SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ९४] ' छटै पञ्चक्खाणऽज्झयणं ३५५ जियदुप्पमज्जियसेन्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियञ्चार-पासवणभूमी ३ अपमन्जियदुपमजियउच्चार-पासवणभूमी ४ पोसहोववासस्स सम्मं अणणुपालणया ५ ॥२८॥ [सु. ९१-९२. अतिहिसंविभागधयस्स सरूपं अइयारपणगं च] [९१. अतिहिसंविभागो नाम नायागयाणं कप्पणिजाणं अन्न-पाणाईणं दव्वाणं देस-काल-सद्धा-सक्कारकमजुयं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं ॥ २९॥ ९२. अतिहिसंविभागस्स समणोवासएणं इमे पंचऽइयारा जाणियव्वा, न समायरियव्वा, तं जहा-सचित्तनिक्खेवणया १ सच्चित्तपिहणया २ कालाइक्कमे ३ परववएसे ४ मच्छरिया य ५॥३०॥ [सु. ९३. समणोषासगवयाणं आवकहिय-इत्तरियविभागो] [९३. एत्थं पुण समणोवासगधम्मे पंचाणुव्वयाई तिन्नि गुणव्वयाई आवकहियाई, चत्तारि सिक्खावयाइं इत्तरियाई ॥३१॥ [सु. ९४. सम्मत्तस्स पाहण्णं अणुव्ययाइपालणापरूवणा य] [९४. एतस्स पुण समणोवासगधम्मस्स मूलवत्थु सम्मत्तं । तं निसग्गेण वा १५ अधिगमेण वा। पंचौतिचारविसुद्ध, अणुव्वय-गुणव्वयाई चें, अभिग्गहा [१ सुद्धा अन्ने य पडिमादओ विसेसकरणजोगा, अपच्छिमा मारणंतिया संलेहणांझोसणारौंहणया ॥३२॥ १. सिज्जा मु. आ०॥ २. भूमीओ ३ अ° मु०॥ ३. अप्पमजियदुप्पम मु. आ०॥ ४. भूमीओ ४ पो मु०॥ ५. महासंविभागो चू०॥ ६. मच्छरियता य चू०॥ ७. इत्थं मु०॥ ८. सिक्खापयवयाई हरिभद्रीयवृत्त्यनुसारी पाठः तथाच हव०-“शिक्षापदव्रतानीति शिक्षा-अभ्यासस्तस्याः पदानि-स्थानानि तान्येव व्रतानि शिक्षापदव्रतानि"॥ ९. म्मत्तं, तं जहा-वं निस मु० आ०। म्मत्तं । तं दुविहं--निस चू० ॥ १०. अभिग° मु० आ० ॥ ११. "भवतीति क्रिया" हवृ०॥ १२. पंच भईयार मु० आ०॥ १३. “अनुपालनीयमिति शेषः" हवृ०॥ १४. “अनुपालनीयानि" हवृ०। 'च' इति आ० नास्ति॥ १५. "शुद्धाःभमाद्यतिचाररहिता एवानुपालनीयाः" हवृ०॥ १६. अन्ने वि पडि मु०। अन्ने (य) अणेगा पडि आ०॥ १७. “सम्यक् परिपालनीयाः"हवृ०॥१८."अपश्चिमा मारणान्तिकी संलेखनाजोषणाराधना च, अतिचाररहिता सम्यक् पालनीयेत्यध्याहारः ।....'चशब्दः समुच्चयार्थः" हवृ०॥ १९. °णाझसमु० । °णाझुस आ०॥ २०. राहणा य इति हरिभद्रीयवृत्त्यनुसारी पाठः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001026
Book TitleDasveyaliya Uttarjzhayanaim Avassay suttam
Original Sutra AuthorShayyambhavsuri, Pratyekbuddha, Ganadhar
AuthorPunyavijay, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1977
Total Pages759
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_aavashyak, agam_dashvaikalik, & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy