________________
२८]
तेरसमं चित्तसंभूइजं अज्झयणं
४२१. तं पुव्वनेण कयाणुरागं नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही चित्तो इमं वक्कमुदाहरित्था ॥ १५ ॥ ४२२. सैन्यं विलवियं गीयं सव्वं नहं विडंबियं ।
सव्वे आभरणा भारा सव्वे कामा दुहावहा ॥ १६॥ ४२३. बौलाभिरामेसु दुहावहेसु न तं सुहं कामगुणेसु रायं ! ।
विरत्तकामाण तवोधणाणं जं भिक्खुणं सीलगुणे रयाणं ॥ १७ ॥ ४२४. नरिंद ! जाई अँधमा नराणं सोवागज़ाई दुहओ गाणं ।
जहिं वयं सव्वजणस्स वेसां वेंसीय सोवागनिवेसणेसु ॥ १८ ॥ ४२५. तीसे य जाईय उ पावियाए त्था मु सोवागनिवेसणेसु ।
सव्वस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ १९ ॥ ४२६. सो दाणि "सिं राय ! महाणुभाँगो महिडिओ पुण्णफलोववेओ । इतु भोगाई असासयाई अदाणहेउं अभिनिक्खमाहि ॥ २० ॥ ४२७. इह जीविए राय ! असासयम्मि धणियं तु पुन्नाई अकुव्वमाणो । से सोई मच्चुमुहोवणीए धम्मं अकाऊण पैरम्मि लोए ॥ २१ ॥ ४२८. जहेह सीहो वै मियं गहाय मच्चू नरं नेइ हु अंतकाले ।
न तस्स माया व पिया व भाया कालम्मि तेम्मंसहरा भवंति ॥ २२ ॥
१. धम्मे ठिलो सं १ | धम्मट्टिओ ह० ॥ २. वयणमु' सं २ ला १ ला २५० पा० ने० पाटीपा० ॥ ३. सव्वं गीयं विलवियं सव्वं सं १ ॥ ४. विडंबणा पा० शापा० चू० ॥ ५. नास्तीयं गाथा चूर्णौ । “बालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातम्, क्वचित् तु दृश्यत इत्यस्माभिरुन्नीतम् । ” इति पाटी० ॥ ६. अहमा सं १ विना ॥ ७. दुहा गं° सं २ ॥ ८. " प्राकृतत्वाद् बहुवचनम् " इति नेटी० । आवां सर्वजनस्य द्वेष्यौ इत्यर्थः ॥ ९. वेस्सा शा० । पेसा सं १ । पेस्सा सं २ ॥ १०. “ वसीय त्ति अवसाव - उषितौ ” इति पाटी० टी० ॥ ११. जाईइ सं १ ह० चू० विना ॥ १२. “ वुत्थ त्ति उषितौ, मु इत्यावाम्” इति पाटी० । वुच्छा मुला २ पा० ने० शा ० ॥ १३. दुगंछ सं १ पा० विना ॥ १४. “ सिं ति पूरणे, अथवा दाणिसिं ति देशीभाषया इदानीम्' इति पाटी० ॥ १५. भावो शापा० ॥ १६. जहित्तु चू० ॥ १७. भोगानशाश्वतान् इत्यर्थः ॥ १८. आयाणमेवा अणुचिंतयाहि चू० पाटीपा० ॥ १९. सोवइ सं १ । सोअइ ला १ पु० पा० ॥ २०. परंसि शा० ॥ २१. 'वेति पूरणे" इति पाटी० टी० ॥ २२ तम्मि + अंसहरा = तम् सहरा । " तस्मिन् - जीवितान्तरूपे अंशं प्रक्रमाजीवितव्यभागं धारयन्ति - ... रक्षन्तीत्यंशधराः " इति पाटी० टी०, “अथवा अंश:- दुःखभागस्तं हरन्ति - अपनयन्ति ये ते अंशहरा : " इति पाटी० । तम्मिस' सं १ चूर्णिप्राचीनादर्शयोश्च । तम्मिस सं २६० ॥
"
१०
Jain Education International
For Private & Personal Use Only
१४५
१०
१५
www.jainelibrary.org