SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५ पंचतीसह अणगारमग्गगईयं अज्झयणं १४३२. सुणेह मे ऐगग्गमणा मैग्गं बुद्धेहिं देसियं । जमायरंतो भिक्खू दुक्खाणंतवरो भवे ॥ १ ॥ १४३३. गिहवासं परिचँज पव्वज्जामपिओ मुणी । इमे संगे वियाणेर्जां जेहिं सनंति माणवा ॥ २ ॥ १४३४. तहेव हिंसं अलियं चोजं ॲब्बंभसेवणं । इच्छाकामं च लोभं च संजओ परिवज्जए ॥ ३ ॥ १४३५. मणोहरं चित्तधरं मल्ल-धूवेण वासियं । सकवार्ड पंडेलीयं मणसा वि न पत्थए ॥ ४॥ १४३६. इंदियाणि उ भिक्खुस्स तारिसम्मि उवस्सए । दुक्करौई निवारेउं कामरागविवड्ढणे ॥ ५ ॥ १४३७. सुसाणे सुन्नगारे वा रुक्खमूले व ऐंगेगो । पेंइरिक्के परकडे वा वासं तैंत्थऽभिरोयँएँ ॥ ६ ॥ १४३८. फायम्मि अणाबाहे इत्थीहिं अणभिहुए । तत्थ संकप्पr वासं भिक्खू परमसंजए ॥ ७ ॥ ११. १. एगमणा ला २ पु० पा० ने० | तेगमणा सं २ ॥ २ मग्गं सव्वन्नु (बुद्धेहिं) देखियं पा० ॥ ३. भासियं सं १॥ ४. च्चज्जा सं २ पा० ने० ॥ ५. मास्सिए सं २ | 'मस्सिए ला १ ला २ पु० शा० पा० ने० ॥ ६. ° णिज्जा सं १ सं २ विना ॥ ७. चुज्जं ला १ ला २ पु० । चौर्य - मित्यर्थः॥ ८. अबंभ' सं १ शा० ॥ ९. संजए सं १ ॥ १०. धूवणवा' सं १ सं २ पा० पाटी०, अत्र हस्तलिखितनेमिचन्द्रीयटीकाप्रतौ मूलपाठे 'धूवणवा' इत्येव पाठ उपलभ्यते ॥ पंडुरु° ला १ ला २ पु० शा ० ॥ १२. य ला २ ॥ १३. राई तु धारेउं इति पाटी० सम्मतः पाठः, मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः । दुष्कराणि - दुःशकानि ॥ १४. एक्कम सं १ सं २ ने० । एगओ ला १ ला २ शापा० । इक्कओ पा० शा० । एगया इति पाटी० सम्मतः पाठः, 'एक्कतो त्ति एककः" इति पाइयटीकायां पाठभेदनिर्देशः ॥ १५. परके इति पाठानुसारिणी पाटी०, "पतिरिक्के देशी भाषया एकान्ते " इति पाइयटीकायां पाठभेदनिर्देशः ॥ १६. तत्थाभि ला १ ला २ पु० शा ० ॥ १७. यई सं२ ॥ (( Jain Education International For Private & Personal Use Only १० १५ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy