SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १४४ उत्तरऽज्झयणाणि [सु०४१४४१४. कम्मा निदाणपगडा तुमे रौयं ! विचिंतिया । तेसिं फलविवागेण विप्पओगमुवागया ॥८॥ ४१५. सच्च-सोयप्पगडा कम्मा मए पुरा कडा । ते अज परिभुंजामो किं नु चित्तो वि से तहा ? ॥९॥ ४१६. सव्वं सुचिण्णं सफलं नराणं कंडाण कम्माण न मोक्खु अस्थि । अत्येहिं कामेहिं य उत्तमेहिं आँया ममं पुण्णफलौववेए ॥१०॥ ४१७. जौणाहि संभूय ! महागुंभागं महिड्ढियं पुन्नफलोववेयं । चित्तं पिजाणाहि तहेव रायं ! इड्ढी जुई तस्स वि य प्पभूया ॥११॥ ४१८. महत्थरवा वयणऽप्पभूया गाहाऽणुगीया नरसंघमज्झे । जं भिक्खुणो सीलगुणोववेया इंह जयंते संमणो मि जाओ ॥१२॥ ४१९. उँचोदए १ महु २ कक्के ३ य ४ बंभे ५ पवेइया आवसही य रम्मा। इमं गिहं वित्तंधणप्पभूयं पैसाहि पंचालगुणोववेयं ॥१३॥ ४२०. नट्रेहिं गीएहिं य वाइएहिं नौरीजणाई परिचारयंतो । भुंजाहि भोगाइं इमाइं भिक्खू ! मम रोयई पव्वज्जा हु दुक्खं ॥१४॥ १. नास्तीयं गाथा चूर्णौ। कम्मा णिदाणपगया तुमे सं १ सं २॥ २. °णप्पग° ला १ ला २ पु० पा० ने०॥ ३. राय ! सं १ विना ॥ ४. °सोयपयडा कम्मा मे पुरा सं १॥ ५. “परिभुंजामो त्ति परिभुञ्जे" इति पाटी० नेटी० । जामो किण्णु चिसं १ सं २ । जामो किं तु चि° शा०॥ ६. चित्ते सं १ विना ।। ७. “से इति तानि" इति पाटी० नेटी०॥ ८. "कृतेभ्यः...कर्मभ्यः... प्राकृतत्वात् सुब्ब्यत्ययः" इति पाटी० नेटी० ॥ ९. मोक्खो सं २ ह०. चू० । मोक्ख ला २ शा० । मुक्खु पा०॥ १०. अत्ता चूर्णः प्राचीनादर्शयोः॥ ११. °ववेओ पा० ने०॥ १२. जाणासि सं २॥ १३. भावं शापा०॥ १४. रूया सं १ ह०॥ १५. इहऽजयंते सं१ ह० शा० विना । "इहेति प्रवचने, इह आर्यवत्त्वे, तेन तत्सकाशे श्रमणोऽहं जातः" इति चूर्णिः । “इह...अजयंते त्ति...आवर्जयन्ति । यद्वा...जयंत त्ति इह...यतन्ते" इति पाटी। "इह...यतन्ते" इति नेटी०॥ १६. सुमणो सं २ ह० चूपा० पाटीपा०॥ १७. जाए सं १॥ १८. "उच्चोदयः १ मधुः २ कर्कः ३ चशब्दाद् मध्यः ४ ब्रह्मा ५ च पञ्च प्रधानाः प्रासादाः प्रवेदिताः" इति पाटी० नेटी० ॥ १९. हाऽतिरम्मा सं १ । हाऽइरम्मा सं २ पाटीपा०॥ २०. चित्तधणसं १० शा० नेटी. पाटीपा० ॥ २१. पसाह सं २॥ २२. “नारीजनान् परिचारीकुर्वन्" इति पाटी० । “नारीजनान् परिवारयन्” इति नेटी० । नारीजणाहिं सं १ सं २ ह. ने० विना। "णारीहि य...परिचारयंतो" इति चूर्णिः ।। २३. परिपालयंतो सं १६० । परियार शा० । परिवार ला १ ला २ पु० शापा० ने० । पवियारयंतो पाटीपा०, अत्र च पाइयटीका- “प्रविचारयन्-सेवमानः” ॥ २४. "भोगानिमान्..., सूत्रत्वात् सर्वत्र लिङ्गव्यत्ययः" इति पाटी० ॥ २५. रोयइ सं १ सं २ ह.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy