SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १४६ उत्तरउज्झयणाणि [सु० ४२९४२९. न तस्स दुक्खं विभयंति नायओ न मित्तवग्गा न सुया न बंधवा । एगो सयं पञ्चणुहोइ दुक्खं कत्तारमेवा अणुजाइ कम्मं ॥ २३ ॥ ४३०. चेच्चा दुपयं च चउप्पयं च खेत्तं गिहं धणे धन्नं च सव्वं । सकम्मबिइओ अवसो पयाइ परं भवं सुंदर पावगं वा ॥ २४॥ ४३१. तमेगयं तुच्छसरीरगं से चिईगयं देहिय उ पावगेणं । भन्जा य पुत्तो वि य नायओ ये दायारमण्णं अणुसंकमंति ॥२५॥ ४३२. उवणिजइ जीवियमप्पमायं वणं जरा हरइ नरस्स रायं ! । पंचालराँया ! वयणं सैंणाहि मा कासि कॅम्माणि महालयाणि ॥२६॥ ४३३. अहं पि जाणामि जहेह साहू ! जं मे तुमं साहसि वक्कमेयं । भोगा इमे संगकरा भवंति जे दुजया अजो! अम्हारिसेहिं ॥२७॥ ४३४. हत्थिणपुरम्मि चित्तौं ! दळूणं नरवई मेहिड्ढीयं । कामभोगेसु गिद्धेणं निदाणमसुहं कडं ॥ २८॥ ४३५. तस्स मे अपडिकंतस्स इमं एयारिसं फलं। जाणमाणो वि जं धम्मं कामभोगेसु मुच्छिओ ॥ २९ ॥ ४३६. नागो जहा पंकजलावसन्नो दटुं थलं नाभिसमेइ तीरं । एवं वयं कामगुणेसु गिद्धा न भिक्खुणो मग्गमणुव्वयामो ॥३०॥ १५ १. नाइओ ला १ ला २ पु० शा० ॥ २. मित्तजणया न ह० ॥ ३. एको सं २ शा० । इक्को ला १ ला २ पु० पा०॥ ४. रमेव सं १ ह. विना, नवरं रमेवं पा० ने० ॥ ५. “धण त्ति धनम्" इति पाटी० ॥ ६. सव्वं । कम्मप्पबीमो सं २ पाटी०, तथा च पाइयटीका“कर्मैवात्मनो द्वितीयमस्येति कर्मात्मद्वितीयः" । सव्वं। सकम्मबीओ ला १ ला २ पु० शा० । "स्वकर्मद्वितीयः-आत्मकर्मसहायः" इति नेटी०॥ ७. “सुंदर त्ति बिन्दुलोपात् सुन्दरम्” इति पाटी० नेटी०॥ ८. तं एकं तु सं २ शा०। तं एगं तु ह० चूप्र०॥ ९. चितीकयं सं १। चिईकयं ह०॥.१०. दज्झइ पाह० । डज्झइ पा सं १। डझिय पा° ने० । दहिउं पा° पा०॥ ११. पुत्ता सं १ ह. पा० चू० शा०॥ १२. म ला १ पा०॥ १३. रायं! चूप्र०॥ १४. सुणेहि सं २ चूप्र०॥ १५. कम्माइं महालयाई सं १ ६० चू० पाटी० नेटी० विना॥ १६. °णामि जो एल्थ सारो जं चूपा० पाटीपा०॥ १७. 'जे दुजया' इत्येतत्पाठस्थाने चूर्णावयं दुरवगमः पाठ उपलभ्यते-" असिद्धिधा नाम अविनीततृष्णाः" ॥१८. “चित्ता इति आकारोऽलाक्षणिकः, हे चित्र !" इति पाटी० ॥ १९. महिड्ढियं सं १ ह० शा० विना ॥ २० °मभोगेण गि ह०॥ २१. "तस्स त्ति सुब्व्यत्ययेन तस्माद् निदानात्" इति पाटी० नेटी० ॥ २२. अप्पडि° ला २ पु० ह. पा० ने०॥ २३. जो सं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy