SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના भुज (पृ. १४९ टि. १२)=भोजित मड (सू० १३८३) = मृतक मुंडिण (सू. १५०)= मुण्डित्व विहड (सू० ३१७) = वि+पत् विहम्माण (सू० १०५०)= विशेषेण घ्नन् सग (सू० ७२९) = स्वक-सहोदरार्थे समाहारणया (सू० ११०२, ११५८-५९-६०) -समाधारणा समुच्छुय (सू० ८१५)= समवसृत-अवष्टब्ध संघायणिज (सू० ११६१)= मीलनीय संपन्न (पृ० १८७टि. १६)=सम्प्रज्ञ सामाइयंग (पृ० १३४ टि० १३) अतस्यादि धान्य सिं (सू० ४२६) =पूणे ૨. ઉત્તરાધ્યયનસૂત્રમંતર્ગત સુવ્યત્યય-વિભક્તિવ્યત્યયનાં સ્થાન प्रथमार्थे द्वितीया- आणुपुचि (सू० १,१३४६) विसभक्खणं (सू० ८८२) मोहं = मोघः (सू० ४३९) अप्पाणमेव जु° (सू० २६३) पञ्चम्यर्थे तृतीयागोयम (सू० ८५८) मोहं = मोहेन (सू० ४३९) तेण (सू० १४१४) विणिम्मुकं (सू० ९८४) विहारजत्तं (सू० ७०५) पञ्चम्यर्थ षष्ठीप्रथमार्थे सप्तमीतृतीयार्थे षष्ठी कडाण कम्माण (सू० ४१६) संपराए (सू० ७४४) सव्वदुक्खाणं (सू० २१६) परेसिं (सू० ५०५-६) द्वितीयार्थे प्रथमासुयस्स (सू० ३५८) पसिणाणं (सू०५८१) जिए (सू० १९७) विउलस्स , तस्स (सू०४३५,१३४४,१५५०) अग्गिसिहा दित्ता (सू० ६४४) तेसिं (सू० ५०४) सव्वस्स (सू० १३४४) मुहाजीवी (सू० ९७९) तृतीयार्थे सप्तमीगुरुपूया (सू० १००२) वच्छे = वृक्षः (सू. २३९) पञ्चम्यर्थे सप्तमीद्वितीयाथै षष्ठी जर्हिसि (सू० ४०६) गारवेसु (सू० ६९६) जायणजीविणो (सू० ३६९) गयणंफुसे (सू० ७९९) कसाएसु , तैस्स (सू० ३९०) सौरीरमाणसे दुक्खे (सू० ५१६) भएसु ,, द्वितीयार्थे सप्तमी गुत्तिसु (सू० १४०१) असुभत्येसु (सु. ९५१) हिं (सू० ४६९) चतुर्थ्यथै षष्ठी असंजमे (सू० १२१५) तृतीयार्थे प्रथमा गुत्तस्स (सू० ३७६) सव्वजीवेसु (सू० १३६९) माया (सू० २८२) जिइंदियस्स , षष्ठ्यर्थे प्रथमाहयाणीए (सू० ५५२) सुसमाहियस्स , महामुणी (सू० ८४८) गयाणीए " सिद्धाण (सू० ७०४) संपया (सू० ९७०) रहाणीए , संजयाणं , चरमाणो (सू० ११९६) पायत्ताणीए तेसिं (सू० ९६०) एसंतो (सू० ११९७) मोहिनाण-सुए (सू० ८३९) चतुर्थ्यर्थे सप्तमी षष्ट्यर्थे सप्तमीमहामुणी (सू० ८४८) मित्तेसु (सू० ३३५) आतुरे (सू० ५०२) मरणाणि (सू० १७१३) वेयावच्चे (सू० १०२७) तम्मी (सू० ८४०) तृतीयार्थे द्वितीयापञ्चम्यर्थे प्रथमा सप्तम्यर्थे प्रथमा ૧. આ પ્રયોગને ટીકામાં વિભક્તિવ્યય ન જણાવતાં સૌત્રપ્રયોગરૂપે જણાવ્યો છે. ૨. આ પ્રયોગને ટીકામાં વિભક્તિવ્યત્યય ન જણાવતાં આર્ષપ્રયોગરૂપે જણાવ્યો છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy