SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ ५ दसवेयालियसुत्ते [सु०४८७४८७. दुग्गओ वा पेओएणं चोइओ वहई रहे । एवं दुब्बुद्धि किचाणं वुत्तो वुत्तो पंकुबई ॥ १९॥ ४८८. कालं छंदोवयारं च पडिलेहित्ताण हेउहिं । तेण तेण उवाएणं तं तं संपडिवायए ॥ २० ॥ ४८९. विवत्ती अविणीयस्स, संपत्ती विणियस्स य ।। जस्सेयं दुहओ नायं सिक्खं से अभिगच्छंई ॥ २१॥ ४९०. जे यावि चंडे मैइइड्ढिगारवे पिसुणे नरे साहस हीणपेसणे । अदिठ्ठधम्मे विणए अकोविए असंविभागी न हु तस्स मोक्खो ॥२२॥ ४९१. निदेसवत्ती पुण जे गुरूणं सैंयत्थधम्मा विणयम्मि कोविया । तरित्तु ते ओहमिणं दुरुत्तरं खवित्तु कम्मं गइमुत्तमं गय ॥२३॥ ति बेमि॥ ॥ विणयसमाहीए. "बीओ "उद्देसो समत्तो ॥ ९.२ ॥ [विणयसमाहीए तइओ उद्देसो] ४९२. आयरियऽग्गिमिवाऽऽहियग्गी सुस्सूसमाणो पडिजागरेज्जा । आलोइयं इंगियमेव णचा जो छंदमाराहयई, स पुज्जो ॥१॥ १. दुग्गवो व पतोदेण चो' अचू० ॥ २. पओगेण खं २-३-४ । पयोएण वृ० ॥ ३. रधं अचू० ॥ ४. दुबुद्धि खं १.३-४ जे० शु०॥ ५. पयुंजति अचू०॥ ६. एतत्सूत्रश्लोकात् प्राक् खं २ प्रतिं विहाय सर्वास्वपि सूत्रप्रतिषु अयं सूत्रश्लोकोऽधिक उपलभ्यते-पालवंते लवंते वा न निसेन्जाए पडिसुणे। मोत्तूणं आसणं धीरो सुस्सूसाए पडिस्सुणे॥ नायं सूत्रश्लोकः अगस्त्यचूर्णि-वृद्धविवरण-हरिभद्रीयटीका-सुमतिसाधुकृतटीका-अवचूरिषु व्याख्यातोऽस्तीति प्रक्षिप्त एव सम्भाव्यते ॥ ७. तेहिं तेहिं उवाएहिं तं तं खं ४ जे० अचू० । तेणं तेणं उवाएहिं तं तं शु०॥ ८. उ जे०॥ ९. दुहतो नातं सि अचू०॥ १०. °च्छह खं १-३ । °च्छति अचू० ॥ ११. मयइ खं १॥ १२. साधस अचू० ॥ १३. दीणपे जे ॥ १४. सुत्तत्थ खं १.४ । सुतत्थ अचू० ॥ १५. विणये य को खं ४ अचू० वृ० ॥ १६. तरंति (? तरित्तु) ते ओघमिणं वृ० । तरित्तु तोोधमिणं तथा तरित्तु तोमोघमिणं इति पाठद्वयं अगस्त्यचूर्णौ ॥ १७. मोघमिणं खं २॥ १८. गयमु खं ४ । गतिमु अचू० ॥ ११. बितिमओ खं ३ ॥ २०. उद्दसओ खं २-३-४॥ २१. इय इं° खं १-२-४ जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy