SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ वीसइमं महानियंठिजं अज्झयणं ७३६. एवं च चिंतइत्ताणं पांसुत्तो मि नराहिवा!। पैरियत्तंतीएँ राईए वेयणा मे खयं गया ॥ ३३॥ ७३७. तओ कल्ले पभायम्मि आपुच्छित्ताण बंधवे । खंतो दंतो निरारंभो पव्वईओ अणगारियं ॥ ३४॥ ७३८. तो हं नाहो जाओ अप्पणो य परस्स य । सव्वेसिं चेव भूाणं तसाणं थावराण य ॥ ३५ ॥ ७३९. अप्पा नदी वेयरणी अप्पा मे कूडसामली । अप्पा कामदुहा घेणू अप्पा मे नंदणं वणं ॥ ३६॥ ७४०. अप्पा कत्ता विकत्ता य दुक्खाण य सुहाण य । अप्पा मितममित्तं च दुप्पट्टियसुपट्टिओ ॥ ३७॥ ७४१. इमा हु अन्ना वि अणाहया निवा ! तमेगचित्तो निहुओ Kणेहि मे। नियंठधम्म लभियाण वी जहा सीयंति 'एंगे बहुकायरा नरा ॥३८॥ ७४२. जे" पव्वइत्तीण महव्वयाई सम्मं नो फासयंती पमाया । अंनिग्गहप्पा य रसेसु गिद्धे न मूलओ छिंदई बंधणं से ॥३९॥ ७४३. आउत्तया जस्सै य नत्थि काई इरियाएँ भासाए तहेसणाए। ___आयाण-निक्खे दुगुंछणाए न वीरजायं अणुजाइ मग्गं ॥४०॥ १५ १. पसुत्तो सं १ शा० ॥ २. परिणमंतीए सं१। परियटुंतीय पाटी०॥ ३. तीते सं २। 'तीय ला २ ॥ ४. °इए सं २ ॥ ५. तो हं सं १॥ ६. जीवाणं सं १ शापा० ने० ॥ ७. नई सं १ विना ॥ ४. एतत्पूर्वार्द्धस्थाने सं १ प्रतौ "अप्पा वि य दुइमओ दंतो वि य सुही भवे।" इत्थं पूर्वार्द्ध लिखितम् , परं फल्गुदर्शकचिडून निर्दिश्यैतत् , मूलवाचनागतं पूर्वार्द्ध लिखित्वा पूरितं सं १ प्रतेः शोधकेन लेखकेन वा ॥ ९. दुहाण ला २ पा०॥ १०. च सुपट्ठियदुपट्टिओ सं १, यद्यपि सूत्रश्लोकस्यास्य तृतीयचरणेन सह सङ्गतिमञ्चत्ययं पाठः किन्तु पाइयटीकाकार-नेमिचन्द्राचार्याभ्यामत्र मूलवाचनागतः पाठो द्वितीयचरणेन सह संयोज्य व्याख्यात इत्यतोऽस्माभिरपि नाहतोऽयं सं १ प्रतेः पाठो मूलवाचनायाम् ॥ ११. मुणेहि शा० । सुणेह सं १॥ १२. मे इति सं १ पा० ने० आदर्शेष्वेव ॥ १३. लहिया सं १ पाटी० विना ॥ १४. एक्के सं १॥ १५. जो ला १ ला २ पु० शा० ने० पाटी०॥ १६. °त्ता वि म° सं १॥ १७. सम्मं च नो शा० ने०॥ १८. यई सं १ विना॥ १९. भनिग्गिहीयअप्पा रसेहिं गिद्धो सं १॥ २०. छेदइ ला २। छिन्नइ शा० ॥ २१. बंधणाई ॥ सं १॥ २२. “से इति सः" इति पाटी० ॥ २३. °स्स न मस्थि शा०॥ २४. °याइ भासाइ त ला १ ला २ पु० पा० । °याते भासाते तहसणाते सं २ ॥ २५. “सुब्लोपाद् आदान-निक्षेपयोः” इति नेटी० ॥ २६. दुगंछ° ला २ पु० ने० ॥ २७. °णाते सं २॥ २८. नो सं १ । न धीर पुसं० शा० ने० नेटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy