SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६८ उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राकाः ४४-४५ ४६-४८ ४९-५१ ५२-९५ ९७-११६ ९९ ९८-१०३ १०४-६ १०७-८ १०० विषयः पृष्ठाङ्काः विनीतविनयशिष्यस्वरूपनिरूपणपूर्वकमुपसंहारः। ऐहिकामुष्मिकफलावाप्तिप्ररूपणपूर्वक विनयफलनिरूपणम् । द्वितीयं परीषहाध्ययनम् द्वाविंशतिपरीषहनामानि परीषहनिरूपणप्रतिज्ञा च । क्षुस्परीषह-पिपासापरीषह-शीतपरीषह-उष्णपरीषह-दंशमशकपरीषह-अचेलपरीषह-अरतिपरीषह-स्त्रीपरीषह-चर्यापरीषह-नैवेधिकीपरीषह-शय्यापरीषहमाक्रोशपरीषह-वधपरीषह-याच्यापरीषह-अलाभपरीषह-रोगपरीषह-तृणस्पशपरीषह-जल्लपरीषह-सत्कारपुरस्कारपरीषह-प्रज्ञापरीषह-अज्ञानपरीषह-दर्शनपरीषहसहनप्ररूपणम् । ९२-९८ परीषहाध्ययनोपसंहारः। तृतीयं चतुरङ्गीयाध्ययनम् ९९-१०१ मानुषत्व-धर्मश्रुति-श्रद्धा-संयमसामर्थ्यरूपचतुरङ्गीदुर्लभताप्ररूपणम्। मानुषत्वदुर्लभतानिरूपणम्।। धर्मश्रुति-श्रद्धा-संयमसामर्थ्यदुर्लभतानिरूपणम् । ९९-१०० निर्दिष्टचतुरङ्गस्यामुष्मिकैहिकफलनिरूपणम्। . शिष्यं प्रत्युपदेशः। प्राप्तचतुरङ्गाननवाप्तमोक्षान् प्रतीत्य देवत्व-मानुषस्वावाप्तिकथनपूर्वकै मुक्तिगमनप्ररूपणम् । [११३-१४ मनुष्यभवश्रेष्ठदशाङ्गनिरूपणम् ।] चतुर्थमसंस्कृताध्ययनम्-प्रमादाप्रमादाध्ययनम् १०२-३ अत्राणस्वरूपं जीवितव्यं परिभाग्य प्रमादरयागनिरूपणम् । १०२ पापकर्मार्जितधनानां मनुष्याणां नरकगामित्वम् । १०२ कृतकर्मावन्ध्यत्वनिरूपणम् । १०२ तथाविधकर्मोदयफलभोगे बन्धूनामबन्धुतानिर्देशः। १०२ कर्मवेदनविषये वित्तस्यात्राणत्वम् । अप्रमत्तताप्ररूपणम् । स्वच्छन्दतानिरोधकस्याप्रमादिनो मोक्षः, विपरीतस्य विषादः । अप्रमत्ताचरणप्ररूपणम् । प्रमादमूलराग-द्वेषपरिहारनिरूपणम् । मृदुस्पर्श-मधुररस-क्रोधादित्यागप्ररूपणम् । १०३ अधर्मजुगुप्सनपूर्वकं सम्यक्त्वविशुद्धिप्ररूपणम् । १०३ पञ्चममकाममरणीयाध्ययनम् १०४-७ भकाम-सकाममरणस्य तीर्थकरप्ररूपितत्वम् । ११०-१६ १००-१ ११७-२९ م س ११८ ११९ १२० १२१ १२२-२३ १२४-२५ १२६ १२७ १२८ १२९ س س ن १३०-६१ १३० १०४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy