SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ सु० ५३०-४३] सत्तरसमं पावसमणिजं अज्झयणं ५३७. दवदवस चरई पमत्ते य अभिक्खणं । ___ उल्लंघणे य चंडे य पावसमणे त्ति वुच्चई ॥ ८॥ ५३८. पडिलेहेइ पमत्ते अवउज्झइ पाय-कंबलं । पैडिलेहणाअणाउत्ते पावसमणे ति वुचई ॥९॥ ५३९. पडिलेहेइ पमत्ते से किंचि हुँ निसामियों । गुरुपरिभावए निचं पावसमणे ति वुच्चई ॥१०॥ ५४०. बहुमाई पमुहरी थद्धे लुद्धे अणिग्गहे । असंविभागी अचियत्ते पावसमणे त्ति वुचई ॥११॥ ५४१. विवायं च उंदीरेई अधम्मे अंत्तपन्नहा। वुग्गहे कलहे" रत्ते पावसमणे ति वुचई ॥१२॥ ५४२. अथिरासणे कुक्कुइए जत्थ तत्थ निसीयई। आसणम्मि अणाउत्ते पावसमणे त्ति वुचई ॥१३॥ ५४३. ससरक्खपाए (वति सेजं न पडिलेहए। संथारए अणाउत्ते पावसमणे त्ति वुच्चई ॥१४॥ १. °स्स संचरइ इति मुद्रितनेमिचन्द्रीयटीकायां तन्मूलसूत्रे च, किन्तु तत्प्राचीन-प्राचीनतरादर्शेषु मूले टीकायां चानुक्रमेण 'चरइ' तथा 'चरति' इति समग्रसूत्रादर्शानुसारी मौलिकः पाठ एवोपलभ्यते ॥ २. अपउ° सं १ शा० । अवइज्झ° सं २॥ ३. पडिलेहामणा सं १ ला १ विना। "प्रतिलेखनाऽनायुक्तः” इति नेटी०, पाटी०प्राचीनतमादर्श च ॥ ४. “हुः अपिशब्दार्थः" इति पाटी०॥ ५. °मिय सं १॥ ६. भासए सं २ पाटी। भावओ सं १। भावए इति पाठस्तु पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ ७. “प्रकर्षेण मुखेन अरिमावहतीति पमुखरी, तादृशं भाषते येन सर्व एव अरिर्भवति" इति चूणिः । पमुहरे शा० । “पंकर्षण मुखरः प्रमुखरः" इति पाटी० नेटी० ॥ ८. उईरेइ ला १ ला २ पु० ॥ ९. °इ अदुवा अत्त(?)पण्हहा इति चूर्णिपाठसम्भवः, तथाच चूर्णि:-“अदुवा-अथवा स्वपक्षं परपक्षं वा हन्ति"॥ १०. अत्तपण्हहा सं १ पाटी०, तथाच पाटी०-“अत्तपण्हह त्ति आत्मनि प्रश्न आत्मप्रश्नस्तं हन्ति इत्यात्मप्रश्नहा"। आत्मास्तित्वप्रश्नहा इत्यर्थः। मूलस्थः पाठस्तु पाठान्तरत्वेन निर्दिष्टः पाइयटीकायाम् ॥ ११. हे उत्ते चू०॥ १२. सं १ प्रतावयं श्लोकः चतुर्दशश्लोकानन्तरं विद्यते ॥ १३. कोक्कुइए सं १। कुकुइए सं.२ शा० । “कुकुचः कुत्कुचो वा" इति पाटी०प्राचीनादर्शयोः ॥ १४. सुवई सं १ विना, नवरं सुभई पा० तथा सुयई ने०॥ १५. °हते सं २। हइ शा०॥ १६. रम्मि अणा सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy