SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ७० सूत्राङ्काः २०४-५ २०६-७ २०८ २०९-२८ २०९-२७ २०९ २१० २१२-१३ २१४ २१५ २१६-१७ २१८ २१९-२० २२१ २२२-२३ २२४-२५ २२६-२७ २२८ २२९-९० २२९-३२ २३३ २३४-३८ २३९-४४ २४५-५० २५१-५४ २५५-५८ २५९-६४ Jain Education International उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः कामनिवृत्तस्याऽऽत्मार्थलाभकथनपूर्वकं देवत्व-मनुष्यत्वप्राप्तिकथनम् । बाल - पण्डितयोः परिज्ञानम्, तुलना, गतिश्च । बाल-पण्डितपरिज्ञानानन्तरं कर्तव्य निर्देशः । अष्टमं कापिलीयाध्ययनम् चौरसङ्घातप्रतिबोधार्थी कपिल मुनेरुपदेशः । दुर्गतिगमननिषेधककर्मपृच्छा । दोषमुक्त्यर्थं पूर्वसंयोग-स्नेहनिषेधनिरूपणम् । ग्रन्थ-कलहत्यागिनः कर्मबन्धनिषेधः, भोगगृद्धस्य च कर्मबन्धः । अधीरस्य भोगदुस्त्यजत्वम्, साधोश्च भोगसुत्यजत्वम् । श्रमणवादिनो हिंसकस्य नरकगमननिर्देशः । प्राणवधाननुमोदने मोक्षप्राप्ति; प्राणवधविरमणाच्च पापकर्मापगमः । मनोवाक्कायेन प्राणवधनिषेधप्ररूपणम् । शुद्धैषणाssसेवा - रसगृद्धि निषेध प्रान्ताशनाssसेवानिरूपणम् । लक्षण - स्वप्नफलादिकथयितॄणामश्रमणत्वम् । समाधियोगभ्रष्टानां दुर्गतिगमन - दुर्लभ बोधित्व निरूपणम् । असन्तोषस्वरूपम्, लोभस्वरूपं च । भ्यासक्तिनिषेधपूर्वकं धर्माssसेवनप्ररूपणम् । अष्टमाध्ययनस्योपसंहारः । नवमं नमिप्रव्रज्याध्ययनम् नमेर्देवलोकात् यवनम्, पूर्वभवजातिस्मरणम्, पुत्राभिषेकपूर्वकं सर्व त्यक्त्वा प्रव्रज्यार्थमेकान्तावस्थानं च । नमः प्रव्रजने नग कोलाहलः । प्रव्रज्योत्थितं नमिं प्रति ब्राह्मणरूपधारिण इन्द्रस्य मिथिलानगरीसमुत्पदारुणशब्दश्रवणविषयक पृच्छानन्तरं वृक्ष-पक्षिष्टान्तेन नमिकृतं समाधानम् । दह्यमाननगर।न्तःपुरोपेक्षाविषयकेन्द्रप्रभं प्रति नमेः 'ममाकिञ्चनस्य किमपि न दहति' इत्येवंरूपं समाधानम् । 'प्राकारादिकारापणेन नगरं निर्भयं कृत्वा प्रव्रज्याग्रहणं युक्तम्' इतीन्द्रप्रेरणाया नमिकृतं भावयुद्धजयप्रख्यापकं विस्तरेण समाधानम् । प्रासादादिकारापणानन्तरप्रत्रज्याग्रहणनिदर्शकमिन्द्रं प्रति नमिकृतं शाश्वतस्थान करणात्मकं समाधानम् । तस्करादिरक्षितनगर क्षेमकरणानन्तरप्रव्रज्याग्रहणनिदर्शक मिन्द्रं प्रति नमिकृतमपराध्यनपराध्यज्ञानप्ररूपकं समाधानम् । अनम्रनृपजयानन्तरप्रवज्याग्रहण निदर्शक मिन्द्रं प्रति नमिकृतं भावजयप्ररूपकं विस्तरेण समाधानम् । For Private & Personal Use Only. पृष्ठाङ्काः ११४ ११४-१५ ११५ ११६-१८ ११६ - १८ ११६ ११६ ११६ ११६ ११६ ११७ ११७ ११७ ११७ ११७-१८ ११८ ११८ ११८ ११९-२६ ११९ ११९ ११९-२० १२० १२०-२१ १२१-२२ १२२ १२२-२३ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy