SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १४७ ४१] तेरसमं चित्तसंभूइजं अज्झयणं ४३७. अच्चेइ कालो तूरंति राइओ न यावि भोगा पुरिसाण निचा । उँवेच्च भोगा पुरिसं चयति दुमं जहा खीणफलं व पक्खी ॥३१॥ ४३८. जेइ ता सि भोगे चइउं असत्तो अन्जाइं कम्माई करेहि रायं !। धम्मे ठिओ सव्वपयाणुकंपी तो होहिसि देवो इओ विउव्वी ॥३२॥ ४३९. न तुज्झ भोए चइऊण बुद्धी गिद्धो सि आरंभ-परिग्गहेसु। ५ मोहं कओ एत्तिओ विप्पलावो गच्छामि रायं ! आमंतिओ सि ॥३३॥ ४४०. पंचालराया वि य बंभदत्तो साहुस्स तस्सा वयणं अकाउं। अणुत्तरे भुंजिय कामभोए अणुतरे सो नरए पविट्ठो ॥ ३४॥ ४४१. चित्तो वि कामेहिं विरत्तकामो उदत्तचारित्त-तवो महेसी। अणुत्तरं संजैम पालइत्ता अणुत्तरं सिद्धिगई गओ ॥३५॥ त्ति बेमि ॥ १० ॥ चित्त-संभूइज्जं समत्तं ॥ १३ ॥ १. पुरिसस्स नि सं १ ह. चूर्णिप्राचीनादर्शयोश्च ॥ २. निच्चं सं १॥ ३. उविञ्च सं १ सं २ विना॥ ४. जहंति चू०॥ ५. जइ तं सि सं २ ला १ ला २ पु० नेटी. पाटीपा०॥ ६. तं पा०॥ ७. “मोहं ति मोघं-निष्फलं यथा भवति एवम् , सुब्ब्यत्ययाद् मोघः-निष्फलः मोहेन वा" इति पाटी०॥८. गच्छाम १०॥ ९. “आमन्त्रितः-सम्भाषितः, अनेकार्थत्वाद धातूनां पृष्ठो वा" इति पाटी० नेटी०॥ १०. तस्स सं २ पा० शा० ॥ ११. उदग्गचा सर्वेष्वपि सूत्रादर्शेषु, नवरं विरत्तचा इति ह. प्रतौ; चूर्णि-पाटी०-नेटी०सम्मतः उदत्तचा' इति पाठो नोपलब्धोऽस्माभिः कस्मिंश्चिदपि सूत्रादर्शे ॥ १२. संयमम् इत्यर्थः ॥ १३. 'मि॥ वृत्त ३५॥ चित्तसं २॥१४. इज १३॥ ला १ ला २ पु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy