________________
२६१
१२०३]
तीसइमं तवमग्गगइजं अज्झयणं ११९४. वाडेसु व रच्छासु व घरेसु वा एवंमेत्तियं खेतं ।
कप्पइ उ एवमाई एवं खेत्तेण ऊ भवे ॥१८॥ ११९५. पेडा य अद्धपेडा गोमुत्ति पयंगवीहिया चेव ।
संबुक्कावट्टाययगंतुंपञ्चागया छट्ठा ॥१९॥ ११९६. दिवसस्स पोरिसीणं चउण्हं पि उ जत्तिओ भवे कालो।
एवं चरमाणो खलु कालोमाणं मुणेयव्वं ॥२०॥ ११९७. अहवा तइयाए पोरिसीए ऊणाए घासमेसंतो"।
चउभागूणाए वा एवं कालेण ऊ भवे ॥ २१॥ ११९८. इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वा वि ।
अन्नतरवयत्थो वा अन्नतरेणं व वत्थेणं ॥ २२॥ ११९९. अन्नेण विसेसेणं वण्णेणं भावम]मुयंते उ।
एवं चरमाणो खलु भावोमाणं मुणेयव्वं ॥ २३ ॥ १२००. दवे खेते काले भावम्मि य आहिया उ जे भावा।
एएहिं ओमचरओ पजवचरओ मैंवे भिक्खू २ ॥ २४ ॥ १२०१. अट्ठविहंगोयरग्गं तु तहा सत्तेव एसणा।
अभिग्गहा य जे अन्ने भिक्खायरियमाहिया ३॥२५॥ १२०२. खीर-दहि-सप्पिमाई पणीयं पाण-भोयणं ।
परिवजणं रसाणं तु भणियं रसविवजणं ४ ॥२६॥ १२०३. ठाणा वीरासणाईया जीवस्स उ सुहावहा।
उग्गा जहा परिजंति कायकिलेसं तमाहियं ५ ॥२७॥
१५
२०
१.सु य रत्थासु य घ° पा० ने० ॥ २. °वमित्ति सं १ सं २ विना ॥ ३. छेत्तं सं १ सं २ शापा० ॥४. उ सं ॥ ५. हवइ सं २ ॥ ६. "चरमाण त्ति तिङसुब्व्यत्ययात् चरतः..., कालोमाणं ति कालावमत्वम्" इति पाटी० नेटी० ॥ ७. यवो सं १ सं २ शापा० ॥ ८. वइयपो° पा० ने० । तइयापो' ला २ पु० ॥ ९. °णाइ ला १ ला २ पु० शा० ॥ १०. "एसंतो त्ति सुव्यत्ययाद् एषयतः” इति नेटी० ॥ ११. °भागऊणाए सं १॥ १२. भन्नयर सं १ विना ॥ १३. अनयरे सं १ ला २ विना॥ १४. “अणुमुयंते उ त्ति तुशब्दस्यावधारणार्थत्वाद् अनुन्मुञ्चन्नेव-अत्यजन्नेव” इति पाटी०॥ १५. तेवं सं २॥ १६. °यव्यो सं २॥ १७. हवइ सं १ ॥ १८. “प्राकृतत्वाद्...अष्टविधाअगोचरः" इति पाटी० नेटी० ॥ १९. “सूत्रत्वेन भिक्षाचर्या...आख्याता" इति पाटी० नेटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org