SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ५६] पंचमं काउस्सग्गऽज्झयणं ५०. सिद्धे भो ! पेयओ णमो जिणमए नंदी सया संजमे देवं-नाग-सुवण्ण-किन्नरगणस्सन्भूयभावऽच्चिए । लोगो जत्थ पट्टिओ जगमिणं तेलोक्कमच्चासुरं धम्मो वैड्ढउ सांसओ विजयऊ धम्मुत्तरं वड्ढउ || १७॥ ५१. सुँअस्स भगवओ करेमि काउस्सग्गं वंर्दण० ॥ १८ ॥ ५२. अन्नत्थूससिएणं० ॥ १९ ॥ [सु. ५३. सिद्धथुई ] ५३. सिद्धाणं बुद्धाणं पारयाणं परंपरयाणं । लोयग्गमुवर्गंयाणं नैमो सया सव्वसिद्धाणं ॥ २० [सु. ५४. महावीरथुई ] ५४. जो देवाण वि देवो जं देवा पंजैली नमसंति । तं देवदेवमहियं सिरसा वंदे महावीरं ॥ २१ ॥ [सु. ५५. महावीरनमोकारफलं ] ५५. एक्को वि नमोक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं व नारिं वीं ॥ २२ ॥ [सु. ५६-५७. अरिट्ठनेमि अट्ठावयत्थजिणथुई ] ५६. उज्जिंत सेलसिहरे दिक्खा नाणं निसीहिया जस्स । तं धम्मचक्कवट्टि अट्ठिनो नमसामि ॥ २३ ॥ १. पयतो णमो जिणमते गंदी सदा सं° चू० ॥ २. 'भूतभा' चू० ॥ ३. पतिट्ठि चू० ॥ 8. मासुरं तथा मच्चासुरं इति पाठद्वयं चूर्णौ ॥ ५. वढ्ढतु सासतो विजयतो धम्मोत्तरं वड्ढतु चू० ॥ ६. सासतं चूपा० । सासयं हनृपा० ॥ ७. सुतस्स भगवओ वंदणवन्तियाए जाव वोसिरामि चू० ॥ ८. एतदनन्तरः सूत्रपाठः पञ्चचत्वारिंशत्तमसूत्रानुसारेण ज्ञेयः ॥ ९. एतत् सूत्रं षट्चत्वारिंशत्तमसूत्रानुसारेण ज्ञेयम् ॥ १०. 'गताणं चू० ॥ ११. णमो सदास चू० ॥ १२. “ प्राञ्जलयः " चू० हवृ० ॥ १३. “ एते तिण्णि (सू० ५३-५४-५५) सिलोगा भण्णंति, सेसा जहिच्छाए" चू० । " एतास्तिस्रः (सू० ५३-५४-५५) स्तुतयो नियमेनोच्यन्ते, केचिदन्या अपि पठन्ति न तत्र नियमः " हवृ० । अत एतदनन्तरागते ' उज्जिंतसेल.' गाथा तथा ' चत्तारि ० ' गाथा, इति द्वे गाथे चूर्णि हरिभद्रीयवृत्त्योर्न मौलभावेनादृते ॥ Jain Education International ३४७ For Private & Personal Use Only ५ १० १५ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy