SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ पंचमं काउस्सग्गज्झयणं [सु. ३४. सामाइयमुत्तं] ३४. करेमि भंते ! सामाइयं, सव्वं सावजं जोगं पञ्चक्खामि जावज्जीवाए, ५ तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरहामि अप्पाणं वोसिरामि॥१॥ [सु. ३५-३७. चरित्तविसोहिनिमित्तकाउस्सग्गसुत्ताणि] ३५. इच्छामि ठोइङ काउस्सग्गं जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ विचिंतिओ अणायारो अणिच्छियवो असमणपाउग्गो नाणे दंसणे चरिते सुए सामाइए तिण्हं गुत्तीण, चउण्हें कसायाणं, पंचण्डं महव्वयाणं, छहं जीवनिकायाणं, सत्तण्हं पिंडेसणाणं, अट्ठण्डं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे सामणाणं जोगाणं जं खंडियं जं विराहियं तस्स मिच्छा मि दुक्कडं ॥२॥ ३६. तस्सुत्तरीकरणेणं पायच्छित्तकरणेणं विसोहीकरणेणं विसल्लीकरणेणं पावाणं १५ कम्माणं निग्घायणट्टाए ठामि काउस्सग्गं ॥३॥ ३७. अन्नत्थूससिएणं नीससिएणं खासिएणं छीएणं जंभाईएणं उड्डुएणं १. आवश्यकसूत्रचूर्णि-हरिभद्रीयवृत्त्यनुसारेणात्रापि मूलवाचनायां सामायिकसूत्रं स्वीकृतमस्ति । आवश्यकचूर्णि-हरिभद्रीयवृत्त्योर्निर्देशश्च क्रमेणेत्थम् - "इदाणिं सुत्तालावगनिप्फण्णस्स अवसरः, इत्यादि चर्चा पूर्ववत् । एत्थ पुण इमं सुत्तं- 'करेमि भंते! सामाइयं जाव वोसिरामि' त्ति । एतस्स वक्खाणं जधा सामाइए। आह - वेलं वेलं 'करेमि भंते ! सामाइयं' ति एत्थ पुणरुत्तदोसो न? उच्यते-यथा वैद्यः विषघातादिनिमित्तं वेलं वेलं ओमंजणादि करेति मंतपरियपृणादिं च, जहा व भत्तीए ‘णमो णमो' त्ति, न य तत्थ पुणरुत्तदोसो, एवं एसो वि रागादिविसघातणत्थं संवेगत्थं 'सामाइए ठितो अहं' ति परिभावणत्थं एवमादिणिमित्तं पुणो पुणो भणति त्ति ण दोसो, महान् गुण इति ।" आवश्यकचूर्णिः, पृ० २५०, ऋ० के० । “साम्प्रतं सूत्रालापकनिष्पन्नस्य निक्षेप स्यावसरः, स च सूत्रे सति भवति, सूत्रं च सूत्रानुगम इत्यादिप्रपञ्चो वक्तव्यो यावत् तच्चेदं सूत्रम् - 'करेमि भंते ! सामाइयमित्यादि यावत् अप्पाणं वोसिरामि' अस्य संहितादिलक्षणा व्याख्या यथा सामायिकाध्ययने तथाऽवगन्तव्या, पुनरभिधाने च प्रयोजनम् ।" आवश्यकसूत्रहरिभद्रीयवृत्तिः, प० ७७८, आगमोदय० ॥ २. ठाइतुं चू० ॥ ३. °त्तरक तथा तरीक° इति पाठद्वयं चूर्णी ॥ ४. विसोधीक चू०॥ ५. ग्घातण चू०॥ ६. °सितेणं चू०॥ ७. °इतेणं चू०॥ ८. उडदुइतेणं हकप्र०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy