________________
८४
सूत्राङ्काः
१४२८-३०
१४३१
१४३२-५२
१४३२
१४३३ - ३४
१४३५-३६
१४३७-३८
१४३९-४०
१४४१-४२
१४४३
१४४४-४६
१४४७
१४४८
१४४९
१४५०
१४५१-५२
१४५९
१४६०-६१
१४६२
१४६३
१४६४-६६
१४६७-९८
१४९९
१५००
१५०१-२
१५०३-६
१५०७-८
१५०९-१३
१५१४-१८
ज्योतिःकरणनिषेधः ।
हिरण्यादिप्रार्थना - क्रय-विक्रयनिषेधो भिक्षावृत्त्यनुज्ञा च ।
भिक्षाचर्याविधिः ।
रसत्यागनिर्देशः ।
अर्चना - रचना-वन्दन-पूजन-ऋद्धि-सत्कार-सन्माननिषेधः । शुक्लध्यानादि निर्देशः ।
उपरिनिर्दिष्टाचारस्थित मुनेर्मोक्षगमन निरूपणम् ।
१४५३ - १७२० षट्त्रिंशत्तमं जीवाजीवविभक्त्यध्ययनम् ।
१४५३
षट्त्रिंशत्तमाध्ययनस्योपोद्घातः ।
१४५४
१४५५
१४५६-५८
Jain Education International
एकादशं द्वारम् - लेश्याप्रथम चरमसमययोरुपपात निषेधः । चतुस्त्रिंशाध्ययनार्थोपसंहारः ।
उत्तराध्ययन सूत्रस्य विषयानुक्रमः
विषयः
पञ्चत्रिंशत्तममनगार मार्गगत्यध्ययनम्
पञ्चत्रिंशत्तमाध्यपनोपोद्घातः ।
सङ्ग- हिंसाऽअलिक - चौर्याऽब्रह्म-लोभ वर्जन निर्देशः । मनोहर चित्रगृहाद्ययोग्यवसति तत्त्यागनिरूपणम् ।
स्मशान - शून्यागार - वृक्ष मूल- एकान्तस्थान- परकृतस्थानादिषु वासनिर्देशः । तत्समुत्थदोषनिरूपणपूर्वकं गृहकरण- कारापणनिषेधः ।
पचन - पावननिषेधः ।
१७
कालतः
93
""
रूप्यजीवानां भेदचतुष्कम् ।
"
""
द्रव्यतः क्षेत्रतश्च प्ररूपणा । कालतः प्ररूपणा ।
""
वर्ण- गन्ध-रस-स्पर्श-संस्थानपरिणामेन भावतः प्ररूपणा । अजीव विभक्त्युपसंहारः, जीवविभक्तिकथनोपोद्घातश्च । जीवानां संसारस्थ - सिद्धरूपं भेदद्वयम् ।
सिद्धभेदप्ररूपणम् ।
लोकालोकलक्षणम् ।
जीवाजीवानां द्रव्य-क्षेत्र -काल- भावप्ररूपणा निर्देशः ।
अरूप्यजीवानां द्रव्यतः प्ररूपणा । [ १४५६ अजीवानां रूप्यरूपिभेदद्वयनिर्देशः ।
१६५७-५८ अरूप्यजीवानां दश भेदाः ]
भरूप्यजीवानां क्षेत्रतः प्ररूपणा ।
एकसमय सिद्धानां ख्यादीनां संख्यानिरूपणम् । सिद्धानां प्रतिहति-प्रतिष्ठाप्ररूपणम् । सिद्धशिलास्वरूपं लोकान्तस्वरूपं च ।
सिद्धानामवगाहना स्वरूपादि च ।
पृष्ठाङ्काः
२९२
For Private & Personal Use Only
33
२९३-९५
२९३
39
39
""
२९४
33
""
""
""
२९५
39
""
"
२९६–३२९
२९६
,,
"
د.
39
२९७
33
"
२९७-९८ २९८ - ३०१ ३०१
"
>>
३०२
J
३०२-३
३०३-४
www.jainelibrary.org