SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २ ५ उत्तरऽज्झयणाणि [सु० १९८५११८५. इत्तरिय मरणकाला य अणसणा दुविहा भवे । इत्तरिय सावकंखा निरवकंखा उ बिइजिया ॥९॥ ११८६. जो सो इत्तरियतवो सो समासेण छविहो । सेढितवो पयरतवो घणो य तह होइ वग्गो य ॥१०॥ ११८७. तत्तो य वग्गवग्गो उ पंचमो छट्ठओ पइन्नतवो। मणइच्छियचित्तत्थो नायव्वो होइ ईत्तरिओ ॥११॥ ११८८. जा सा अणसणा मरणे दुविहीं सा वियाहिया । सवियारा अवियारा कार्यचेटु पई भवे ॥१२॥ ११८९. अहवा संप्परिकम्मा अँपरिकम्मा य आहिया । नीहोरिमनीहारी आहारच्छेओ" य दोसु वि १ ॥१३॥ . ११९०. ओमोयरणं पंचहा समासेण वियाहियं । दैव्वओ खेत-कालेणं भावणं पजवेहिं य ॥१४॥ ११९१. जो जस्स उ आहारो ततो ओमं तु जो करे। जहन्नेणेगसित्थाई एवं दव्वेण ऊ भवे ॥१५॥ ११९२. गामे नगरे तह रायहाणि-निगमे य आगरे पैल्ली । खेडे कब्बड-दोणमुह-पट्टण-मडंब-संबाहे ॥१६॥ ११९३. आसमपए विहारे सन्निवेसे समाय-घोसे य । थलि सेणा-खंधारे सत्थे संवट्ट-कोट्टे य ॥१७॥ १५ १-२, ५, ९. इत्तिरि सं १ सं २॥ ३. निरवकंखं बिइजियं इति पाठान्तरनिर्देशः पाइयटीकायाम् ॥ ४. य सं २॥ ६. उ सं १॥ ७. °ग्गो पं° ला १ शा० । ग्गो य ५० ने॥८. छटो उ पसं १॥ १०. हा खलु सा भवे। ससं १॥ ११. °यारा मवि सं २। प्यारमवि ला १ शा० । सवीयारमवीयारा ला २ पु० पा० ने०॥ १२. यचिटुं सं १ विना ॥ १३. सप्पडिक सं १। सपरि° शा० पा० ने० ॥ १४. अप्पडिक सं १॥ १५. नीहारम सं १ सं २ शापा० ॥ १६. °ओ दोसु सं १ सं २ ने० विना ॥ १७. ओमोयरियं इति पाठानुसारिणी पाटी० नेटी०, नोपलब्धश्चायं पाठः सूत्रादर्शेषु, भोमोयरणं पाटीपा० ॥ १८. "द्रव्यात्, हेतौ पञ्चमी, क्षेत्रं च कालश्चेति क्षेत्र-कालं तेन, भावेन, पर्यायैश्च उपाधिभूतैः, सर्वत्र हेतौ तृतीया" इति पाटी० ॥ १९. खित्त सं १ शा० विना, नवरं खित्तमो का सं २॥ २०. भावमओ पसं १॥२१. तओ सं १॥ २२. तोमं सं २ ॥ २३. पल्लयाम्, सुळ्यत्ययोऽत्र ज्ञेयः॥ २४. स्थल्याम् , सुब्व्यत्ययोऽत्र ज्ञेयः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy