SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ छटुं खुड्डागनियंठिजं अज्झयणं १६२. जावंतऽविजापुरिसा सव्वे ते दुक्खसंभवा। लुप्पंति बहुसो मूढा संसारम्मि अणंतए ॥१॥ १६३. समिक्ख पंडिए तम्हा पासजाईपहे बहू।। अप्पणा सच्चमेसेजा मेत्तिं भूएसु कप्पए ॥२॥ १६४. माया पिया पहुसा भाया भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय लुप्पंतस्स सकम्मुणा ॥३॥ १६५. एयम8 सपेहाए पासे समियदंसणे । छिंद गिद्धिं सिणेहं च न कंखे पुव्वसंथवं ॥ ४॥ १६६. गवासं मणि-कुंडलं पसवो दास-पोरुसं । सव्वमेयं चइत्ताणं कामरूवी भविस्ससि ॥५॥ १. °सा ते सव्वे दुक्खमज्जिया। लु इति नागार्जुनीयवाचनापाठो निष्टङ्कितश्चूर्णौ पाइयटीकायां च ॥ २. लुपंति सं१ चू० ॥ ३. तम्हा समिक्ख मेहावी पा चू० पाटीपा० ॥ ४. 'पाशाः...एव एकेन्द्रियादिजातिपन्थानः, तान् ' इति पाटी० नेटी० । पास जा चू०, तथा च चूर्णिः-‘पस्सेति पस्स, जातीनां पन्थाः, जातिपन्थाः' ॥ ५. अत्तट्ठा सच्च' इति नागार्जुनीयवाचनापाठ उद्धृतश्चूर्णी, पाठान्तरत्वेन निर्दिष्टश्चायं पाठः पाइयटीकायाम् ॥ ६. भूएहिं क° सं१ पा० ॥ ७. ताणाए सं१ चू० शा० ॥ ८. छिंदि गेहिं सि° ला१ ला २ पु० ह० । छिंद गेद्धिं सं२ शा० ॥ ९. संथुयं शा० ॥ १०. कामरूवो भविस्ससी ह० ॥ ११. स्सति सं१॥ १२. एतत्पञ्चमश्लोकानन्तरं सं १० शा० आदर्शान् विहाय शेषेष्वादशेष्वयं प्रक्षिप्तः सूत्रश्लोक उपलभ्यते-“थावरं जंगमं चेव धणं धणं उवक्खरं । पञ्चमाणस्स कम्मेहिं नालं दुक्खाउ मोयणे (दुक्खविमोयणे सं२) ॥६॥" चूर्णि-पाइयटीका-नेमिचन्द्रीयटीकास्वप्येष प्रक्षिप्तः श्लोको नाहतः, अतो न स्वीकृतोऽस्माभिरत्र मूलवाचनायाम् । अयं च प्रक्षिप्तः श्लोकोऽनेकेषु वैक्रमीयद्वादशशताब्दीपश्चात्काललिखितोत्तराध्ययनसूत्रादर्शेष्वेवोपलभ्यते। मुद्रितपाइयटीकायामेष प्रक्षिप्तः श्लोको मूलवाचनायामादृतोऽस्ति किन्त्वत्र पाइयटीकापाठादेवास्थामौलिकता सुस्पटैव, दृश्यता पाइयटीकापत्र २६५। तथा मुद्रितायां नेमिचन्द्रीयटीकायामप्येनं प्रक्षिप्तं लोकं मूलवाचनायां स्वीकृत्य तट्टीकाऽपीत्थं मुद्रिताऽस्ति–“व्याख्या सुगमा। नवरं स्थावरं-गृहारामादि, जङ्गम-मनुष्य-गवादि, उपस्कर-गृहोपकरणम्, शेषं स्पष्टमिति सूत्रार्थः ॥ ६॥" अत्र निर्दिष्टो नेमिचन्द्रीयटीकापाठोऽपि न्यूनाधिकरूपेण नेमिचन्द्रीयटीकाया हस्तलिखितादर्शेषु तत्तदादर्शलेखक. शोधकैलिखितः पूरितश्च। एतदुदाहरणानि यथा- १. विक्रमसंवत् १४८८ वर्षे लिखिते आदर्श एनं प्रक्षिप्तश्लोकं समुल्लिल्य एतस्य " सुगमम् ॥” इत्यात्मिकैव संक्षिप्ता टीकोपलभ्यते (दृश्यता लालभाईदलपतभाईभारतीयसंस्कृतिविद्यामन्दिरस्थ ऊजमफोईज्ञानभंडार' क्रमाक-१७१४१) । २.वि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy