SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्काः १३१ १३२ १३३-३९ १४०-४५ १४६. १४७-६१ १६२-७८ १६२ १६३ १६४-६५ १६६ १६७ १६८ १६९-७१ १७२ १७३-७७ १७८ १७९-२०८ १७९-८१ १८२-८८ १८९-९१ १९२-९४ १९५-९६ १९७-९९ २०० २०१-२ २०३ Jain Education International उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः मरणस्य अकाम सकामाख्यभेदद्वयम् । अनुक्रमेण बाल - पण्डितयोरकाम - सकाममरणे । अकाममरणहेतुभूताया बालप्रवृत्तेर्विस्तरतो निरूपणम् । शाक टिको दाहरणपूर्वकं तथाविधक्रूरकर्मकारिणोऽन्तिमावस्थागतस्य बालस्य शोकनैरर्थक्यम् । सकाममरणप्ररूपणाप्रतिज्ञा । काममरणस्य विस्तरतो निरूपणम् । [ १४८ सर्वभिक्षु सर्वगृहस्थान् प्रतीत्य सकाम अकाम मरणयोरनेकान्तताप्ररूपणम् । १४९ गृहस्थ- भिक्षूणामपेक्षाभेदेन संयमाधिक्यम् । १५०-५१ दुःशील- सुशीलयोर्दोष- गुणौ । १५२ - ५४ व्रतधारिगृहस्थस्य संवृतभिक्षोश्च सकाममरणम् । १५५-५७ सकाममरणानां देवलोकगामित्वम् । १५८६१ सकाम प्ररणसम्बन्धिप्ररूपणम् ] षष्ठं क्षुल्लक निर्ग्रन्थीयाध्ययनम् । अविद्यावतां पुरुषाणां संसारदुःखप्राप्तिः । सर्वजीव मैत्रीनिरूपकं पण्डितकर्तव्य निरूपणम् । मात्रादेरशरण्यस्वात् तद्वृद्धि-स्नेह-पूर्वसंस्तव निषेधः । पश्वाभरणादित्यागिनो वैक्रियादिलब्धिलाभः । जीवहिंसानिषेधः । अदत्तनिषेधो दत्तसेवनं च । पण्डितम्मन्यानामसद्वा चालताया नैरर्थक्यम् | मुक्तिपरिपन्थीनां दोषाः । अप्रमत्ततोपदेशपूर्वकं पिण्डैष गाविधिः । षष्ठाध्ययनस्य भगवत्प्ररूपितत्वम् । सप्तममुरश्रीयाध्ययनम् प्राघूर्णकार्थसुपोषितोरणकस्य प्राघूर्णकागमने वधः । प्राघूर्ण कार्य पोषितोरणकवद् अधार्मि- हिंस्रजीवानां सुखाभास-मरणशोक - नरकगमनप्ररूपणम् । काकिणीरक्षार्थं कार्षापणसहस्रनाशकद्मकदृष्टान्तेन अपभ्याम्रभोजनप्राप्तमरण नृपदृष्टान्तेन च मनुष्यसुख- देव सुख विशेषनिरूपणम् । वणिक्त्रयोदाहरणेन गतिचतुष्कप्राप्तिनिरूपणम् । लोलुप शठ-बालानां नरक - तिर्यग्गतिप्राप्तिप्ररूपणम् । मनुष्यत्व - देवत्वप्राप्तिहेतुः । मनुष्यजन्मसाफल्य निरूपणम् । निगमनपूर्वकं कुशाग्रजल-समुद्रोपमया मनुष्य- देवकामविशेषनिरूपणम् । कामानिवृत्तस्याssस्मार्थहानिनिरूपणम् । For Private & Personal Use Only ६९ पृष्ठाङ्काः १०४ १०४ १०४-५ १०५ १०५ १०५-७ १०८-१० १०८ १०८ १०८ १०८ १०९ १०९ १०९-१० ११० ११० ११० १११-१५ १११ १११-१२ ११२ ११३ ११३ ११३ ११४ ११४ ११४ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy