SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ उत्तरऽझंयणाणि [सु०७४४७४४. चिरं पि से मुंडरुई भवित्ता अथिरव्वए तव-नियमेहि भट्ठे। चिरं पि अप्पाण किलेसइत्ता न पारए होइ हु संपराएं ॥४१॥ ७४५. पोल्लेव मुट्ठी जह से असारे अयंतिए कूडकहावणे वा । राहामणी वेरुलियप्पकासे अमहग्धए होई हु जाणएसु ॥ ४२ ॥ ७४६. कुसीललिंगं इह धारइत्ता इसिज्झयं जीवियँ विंहइत्ता। असंजए संजय लप्पमाणे विणिघायमागच्छइ से चिरं पि ॥४३॥ ७४७. विसं तु पीयं जह कालकूडं हणाइ सत्थं जह कुँग्गिहीयं । एसेव धम्मो विसओववन्नो हणाइ वेयाल ईवाविवन्नो ॥४४॥ ७४८. जे लक्खणं सुविणं पउंजमाणे निमित्त-कोऊहलसंपगाढे । कुहेडविजासवदारजीवी न गच्छई सरणं तम्मि काले ॥४५॥ . ७४९. तमं तमेणेव उ जे असीले सया दुही विप्परियाँसुवेई । संधावई नरग-तिरिक्खजोणिं मोणं विराहेत्तु असाहुरूवे ॥४६॥ ७५०. उद्देसियं कीयगडं नियागं न मुंचई किंचि अणेसणिजं । अग्गी विवा सव्वभक्खी भवित्ता ईओ चुंए गच्छइ कट्ठ पावं ॥४७॥ ७५१. न तं अरी कंठछेत्ता करेइ जं से करे अप्पणिया दुरप्पा। से णाहिई मचुमुहं तु पत्ते पच्छाणुतावेण दयाविहूंणे ॥४८॥ १. °डरुची सं १। डरई ला १ ला २ पु०॥ २. “ सम्परायः-संसारः तस्य, सूत्रे च सुब्ब्यत्ययात् सप्तमी" इति पाटी०। पराते सं २॥ ३. पुल्लेव ला १ ला २ पु० पा०। “पोल्ला इति अन्तःशुषिरा" इति पाटी०; पोली' इति भाषायाम्। पोल्लारमुट्ठी पाटीपा०॥ ४. “कूटकार्षापणवत्, वाशब्दस्यहोपमार्थत्वात्" इति पाटी०। वसं १॥ ५. 'प्पगासे सं १ विना ॥ ६. होइह जा सं २। होइ य जा पाटी०, तथाच पाटी-"चः समुच्चये"॥ ७. “जीविय त्ति आर्षत्वाद् जीविकायै" इति पाटी। °य वूह सं १ विना॥ ८. “संजय लप्पमाणे त्ति प्राकृतत्वात् सोपस्कारत्वाच्च संयतमात्मानं लपन्” इति पाटी०। संजयलाभमाणे पाटीपा० ॥९.विसं पिबंती जह इति पाटी०सम्मतः पाठः, तथाच पाटी०-"विषं पिबन्तीति आर्षत्वात् पीतम्"। विसं पिबित्ता जह सं १ सं २ ने०॥ १०. कुग्गही सं १ सं २ विना॥ ११. एसो वि शा० । एमेव ला २॥ १२. इवाविबंधणो पाटीपा० । इवाविपन्नो सं १॥ १३. सुविण सं २ शा० पा० ने० ॥ १४. यासमेई सं १। यामुवेई शा०॥ १५. मुच्चई सं १ ला १ ला २ पु. पा०॥ १६. “अग्निरिव, प्राकृतत्वाद् आकारः॥ १७. इत्तो शा०॥ १८. चुओ ला १ ला २ पु० पा०॥ १९. "दुरप्प त्ति प्राकृतत्वाद् दुरात्मता" इति पाटी० । दुरप्पया→ दुरप्पा =दुरप्पा । दुरप्पया ला १ ला २ पु० शा० । नेटी०प्राचीनादर्शेषु दुरप्पा इत्येव पाठ उपलभ्यते॥ २०. ति सं १॥ २१. पत्तो सं २॥ २२. हूणो ला २ शा० पु० पा०॥ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy