SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ પ્રસ્તાવના ૪. ઉત્તરાધ્યયનસૂત્રાન્તર્ગત વચનવ્યત્યયનાં સ્થાનजो (सू० ३३७) =ये समिती (सू० ९२६)= समितयः चरेज (पृ० १४१ टि० २) = चरेयुः गुत्ती (सू० ९२६, ९५१)= गुप्तयः जयई (सू० ४०१)=यजन्ति °सेजाए (सू० ९३६)= शय्यासु परिभुंजामो (सू० ४१५)= परिभुञ्जे जे (सू० ९७१) = यः , तानि बंभणा , ब्राह्मण: सम्मुच्छई (सू० ४५९) = सम्मूर्छन्ति वुत्ता , उक्तः नासइ = नश्यन्ति समुर्वेति (पृ. २७० टि० १)= समुपैति लमे (सू० ४६२) = लभावहे विहरिस्सामो (सू० ४८७) = विहरिष्यामि तं (सू० १५००) = तान् चरिस्सामो (पृ० १५६ टि० १) = चरिष्यामि सिज्झइ (सू० १५०७) = सिद्धयन्ति दारे (सू० ५६६) = दारेषु जस्स (सू० १५१६) = येषाम् परिरक्खिए , परिरक्षितेषु भवे (सू० १६०८) = भवेयुः ताइं (सू० ५८२)= तत् संसारी (सू० १७१२)=संसारिणः बिति (सू० ६८१)= ब्रूते चुया (सू० १८८) = च्युतः विमोयति (सू० ७२७) = विमोचयति विहिंसगा ,, = विहिंसकः पंचम (सू० ८५३)= पञ्चसंख्यापूरणानि बोला ,, = बालः अग्गी (सू० ८८६)= अग्नयः गच्छंति ,, = गच्छति मुणी (सू० ९२०) =मुनयः अवसा ,, = अवशः ૫. ઉત્તરાધ્યયનસૂત્રાન્તર્ગત સૌર–આર્ષપ્રયોગોનાં સ્થાન जिचं (सू० २००) हार्येत विजा (लू० २७७, ५८१) =विद्वान् " , जेयम्-जेतव्यम् अणुक्कसाई (सू० ५१०) = अणुकषायी " , = जीयते महं (सू० ७०३) = महतीम् संविदे , संवित्ते-जानीते सव्वसो (सू० ८७७) = सर्वान् मंदिए (सू० २१३)मन्दः , (सू० ८८२) = सर्वाम् विज्जा (सू० २७७)= विदित्वा ,, (सू० ९५१) = सर्वेभ्यः पंडुयए (सू० २९१)= पाण्डुरकम् जीविय (सू० ७४६) = जीविकायै जायणजीविणो (सू० ३६९)= याचनजीवनः, अणुपुव्वसो (सू० ९४४)= आनुपूर्ध्या याचनजीवनम् - याचनेन जीवनशीलम् समुदाय (सू० ९८६) = समादाय છે. ઉત્તરાધ્યયનસૂત્રાન્તર્ગત પ્રાકૃતજન્ય પ્રયોગોનાં સ્થાન जत्तं (सू० २१) = यत् तत् आसा (सू० ३३६) = आशया पंजलीयडो (सू. २२) = कृतप्राञ्जलिः रूवंधरे (सू० ५४९) = रूपधरः ૧. આ વચનવ્યત્યય પાઇયટીકાનિર્દિષ્ટ છે. અહીં ચૂર્ણિ અને નેમિચન્દ્રીય ટીકામાં બહુવચન છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy