SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३४५ ४३] पंचमं काउस्सग्गऽज्झयणं वायनिसग्गेणं भैमलीए पित्तमुच्छाए सुहुमेहिं अंगसंचालेहिं सुहुमेहिं खेलसंचालेहिं सुहुमेहिं दिद्विसंचालेहिं एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज मे काउस्सग्गो जाव अरहंताणं भगवंताणं नमोकारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ ४॥ [सु. ३८-४४. चउव्वीसत्थओ] ३८. लोयस्सुजोयकरे धम्मतित्थयरे जिणे । ___ अरहंते कित्तइस्सं चउवीसं पि केवली ॥५॥ ३९. उसममजियं च वंदे संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥६॥ ४०. सुविहिं च पुप्फदंतं सीयल सेजंस वासुपुजं च। विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥७॥ ४१. कुंथु अरं च मल्लिं वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमि पासं तह वद्धमाणं च ॥ ८॥ ४२. एवं मए अमिथुआ विहुयरय-मला पहीणजर-मरणा। चउवीसं पि जिणवरा तित्थयरा मे पसीयंतु ॥९॥ ४३. कित्तिय वंदिय महिया जेए लोगस्स उत्तमा सिद्धा। आरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥१०॥ १. वातनि च०॥२. भमलिए म. आ०॥३. हज म० आ०॥१. अरिहं० म० आ॥ ५. नमुक्का मु० आ० ॥ ६. 'अप्पाणं' इति पदं चूर्णौ नास्ति । “अप्पाणं ति प्राकृतशैल्या आत्मीयम् , अन्ये न पठन्त्येवैनमालापकम्" हवृ०॥ ७. आवश्यकचूर्णि-हरिभद्रीयवृत्त्यनुसारेणात्र मूलवाचनायां चतुर्विंशतिस्तवसूत्रं स्वीकृतमस्ति । आवश्यकचूर्णि-हरिभद्रीयवृत्तिनिर्देशश्च क्रमेणेत्थम-“पढमो चरित्तधम्मकाउस्सग्गो, तत्थ पण्णासा उस्सासाणं। उस्सारत्ता विसुद्धचरित्तदेसयाणं महामुणीणं महाजसाणं महाणाणीणं महापुरिसाणं जेहिं णिव्वाणमग्गोवदेसो कतो तेसिं तित्थगराणं अवितहमग्गोवदेसयाणं दसणसुद्धिनिमित्तं णामुक्त्तिणा कीरति । किंनिमित्तं ? - चरित्तं विसोधितं, इदाणिं दसणविसोधी कातव्व त्ति। एतेणाभिसंबंधेण चउध्वीसत्थो। सो पुव्वं भणितो" आवश्यकचूर्णिः पृ० २५६-५७, ऋ० के० । “ततो नमोकारेण पारेत्ता विसुद्धचरित्ता विसुद्धचरित्तदेसयाणं दंसणविसुद्धिनिमित्तं नामुकित्तणं करेंति, चारित्तं विसोहियमियाणिं दंसणं विसोहिजति त्ति कट्टु । तं पुण नामुक्त्तिणमेवं करेंति-लोगस्सुजोयकरेत्यादि, अयं चतुर्विंशतिस्तवः चतुर्विंशतिस्तवे न्यक्षेण व्याख्यात इति नेह पुनव्याख्यायते" आवश्यकहरिभद्रीयवृत्तिः ५० ७८६, आगमोदय० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy