SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १५४ १० उत्तरऽज्झयणाणि ४८७. सामिसं कुललं दिस्सां बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता विहरिस्सामो निरामिसा ॥ ४६ ॥ ४८८. गिद्धोर्वमे उँ नच्चा णं कामे संसारवर्द्धणे । उँरगो सुवण्णपासे र्व्वं संकमाणो तनुं चरे ॥ ४७ ॥ ४८९. नागो व्वं बंधणं छेत्ता अप्पणो वसहिं वैए । ऐयं पैत्थं महारायं ! उसुयार ! ति मे सुयं ॥ ४८ ॥ ४९०. चइत्ता विउलं 'रैट्ठ कामभोगे यदुच्चए । निव्विसया निरामिसा निन्नेहा निप्परिग्गहा ॥ ४९ ॥ ४९१. सम्मं धम्मं वियाणित्ता चेच्चा कामगुणे वरे । तवं परिज्झऽहक्खायं घोरं घोरेंपरक्कमा ॥ ५० ॥ ४९२. एवं ते” कमसो बुद्धा सव्वे धम्मपरायणों । जम्मै-मचुभउव्विग्गीं दुक्खस्संतगैंवेसिणो ं ॥ ५१ ॥ ४९३. सासणे विगयमोहाणं पुवि भावणभावियों । अचिरेणेव कालेण दुक्खस्संतमुवागयीं ॥ ५२ ॥ दिस्ल सं १ पा० ने० "" १. “कुललमिह गृद्धं शकुनिकां वा दृष्ट्वा बाध्यमानम्” इति पाटी० ॥ २. विना ॥ ३. विहरिष्यामीत्यर्थः । विहरिस्सामि शा० ॥ ४. विमा शा० ॥ ५. य पा० चू० ॥ ६. वड्ढणे सं १ विना ॥ ७. उरओ सं १ ॥ ८. वा ह० । व पाटी० ॥ ९. चरेः इत्यर्थः ॥ १०. व ह० ॥ ११. वते सं २ ॥ १२. इति पत्थं सं १ चू०, तथाच चूर्णि:-" इति त्ति यदुक्तं एतं पत्थं ” ॥ १३. पच्छं सं १ सं २ विना ॥ १४. उसुयारे त्ति सं १ । इसुयारे तिह० । उस्सुयारिति शा० । उसुयारिति शेषेष्वादर्शेषु । अत्र मूलवाचनायां चूर्णिस्वीकृतः पाठोऽवगन्तव्यः ॥ १५. “राष्ट्रं - राज्यम्” इति चूर्णिः । “राष्ट्रं - मण्डलम्, पाठान्तरतो राज्यं वा इति पाटी० । रज्जं ला १ ला २ पु० पा० ने० शा ० नेटी० पाटीपा० ॥ १६. दुज्जहे ह० ॥ १७. निपरि° सं १ ह० ॥ १८. “ घोरपराक्रमौ देवी नृपौ तथैव कृतवन्ताविति शेषः” इति पाटी० टी० ॥ १९. “तानि - अनन्तरमुक्तरूपाणि षडपि " इति पाटी० टी० ॥ २०. “ सर्वत्र च प्राकृतत्वात् पुंल्लिंगनिर्देशः " इति पाटी० निर्देशादत आरभ्य ५२ गाथागताः प्रथमाबहुवचनान्ताः शब्दा नपुंसकलिङ्गिनो ज्ञेयाः ॥ २१. परंपरा । सं २ पाटीपा० ॥ २२. 'म्मण म सं १६० ॥ २३. गवेसगा चूर्णिप्राचीनादर्शयोः ॥ २४. पुव्वं चूर्णिप्राचीनादर्शयोः । पुब्व सं १ ह० ॥ Jain Education International [ सु० ४८७ For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy