SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ७२ उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः ३३० ३३१-३२ ३३३-३६ ३३७-४० ३४१ ३४२-५७ १३५ ३५९ ३६०-४०६ ३६०-६२ ३६३-६६ " ३६७-६९ ३७०-७६ विषयः पृष्ठाङ्काः मानादीनि पञ्चाऽशिक्षास्थानानि । अधःशिरादीन्यष्टौ शिक्षास्थानानि । १३२-३३ अभीक्ष्णक्रोधादीनि चतुर्दशाविनीतसंयतस्थानानि । १३३ न्यग्वृत्तिस्वादीनि पञ्चदश सुविनीतसंयतस्थानानि । विनीतस्वरूपम् । शङ्खनिक्षिप्तपयो-जात्यश्व-शूर-षष्टिवर्षीयहस्ति-यूथेशवृषभ-सिंह-वासुदेवचक्रवर्ति-शक्र-सूर्य-चन्द्र-कोष्ठागार-जम्वूवृक्ष-सीतानदी-मेरु-स्वयम्भूरमासमुद्रोपमाभिः बहुश्रुतस्तवः। १३३-३५ बहुश्रुतमाहात्म्यम् । शिष्यं प्रति श्रुताध्ययननिदर्शक उपदेशः। द्वादशं हरिकेशीयाध्ययनम् १३६-४२ चाण्डालकुलोद्भूतस्य हरिकेशनाम्ना प्रसिद्धस्य बलनाम्नो भिक्षोर्ब्राह्मणयज्ञपाटके मिक्षार्थ गमनम्। १३६ यज्ञापाटकसमीपमागच्छन्तमागतं च हरिकेशिमुनि प्रति जातिमदोन्मत्तब्राह्मणछात्रकृत उपहसनपूर्वकं तिरस्कारः। हरिकेशिमुनिकथनरूपेण तिन्दुकयक्षकृतं भिक्षुगुणकथनं भिक्षायाचनं च। १३७ ।। ब्राह्मणप्राधान्यदर्शकविविधहेतुभिच्छानकृतो भिक्षाप्रदाननिषेधः, प्रच्छन्नतिन्दुकयक्षकृतं च छात्रकथिततत्तद्धेतुखण्डनम् । १३७-३८ अध्यापकादिष्टछात्र कृतं दण्डादिभिर्हरिकेशिमुनिताडनम् । तत्रागतया भद्राभिधानया राजपुत्र्या मुनिताडनप्रवृत्तछात्रनिवारणपूर्वकं कृता हरिकेशिमुनिस्तुतिः। १३८ हरिकेशिमुनिसान्निध्यकारियक्षकृता छात्रविडम्बना । १३९ छात्रविडम्बनाभयत्रस्ताध्यापककृता हरिकेशिमुनि प्रति क्षमायाचनापूर्वक प्रसादनप्रार्थना, यक्षचेष्टितकथनात्मकं मुनिकृतं च समाधानम् । १३९-४० सपरिवारस्याध्यापकस्य शरणागतिः । हरिकेशिमुनये भिक्षाप्रदानम् , दिव्यपञ्चकं च । प्रभावितद्विजकृता तपःप्रशंसा।। अग्निज्वलन-बाह्यशुचि-कुशादिस्पर्शननरर्थक्यप्ररूपणा। यागप्रवृत्ति-पापकर्मनाश-यजन-ज्योतिः-ज्योतिःस्थान-दर्वी-करीषाङ्ग-नदशान्तितीर्थादिविषयकब्राह्मणजिज्ञासायां हरिकेशिमुनिकृतं समाधानम् । १४०-४२ त्रयोदशं चित्र-सम्भूतीयाध्ययनम् १४३-४७ निदानकरणेन सम्भूतस्य काम्पिल्यनगरे ब्रह्मदत्तस्वेन जन्म । १४३ चित्रस्य पुरिमतालनगरे श्रेष्ठिकुले जन्म, प्रव्रज्याग्रहगं च । ब्रह्मदत्त-चिनमुन्योः काम्पिल्यनगरे मीलनम्। ब्रह्मदत्तकृतं पूर्वभवपञ्चकसहवासकथनपूर्वकं वर्तमानजन्मविप्रयोगनिरूपणम् । ,, ३७७-७८ ३७९-८२ ३८३-८८ ३९२ ३९३-९५ ३९६ ३९७-९८ ३९९-४०६ ४०७-४१ ४०८ ४१०-१३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy