SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २४ चउवीसइमं पवयणमायं अज्झयणं ९२६. अट्ठ पवयणमायाओ समिती गुत्ती तहेव य । पंचेव य समितीओ तओ गुत्तीओ आहिया ॥१॥ ९२७. इरिया-भासेसणादाणे १-४ उच्चारे ५ समिती ईय । मणगुत्ती ६ वइगुत्ती ७ कायगुत्ती ८ यं अट्ठमा ॥२॥ ९२८. एयाओ अट्ठ समितीओ समासेण वियाहिया । दुवालसंगं जिणऽक्खायं मायं जत्थ उ पवयणं ॥३॥ ९२९. आलंबणेण कालेणं मग्गेण जयणीय य । . चैउकारणपरिसुद्धं संजए इरियं रिएं ॥४॥ ९३०. तत्थ आलंबणं नाणं दंसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए ॥५॥ ९३१. दव्वओ खेत्तओ चेव कालओ भावओ तहा। __ जयणा चउव्विहा वुत्ता, तं मे कित्तयओ सुण ॥६॥ ९३२. दव्वओ चॅक्खुसा पेहे, जुगमेतं च खेत्तओ। कालओ जाव रीएज्जा, उवउत्ते य भावओ॥७॥ १० १५ १. यद्यप्यस्मदपयक्तेष्वादशॆष्वध्ययनस्यास्य 'पवयणमायं-प्रवचनमातकम' इति नाम नोपलब्धं तथापि उत्तराध्ययनसूत्रनिर्यक्तिकार-पाइयटीकाकारश्रीशान्तिसरि-सुखबोधाटीकाकारश्रीनेमिचन्द्र सूरीगां निर्देशमनुसृत्यैतन्नाम स्वीकृतमस्माभिः। सूत्रादर्शवस्येत्थं नामान्यपलब्धानि'पवयणिज' 'समिईओ' तथा 'समिईअज्झयणं' ॥ २. पवयणमाया अट्टेव समि° सं १। अट्ठ उ पवयणमाया समि चू० ॥ ३. “ समिति त्ति समितयः, गुत्ति त्ति गुप्तयः" इति पाटी० नेटी० ॥ ४. गुत्ती य आ° सं १॥ ५. उच्चारस सं १॥ ६. इइ पु०, “इति परिसमाप्तौ" इति पाटी०॥ ७. वयगु सं १ विना ॥ ८. उ पा० ने०॥ ९. एसा(?या) पवयणमाया समा° सं ॥ १०. बारसंगं सं १॥ ११. कालेण सं १ पा० ने० विना ॥ १२. °णाइ य सं १ सं २ शा० विना ॥ १३. “चतुष्कारणैः परिशुद्धा' 'ताम् ,'''ईर्याम्" इति पाटी० । "सुब्व्यत्ययात् चतुष्कारणपरिशुद्धया...ईर्थया" इति नेटी० ॥१४. रिते सं २॥ १५. तस्थालंब ला २ पा० ने० शा० विना, ला १ प्रतौ तु 'तत्थालंबणं' इति पाठं संशोध्य 'तत्थ आलंबणं' इति पाठो विहितोऽस्ति ॥ १६. दुप्पह सं २॥ १७. चक्खुणा सं १॥ १८. उत्तो पा० ने०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy