SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ " १४८ १४९ उत्तराध्ययनसूत्रस्य विषयानुक्रमः ७३ सूत्राङ्का: विषयः पृष्ठाङ्काः ४१४ निदानकरणोलेखपूर्वकं मुनिकृतं विप्रयोगसमाधानम् । १४४ ४१५-१८ सत्यानुष्ठानाद्याचरणसमानत्वेऽपि परस्परविपाकवैषम्यविषयक ब्रह्मदत्त सत्यानुष्ठानाद्याचरणसमानत जिज्ञासाया मुनिकृतं विस्तरेण समाधानम्। ४१९-२० मुनि प्रति ब्रह्मदत्तकृतं विविधप्रासाद-धन-नृत्यादिभोगनिमन्त्रणम्। ४२१-३२ ब्रह्मदत्तं प्रति मुनेविविधोपदेशपूर्वकं संयमग्रहणप्रेरणा। १४५-४६ मुनि प्रति ब्रह्मदत्तकृतं भोगत्यागासामर्थ्यनिवेदनम् । १४६ ४३७-३८ मुनेब्रह्मदत्तं प्रत्यनित्यतोपदेशात्मकं शुभकर्मकरणसूचनम् । १४७ ४३९ भोगगृद्धब्रह्मदत्तं प्रति मुनेनिवेदकथनम् , अन्यत्र विहरणं च । ४४०-४१ ब्रह्मदत्तस्य नरकगमनम् , चित्रमुनेश्च मोक्षगमनम् । चतुर्दशमिषुकारीयाध्ययनम् १४८-५५ ४४२-४४ देवभवात् च्युत्वा नृप-राज्ञी-पुरोहित-पुरोहितपत्नी-पुरोहितपुत्रद्वयरूपेण षण्णामिषुकारपुरेऽवतारः। ४४५-४८ अवाप्तिजातिस्मरणज्ञानयोः पुरोहितपुत्रयोः पितरं प्रति प्रव्रज्याग्रहणा नुमतिप्रार्थना। ४४९-५६ पुत्रोत्पप्ति-वेदाध्ययनादिकर्तव्यनिरूपकं पितरं प्रति पुरोहितपुत्रयोः कामनिवृत्तिप्राधान्यप्रख्यापकं विस्तरेण प्रत्युत्तरम् । ४५७-५८ 'धन-स्त्री-कामा एवं तपःफलम्' इति निरूपकं पितरं प्रति पुत्रयोर्धनादिनैरर्थक्यनिरूपणम् । १४९-५० ४५९-६२ 'शरीरमात्रो जीवः' इति निरूपयन्तं पितरं प्रति पुत्रयोः शरीर-जीव भिन्नतानिरूपणं संयमग्रहणप्रतिपादनं च। ४६३-६६ पितरं प्रति पुत्रयोर्मृत्यु-जरापीडितलोकनिरूपणपूर्वकमधर्मि-धर्मिणोः निष्फल-सफलकालगमनप्ररूपणम् । १५०-५१ ४६७-६९ 'देशविरतिधर्मपालनेन गृहे स्थिताः पश्चिमवयसि प्रव्रजिष्यामः' इति निवेदयन्तं पितरं प्रति पुत्रयोरायुश्वाञ्चल्यनिरूपकं निवेदनं सर्वस्यागो न्मुखता च। ४७०-७१ उत्पन्नव्रतग्रहणपरिणामस्य पुरोहितस्य स्वपत्नी प्रति वक्तव्यम् । ४७२-७६ संयमग्रहणबाधकं कामभोगाऽऽसेवनं निवेदयन्ती पत्नींप्रति पुरोहितस्य संयमग्रहणनिश्चयनिवेदनम् । १५१-५२ ४७७ पुरोहितपल्या अपि संयमग्रहणतत्परता। ४७८-८९ पुरोहितकुटुम्बत्यक्तास्वामिकधनादिग्रहणोन्मुखं राजानं प्रति राज्या हृदयङ्गमभववैराग्यनिरूपणपूर्वकं संयमग्रहणतत्परतानिवेदनम्। १५२-५४ . नृप-राज्ञी-पुरोहित-पुरोहितपत्नी-पुरोहितपुत्रद्वयानां संयमग्रहण-पालनपूर्वकं मुक्तिगमनम्। ४९५-५१० पञ्चदशं सभिक्षुकाध्ययनम् १५६-५८ ४९५-५१० 'यो मौनचारी स्वहितोऽमायी छिन्ननिदानः सम्बन्धोच्छेदी कामरहितोऽ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy