SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आवस्सयसुत्तं [सु०४४ ४४. चंदेसु निम्मलयरा आइच्चेसु अहियं पयासयरा। सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥११॥ [सु. ४५-४६. दंसणविसोहिनिमित्तकाउस्सग्गसुत्ताणि] ४५. सव्वलोए अरहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए पूयणव५ तियाए सकारवत्तियाए सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए सद्धाए मेहाए धिईए धारणाए अणुप्पेहाए वड्रमाणीए ठामि काउस्सग्गं ॥१२॥ ४६. अन्नत्थूससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वायनिसग्गेणं भमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिट्ठिसंचालेहिं एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज मे १० काउस्सग्गो जाव अरहंताणं भगवंताणं नमोक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥१३॥ [सु. ४७-५२. सुयनाणपरूवगाणं थुई, सुयनाणविसोहिनिमित्त काउस्सग्गसुत्ताई च] ४७. पुक्खरवरदीवऽड्ढे धायइसंडे य जंबुदीवे य । भरहेरवय-विदेहे धम्माइगरे नमसामि ॥१४॥ ४८. तमतिमिरपडलविद्धंसणस्स सुरगण-नरिंदमहियस्स । सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥१५॥ ४९. जॉई-जरा-मरण-सोगपणासणस्स कल्लाणपुक्खलविसालसुहावहस्स। को देव-दाणव-नरिंदगणऽच्चिय॑स्स धम्मस्स सारमुवलब्भ करे पंमायं १ ॥१६॥ १. चेतिया चू० ॥ २. मेधाए धितीए चू० ॥ ३. “केई पुण 'अणुप्पेहाए वड्ढमाणीए' ण पढंति" चू० ॥ ४. धातयिसं° चू० ॥ ५. °म्मादिकरे चू० ॥ ६. “ सीमां-मर्यादां धारयतीति सीमाधरः, तस्येति कर्मणि षष्ठी तं वन्दे” इति जेसलमेरभाण्डागारस्थितहरिभद्रीयवृत्तेस्ताडपत्रीयादशैं, अत्र हरिभद्रीयवृत्तेर्मुद्रितादर्शे ‘सीमाधरः' इत्येतदनन्तरं 'सीम्नि वा धारयतीति' इत्यधिकः पाठः तथा 'कर्मणि' इति पाठस्थाने 'तृतीयार्थे ' इति पाठोऽस्ति ॥ ७. जाती-ज° चू०॥ ८. °च्चितस्स चू० ॥ ९. पमादं चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy