SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના भिक्खू (सू० ३४२) भणेगाई (सू० १०८६) पयाई पल्ली (सू० ११९२) थलि =थली (सू० ११९३) । सप्तम्यर्थे द्वितीयादुरुत्तरं (सू० १३०) जन्नवाड (सू० ३६२) उत्तिमढें (सू० ७५२) एगंतं (सू० १२०४) . सप्तम्यर्थे तृतीयाचोदसहिं ठाणेहिं (सू० ३३३) विसएहिं (सू० ६१४) वल्लरेहिं सरेहिं (सू० ६८६) । सम्वेहिं भूएहिं (सू० ७७६) । मागवेहिं (सू० ७७९) °पदेहिं (सू० ७८४) जिएहि (सू० ८०५) चित्ताहि (सू० ८१०) तेणं (सू० ८४१, ९५६) कालेणं (सू० ९५६) तवसा (सू० ९७०) सोलंसएहिं (सू० १२२६) भावणाहिं (सू० १२३०) गुणेहिं (सू० १२३१) सप्तम्यर्थे षष्ठीतेसिं (सू० २१८) ૩. ઉત્તરાધ્યયનસૂવાંતર્ગત લિંગવ્યત્યયનાં સ્થાન साणस्स (सू०६)= शून्याः पढमे (सू० ९३७)प्रथमायाम् नारीजणाई (सू० ४२०, ४२६, ४७४) बीए , = द्वितीयायाम् =नारीजनान् असंलोए (सू० ९४१) = असंलोकम् भोगाई, = भोगान् अणावाए , अनापातम् इमाई , इमान् संलोए संलोकम् असासयाई (सू० ४२६) = अशाश्वतान् आवाए , आपातम् ते (सू० ४९२)= तान् भयातीयं (सू० ९७३) = भयातीतः बुद्धा , बुद्धानि अणइक्कमणा (सू० १०२८)= अनतिक्रमणम् सन्वे = सर्वाणि °सेवणा (सू० १०९२)सेवनम् °परायणा - परायणानि °बजणा =वर्जनम् °उग्विग्गा, = उद्विग्नानि °सद्दहणा , श्रद्धानम् गवेसिणो ,, = गवेषकाणि सुस्सूसणया (सू० ११०२)= सुश्रूषणम् 'भाविया (सू० ४९३)=भावितानि उस्सिचणा (सू० ११८१) = उत्सिञ्चनम् उवागया , - उपागतानि , तपनम् जं (सू० ५१३) = यः भिक्खायरियं (सू० १२०१) = भिक्षाचर्या विवित्त = विविक्तः विसप्पे (सू० १४४३)= विसर्पम् अणाइण्णं -अनाकीर्णः धारे धारम् रहिये , रहितः °विणासणे = विनाशनम् आलयं = आलयः जोइसमे =ज्योतिःसमम् किरियं (सू० ५७३)= क्रिया अकिरियं ,, =अक्रिया शस्त्रम् विणयं =विनयः षय-विकओ (सू० १४४६)=क्रयविक्रयम् कामाई (सू० ५८४) = कामान् आगासा (सू० १४६०) =आकाशानि साहस्सीओ (सू० ८५५)=सहस्राणि " =एतानि 'साहणा (सू० ८६९)= साधनानि अणादिया = अनादिकानि एए (सू. ९३६)= एताः अपज्जवसिया ,, -अपर्यवसितानि तिलि , = तिनः वियाहिया , = व्याख्यातानि तवणा सत्थे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy