SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ बुढिपत्तयं ९४ पत्रस्य १ पङ्क्तिसमा गतस्य ا س १०७, ३ ११२, १३ १२३, ७.८ १४७, १७ १४९ .. २४ 'समरेव' इत्यस्य ‘सम एव' इत्यर्थों ज्ञेयः। 'सूत्रादर्शेषु ।' इत्यस्यानन्तरं 'मूलस्थः पाठः पाइयटीकायां पाठान्तरत्वेन निर्दिष्टः।' इत्यनुसन्धेयम् । ‘भवति' इत्यस्यानन्तरं .अथवा अदट्ठमेव त्ति प्राकृतत्वाद् अद्रष्टैव जायते।' इत्यनुसन्धेयम्। 'सपुजाणं' इत्यस्य 'सत्पूज्यानाम्' इत्यर्थो ज्ञेयः।। 'अणेगवासानउया' इत्यस्य “अनेकवर्षनयुतानि, 'स्वरोऽन्योऽन्यस्य' इति प्राकृतलक्षणात् सकाराकारदीर्घत्वम्” इति पाइयटीकाव्याख्या। ‘कोहं' इत्यादिनपुंसकलिङ्गिपदकदम्बकस्य विषये 'सर्वत्र सूत्रत्वाद् नपा निर्देशः ।' इति पाइयटीकाव्याख्या। ‘सूत्रादर्शेषु' इत्यस्यानन्तरं 'पाटीपा० च' इत्यनुसन्धेयम् । 'भुजा पाटी०' इत्यस्यानन्तरं 'भुज त्ति अन्तर्भावितण्यर्थत्वाद् भोजिताः' इति पाइयटीकाव्याख्यापाठोऽनुसन्धेयः । 'संते' इत्यस्य 'सतः' इति पाइयटीकाव्याख्या, 'श्रान्तान्' इति नेमिचन्द्रीयटीकाव्याख्या। 'इत्यर्थः ।' इत्यस्यानन्तरं 'अणिएयणे-पाटीपा० ।' इत्यनुसन्धेयम् । 'मए णायमणायं वा' इत्यस्य स्थाने 'तारिसं रोगमावण्णे' इति पाठभेदनिर्देशः पाइयटीकायाम् । 'अनियट्टिपडिवन्ने य' इत्यस्य स्थाने 'पडिवननिव्वुई थ' इति पाठभेदनिर्देशः पाइयटीकायाम् । “पावासवनिरोहं' इत्यस्य ' पावे कम्मे वेरे'-इत्यादिवचनात् 'कर्माश्रवनिरोधम्' इति पाइयटीकाव्याख्या। 'नीयावत्ती' पाठस्थाने 'नीयावित्ती' इति पाठः पा० ने० पाटी० . नेटी। १८६, १९२, १० २५२, २८८ ,, ५ , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy