SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३ ३४३ ३३] चउत्थं पडिक्कमणऽज्झयणं [सु. ३१. निग्गंथवंदणासुत्तं] ३१. अडाइजेसें दीव-समुद्देसु पन्नरससु कम्मभूमिसु जावंत केई साहू स्यहरण-गुच्छ-पडिग्गहधारा पंचमहव्वयधारा अट्ठारससीलंगसहस्सधारा अक्खुयायारचरित्ता ते सव्वे सिरसा मणसा मत्थएण वंदामि ॥२१॥ [सु. ३२. सयलसत्तखामणा-मेत्तीपरूवणं] ३२. खामेमि सव्व जीवे, सव्वे जीवा खमंतु मे । __ मेत्ती मे सर्वभूएसु, वेरं मज्झं न केणइ ॥ २२॥ [सु. ३३. पडिकंतसरूपनिदेसपुव्वयं अंतिममंगलगाहासुत्तं] ३३. एवमहं आलोइय निंदिय गरहिय दुगुंछियं सम्मं । तिविहेण पडिक्वंतो वंदामि जिणे चउव्वीसं ॥ २३॥ [॥ चउत्थं पडिक्कमणऽज्झयणं समत्तं ॥ ४॥] १. डातिजे चूप्र० ॥ २. अत्र चूर्णौ पाठभेदद्वयं सूचितम् , तद्यथा-सु दोसु दीव-स तथा सु दीवेसु पण्ण° ॥ ३. जावंति मु० चूप्र० ॥ ४. केवि चूप्र० ॥ ५. साधू चू० ॥ ६. °णधरा पंच चूपा०॥ ७. चूर्णौ धारा स्थाने 'धरा इति पाठोऽस्ति, चूर्णिप्रत्यन्तरे धारा इति पाठोऽप्युपलभ्यते ॥ ८. अड्ढारसहस्ससीलंगधारा मु०। अट्ठारससहस्ससीलंगधारा आ० ॥ ९. “अक्षताचारचारित्रिणः" हवृ० । अक्खया मु० आ० चूप्र०॥ १०. °वजीवेसु चू०॥ ११. एवं आलो चू० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy