SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २८] तेरसमं चित्तसंभूइजं अज्झयणं ४२१. तं पुव्वनेण कयाणुरागं नराहिवं कामगुणेसु गिद्धं । धम्मस्सिओ तस्स हियाणुपेही चित्तो इमं वक्कमुदाहरित्था ॥ १५ ॥ ४२२. सैन्यं विलवियं गीयं सव्वं नहं विडंबियं । सव्वे आभरणा भारा सव्वे कामा दुहावहा ॥ १६॥ ४२३. बौलाभिरामेसु दुहावहेसु न तं सुहं कामगुणेसु रायं ! । विरत्तकामाण तवोधणाणं जं भिक्खुणं सीलगुणे रयाणं ॥ १७ ॥ ४२४. नरिंद ! जाई अँधमा नराणं सोवागज़ाई दुहओ गाणं । जहिं वयं सव्वजणस्स वेसां वेंसीय सोवागनिवेसणेसु ॥ १८ ॥ ४२५. तीसे य जाईय उ पावियाए त्था मु सोवागनिवेसणेसु । सव्वस्स लोगस्स दुर्गुछणिज्जा, इहं तु कम्माई पुरेकडाई ॥ १९ ॥ ४२६. सो दाणि "सिं राय ! महाणुभाँगो महिडिओ पुण्णफलोववेओ । इतु भोगाई असासयाई अदाणहेउं अभिनिक्खमाहि ॥ २० ॥ ४२७. इह जीविए राय ! असासयम्मि धणियं तु पुन्नाई अकुव्वमाणो । से सोई मच्चुमुहोवणीए धम्मं अकाऊण पैरम्मि लोए ॥ २१ ॥ ४२८. जहेह सीहो वै मियं गहाय मच्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया कालम्मि तेम्मंसहरा भवंति ॥ २२ ॥ १. धम्मे ठिलो सं १ | धम्मट्टिओ ह० ॥ २. वयणमु' सं २ ला १ ला २५० पा० ने० पाटीपा० ॥ ३. सव्वं गीयं विलवियं सव्वं सं १ ॥ ४. विडंबणा पा० शापा० चू० ॥ ५. नास्तीयं गाथा चूर्णौ । “बालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातम्, क्वचित् तु दृश्यत इत्यस्माभिरुन्नीतम् । ” इति पाटी० ॥ ६. अहमा सं १ विना ॥ ७. दुहा गं° सं २ ॥ ८. " प्राकृतत्वाद् बहुवचनम् " इति नेटी० । आवां सर्वजनस्य द्वेष्यौ इत्यर्थः ॥ ९. वेस्सा शा० । पेसा सं १ । पेस्सा सं २ ॥ १०. “ वसीय त्ति अवसाव - उषितौ ” इति पाटी० टी० ॥ ११. जाईइ सं १ ह० चू० विना ॥ १२. “ वुत्थ त्ति उषितौ, मु इत्यावाम्” इति पाटी० । वुच्छा मुला २ पा० ने० शा ० ॥ १३. दुगंछ सं १ पा० विना ॥ १४. “ सिं ति पूरणे, अथवा दाणिसिं ति देशीभाषया इदानीम्' इति पाटी० ॥ १५. भावो शापा० ॥ १६. जहित्तु चू० ॥ १७. भोगानशाश्वतान् इत्यर्थः ॥ १८. आयाणमेवा अणुचिंतयाहि चू० पाटीपा० ॥ १९. सोवइ सं १ । सोअइ ला १ पु० पा० ॥ २०. परंसि शा० ॥ २१. 'वेति पूरणे" इति पाटी० टी० ॥ २२ तम्मि + अंसहरा = तम् सहरा । " तस्मिन् - जीवितान्तरूपे अंशं प्रक्रमाजीवितव्यभागं धारयन्ति - ... रक्षन्तीत्यंशधराः " इति पाटी० टी०, “अथवा अंश:- दुःखभागस्तं हरन्ति - अपनयन्ति ये ते अंशहरा : " इति पाटी० । तम्मिस' सं १ चूर्णिप्राचीनादर्शयोश्च । तम्मिस सं २६० ॥ " १० Jain Education International For Private & Personal Use Only १४५ १० १५ www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy