्रव्रज्याग्रहणम् । ५७०-७२ गृहीतप्रव्रज्यस्योत्पन्ननिजजातिस्मरणस्य क्षत्रियमुनेः पृच्छायां सञ्जय मुनेरात्मपरिचयकथनम्। ५७३-६०४ क्षत्रियमुनेर्विस्तरतो वक्तव्यम् । १७१-७५ ५७३-७४ क्षत्रियमुनिप्ररूपितं 'क्रियावाद्यादीनां कुज्ञानम्' इति भगवद्वचनम् । १७१-७२ पापकर्मणां नरकगामित्वम्, चारित्रिणां च दिव्यगतिगामित्वम् । १७२ ५७६-७९ निजजातिस्मरणकथनपूर्वकं क्षत्रियमुनिकथित भारमपरिचयः। ५८०-८१ नानारुचि-शुभाशुभप्रश्नवर्जनोपदेशः। ५८२-८३ क्रियाग्रहण-भक्रियावर्जनरूपं जिनकथितज्ञानं प्ररूप्य धर्माचरणोपदेशः। १७२-७३ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy