SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ २६२ उत्तरउज्झयणाणि [सु० १२०४१२०४. एंगतमणावाए इत्थी-पसुविवजिए। सैयणासणसेवणया विवित्तसयणासणं ६ ॥२८॥ १२०५. एसो बाहिरगतवो समासेण वियाहिओ। अब्भंतरं तवं एत्तो वोच्छामि अणुपुव्वसो ॥२९॥ ५ १२०६. पायच्छित्तं १ विणओ २ वेयावच्चं २ तहेव सज्झाओ ४। झाणं ५ च विउस्सग्गो ६ एसो अब्भतरो तवो ॥३०॥ १२०७. आलोयणारिहादीयं पायच्छित्तं तु दसविहं। "जे भिक्खू वहई सम्मं पायच्छित्तं तमाहियं १ ॥३१॥ १२०८. अब्भुट्ठाणं अंजलिकरणं तहेवासणदायणं। गुरुभत्ति-भावसुस्सूसी विणओ एस वियाहिओ २ ॥३२॥ १२०९. आयरियमाईए वेयावच्चम्मि दसविहे। आसेर्वणं जहाथामं वेयावचं तमाहियं ३ ॥३३॥ १२१०. वायणा पुच्छणा चेव तहेव परियट्टणा। अणुपेहा धम्मकहा सज्झाओ पंचहा भवे ४ ॥३४॥ अट्ट-रोद्दीणि वजेत्ता झाएजा सुसमाहिए। धम्म-सुक्काइं झाणाई झाणं तं तु बुहा वए ५ ॥३५॥ १५ १२११. अद्रोही १. “एगंतं ति सुब्व्यत्ययाद् एकान्ते" इति पाटी० नेटी० ॥ २. “सूत्रत्वात् शयनासनसेवनम्" इति पाटी० नेटी० ॥ ३. अभित° सं १ सं २ विना ॥ ४. इत्तो सं १ सं २ शा० विना ॥ ५. वुच्छा सं १ सं २ विना, नवरं बुच्छा ला १॥ ६. झाणं उस्सग्गो वि य एसो सं १। झाणं उस्सग्गो वि य अभितरो तवो होइ ॥३०॥ ला १ ला २ पु०॥ ७. तेसो सं २॥ ८. भभित° शा०॥ ९. °हाईयं सं १ विना ॥ १०. "ज इत्ति (जे इति) आर्षत्वाद् यत्" इति पाटी० । " इति आर्षत्वाद् यत्" इति नेटी० । जं भि° शा० । जो सम्मं वहइ भिक्खू पा सं १॥ ११. “आर्षत्वाद् आसनदानम्" इति पाटी० । “सूत्रत्वाद् आसनदानम्" इति नेटी० । सणदावणं सं १॥ १२. °सा एसो विणओ [3] माहिमो सं १॥ १३. "मकारोऽलाक्षणिकः, तेन आचार्यादिके” इति पाटी०॥ १४. सेवणा सं १॥ १५. गुप्पेहा शा० पा० ने०॥ १६. अट्ट-रुद्दा सं १ सं २ विना ॥ १७. रोद्दाई वजेत्ता जे झायंति समाहिया। ध° सं १॥ १८. "वयंति (वए त्ति) वदन्ति" इति पाटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy