SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७४ सूत्राङ्काः पृष्ठाङ्काः ५११-२९ ५१२ [१] उत्तराध्ययनसूत्रस्य विषयानुक्रमः विषयः ज्ञातैषी निवृत्तरागः प्रधानो वेदविद् रक्षितात्मा प्राज्ञ आत्मवत्सर्वदर्शी मूर्छारहित आक्रोश-वधसहनधीर आत्मगुप्तः प्रान्ताशनलाभप्रसङ्गादिष्वव्यग्रमना असम्प्रहृष्टः सर्वसहः सत्कार-पूजा-वन्दनाऽनभिलाषः संयतः सुव्रतस्तपस्वी आत्मगवेषकः संयमबाधककारणत्यागी अकुतूहलः छिन्नविद्या-स्वरविद्या-भूमिज्ञानाकाशज्ञान-स्वप्नशास्त्र-लक्षणशास्त्र-यष्टिज्ञा-नवास्तुविद्याऽङ्गस्फुरण-स्वरविजयादिविद्याऽनुपजीवी मन्त्र-मूलिकाऽऽयुर्वेदादिचिकित्सात्यागी शूर-ब्राह्मणादिवर्णवादत्यागी गृहिसंस्तवत्यागी अलाभेsक्रोधी ग्लान-बालाद्युपकारपरः प्रान्ताशनादिनिन्दात्यागी प्रान्तकुलभिक्षागामी तथाविधशब्दश्रवणाक्षुब्धः संयमानुगः कोविदात्मा सर्वदर्शी उपशान्तः पराबाधकोऽशिल्पजीवी अनगारोऽमत्तो जितेन्द्रियो विप्रमुक्तोऽणुकपायी अल्पलघुभक्षी एकचरः स भिक्षुः' इति विस्तरेण निर्ग्रन्थस्वरूपवर्णनम्। १५६-५८ षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् १५१-६५ दशानां ब्रह्मचर्यसमाधिस्थानानां स्थविरभगवत्प्ररूपितत्वम् । १५९ दशविधसमाधिस्थानावगमविषयकप्रश्नोत्तरवक्तव्यं यथा१. स्त्री-पशु-पण्डकसंसक्तशयनासनसेवनस्य दोषनिरूपणपूर्वकं निषेधः, स्वादिसंसक्तशयनादिसेविनोऽनिर्ग्रन्थत्वं च । २. स्त्रीकथाकथनस्य दोषनिरूपणपूर्वकं निषेधः, स्त्रीकथाकथकस्य चानिम्रन्थत्वम् । ३. स्त्रीनिषद्याऽवस्थानस्य दोषनिरूपणपूर्वकं निषेधः, स्त्रीनिषद्याऽवस्थायिनश्चानिर्ग्रन्थत्वम्। ४. स्त्रीन्द्रियावलोकनादेर्दोषनिरूपणपूर्वकं निषेधः, स्त्रीन्द्रियावलोकयिबादेश्चानिर्ग्रन्थत्वम्। १६०-६६ ५. कुडयाद्यन्तरस्त्रीकूजितादिशब्दश्रवणस्य दोषनिरूपणपूर्वकं निषेधः, । स्त्रीकूजितादिशब्दश्रोतुश्चानिर्ग्रन्थत्वम् । ६. पूर्वरत-क्रीडितस्मरणस्य दोषनिरूपणपूर्वकं निषेधः, पूर्वरताथनुस्मर्तुश्वानिर्ग्रन्थत्वम् । १६१-६२ ७. प्रणीताहारस्य दोषनिरूपणपूर्वकं निषेधः, प्रणीताहार-भोजिनश्चानिर्ग्रन्थत्वम् । ८. अतिमात्रपान-भोजनस्य दोषनिरूपणपूर्वकं निषेधः, अतिमात्रपान- . भोजनाहर्तुश्चानिर्ग्रन्थत्वम् । ९. विभूषानुपातस्य दोषनिरूपणपूर्वकं निषेधः, विभूषानुपाविनश्चानिर्ग्रन्थत्वम् । १६२-६३ १०. शब्द-रूपाद्यनुपातस्य दोषनिरूपणपूर्वकं निषेधः, शब्दाद्यनुपातिनश्चानिर्ग्रन्थत्वम् । १६३ उपर्युक्तदशस्थानदर्शितदोषनिरूपणम् । १६३-६४ ५१२ [३] १६० ५१२ [४] ५१२ [५] ५१२ [६] ५१२ [७] ५१२ [4] १६२ ५१२ [१०] ५१२ [१] ५१३-२२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy