SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रस्य विषयानुक्रमः सूत्राङ्काः १-४८ २-३ ४-५ ९-१० १४ १५-१६ १७ १८-१९ २०-२१ २२ विषयः पृष्ठाङ्काः प्रथमं विनयश्रुताध्ययनम् ८५-९१ भिक्षुविनयकथनप्रतिज्ञा। विनीताविनीतलक्षणम्। शूनी-सूकरोदाहरणेनाविनीतदोषप्ररूपणम् । विनयगुणोपदेशः। विनयकरणविधिः। क्रोधरयाग-क्षान्तिसेवानिरूपणम् , बालसंसर्ग-हास्यक्रीडात्यागनिरूपणम् , असत्यभाषणनिषेधः, अध्ययन-ध्यान-कर्तव्यनिरूपणं च। क्रोधासत्यभाषणसम्भवे विवेकविधिः । भविनीताश्वोदाहरणेन गुरुशिक्षापौनःपुन्यनिषेधः । गुर्वप्रसाद प्रसादकारिशिष्यप्रत्यभिज्ञा। गुरुचित्तसम्पादनविधिः। भास्मदमनफलम् , आत्मदमनभावनाप्ररूपणं च । गुर्वनुवृत्त्यात्मकप्रतिरूपविनयप्ररूपणम् । शुश्रूषणात्मकविनयप्ररूपणम् । प्रतिश्रवणविधिविशेषः। ८७-८८ पुनः प्रतिरूपविनयप्ररूपणम् । विनीतशिष्यं प्रति सूत्रार्थदान निर्देशात्मकं गुरुकरणीयम् । शिष्यस्य वाग्विनयः। खरकुटी-अगारादिषु स्त्रिया सह स्यानालापननिषेधः। अनुकूल-प्रतिकूलशिक्षायां शिष्यकर्तव्यम् । प्राज्ञाप्राज्ञापेक्षया शिक्षास्वरूपभावना। आसनं प्रतीत्य विनयप्ररूपणम् । चरणकरणविनयात्मकैषणासमितिविधिः । गवेषणा-ग्रहणैषणाविधिः । ग्रासैषणाविधिः। आहारविषया वाग्यतना। पण्डित-मूर्खशिष्यशिक्षायां गुरो रतिर्खेदश्च । गुरोः शिक्षाश्रमं प्रति मूर्खशिष्यमनःपरिणामः । शासन्तं गुरुं प्रति पुण्यदृष्टि-पापदृष्टिशिष्ययोर्मनःपरिणामः । कोपापेक्षया विनयसर्वस्वोपदेशः। कुपिते भाचार्ये शिष्यसमाचरणविधिः । गृरुविनयमाश्रित्य शिष्यसमाचरणविधिः। ८८ १३ २४-२५ २७ २८-२९ ८८-८९ ३० ३१-३२ ३३-३४ ३८ ४१ ४२-४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy