SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८४ सूत्राङ्काः १४२८-३० १४३१ १४३२-५२ १४३२ १४३३ - ३४ १४३५-३६ १४३७-३८ १४३९-४० १४४१-४२ १४४३ १४४४-४६ १४४७ १४४८ १४४९ १४५० १४५१-५२ १४५९ १४६०-६१ १४६२ १४६३ १४६४-६६ १४६७-९८ १४९९ १५०० १५०१-२ १५०३-६ १५०७-८ १५०९-१३ १५१४-१८ ज्योतिःकरणनिषेधः । हिरण्यादिप्रार्थना - क्रय-विक्रयनिषेधो भिक्षावृत्त्यनुज्ञा च । भिक्षाचर्याविधिः । रसत्यागनिर्देशः । अर्चना - रचना-वन्दन-पूजन-ऋद्धि-सत्कार-सन्माननिषेधः । शुक्लध्यानादि निर्देशः । उपरिनिर्दिष्टाचारस्थित मुनेर्मोक्षगमन निरूपणम् । १४५३ - १७२० षट्त्रिंशत्तमं जीवाजीवविभक्त्यध्ययनम् । १४५३ षट्त्रिंशत्तमाध्ययनस्योपोद्घातः । १४५४ १४५५ १४५६-५८ Jain Education International एकादशं द्वारम् - लेश्याप्रथम चरमसमययोरुपपात निषेधः । चतुस्त्रिंशाध्ययनार्थोपसंहारः । उत्तराध्ययन सूत्रस्य विषयानुक्रमः विषयः पञ्चत्रिंशत्तममनगार मार्गगत्यध्ययनम् पञ्चत्रिंशत्तमाध्यपनोपोद्घातः । सङ्ग- हिंसाऽअलिक - चौर्याऽब्रह्म-लोभ वर्जन निर्देशः । मनोहर चित्रगृहाद्ययोग्यवसति तत्त्यागनिरूपणम् । स्मशान - शून्यागार - वृक्ष मूल- एकान्तस्थान- परकृतस्थानादिषु वासनिर्देशः । तत्समुत्थदोषनिरूपणपूर्वकं गृहकरण- कारापणनिषेधः । पचन - पावननिषेधः । १७ कालतः 93 "" रूप्यजीवानां भेदचतुष्कम् । " "" द्रव्यतः क्षेत्रतश्च प्ररूपणा । कालतः प्ररूपणा । "" वर्ण- गन्ध-रस-स्पर्श-संस्थानपरिणामेन भावतः प्ररूपणा । अजीव विभक्त्युपसंहारः, जीवविभक्तिकथनोपोद्घातश्च । जीवानां संसारस्थ - सिद्धरूपं भेदद्वयम् । सिद्धभेदप्ररूपणम् । लोकालोकलक्षणम् । जीवाजीवानां द्रव्य-क्षेत्र -काल- भावप्ररूपणा निर्देशः । अरूप्यजीवानां द्रव्यतः प्ररूपणा । [ १४५६ अजीवानां रूप्यरूपिभेदद्वयनिर्देशः । १६५७-५८ अरूप्यजीवानां दश भेदाः ] भरूप्यजीवानां क्षेत्रतः प्ररूपणा । एकसमय सिद्धानां ख्यादीनां संख्यानिरूपणम् । सिद्धानां प्रतिहति-प्रतिष्ठाप्ररूपणम् । सिद्धशिलास्वरूपं लोकान्तस्वरूपं च । सिद्धानामवगाहना स्वरूपादि च । पृष्ठाङ्काः २९२ For Private & Personal Use Only 33 २९३-९५ २९३ 39 39 "" २९४ 33 "" "" "" २९५ 39 "" " २९६–३२९ २९६ ,, " د. 39 २९७ 33 " २९७-९८ २९८ - ३०१ ३०१ " >> ३०२ J ३०२-३ ३०३-४ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy