SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः २६५-६८ २६९-७२ २७३-७७ उत्तराध्ययनसूत्रस्य विषयानुक्रमः विषयः पृष्ठाङ्काः यज्ञयजन-ब्राह्मणभोजन-दानानन्तरप्रव्रज्याग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतं लक्षगोदानाभ्यधिकसंयमप्ररूपकं समाधानम् । १२३ गृहस्थधर्मावस्थानप्रेरकमिन्द्रं प्रति नमिकृतं प्रतिमासकुशाग्रभोज्यभ्यधिकसंयमपालनप्ररूपकं समाधानम्। १२३-२४ हिरण्यादिकोशवृद्धयनन्तरप्रव्रज्याग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतमिच्छानिरोधप्ररूपकं विस्तरेण समाधानम् । १२४ प्राप्तभोगस्याग-असत्याप्तीच्छानिषेधकमिन्द्रं प्रति नमिकृतं दुर्गतिहेतुभूतकामनिरूपणाद्यात्मक विस्तरेण समाधानम्। १२५ स्वरूपस्थितेन्द्रकृता नमिराजर्षिस्तुतिः। १२५ नमिराजर्षि स्तुत्वा वन्दित्वा चेन्द्रस्य स्वस्थानगमनम्। १२६ नमेः श्रामण्यपर्युपस्थितिः। १२६ नमिवत् सम्बुद्धपण्डितानां भोगविनिवर्तनम् । १२६ २७८-८२ २८३-८६ २८७-८८ २८९ २९० २९१-३२७ २९१-९२ २९३ . २९४ २९५-३०४ ३०५ ३११-१६ ३१७ दशमं द्रुमपत्रकाध्ययनम् १२७-३१ पाण्डुरपत्रोपमया दर्भप्रान्तस्थितलम्बमानावश्यायबिन्दूपमया च मनुष्यजीवितनश्वरत्वकथनपूर्वकं प्रमादत्यागप्ररूपणम्। इस्वर-बहुविघ्नजीवितव्यनिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । १२७ मनुष्यत्वदुर्लभता-कर्मविपाकनिरूपणपूर्वकं १२७ षटकायस्थितिनिरूपणपूर्वकं १२७-२८ प्रमादजनितभवभ्रमणनिरूपणपूर्वक १२८ आर्यत्व-सम्पूर्णपञ्चेन्द्रियत्व-धर्मश्रुति-श्रद्धा-अनुष्ठानदुर्लभतानिरूपणपूर्वकं प्रमादत्यागप्ररूपणम्। १२८-२९ पञ्चेन्द्रियबल-सर्वबलक्षीणतानिरूपणपूर्वकं प्रमादत्यागप्ररूपणम् । १२९ भरत्याधङ्गपीडितशरीरविध्वंसनिरूपणपूर्वकं १३० स्नेहत्यागनिरूपणपूर्वक १३० वान्ताऽऽपाननिषेधपूर्वक प्रमादत्यागप्ररूपणम् । त्यक्तपुनर्ग्रहणनिषेधपूर्वक जिनदर्शितमार्गे भावपथप्राप्तौ च , संयमभरोद्वहनोपदेशपूर्वकं तीरागमनकथनपूर्वक सिद्धिगमनकथनपूर्वक उपदेशसर्वस्वनिगमनपूर्वक प्रमादत्यागोपदेशश्रवणानन्तरं राग-द्वेषच्छेदाद् गौतमस्य मोक्षगमनम् । एकादशं बहुश्रुतपूजाध्ययनम् १३२-३५ भाचारकथनप्रतिज्ञा। १३२ अबहुश्रुतव्याख्या। १३२ ३२० ३२१-२२ ३२३ ३२४ ३२५ ३२६ ३२७ mmmmmm ०. ०. ००.०० ३२८-५९ ३२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy