SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ बीयं चउव्वीसत्थयऽज्झयणं [सु. ३.९. चउवीसइतित्थयरत्थओ] ३. लोगस्सुजोयकरे धम्मतित्थयरे जिणे । अरहते कित्तइस्सं चउवीसं पि केवली ॥१॥ ४. उसभमजियं च वंदे संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं जिणं च चंदप्पहं वंदे ॥२॥ ५. सुविहिं च पुप्फदंतं सीयल सेन्जंस वासुपुजं च । विमलमणंतं च जिणं धम्म संतिं च वंदामि ॥३॥ ६. कुंथु अरं च मलिं वंदे मुणिसुचयं नमिजिणं च । .. वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ॥४॥ ७. एवं मए अभिथुआ विहुयरय-मला पहीणजर-मरणा। चउवीसं पि जिणवरा तित्यरा मे पसीयंतु ॥५॥ ८. वित्तिय वंदिय महिया जेए लोगस्स उत्तमा सिद्धा । औरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥६॥ ९. चंदेरों निम्मलयरा आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु ॥७॥ [॥बीयं चउवीसत्थयऽज्झयणं समत्तं ॥२॥] १. °यगरे आ० मु० ॥ २. मरिह आ० मु० ॥ ३. °इस्सामि चउ चू०॥ ४. सुमति चू०॥ ५. °प्पमं चू० म०॥ ६. सुविधि चू०॥७. सीतल चू०॥ ८. व्वतं चू०॥९. °थुता विहुतरय' चू०॥ १०. °त्थकरा मे पसीदंतु चू०॥ ११. °यया मे जेते लो° चू० । °यया मे जेए लो' हरि०, मूलस्थः पाठो हरिभद्रीयवृत्तौ पाठान्तरत्वेन निष्टङ्कितो व्याख्यातश्च ॥ १२. आरोग्ग चू०॥ १३. समाधिव चू०॥ १४. “इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्ठव्येति-चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा 'चंदेहि निम्मलयर' ति...."। आदित्येभ्योऽधिकं प्रभासकराः प्रकाशकरा वा" हरि०। अत्र हरिभद्रीयवृत्त्यनुसारेण ‘पयासयरा' पाठस्थाने 'पहासयरा' इत्यपि पाठभेदोऽवगम्यते। चंदेहिं निमलतरा भादिहि महियं पगासकरा चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy